________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे मूळा-वाणि य में पंडिलेहेहि अन्नं पानं च आहराहित्ति। ___ गंधं च रओहरणं च कासवगं च मे समाजाणाहि॥६॥
छाया--वस्त्राणि च मे प्रत्युपेक्षस्व अन्नं पानं च हर इति । : गन्धं च र बोहरणं न शाह व समनुजा हि ॥६॥
अवधार्थः- (बस्थापित में पडिले हे) बस्याक्षि में प्रभुपेक्षाव-नवीनं घन. मानय (अन्नं पानं च म राहित्ति) अन्नं पानं चाहर-थानमा (गंधं च रजोहरणं च) गन्धं कर्पूरादिकं रजोडरणं चानय (मे कामागं च) मेघदी काश्यप-नापितं (समणु नाणाहि) समनुजानीहि सम्भग जानीहि अागमनमाज्ञां कुरु आन. येत्यर्थः ॥६॥ , शब्दार्थ-'वस्थाणि मे पडिलेहेहि-वस्त्राणि मे प्रत्युपेक्षस्व' हे साघो! मेरे लिये नये वस्त्रों लायो। 'अन्नं पानं च आहरादिति-अन्नं पानं चाहर' मेरे लिये अन्न और पानी का प्रबन्ध करो 'गंधं च रजोहरणं चगन्धं च रजोहरणं च' मेरे लिये कपूर आदि सुगन्ध पदार्थ और रजोहरण लायो 'मे कासवगं च-मे काश्यपच' मेरे केश निकालने के लिये नापी को 'समणुजाणाहि-समनुजानीहि' यहां आने की आज्ञा दो ॥६॥ - अन्वयार्थ-मेरे वस्त्रों की देखभाल करो, नवीन वस्त्र लाओ। मेरे लिये अन्न पानी लाओ। कपूर आदि सुगंध लाभो, रजोहरण-धूल झाड़ने का साधन लाओ। नाई खुलालाओ, इत्यादि प्रकार से आदेश करती हैं॥६॥ - शाय-वस्थाणि मे पडिलेहेहि-वस्त्राणि मे प्रत्युपेक्षस्त्र' साधे । भा२१ पसीना मा ४२। अने मा२भाटे नवा पक्षी सायो 'अन्नं पानं च आहराहित्ति-अन्नं पानं चाहर' मार भाट मना पानी स१७ ४. 'गंधं च रजोहरणं च-गन्ध' च रजोहरणं च' भारे भाट १२ विगैरे सुगन्धित पहाय भने २२२६५ (१२) all. 'मे कासवगं च-मे काश्यपक च' भा॥ ३॥ 6॥२१॥ भाटे ने 'समगुजाणाहि-समनुजानीहि' मापवानी माझा भाषी.
સ્વાર્થ--મારાં વસ્ત્રોની સંભાળ લે, મારે માટે નવાં કપડાં લઈ આવે. મારે માટે ખાદ્ય અને પેય સામગ્રી એ લઈ આવે, કપૂર અાદિ સુગંધી દ્રવ્ય લા, ઘરની જ વાળવા માટે જોડાણ (હાવણી) લઈ આવો મારા કેશ -કાપવા માટે નાઈને બેલાવી લા ઈત્યાદિ આદેશે તે કરે છે. ૬
For Private And Personal Use Only