________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
सूत्रकृताङ्गसूत्रे
भवन्ति । पारलौकिकयातनायां तु नरकादिकं भवतीति सच्छास्त्रमेव प्रमाणम् । तस्मादात्महितार्थिना स्त्रीसंबन्धो नितरां हे। इति ॥२१ । मूलम्-अदु कै गणणासच्छेदं कंठच्छेदणं तितिक्खंति।
इति तत्थ पावसंतंना न य विति पुगो न काहिति॥२२॥ छाया--अथ वर्णनासिकाच्छेदं कण्ठच्छे इन तितिक्षन्ते ।
इति तत्र पापसन्तप्ताः न च बुभते न पुनः करिष्यामः ॥२२॥ अन्वयार्थः - (पावसंमत्ता) पायातमा (नि) इति इहलोके (कण्णनासच्छेदं) कर्णनासिकाछेदं तथा (कंठच्छेदणं विशिकवतिः कण्ठच्छेदनमपि तितिक्षन्ते सहन्ते (न य विति) न च त्रुश्ते (न पुमो काहिति) न पुनः करिष्याम इति ।।२२। इसी लोक में दिए जाते हैं । परलोक में उनको नरक आदि में जाना पडता हैं । वहां कैसी कैमो यातनाएं भुगतनी पडती हैं, इस विषय में तो शास्त्र ही प्रमाण है । अतएव आत्महित के अभिलाषी पुरुष को स्त्री का सम्पर्क सर्वथा ही त्याग देना चाहिए ॥२१॥
शब्दार्थ--'पापसंत्तत्ता-पारसंतसाः' पापी पुरुष 'इति-इति' इस लोक में 'कानातच्छेदं-कर्णनासिकाछेदं' कान और नाक का छेदन तथा 'कंठच्छे दणं तितिक्खंति कण्ठच्छेनं तितिक्षन्ते' कंठ-गले का छेदन सह लेते हैं 'न य बिति न च ब्रुवते' परन्तु वे ऐसा नहीं कहते कि 'न पुणो काहिंति-न पुनः करिष्याम इति' अब हम फिर से पाप नहीं करेंगें।.२२॥ ___ अन्वयार्थ-पाप से संतप्त पुरुष इस लोक में कान और नाक का કઈ કઈવાર તો તે પરસ્ત્રીગામીને જીવતા બાળી દે છે. આ બધા દંડ આલેકના છે. પરલેકમાં પણ તેને દુઃખ જ ભેગવવું પડે છે. નરકગતિ પામીને તેને કેવી કેવી યાતનાઓ વેઠવી પડે છે, તે બાબત તે શામાંથી જાણી લેવી જોઈએ. તેથી આત્મહિતની અભિલાષા રાખનાર પુરુષે સ્ત્રીના સંપર્કને તે સર્વથા પરિત્યાગ જ કરે જોઈએ મારા
साथ-'पावसंतचा-पापसंतप्ताः' पापी पुरुष 'इति-इति' म तमा 'कण्णनासच्छेद-कर्णनासिकाच्छेदं न म२ नानुन तथा 'कंठच्छेदण तितिक्खंति-कण्ठच्छेदनं तितिक्षन्ते' ४४ हा गानुछेदन सहन छे. 'न य विति-न च अवते' ५२'तु तमे। मे नया डेता 'न पुणो काहिति-न पुनः करिष्याम इति' वेथा हुरी पा५ नही ३.॥२२॥
સૂત્રાર્થ–મૈથુનસેવન કરનારા પાપી લોકો આ લેકમાં કાન, નાક અને
For Private And Personal Use Only