________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. शु. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम् २३५ मासाद्य न कुर्यात् । स्त्रीणां सहवासो न कर्तव्यो नरकपातपापभयाद्विभ्यता मोक्षाभिलाषुणा पुरुषेणेति महौषधरूपोऽयमुपदेशः ॥१३॥
पुनरप्याद सूत्रकार:--'अदु णाइणं च' इत्यादि । मूलम्-अ णाईणं च सुहीणं वा अप्पियं देव एगया होई।
गिद्धी सत्ता कामहि रकवणपालगे मस्सोऽसि ॥१४॥ छाया--अथ ज्ञातीनां सुहृदां वा अप्रियं दृष्ट्वा एकदा भवति ।
गृद्धाः सत्ताः कामेषु रक्षण-पोषणे मनुष्योऽसि ॥१४॥ चाहिए । जो पुरुष नरक में गिरने से डरता है और मुक्तिका अभिलाषी है, उसके लिए यह उपदेश महान् औषध के समान है ॥१३॥
सूत्रकार पुनः कहते हैं-'अदु वा नाइणं च' इत्यादि।
शब्दार्थ---'एकथा-एकदा किली समय दड-दृष्ट्वा एकान्त स्थानमें स्त्रीके साथ बैठे हुए साधुको देखकर 'णाईणं सुहीणं वा-ज्ञातीनां सुहृदा वा' उस स्त्रीके ज्ञातिको तथा उसके सुहृदों को 'अप्पियं होइ-अप्रियं भवति' दुःख लगता है और वे कहते हैं कि 'सत्ता कामेहि गिद्धासत्वाः कामेषु शृद्धाः' जैसे अन्य जन काममें आसक्त हैं इसी प्रकार यह साधु भी आसक्त है 'रक्खणपोसणे-रक्षणपोषणे' और भी कहते हैं कि तुम इस स्त्री का भरणपोषण भी करो क्योंकि 'मणुस्सोसिमनुष्योऽसि' तुं इसका मनुष्य है ॥१४॥ સાથે કદી પણ અને કયાંય પણ છે કે અધિક પરિચય અથવા સહવાસ, કેઈપણ કારણે દર જોઈએ નહીં. જે પુરુષ નરકગતિમાં જવાથી ડરે છે અને મોક્ષની અભિલાષા રાખે છે. તેને માટે તો આ ઉપદેશ મહાન ઔષધિ समान छे. ॥१ ॥
मागण यासता सूत्रा२ बाट ७२ छ -'अदु नाई' या
शा---- एकया-एका समये 'दठु-दृष्ट्वा' मेतिस्थानमा लिनी साथ लेसा साधुने । 'णाईगं सुहीणं वा-मातीनां सुहृदां वा ते श्रीन ज्ञातीनाने अथवा स्नेडिनाने 'अप्पियं होइ-अप्रियं भवति' हुम साो छ भने तमा छि-'सता कामेहिं गिद्ध'-सत्वाः कामेष વૃદ્ધા જે પ્રમાણે અન્યજનો કામમાં આસક્ત છે, તે જ પ્રમાણે આ સાધુ પણ भिमा मासात थे. 'रक्खणपोसणे-रक्षणपोषणे' तेभ भीड ५४ ४ छ । तमे मा श्रीनु मरण-पोषण ५४ ४३। उम-'मणुस्सोनि-मनुष्योसि' तु मा श्रीनो पु३५ छो. ॥१४॥
For Private And Personal Use Only