________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२
सूत्रकृताङ्गसूत्रे __ अभयाथ:--(अह) अथानन्तरम् (भेदमावन्न) भेदमापनम् चारित्रभ्रष्टम् (मुच्छिय) मूदितं स्त्रीषु गृद्धि भावमुपगम् (काममतिवट्ठ) काममतिपतम् कामाभिलाषुकम् (तं तु) तं तु भिक्खु) भिक्षु साधुः सा स्त्री (पलिमिदिया) परिभिध स्ववशीभूतं ज्ञात्वा (तो पच्छा गं) ततः पश्चात् खल (
माटु) स्वकीयपादौ उद्धृत्य (मुद्धि) मुनि-लायोः शिरसि (पति) भन्नाल पद्भ्यां शिरसि ताडयन्ति साधोरिति ।।२।। __टीका---'' अथ -अनन्तरम् , स्त्रीसके पश्चात् 'भष्मायन' भेदभापत्रम् -भेदं चारित्रस्खलनम् आयनं माप्त सन्तम् । 'मुच्छि' मूलित-स्त्रीषु आसक्तम् 'भिक्खु' भिक्षु साधुम् ‘काममनिब काममतिवर्तम्, कामेषु मते, द्धवर्त्तनं प्रवृत्तिर्यस्य इत्थंभूतम् कामाऽभिल षुकम् । 'पलिमिदिया' परिभिय, 'मामुपेत्य अस्माकं कथनानुसारेण सर्व करिष्यति' इत्येवं ज्ञात्वा सास्त्री 'वो ५च्छा' ततः पश्चात् (पादुद्धठ्ठ) (पादावुर्धन्य वकीयपादावुद्धृत्य 'मुद्धि' पहणंति' मूर्भि ___ अन्वयार्थ--इसके पश्चात् भेद को प्राप्त अर्थात चारित्र से भ्रष्ट स्त्रियों में गृद्ध और काम के अभिलाषी उस भिक्षु को वह स्त्री अपने वश में हुआ जानकर अपने पांव ऊँचे उठाकर साधु के मस्तक में प्रहार करती है ॥२॥
टीकार्थ--स्त्री के प्रति आसक्ति हो जाने के पश्चात् चारित्र से भ्रष्ट स्त्रियों में आसक्त तथा काम के इच्छुक साधु को अपने अधीन हुआ जानकर अर्थात् 'यह अब मेरे कथनानुसार ही सब करेगा' ऐसा: समझकर वह स्त्री उस साधु के लिर में लातों का प्रहार करती है और वह साधु विषयासक्त होकर इतना पतित हो जाता है कि कुपित हुई उस स्त्री के मार को भी खाता है। अधिक क्या कहा जाघ स्त्री के
सूत्रा--त्या२ मा-यात्रियी अष्ट थये।, स्त्री मोम गद्ध (Ast), અને કામગેની અભિલાષાવાળા તે ભિક્ષને તે સ્ત્રી પિતાને વશ થઈ ગયેલો જાણીને, પગ ઊંચે કરીને તેના મસ્તક પર લાત પણ લગાવે છે. પરા
ટીકાથ–સ્ત્રીમાં આસક્ત થયા બાદ, ચારિત્રથી ભ્રષ્ટ થયેલા, સ્ત્રીલેલુપ અને કામવાસનાથી યુક્ત એવા તે સંયમભ્રષ્ટ સાધુને પૂરે પૂરો પિતાને અધીન થયેલે જાણીને-એટલે કે તે હવે પિતાના કહ્યા અનુસાર જ કરશે એવું સમજીને-તે સ્ત્રી તે સાધુના મસ્તક પર લાતે પ્રહાર કરે છે, અને તે સાધુ વિષયાસક્ત થવાને લીધે એટલે પતિત થઈ ગયે હોય છે કે કપિત થયેલી તે સ્ત્રીને માર પણ સહન કરી લે છે. મોટા મોટા પ્રાણી પણ
For Private And Personal Use Only