________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
सूत्रकृताङ्गसूत्रे वेदानुवीचि, वेदोदितमपि मैथुनं मा कुरु' इत्येवं गुरुणा 'चोइज्जतो' नोद्यमानः 'स भुज्जो' स भूयः 'गिलाइ' ग्लायति, ग्लानिमधिगच्छति ।
द्रव्यलिंगो साधुरज्ञानी स्वयं स्वपापं न वदति । परेण पृष्टः स्वकीयामात्मश्लाघामेवाऽऽविष्करोति । मैथुनं न कर्त्तव्यमिति भूयो भूयो नोद्यमानो विद्यमानेन मनसा दूयमान इवाभाति इति भावः ॥१९॥ मूलम्-औसिया वि इस्थिपोसेसु पुरिसा इत्थीवेयखेदन्ना।
पण्णासमन्निताबेगें नारीणं वसं उर्वकसति ॥२०॥ छाया-उषिता अपि स्त्रीपोषेषु पुरुषाः स्त्रीवेदखेदतः ।
प्रज्ञासमन्विता अप्ये के नारीणां वशमुपकपन्ति ॥२० तात्पर्य यह है कि द्रव्यलिंगी अज्ञानी साधु स्वयं अपने पाप को प्रकट नहीं करता है। दूसरा कोई पूछता है तो अपनी प्रशंसा ही करता है । जब उसे मैथुन न करने की प्रेरणा की जाती है तो अनमना जैसा होकर रह जाता है ।।१९॥
शब्दार्थ--'इत्थिपोसेसु-स्त्रीशेषेषु' स्त्रियों के पालन करने में 'ओसिया वि-उषिता अपि' व्यवस्थित होने पर भी 'पुरिसा-पुरुषाः' जो पुरुष 'इस्थिवेयखेदना-स्त्रीवेदखेदज्ञाः' स्त्रियों के द्वारा होनेवाले खेदों के ज्ञाता होने पर भी 'पण्णासमन्नितावेगे-प्रज्ञासमन्विता अप्येके' प्रज्ञा-किननेक तो बुद्धि से युक्त होने पर भी 'नारीणं वसं उवकसंतिनारीणां वशमुपकषन्ति' स्त्रियों के वशीभूत हो जाते हैं ॥२०॥ ત્યારે તે વારે વારે ગ્લાનિને અનુભવ કરે છે. આ કથનને ભાવાર્થ એ છે કે દ્રલિંગી (માત્ર સાધુને વેષ ધારણ કરનાર પણ સાધુને આચારનું પાલન ન કરનાર) સાધુ જાતે પિતાના પાપને પ્રકટ કરતા નથી. જો કે તેને કૃત્ય વિષે પ્રશ્ન પૂછે છે, તો તે આમલાઘા જ કરે છે. જ્યારે આચાર્ય આદિ દ્વારા તેને બ્રહ્મચર્યનું પાલન કરવાની પ્રેરણા આપવામાં આવે છે, ત્યારે તે ઉદાસ થઈ જાય છે, તેને એવી શિખામણ પણ ગમતી નથી. ૧
शहाय-'इत्थोपोसेसु-स्त्रीपोषेषु' जियोना पालन ४२पामा 'मोसिया वि-उषिता अपि' व्यवस्थित डावा छतi ५ 'पुरिसा-पुरुषाः'२ ५३५ 'इत्थिवेयखेन्ना-स्त्रीवेदखेदज्ञाः' लियो । थापागा ने myा l छतi ५१ ‘पन्नासमन्नितावेगे-प्रज्ञासमन्विता अप्येके'-30 तो द्धियत डावा छता ५- 'नारीणं वसं उवकसंति-नारीणां वशमुपकन्ति' सीयान अधीन થઈ જાય છે. ર૦૧
For Private And Personal Use Only