________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
सूत्रकृतास्त्रे ____ अन्वयार्थ:-(नंदीचुण्णगाई पाहशहि) नन्दीचूर्णमोष्ठरंजकं पाहर (छत्तोवा णहं च जागादि) छत्रोपान हौ च जानीहि (बच्छे जनाए) सपच्छेदाय परशाकच्छेदनाय (सत्थं च) शस्त्रं च (आणीलं) आनीलं च (वत्थं) वस्त्रं (स्यावे हि) रंजय, एतत्सर्व मदर्थं कुरु इति ॥९॥
टीका--स्त्रीवशवर्तिनम् , अतएव दाससमं साधुम् आज्ञापयति-हे कान्त ! 'नंदीचूणगाहिं' नदीचूर्ण द्रव्यांपोनिष्पादितोष्ठरञ्जक तथा दशोधकं
शब्दार्थ--'नंदीचुण्ण गाई पाहराहि-जन्दीचूर्ण प्राहर ओठ रंगने के लिये चूर्ण लामो 'छत्तोपाणहं च जाणाहि-छत्रोपानही च जानीहि' छाता
और जूना लाओ 'सुवच्छेन्जाए-सूपच्छेदाए' शाकपात्रादि के छेदन के लिये 'सत्थं च-शस्त्रं च शस्त्र अर्थात् छुरी लामो 'आणील-आनीलच' नीलरंग का 'वस्थं-वस्त्र' का 'स्यावेहि-रचय' मेरे लिये रंगवा दो ॥९॥ ____ अन्वयार्थ--स्त्री पुनः कहती है-होठ रंगने के लिये नन्दीचूर्ण ले भाओ । छाता लाओ, जूना लागो । शाक काटने के लिए छुरी लाओ। मेरे लिए नीले रंग से बस्त्र रंगवा दो । मेरे लिये यह सभी वस्तुएं प्रस्तुत करो ॥९॥ ... टीकार्य--स्त्री के अधीन होने से दास के समान बने उस भूतपूर्व साधु को वह आज्ञा देनी है-हे प्राणनाथ ! नन्दीचूर्ण अर्थात् अनेक द्रव्यों के संयोग से निर्मित ओष्ठ रंगने का चूर्ण या दन्तशोधक मंजन लाओ,
-'नंदीचुग्णगाई पाहराहि-नन्दीचूर्ण' प्राहर' 13 २ वा भाटे नही. यूष सावी मापी. 'छत्तोपाणहं च जाणाहि-छत्रोपानहौ च जानीहि' छत्री भने २t anी मा. 'सूवच्छेज्जाए- सूपच्छेदाय' मा समार। भाट 'मत्थं च-शस्त्र च' शरु मति 1 anी मापी. 'आणील-आनील'च' नla २नु 'वत्थ-वस्त्र' १७ 'रयावेहि-रञ्जय' भने दावी मापेक्षा
સૂત્રાર્થ–સ્ત્રી તે સાધુને કહે છે કે “મારા હેઠ રંગવા માટે નક્કી લાવી દે, દાંત સાફ કરવા માટે દતમંજન લઈ આવે. છત્રી, ચંપલ આદિ લઈ આવે. શાક સમારવા માટે છરી લઈ આવે. મારાં વસ્ત્રોને નીલા રંગ વડે રંગી દે.” આ પ્રકારની આજ્ઞાઓ તે કરતી જ રહે છે ૯
પિતાને અધીન બને તે સાધુ જાણે પિતાને દાસ હેય તેમ તે સ્ત્રી તેને નિત્ય નવા નવા આદેશ આપે છે– પ્રાણનાથ! અનેક દ્રવ્યના મિશ્ર થી બનાવેલું નન્દી ચૂર્ણ (હઠ લાલ ફરવાને પાઉડર) લઈ આવે કે જેનાથી
For Private And Personal Use Only