________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९६
सूत्रकृताङ्गसूत्रे
• करणानुष्ठायिनः साधोः अवश्यमेव भवतीत्यहिंसाया मोक्ष एव फलं व्यवस्थितं भवतीति भावः ॥२०॥
संपूर्णस्य तृतीयाध्ययनार्थस्योपसंहारं कुर्वन्नाह सूत्रकारःमूलम् - इमं च धम्ममादाय कासवेण पैवेइयं ।
Acharya Shri Kailassagarsuri Gyanmandir
कुर्जा भिक्खू गिलास अगिलाए समाहिए ॥ २१॥
छाया - इमं च धर्ममादाय काश्यपेन मवेदितम् । कुर्याद्भक्षुग्लीनस्य ग्लानतया समाहितः ॥२१॥
मुक्ति प्राप्त होती है । समस्त कर्मों का उपशम हो जाना शान्ति और क्षय हो जाना मुक्ति है ।
आशय यह है कि पूर्वोक्त सर्वविरति का पालन करने वाले और चरणकरण क्रिया का अनुष्ठान करनेवाले साधु को अवश्य मोक्ष प्राप्त होता है। इस प्रकार यह सिद्ध हो जाता है कि अहिंसा की आराधना का फल मोक्ष है ॥ २० ॥
अब सम्पूर्ण तृतीय अध्ययन का उपसंहार करते हुए सूत्रकार कहते हैं--' इमं च धम्ममादाय' इत्यादि
शब्दार्थ - 'कासवेण पवेइयं - काश्यपेन प्रवेदितम्' काश्यपगो श्रीभगवान् महावीर स्वामीके द्वारा कहे हुए 'इमं च धम्मपादाय - इम 'च धर्ममादाय' श्रुतचारित्र रूप इस धर्म को स्वीकार करके 'समाहिएसमाहितः' समाधियुक्त 'भिक्खू भिक्षु' साधु 'अगिला - अग्लानतया'
પ્રાપ્તિ થાય છે. સમસ્ત કર્મોના ઉપશમ થઈ જવાથી તેને શાન્તિ પ્રાપ્ત થાય છે અને સમસ્ત કર્મના ક્ષય થઈ જવાથી તેને મુક્તિ પ્રાપ્ત થાય છે.
આા સમસ્ત કથનને ભાવાથ એ છે કે સર્વવિરતિનું પાલન કરનારા અને ચરણકરણ ક્રિયાનું અનુષ્ઠાન કરનારા સાધુને અવશ્ય મેક્ષ પ્રાપ્ત થાય છે. આ રીતે એ વાત સિદ્ધ થાય છે કે અહિંસાની આરાધનાનું ફૂલ મેક્ષ છે. રા હવે ત્રીજા આખા અધ્યયનના ઉપસ'હાર કરતા સૂત્રકાર કહે છે કે 'इमं च धम्मादाय' इत्याह
-
शब्दार्थ –'कात्रवेणं पवेइयं - काश्यपेन प्रवेदितम्' अश्ययगोत्री भगवान् महावीर स्वामीना द्वारा उस 'इमंच धम्ममादाय - इमं च धर्ममादाय' श्रुतयारित्र३५ धमनस्वीर हरीने 'समाहिप समाहितः' समाधियुक्त 'भिक्खु - भिक्षुः '
-
For Private And Personal Use Only