________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे अन्वयार्थ:--(परिसाए) परिषदि सभायां (सुद्धं रवइ) शुद्धं रौति आत्मानं विशुद्धं भाषते (अह) अथ (रहस्संमि) रहसि एकान्ते (दुक्कडं) करेइ) दुष्कृतम् असंयमानुष्ठानं करोति। (तहाविदा) तथाविदः-अङ्गचेष्टाज्ञानवन्तः पुरुषाः 'जाणंति' जानन्ति (अयं) अयम् (माइल्ले महासढे) मायावी महाशठ इति, निपुणपुरुषाः महाशठोयमिति जानन्ति ॥१८॥
टीका--स कुशीलः वाङ्मात्रेग प्रकाशितस्ववीयः । 'परिसाए' परिषदिसभायां 'मुद्धं' शुद्ध-अपगतदोष स्वात्मानं स्वकीयानुष्ठानं च निर्मलम् । 'वाई' सौति-भाषते 'अह य श च 'रहस्संमि' रहसि, एकान्ते, 'दुक्कडं' दुष्कृतं. दषित स्त्रीसंपादिकुकृत्यम् 'करेइ करोति' कुरोति यतः सत्यम्-प्रकाशे सदनुष्ठान रहमि' एकान्त में 'दुकाई करेइ-दुष्कृतं करोति' पापाचरण करता है 'तहाविदो-तथाविदः' ऐसे को अङ्ग चेष्टा का ज्ञान रखनेवाले पुरुष 'जाति-जानन्ति' जान लेते हैं कि 'भाहल्लो महासढेयंति-मायावी महाशठोऽधमिति' यह मायावी और महाशठ है ॥१८॥ ___अन्वयार्थ--वे परिषद् में अर्थात् जनसमूह में अपने को विशुद्ध कहते हैं किन्तु एकान्त में दुष्कर्म करते हैं। परन्तु विशिष्ट प्रकार के लोग, जो अंग चेष्टा आदि से दूसरे के अन्तरंग को जान लेते हैं, वे जानते हैं कि ये मायावी और महाशठ है ॥१८॥
टीकार्थ-वचन मात्र से अपने सामर्थ्य को प्रकाशित करनेवाला वह कुशील साधु अपने आपको और अपने अनुष्ठान को विशुद्ध घोषित करता है, परन्तु एकान्त में कुकर्म करता है-स्त्रीसम्पर्क आदि करेइ दुष्कृतं करोति' ५५.५२३ ४२ छे. 'तहाविदा-सथाविदः' मेवामान
अयेष्टा ताजी ५३५ 'जाणंति-जानन्ति' on से छे ४-'माइल्लो महासढेयंति-मायावी महाशठोऽयमिति' ते मायावी अन भड: छ. ॥१८॥
સૂવાથ–તે શિથિલ ચારીઓ પરિષદમાં (લેકેના સમૂહમાં) એવું કહે છે કે અમે વિશુદ્ધ છીએ, પરંતુ તેઓ એકાન્તમાં દુષ્કર્મનું સેવન કરતા હોય છે. પરંતુ અંગચેષ્ટા આદિ દ્વારા અન્યના અન્તરગને જાણવામાં નિપુણ હોય એવા ચતુર પુરુષો તે એ વાતને બરાબર જાણે જાય છે કે આ લેકે માયાવી (કપટી) અને મહાશઠ છે. ૧૮
ટીકાઈ–વાણીશૂરા તે કુશીલ સાધુઓ પિતાના ચારિત્રને અને અનુ. કાનોને વિશદ્ધ જાહેર કરે છે–તેઓ વિશુદ્ધ હવાને દંભ કરે છે, પરંતુ તેઓ એકાન્તમાં કુકર્મોનું સેવન કરે છે. એટલે કે જાહેરમાં
For Private And Personal Use Only