________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
सूत्रकृताङ्गसूत्रे
छाया-अथांजनिकामलंकारं खुखुणकं मे प्रयच्छ ।
ले च लोधासुमं च वेणुपलाशिकां च गुलिकां च ॥७॥ अन्वयार्थी-(अदु) अथ (अंजणि) अंजनिका-कज्जलाधारभूतां नालिका (अलंकार) अलंकारमाभूषणं (कुक्कययं) वीणां (मे पयच्छाहि) प्रयच्छ-देहि तथा (लोद्धं लोदकुसुमं च) लोधं च लोधकुसुमं च वेशभूषायै आनीय प्रयच्छ । (वेणुपलासियं घ) वेणुपलाशिकाम्-वंशी ति प्रसिद्धां देहि वादनाय तथा (गुलियं)गुटिकामोषधगुटिकां देहि येन नित्यनवयौवनैव स्यामित्याज्ञापयति साधु सा स्त्री ॥७॥
'अदु अंजणि' इत्यादि।
शब्दार्थ--'अदु-अर्थ' और 'अंजणि-अंजनिका' अजनपात्र 'अलंकारं-अलंकारम्' आभूषण 'कुक्कययं-खुखुणकं' वीणा 'मे पयच्छाहिमे प्रयच्छ' मुझ को ला दो तथा 'लोद्धं लोदकुसुमं च-लोत्रं च लोकुसुमं च लोघ और लोध्र का पुष्प भी ला दो 'वेणुपलासियं च-वेणुपलाशिकां च एक वासकी पांशुरी और 'गुलप-गुटिकाम्' औषध की गोली भी लाओ ॥७॥ - अन्वयार्थ-वह स्त्री ऐप्ता भी कहती है-मेरे लिये सुरमादानी लामो, आभूषण लाओ, वीणा लाकर दो । वेशभूषा के लिये लोध्र और लोध्र के पुष्प लाओ। बजाने के लिये वंशी दो। मेरे लिये औषध की गोली लाकर दो जिससे नित्य नवयुवती बनी रहूँ । स्त्री साधु को इस प्रकार आज्ञा देती है ॥७॥ " अदु अंजणि" त्या6ि--
Awa-'अदु-अथ' भने 'अंजणि-अंजनिकी' नात्र 'अलंकारअलकारम्' माभूषा 'कुमकुययं-खुंखुणक' पाए। 'मे पयच्छाहि-मे प्रयच्छ' भने anी भाषा तेभा 'लोद्धं लोद्ध कुसुमं च-लोधं च लोधकुसुमं च' ५ अरे सोना । ५९ सावी आप 'वेणुपलासिय' च-वेणुपलाशिकां च मे पासणी भने 'गुलिय-गुटिकाम्' सासनी गोजी ५५ anी माया ॥७
સૂત્રાર્થ—-શ્રી એવી પણ આજ્ઞા કરે છે કે મારે માટે સુરમાદાની, આમષ અને વીણું લઈ આવે, વેશભૂષાને માટે લેધ અને લેધનાં પપ લઈ આવે, મારે માટે વાંસળી લાવી દે. મારે માટે એવી ઔષધિની ગેળીએ લાવી દે કે જેના સેવનથી મારુ નવયૌવન કાયમ માટે ટકી રહે. પાછા
For Private And Personal Use Only