________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम्
छाया -- कुर्वन्ति संस्तवं ताभिः प्रभ्रष्टाः समाधियोगेभ्यः ।
तस्मात् श्रमणा न संयन्ति आत्महिताय संनिषद्याः ॥ १६ ॥ अन्वयार्थ :- - ( समाहिजोगेहिं) समाधियोगेः- धर्मध्यानात् (पट्टा) महाः एव (ताहिं) तामिः खीभिः सह (संथवं ) संस्तवं - परिचयं (कुव्वंति) कुर्वन्ति (तम्दा) तस्मात् कारणात् (समणा) श्रमणाः (आयडियाए) आत्महिताय (सणि सेज्जाओ) संनिषद्याः स्त्रीनिवासस्थानानि (ण समेति ) न संयन्ति-न गच्छन्तीति ॥ १६ ॥
टीका -- 'समाहिनोगेहि' समाधियोगेभ्यः- तत्र समाधिः धर्मध्यानं तदर्थं योगाः मनोवाक्कायव्यापारास्तेभ्यः 'पन्ना' मभ्रष्टाः पुरुषाः शिथिलविहारिणः
- २४१
शब्दार्थ - 'समाहिजोगेहि-समाधियोगः' समाधियोग अर्थात् धर्मध्यान से 'फमट्ठा-प्रभ्रष्टा' भ्रष्ट पुरुष ही 'ताहिं ताभिः' त्रियों के साथ 'संधर्व-संस्तयम्' परिचय 'कुत्र्यंति-कुर्वन्ति' करते हैं 'तम्हातस्मात्' इसलिये 'समणा - श्रमणा: ' साधु 'आयहियाए - आत्महिताय' अपने हित के लिये 'सणिसे जाओ - संनिषद्याः' स्त्रियों के स्थान पर 'ण सर्मेति न संयन्ति' नहीं जाते हैं ||१६|
अन्वयार्थ - जो समाधियोग से भ्रष्ट हैं वे ही स्त्रियों के साथ परिचय करते है । अतएव अपनी आत्मा के हित के लिए श्रमण को स्त्री के स्थान पर नहीं जाना चाहिए || १६ ||
टीकार्थ-समाधि का अर्थ है धर्मध्यान । समाधि के लिए मन वचन और काय का जो व्यापार किया जाता है उसे समाधियोग कहते है। जो समाधियोगों से भ्रष्ट हैं अर्थात् शिथिलाचारी हैं, वे ही स्त्रिय
शब्दार्थ –'समाहिजोगेहिं -समाधियोगैः' समाधियोग अर्थात् धर्म ध्यानथी 'पभट्टा - प्रभ्रष्टाः' अष्ट ३५ ४ 'ताहिं ताभिः ' स्त्रियोनी साथै 'संथवं - संस्तवम्' पश्यिय 'कुव्वंति - कुर्वन्ति' रे छे, 'तम्हा - तस्मात् ' ते रखे 'समणा-क्षणा साधु 'आयहियाए - आत्महिताय' चोताना द्वित भाटे 'सण्णिसेज्जाओ - संनिषद्याः ' स्त्रियांना स्थानमा 'ण समेति न संयन्ति' ४ता नथी ॥१६॥
For Private And Personal Use Only
સૂત્રા—જેએ સમાષિયાગથી ભ્રષ્ટ છે—શિથિલાચારી છે, તેએ જ સ્ત્રીની સાથે પરિચય કરે છે. આ વાતને બરાબર સમજી લઈને આત્મહિત સાધવાની અભિલાષા રાખનાર શ્રમણે સ્ત્રીના નિવાસસ્થાનમાં જવું જોઇએ નહી ૧૫ ટીકાય —સમાધિ એટલે ધમ ધ્યાન, સમાધિને માટે મન, વચન અને ક્રાયાની જે પ્રવૃત્તિ કરવામાં આવે છે, તેને સમાધિયોગ કહે છે. જેએ સમાધિયોગથી ભ્રષ્ટ છે, એટલે કે જેએ શિથિલાચારી છે, તેમ જ
सु० ३१