________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
सूत्रकृताङ्गसूत्रे शानां परचित्तस्य । इत्थं ते जानन्ति 'अयंति' यदऽयम् 'माइल्ले महासढे' मायावी महाशठश्चेति । यद्यपि स शठः स्वमनसि एवं विचारयति यन्मदीयं कृत्यं न कोऽपि जानाति, किन्तु महापुरुषास्तु तस्य मायावित्वं शठत्वं च जानन्त्येव ॥१८॥ मूलम्-संयं दुक्कडं च नै बदइ आईटो वि पत्थइ बाले।
वेाणुवीइ मा कासी चोइजंतो गिलाइ से भुजो॥१९॥ छाया-स्वयं दुष्कृतं च न वदति आदिष्टोऽपि प्रकस्थते बालः ।
वेदानुवीचि मा कार्षीः लोधमानो ग्लायति स भूयः ॥१९॥ देखनेवाले महापुरुष सर्वज्ञ केवलज्ञानियों के लिए दूसरे की चित्तवृत्ति को जान लेना क्या बड़ी बात है ? वे जानते हैं कि यह मायाचारी है, कपटशील है । यद्यपि वह मायावी समझना है कि मेरे कुकर्म को कोई नहीं जानता किन्तु ज्ञानी पुरुष तो उसकी मायाविता और शठता को जानते ही हैं ॥१८॥
शब्दार्थ--'याले-बालः' अज्ञानी जीव 'सयं दुकडं-स्वयं दुष्कृतम्' अपने दुष्कृत्य-पापको 'न वदह-न वदति' नहीं कहता है 'आइहोविआदिष्टः अपि' जब दूसरा कोई उसे उसका पापकृत्य कहने के लिये प्रेरणा करता है तब 'पकत्यह-प्रकत्थते' वह अपनी प्रशंसा करने लगता है 'वेयाणुवीइ मा काली-वेदानुवीचि मा कार्षी' तुम मैथुन की इच्छा मत करो इस प्रकार आचार्य आदि के द्वारा 'भुज्जो चोइ. પરષો-સર્વજ્ઞ કેવલીઓને માટે તે અન્યના મનભાવને જાણી લેવામાં શી મુશ્કેલી હોઈ શકે? તેઓ તે એ વાતને અવશ્ય જાણી શકે છે કે આ પુરુષ સદાચારી છે કે માયાચારી (કપટશીલ) છે. ભલે તે માયાચારી પુરૂષ એમ માનતો હોય કે મારાં કુકર્મોને કઈ જાણતું નથી, પરંતુ જ્ઞાની પુરૂષ અથવા સર્વજ્ઞ કેવલી ભગવાને તે તેમની માયાવિતા અને શતાને જાણતા જ હોય છે ૧૮
शहाथ-बाले-बालः' अज्ञानी ७१ सयं दुक्कडं-स्त्रयं दुष्कृतम्' पोताना हुकृत्य-॥५ने 'न वदह-न वदति' प्रगट ४२ता नथी. 'आइटोवि-आदिष्टः अपि' જ્યારે બીજો કોઈ તેને તેનું પાપકૃત્ય બતાવવાની પ્રેરણા કરે છે. ત્યારે ઘરથા -प्रकत्थते'त पोताना . ४२वा दी जय छे. 'वेयाणुवीई मा कासीवेदानुवीचि मा कार्षी' तु भैथुननी ४२छा न ४२ से प्रमाणे मायार्थ माह द्वारा 'भुज्जो चोइज्जतो-भूयो नोद्यमानः' १२१२ ४ाम भावया 'से-मः'
For Private And Personal Use Only