________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. शु. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम्
२६१
THERE
अन्वयार्थः-- (मणे ग) मनसा (अन्न) अन्यत् (चिंते ति) चिन्तयन्ति (वाया) वचसा (अन्न) अन्यद् वदन्ति (कम्पुणा अन्न) कर्मणा अन्यत् कुर्वन्ति (तम्हा) तस्मात् कारणात् (बहुमाया इथियो णचा) वहुमाशः स्त्रिय इति ज्ञात्वा (मिक्खू) भिक्षुः मुनिः (ण सदह) न श्रद्दधीत स्त्रीषु श्रद्धां नैव कुर्यादिति ॥२४॥
टीका-'मणेग अन्नं चिंतेति' पातालोदरगंभीरेण मनसा अन्यत् चिन्तयन्ति। 'वाया अन्न' श्रवणमात्रमधुरया विपाकदारुणया वा वाचा ततोऽन्यद् वदन्ति । 'कम्मुणा अन्नं' कर्मणा चाऽन्यमेव भजन्ते। अतिगंभीरबनसा किमप्यन्यदेव चिन्तयन्ति, अर्थात् श्रवणमनोज्ञवचनेन किलप्यन्यदेव वदनि । कर्मणानुष्ठानेन
और ही कहती है 'कम्मुणा अन्नं कर्मणा अन्यत्' और कर्म से और ही करती है 'तम्हा-तस्मान्' इस कारण से 'बटुमायामो इरिथमो णच्चा-बहुमायाः स्त्रियः ज्ञात्वा बहुत मायावाली स्त्रियों को जानकर भिक्खू-भिक्षुः' मुनि 'ण सद्दह-न श्रद्धधीन' उनमें प्रदान करें ।।२४।। ___ अन्वयार्थ--स्त्री मन से अन्य सोचती है वचन से अन्य बोलती है कर्म (कार्य) से कुछ अन्य ही करती है। अतएव स्त्रियां बहुत मायाचारिणी होती हैं, ऐमा जानकर मुनि उन पर श्रद्धा न करे ॥२४। ____टीकार्थ-स्त्री अपने पाताल के समाज गंभीर मन से कुछ और ही सोचती हैं, केवल सुनने में मयुर किन्तु विपाक में भयानक वाणी से कुछ और ही कहती है तथा कर्म (कार्य) कुछ और ही करती है। छ 'कम्मुणा अन्नं -कर्ममा अन्यत्' 12 भी ०८ रे छे. 'तम्हातस्मात्' ते ४२0, 'बहुमाया ओ इथिओ नचा-बहुमाया स्त्रियः ज्ञात्वा' लियोन भवि मायावी समने निक-भिक्षुः' भुनिये ‘ण सदह-न श्रद्दधीत' तमामा विश्वास न ४२. ।.२४.।।
સૂવાર્થ- સ્ત્રી મનમાં કોઈ એક પ્રકારને વિચાર કરતી હોય છે, વચન દ્વારા જુદું જ એલતી હોય છે. એને ક યા દ્વારા વળી અન્ય જ કે ઇ કાર્ય કરતી હોય છે! આ પ્રકારે સ્ત્રીઓ માય.ચારિણી હેવાથી મુનિએ તેમને વિશ્વાસ રાખ જોઈએ નહીં ૨૪
ટીકાથ–-સ્ત્રી તેના પાતાલ જેવા ગંભીર મનમાં કંઈ જહું જ (વાલીથી વિપરીત) વિચારતી હોય છે, માત્ર સાંભળવામાં મધુર લાગે પણ જેને વિપાક ભયંકર હોય એવું જુદું જ (વેચારોથી વિપરીત) તે બોલતી હોય છે, અને વાણી અને વિચારોથી જુદું પડે એવું કંઈક કરતી હોય છે. આ રીતે તેના વિચારો, વાણી અને કાર્યોમાં એકરૂપતા હોતી નથી, તે
For Private And Personal Use Only