________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
‘समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम् २६३
अभयार्थः-(जुबइ) युवतिरभिनवयौवना (विचित्तालंकारवत्यगाणि परिहित्ता) विचित्रालंकारवस्त्राणि परिधाय श्रमणसमीपमागत्य (समणं बूया) श्रमणं पति
यात् (भयंतारो) हे भयत्रातः (विरता) विरता संसारात् (रुख) रूक्षं संयममहं चरिष्ये अतः (णे) अ यम् (धम्भमाइकल) धर्ममाचक्षा-धर्मोपदेशं कुरु इति ॥२५॥
टीका--'जुबई' युवति:-अभिनव शौचना मनोरमा मिचित्तालंकारवत्थगाणि परिहिस' विवित्रालंकार जस्तकानि परिवार-विलक्षणाऽऽभुषणयस्त्राणि परिधाय । कपटपूर्वकम् -'सर' श्रमणसमीपमापत्य 'बूमा' ब्रूयात् 'अहं गृह संबन्धेभ्योविरता । मम पतिः परिवाश्च नानुकू लोऽपि तु प्रतिकूल माचरति । सर्वतो विरका काममेव पालयिष्यामि इति माय निश्चयो जातः । अतो 'भयंतारो' हे भयगृहमन्धन से विरक्त होकर रख-रूक्षं संयम का 'चरिस्स-आचरिष्ये' पालन करूंगी -अस्मभ्यम्मुशको आए 'धम्ममाहकख-धर्ममाचक्ष्व' धर्म का उपदेश करें ॥२५॥ ___ अन्वयार्थ-नवयौवना स्त्री विचित्र अलंकारों और वस्त्रों को धारण करके श्रमण के समीप आकर उससे कहे हे भय से रक्षा करने वाले, मैं संसार से विरत हो चुकी है। संघ का आचरण करूंगी। मुझे धर्म का उपदेश कीजिए ॥२५॥
टीकार्थ--कोई स्त्री नवयुवति हो और वह विलक्षण प्रकार के वस्त्रों एवं आभूषण से सजकर, श्रमणों के पास आवे और कपटपूर्वक कहे कि-मैं संमार से विरक्त हो चुकी हूं। मेरा पति अनुकूल नहीं वरन प्रतिकूल आचरण करता है । अतएव मैंने निश्चय कर लिया अह विरता' हुवे 23 नयी वि२४त 'रुक्ख-रूक्षम्' सयमनु 'चरिस्सं-आचरिष्ये' माय२६ ४रीश. 'णे-अस्मभ्यम्' भने भा५ 'धम्ममाइक्स -धर्ममाचक्ष्व' धर्मन। पहेश ४२. ॥२५॥
સ્વાર્થ –કદાચ કઈ નવયૌવના સ્ત્રી વિવિધ વસ્ત્ર અલંકાર ધારણ કરીને સાધની પાસે આવીને એવી વિનંતી કરે કે “હે સંસારમયથી રક્ષણ કરનારા મુનિ ! હું સંસારથી વિરક્ત થઈ ગઈ છું. હુ સંયમની આરાધના કરીશ. આપ મને ધર્મોપદેશ કરે તે પણ સાધુએ તેનાં વચનામાં શ્રદ્ધા મૂકવી જોઈએ નહીં.
ટીકાઈ...કઈ નવવના સ્ત્રી વિવિધ આભૂષણે તથા સુંદર વસ્ત્રો વડે બનીઠનીને સાધુની સમીપે આવે અને કપટપૂર્વક આ પ્રકારનાં વચને બોલે કે “મને આ સંસાર પર વૈરાગ્ય આવી ગયું છે. મારા પતિ મારી સાથે પ્રતિકૂળ આચરણ
For Private And Personal Use Only