________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. २ स्खलितचारित्रस्य कर्मबन्धनि० ३१९ 'एवमक्खाए' एवं-एवं हेयतया स्त्रीसंस्तवादयः आख्याताः-कथिताः तीर्थकरादिभिः, स्त्रीसमुद्भवकामाः पापजनका एव तीर्थकरादिमिरुपदिष्टाः । ततः पापोस्पादकत्रीसंस्तवादिकं न कुर्यात् , किन्तु ततः सर्वथैवोपरतो भवेदिति भावः।।१९।।
सर्वमुपसंहरनाह–‘एवं भयं' इत्यादि। मूलम्-एवं भयं ण सेयाय इई से अप्पैगं निरूभित्ता। __णो इत्थिणोपसुंभिक्खू णो सयपाणिणाणिलिजेजा॥२०॥ छाया--एवं भयं न श्रेयसे इति स आत्मानं निरुध्य।
नो स्त्रीं नो वा पशुं भिक्षुनों स्वकपागिना निलीयेत ॥२०॥ पापों के जनक होते हैं। इस प्रकार ये स्त्रीसंस्तव आदि तीर्थ करों आदि ने हेयरूप में कहे हैं । आशय यह है कि पापजनक स्त्री परिचय न करे परन्तु उस से सर्वथा ही विरत रहे ॥१९॥
सब का उपसंहार करते हुए सूत्रकार कहते हैं-'एवं भयं' इत्यादि।
शब्दार्थ--'भिक्खू-भिक्षु' साधु 'एवं भयं ण सेयाय-एवं भयं न श्रेयसे' स्त्री के साथ संसर्ग करने से पूर्वोक्त भय होता है तथा वह कल्याणप्रद नहीं होता है 'इइ से अप्पर्ग निरुभित्ता-इति सः आत्मानं निरुध्य' इस कारण साधु अपने को स्त्रीसंसर्ग से रोककर 'जो इस्थिनो स्त्रियम्' न स्त्री को 'जो पसुं-नो पशुम्' न स्त्रीजातीय पशु को 'सय पाणिणा णिलिज्जेज्जा-स्वकपाणिना निलीयेत' अपने हाथ से स्पर्श न करे अर्थात् स्त्री एवं पशु को हाथ से न छुए ॥२०॥ પડે છે. આ રીતે “નારી જ નરકની ખાણ છે. તેથી જ સ્ત્રીસહવાસને હેય ગણીને તેને ત્યાગ કરવાને તીર્થંકરાદિએ ઉપદેશ આપે છે તેથી આત્મહિત ચાહતા સાધુએ પાપજનક સ્ત્રીપરિચયને સર્વથા ત્યાગ કર જોઈએ ૧૯
આ સમસ્ત કથનને ઉપસંહાર કરતા સૂત્રકાર કહે છે કે'एवं भयं' त्याह
vil-'भिक्खू-भिक्षुः' साधु 'एवं भयं ण सेयाय-एवं भयं न श्रेयसे' સ્ત્રિઓની સાથે સંસમાં રાખવાથી પૂર્વોક્ત ભય થાય છે, તથા તે કલ્યાણપ્રદ
नी. 'इइ से अप्पग निलंभित्ता-इति सः आत्मानं निरुध्य' तथा साधु पाताने श्री साथी २७ णो इन्थि-नो स्त्रियम्' न खीर ‘णो पसु-नो पशुम्' नीति ना ५शुने 'मयं पाणिणा गिलिज्जेज्जा-खकपाणिना निलीयेत' પિતાના હાથથી સ્પર્શ કરે અથાત્ સ્ત્રી અને પશુને હાથથી સ્પર્શ ન કરે મારા
For Private And Personal Use Only