________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. १ खोपरीषहनिरूपणम्
मूलम् - कुवंति पावंगं कम्मं पुंडा वेगवमाहिं | 'नो हं' कैरोमि पावंति' अंकेसाइणी छाया-कुर्वन्ति पावकं कर्म पृष्टा एके एवमाहुः |
नाहं करोमि पापमिति अंकेशायिनी ममैषेति ॥ २८॥ अन्वयार्थ :- (एगे) एके - साधवः (पावर्ग) पावकं सावधं (कम्मं) कर्म (कुति) कुनैति (पुट्ठा) पृष्टाः परेण (एवमाहिंस) एवमाहुः (अहं) अहं (पावं न करेमित्ति) अहं पापं न करोमीति (एसा ) एषा स्त्री (मम) मम ( अंकेसाइणीति) अंकेशायिनी इति बाल्यावस्थायां ममांशायिनी ॥ २८ ॥
मेसेन्ति ॥ २८ ॥
२६९
साधुओं के विनाश का कारण होता है । अतएव आत्महित के अभि ला को स्त्री का सम्पर्क सर्वथा त्याग देना चाहिए ||२७||
शब्दार्थ - - ' एगे - एके' कोई साधु 'पावगं - पापकं पापजनक 'कम्मं - कर्म' कर्म 'कुच्चति - कुर्वन्ति' करते हैं 'पुट्ठा- पृष्टा' अन्य द्वारा पूछने पर 'एवमादि- एनाः' ऐसा कहते हैं 'अहं अहम्' मैं 'पावं न करेमिति - पापं न करोमीति' पापकर्म नहीं करता हूँ 'एसा - एषा' यह स्त्री 'मम मम' मेरे 'अंकेसाइणीति - अंकेशापिनी' बाल्यकाल से ही मेरे उत्संग में सोती है अर्थात् मेरी कन्यका जैसी है ||२८||
For Private And Personal Use Only
अन्वयार्थ -- कोई कोई साधु पापकर्म करते हैं किन्तु दूसरे के पूछने पर कहते हैं 'मैं पापकर्म नहीं करता हूँ ।' यह स्त्री तो बाल्यावस्था से ही मेरी अंकेशाविनी गोद में सोने वाली थी ||२८||
વિનાશનું કારણ બને, એજ પ્રમાણે સપર્ક સ ધુના વિનાશનું કારણ બને છે. તેથી આ મહિત ચહુતા સાધુએ સ્ત્રીના સંપર્ક ને સર્વથા ત્યાગ કરવે જોઇએ. રા शब्दार्थ' - 'पगे - एके' पशु साधु 'पवर्ग-पापा 'कम्मं - कर्म' 3 'कुव्वंति - कुर्वन्ति' ४२ छे. 'पुट्ठा- पृष्टा:' गीजये। द्वारा पूछवामां यावे त्यारे 'एवमाहिंसु एवमाहु' श्रेडे छे. 'हं- आम्' हु' 'पाव' न करेमिति - पापं न करोमीति' पाय उर्भ उरतो नथी. 'एखा- एषा' या खी 'मममम' भारा 'अंकेमाइणीति - अकेशारिनीति' दयावस्थाथी ४ સુવે છે. અર્થાત્ મારી દીકરી જેવી છે. ૨૮૫
મારા ખાળામાં
સૂત્રા—કોઇ કોઇ સ ધુ પાપકર્મીનું સેવન કરે છે અને જ્યારે કાઇ તેના ચારિત્ર વિષે સ ંદેહ કરે ત્યારે તે એવા જલાબ આપે છે કે ‘હુ· પાપકમ નુ સેવન કરતા નથી. આ સ્ત્રી તે। માલ્યાવસ્થામાં મારી અ'કેશાયિની (ખેાળામાં शयन पुरनारी) हुती. ॥२८