________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
सूत्रकृताङ्गसूत्रे
मूलम् -सणंपिणुदासीणं तत्थ वि तो एंगे कुप्पति । अदुवा भोयेणेहिं त्थेहिं इत्थीदोससंकिणो होति ॥ १५ ॥ छाया - श्रमणमपि दृष्ट्वोदासीनं तत्रापि तावदेके कुप्यन्ति ।
Fear भोजनैर्न्यस्तैः स्त्रीदोषो भवन्ति ॥ १५ ॥ अन्वयार्थ:- (उदासीणं पि सम) उदासीनमपि श्रमणं - रागद्वेषरतिमपि साधुम् (द) दृष्ट्वा - एकान्तेत्रिया सह (तत्थ वि) चत्रापि (एंगे दाय कुप्यंति) ए के तावत् कुप्यंति केचित् क्रुदा भान्ति (इत्थदोससंकिणो होंति) स्त्रीदोषशङ्किनो जनाः बैठती है ! कौन इसे खाने को देगा ? कौन इसकी रक्षा करेगा ? तुम्हीं सब करो ॥ १४ ॥
सूत्रकार पुनः कहते हैं - 'समवि' इत्यादि ।
शब्दार्थ- 'उदासीणं विसम-उदासीनमपि श्रमणन्' रागद्वेषर्जित तपस्वी साधुको भी 'ठुण-दृष्ट्वा' एकान्त स्थान में स्त्रीके साथ में वार्तालाप करते हुए देखकर 'तत्थ वि-तत्रापि' उसमें भी 'एगे ताव कुप्पंतिएके तावत् कुप्यति' कोई कोई कोषयुक्त हो जाते हैं 'इत्थोदोल संकिणो होति - स्त्रीदोषशंकिनो भवन्ति' और वे स्त्रीके दोषकी शङ्का करते हैं 'अनुचा अथवा ' अथवा जत्थेहि भोयणेहिं-पस्ते मजिनै' चे लोग मानते है कि यह स्त्री सांधुकी प्रेमिका है, इसीलिये नानाविध आहार तैयार करके साबुको देती है ||१५||
अन्वयार्थ -- उदासीन अर्थात् रागद्वेष से रहित साधु को भी स्त्री के साथ बैठा देखकर कोई कोई कुछ हो जाते हैं, क्योंकि मनुष्य खोसंबंधी પાષણ કરે.’ આ પ્રકારે સયમને માર્ગ છોડીને તે સ્ત્રી સાથે ઘર માંડવાની તે સાધુને તેએ સલાહ આપે છે. ૧૪!!
वजी सूत्रहार हे छे - 'मणं पि' इत्याह-
शब्दार्थ –'उदासीणं पि खमणं - उदासीनम पिश्रमणम्' रागद्वेषथी रहित तपसी आधुनेपणा अन्त स्थानमा खीनी साथै वार्तालाप र लेने 'तत्थवि-तत्रापि तेमां पशु 'एगे तात्र कुप्पति - एके तावत् कुप्यमित' अ ध डोधयुक्त यती लय छे. 'इत्थी दोससंकिणो होंति- स्त्रीदोषशनि भवन्ति' तेन तेयो खीना दोषनी शंडा ३ हे. 'अदुवा - अथवा ' अगर ' जत्थेहिं भोयणेहिं त्यस्तैः भोजनैः' मे बोउ। माने छे हैं-म स्त्री साधुनी પ્રેમિકા છે, તેથી અનેક પ્રકારને આહાર તૈયાર કરીને સાધુને આપે છે. ૧૫૫ સૂત્રા —રાગદ્વેષથી રહિત સાધુને પણ સ્ત્રીની સાથે એકાન્તમાં બેઠેલા જોઈને, તેની સાથેના આડા વહેવારની કલ્પના કરીને કોઈ કઈ પુરુષો કપાય
For Private And Personal Use Only