________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.श्रु. अ.४ ३.२ स्खलितचारित्रस्य कर्मबन्धमि० .२९५ मंजनम् 'पाहराई' माहर, भानय, येन रजिनौ ओष्ठौ शोभेयातां तथा शोधिता दन्ता अतिनिर्मला भवेयुः । तस्माद् येन केनापि प्रकारेण यतस्ततो मिलेत् अन्विध्याऽऽनीयाऽर्पय। तथा 'छत्तोवाणहं च जाणाहि' छत्रोपानही जानीहि आनेतव्यतया, विना ताभ्यां वर्षाऽऽतपाभ्यां मदीयशरीरसंरक्षण कथं स्यात् । अतस्तयो रानयनमावश्यकमेव । तथा 'सुपच्छे जाए'-सुपच्छेदाय पत्रशाकादिकर्तनाय शस्त्रं छुरिकामप्यादाय मामर्प य । तथा-वस्थय वस्त्रम् 'आणीलं' आ ईपनीलम् , सर्वतो नीलं, रक्तं, पीतं च रञ्जय । नीलपीतरक्तादिवर्णेन रंजकद्वारा वस्त्रं रञ्जयित्वा पियायै मह्यमर्पयेति ॥९॥ मूलम्-सुफणिं च सागपागाए आमलगाइं दगाहरणं च ।
तिलगकरणिमंजणसलागंधिंसु मे विहणयं विजाणेहि॥१०॥ छाया-मुफणिं च शाकपाकाय आमलकान्युदकाहरणं च ।
तिलककरणीमंजनशलाकां ग्रीष्मे मे विधूनकमपि जानीहि ॥१०॥ जिससे रंगे हुए ओष्ठ सुन्दर दिखाई दे, तथा स्वच्छ किये दांत एकदम निर्मल हो जाएं । अतएव ये वस्तुएँ किसी भी प्रकार से, जहां कहीं भी मिले वहीं से खोजकर लाओ और दो । तथा छाता और जूना भी ले आओ। उनके विना वर्षा और धूप से कैसे मेरे शरीर की रक्षा होगी ? अतएव उनका लाना आवश्यक ही है और शाक
आदि छेदन करने के लिए छुरी भी लाकर दो। तथा मेरे वस्त्र नीले पीले या लाल रंग से रंगकर मुझे दो ॥९॥
शब्दार्थ-सागपागार सुफणि-शाकपाकाय सुर्माण । हे प्रियतम! शाक पकाने के लिये तपेली लायो 'आमगाई दगाहरणं च-आमलकाરંગેલાં મારા હોઠ સુંદર દેખાય. દાંત સફેદ કરવા માટે એવું દામજન લઈ આવે કે દાંત ઘસવાથી દાંત સફેદ થઈ જાય ગમે ત્યાંથી આ બને વસ્તુ મને લાવી આપે, છત્રી વિના તા૫ અને વરસાદ વખતે બહાર કેવી રીતે જવાય? માટે આજે જ એક છત્રી લઈ આવે. મારા પગરખાં (સપાટ, ચંપલ, મેજડી આદિ) ફાટી ગયાં છે, તે આજે જ નવાં પગરખાં લાવી આપો. શાક સમારવા માટે આપણે ત્યાં છરી પણ નથી, તે બજાર માંથી સારી છરી લઈ આવે. મારાં કપડાંને રંગ ઝા પડી ગયેલ છે, તે મને આજે જ કપડાં પર લાલ, લીલે, પળ આદિ રંગ ચડાવી દે.”
शहाथ-'सागपागाए सुफणि-शाकपाकाय सुफणि' प्रिय ! ४ आना१५माटे तपती दादी मापी 'आमलगाइ दगाहरणं-मामलकान, उदकाहरणं च'
सू० ३८
For Private And Personal Use Only