________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संपार्थोधिनी टीका प्र. श्रु. अ. ३ उ. ४ स्खलितस्य साधोरुपदेशः १९७
अन्वयार्थः-(कासवेण पवेइयं) काश्यपेन प्रवेदितं कथितम् (इमं च धम्म मादाय) इमं श्रुतचारित्रलक्षणधर्ममादाय सीकृत्य (समाहिए) समाहितः (मिक्ख्) भिक्षुः साधुः (अगिलाए) अग्लानतया-यथाशक्ति (गिलाणस्स) ग्लानस्य-रोगाघभिभूतस्य साधोः (कुज्जा) कुर्यात् सेवामिति ॥२१॥
टीका-'कासवेण' काश्यपेन श्रीमन्महावीरस्वामिना 'पवेइयं प्रवेदितं कथितम् किं कथितमित्याह 'इमंच' इमं च पूर्वोक्तं श्रुतचारित्र्याख्यम् 'धम्म' धर्मम् दुर्गविपततो धारणात् मुगतौ धत्ते च यः स धर्मस्तम् 'आदाय' आदाय-गृहीत्वा समधिगम्येति यावत् 'समाहिए' समाधियुक्तः। तथा स्वतः-'अगिलाए' ग्लानिरहितः। 'गिलाणस्य' ग्लानस्य साधोः कुर्यात् यथाशक्ति वैयारत्यादिकं कुर्यात् इति ॥२१॥ मूलम्-संखाय पेसलं धम्मं दिट्रिमं परिनिव्वुडे । उवसंग्गे नियामित्ता आमोक्खाय परिव्वएजासि ॥२२॥
त्तिबेमि॥ अग्लान भावसे 'गिलाणस्स-ग्लानस्य' ग्लान-रोगी साधुकी 'कुज्जाकुर्यात्' सेवा करे ॥२१॥
अन्वयार्थ--काश्या अर्थात् भगवान महावीर द्वारा प्ररूपित इस धर्म को स्वीकार करके समाधिमान् भिक्षु यथाशक्ति ग्लान साधु की सेवा करे ॥२१॥ टीकार्थ-श्री मन्महावीर स्वामी के द्वारा उपदिष्ट इस पूर्वोक्त श्रुतचारित्र धर्मको दुर्गति में पडते जीवों को बचाकर सुगति में धारण करनेवाले धर्म को-ग्रहण करके तथा समाधि से युक्त होकर, स्वयं ग्लानि रहित होकर ग्लान (रुग्ण) साधु की यथाशक्ति सेवा करे ॥२१॥ साधु 'अगिलाए-अग्लानतया' मानसाथी 'गिलाणस्स-ग्लानस्य' सान भी आधुनी 'कुज्जा-कुर्यात् सेवा ४३. ॥२१॥
સૂત્રાર્થ–કાશ્યપ ગેત્રીય મહાવીર પ્રભુ દ્વારા પ્રરૂપિત આ ધર્મની આરાધના કરનાર સમાધિમાનું સાધુ એ ગ્લાન (બિમાર) સાધુની બની શકે તેટલી સેવા કરવી જોઈએ. ૨૧
ટીકાઈ— સૂત્રકાર સાધુને એ ઉપદેશ આપે છે કે મહાવીર પ્રભુ દ્વારા ઉપદિષ્ટ પૂત કૃતચારિત્ર રૂપ ધર્મને-કોને દુર્ગતિમાં પડતાં બચાવીને સુગતિમાં દેરી જનાર ધર્મને-અપનાવીને સમાધિયુક્ત ચિત્તે-બિલકુલ વિષાદ (ગ્લાનિ) અનુભવ્યા વિના-ગ્લાન (બીમાર) સાધુઓની યથાશક્તિ સેવા કરતા રહે. મારા
For Private And Personal Use Only