________________
Shri Mahavir Jain Aradhana Kendra
२६८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
अन्वयार्थ:- (जोइउवगूढे जतुकुंभे ) ज्योतिरूपगृहो जतुकुंनः (चासुभितत्तेणासमुपवाई) भाश्वमितप्तो नाशमुपनाति ( एवं) एवं (इत्थियादि) स्त्रीभिः (संवा से) संवासेन- सहवासेन ( अगगारा) अनगाराः साधवः (णासमुत्रयंति) नाशमुपयान्ति चारित्रभ्रष्टा भवन्तीति ||२७||
"
टीका- 'जोइउबगूढे' ज्योतिरुपगूहः- ज्योतिषा- अग्न्यादिना उपगूढः संस्पृष्टः 'जतुकुंभे' जतुकुम्भ: लाक्षाघटः ' आसुमितत्ते' आवभितप्तः- आशुशीघ्रम् अभितप्तः, तेजसा तापितो घटः 'णावमुक्ाई' नाशमुपगच्छति द्रवी भूय विनष्टो भवति । ' एवं ' एवमेव 'अणगारा' अनगाराः - साधवः, नास्ति अगारः गृहं येषां ते नगाराः । 'इत्थियाहि' स्त्रीभिः सह 'संवासे' संवासेन 'जासं ' नाशं 'उपयंति' उपयान्ति । कठिन संघपालनं परित्यज्य शिथिलविहारिणो मन्ति । अथवा संयमादतिशयेन भ्रष्टा एव भवन्ति । जतुकुम्भानामग्निस्पर्शवत् साधूनां स्त्रीसंपर्को नाशायैव भवति । तस्मात् स्वदितार्थना स्त्रीसंपर्क: सर्वथैव त्याज्य इति भावः ||२७||
अन्वयार्थ -- अग्नि से स्पृष्ट हुआ लाख का घड़ा शीघ्र ही तप्त होकर विनाश को प्राप्त होता है । इसी प्रकार स्त्रियों के सहवास से साधुओं का विनाश हो जाता है - वे चरित्र हो जाते हैं ||२७||
टीकार्थ -- लाख के घट को अग्नि से अड़ाकर के रख दिया जाय तो वह एकदम तपकर विनष्ट हो जाता है, इसी प्रकार अनगार स्त्रियों के संवास से अर्थात् साथ रहने से नाश को प्राप्त होते हैं अर्थात् कठिन संयम का ध्यान करके शिथिलाचारी बन जाते हैं या संयम से सर्वथा ही भ्रष्ट हो जाते हैं। यह है-जैसे अग्नि का स्पर्श लाख के घड़े के विनाश का कारण होता है, उसी अचार स्त्री सम्पर्क સૂત્રા—અગ્નિને! ૫ણ પામતા લાખના ઘડે! તીને ઘેાડી જ વારમાં વિનષ્ટ થઇ જાય છે, એજ પ્રમાણે સિએના સહવાસથી સામેના પણ વિનાશ જ થઈ જાય છે-તેમ ચારિત્રભ્રષ્ટ થઈ જાય છે. રા
ટીકા—લાખના ઘડાને અગ્નિના પશ થાય એવી રા રાખવામાં આવે, તે તે એકદમ તપી જઇને-પીગળી જઈને વિષ્ણુ થઈ જા છે. એજ પ્રમાણે જે અણુગાર એનેા સપર્ક રાખે છે, અથવા તેમના સદ્ગવાસ કરે છે, તે પણ વિનષ્ટ જ થઈ જાય છે. એટલે કે તે અણુગર કઠણુ એવા સયમને ત્યાગ કરીને શિથિલાચારી બની જાય છે, અથવા સયમના ભ્રષ્ટ થઈ જાય છે. તાત્પર્ય એ છે કે જેવી રીતે અગ્નિનેા ૫
માર્ગેથી સથા લાખના ઘડાનો
For Private And Personal Use Only