________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ.२ स्खलितचारित्रस्य कर्मबन्धनि. ३१७
छाया-एवं खलु तासु विज्ञप्तं संस्तवं संवासं च वर्जयेत् । - तजातिका इमे कामाः अवधकरा चैवमाख्याताः ॥१९॥
अन्वयार्थः-(तासु) तातु स्त्रीषु (एवं खु विन्नप्प) एवं खलु उक्तमकारेण विज्ञप्तं कथितर (संथवं संघास च वाजेन्ना) संस्सव संवासं च वर्जयेत् , संस्तवं स्त्रीगो परिचयं स्त्रीभिः सहैकत्रवास वा परिहरेत् एवं कथितमिति, किमर्थं परिचयं-सहवासं त्यजेत्तत्राह-(तज्जातिया इमे कामा) तज्जातिका इमे कामाः-इमे कामाः शब्दादयः तज्जातीयाः स्त्रीभ्यः समुत्पन्नाः (वज्जकरा य एवमक्खाए) अपधाराः नरकनिगोदादिकारणभूतपापोत्पादका पत्र उक्तरूपेण आख्याता कथिताः तीर्थकरैरिति ॥१९॥ ___ अब सूत्रकार उसंहार द्वारा स्त्रीसम्बन्ध का परिहार करने के लिए कहते हैं-'एवं' इत्यादि।
शब्दार्थ--'ताप्लु-तासु' स्त्रियों के विषय में एवं खु विषय-एवं खलु विज्ञत' इसी प्रकार का कथन किया है 'संथवं संबसं च वज्जेउजासंस्तवं संवासं च वर्जयेत् । इस कारण साधु स्त्रियों के साथ परिचय और सहवास वर्जित करे 'तजातिया इमे कामा-तजातिकाः इमे कामाः' स्त्री के संसर्ग से उत्पन्न होने वाला शब्दादि काम भोग 'वज्जकरा य एवमक्खाए-अवधकरा एवमाख्याता:' पाप को उत्पन्न करता है ऐसा तीर्थंकरो ने कहा है ॥१९॥ ___ अन्वयार्थ-इस प्रकार स्त्रियों के विषय में पूर्वकथित परिचय का स्याग करना चाहिए। उनके साथ निवास भी नहीं करना चाहिये । क्योंकि ये काम स्त्री जातीय हैं अर्थात् स्त्रियों से ही उत्पन्न होते हैं, 1 હવે સૂત્રકાર આ ઉદ્દેશકનો ઉપસંહાર કરતા સ્ત્રીસંપર્કને પત્યિાગ ४२वान पहेश मा छे-‘एवं' या6--
Aval -'तासु-तासु' सिमाना सम एवं खु विन्नप्पं-एवं खलु विज्ञप्त' २५ प्रमाणे नु. ४५१ ४२३ छे. 'संथवं संवासं च वजेज्जा-संस्तवं संवासं. च धर्जयत्' मा सरथी साधु मे स्त्रियांनी सायना परिचय भने सपासना त्या ३२वी. ४६२२ तज्जातिया इमे कामा-जनातिकाः इमे कामाः स्वीना AAnal 64-1 थवावाणा शvale भने 'वज्ज करा य एवमाखाए-अवद्यकरा एषमाख्याताः ' ५५२ ५-- ४२ छ. थेप्रमाणे तीर्थ शेये घुछ, ॥१६॥
સૂત્રાર્થ-આ પ્રકારે પ્રસંગના પૂર્વોક્ત પરિણામોને વિચાર કરીને સાધુએ સ્ત્રીઓને પરિચય રાખવું જોઈએ નહીં, તેમની સાથે નિવાસ પણ
For Private And Personal Use Only