________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. शु. अ. ३ उ. ४ स्खलितस्य साधोरुपदेशः १९१
अन्वयार्थ:--(भिक्खू) भिक्षु-मुनिः (तं च परिनाय) तं च परिज्ञाय वैत. रणीव स्त्रियो दुरुत्तरा, नायर्योः यैः त्यक्तास्ते समाधिस्थाः संसारे तरंति स्त्रीसंगिनश्च स्वकृतकर्मणा कृस्यन्ते इति ज्ञात्वा (सुबओ) सुव्रतः शोभनव्रतवान (समिए) समितः पञ्चसमितिभिः (चरे) चरेत् संयमानुष्ठानं कुर्यात् तथा (मुसावायं) मृषावादम् (वज्जिज्जा) वर्जयेत् परित्यजेत् तथा (अदिन्नादाणं च) अदत्तादानं च (वोसिरे) व्युस्सजेन्=परित्यजेत् ॥ १९॥
टीका--नार्यों दुस्तरा भवन्ति वैतरणीवत् , ललनासक्ताः स्वकृतकर्मणा संसारकांतारं नातिक्रामन्ति । तदेतत्सर्वम्-'भिक्खू' भिक्षुः निरवद्यमिक्षामिहै इत्यादि सम्यक रूपसे समझकर 'सुब्बओ-सुव्रत' उत्तम व्रतोंवाला पुरुष 'समिए-समिता' पांच समितियों से युक्त होकर 'चरे-चरेत् । संयमका अनुष्ठान करे तथा 'मुसावायं मृषावादम्' असत्यवाद को 'वजिजजा-वर्जयेत्' छोड देवें और 'अदिनादाणं च-अदत्तादानं च' भदत्तादान को 'बोसिरे-व्युस्सृजेत्' त्याग देवें ॥१९॥ .. अन्वयार्थ-स्त्रियों वैतरणी नदी के समान दुस्तर हैं, जिन्होंने स्त्री का परित्याग कर दिया है, वे समाधिस्थ होकर संसार से तिर जाते हैं आर जो स्त्री के साथ संसर्ग रखते हैं वे अपने कर्मों के कारण पीडित होते हैं यह सब जानकर भिक्षु समीचीन व्रतवान् तथा समितियों से युक्त होकर संयम का अनुष्ठान करे। वह मृषावाद का त्याग करे भौर अदत्तादान का भी त्याग करे ॥१९॥
टीकार्थ--जैसे वैतरणी नदी को पार करना आसान नहीं है, उसी ३५थी सभडने 'सुवओ-सुव्रतः' उत्तम व्रतवाणे ५३५ 'समिए-समितः' पाय समितियाथी युक्त यन 'चरे-घरेत्' यिमतु मानुन ४२ तथा 'मुसावायमषावादम्' असत्यवाहन 'वज्जिजा-वर्जयेत्' छोडभने 'अदिन्नादाणं चअदत्तादानं च' महत्ताहाना 'वोसिरे-व्युत्सृजेन्' त्यास ४२. ॥१६॥
સૂત્રાર્થ_ચિઓ વૈતરણ નદીને સમાને દુર છે. જેમણે સ્ત્રીને પરિ ત્યાગ કર્યો છે, તેમાં સમાધિસ્થ થઈને સંસાસાગરને તરી જાય છે, પરંતુ જેઓ સિને સંસર્ગ છેડતા નથી, તેઓ પિતાનાં પાપકર્મોને કારણે પીડા અનુભવે છે. આ વાતને બરાબર સમજી લઈને સાધુએ પાંચ મહાવ્રત, સમિતિઓ આદિથી યુક્ત થઈને સંયમની આરાધના કરવી જોઈએ. તેણે મૃષાવાદ, અદત્તાદાન આદિને ત્યાગ કરવો જોઈએ છેલલા - ટીકાર્ય–જેવી રીતે વૈતરણી નદીના પ્રવાહને પાર કરવાનું કાર્ય સરળ .
For Private And Personal Use Only