________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी का प्र.श्रु. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम् शियः व्यामोहोपायमपि । 'जहां यथा 'एगे' एके 'मिक्खुणो' भिक्षुकाः 'लिरसंति' लिष्यन्ति । विवेकिनोऽपि साधवः तथाविधकर्मोदयाव तस्याः संगं कुर्वन्तीति ॥२॥ मूलम्-पाले भिसं णिसीयति अभिक्खणं पोसवेत्थं परिहिति।
कायं अहे वि दंसंति बाहू उद्ध, कखमणुवजे ॥३॥ छाया-पार्श्वे भृशं निषीदन्ति अभीषणं पोषवस्त्रं परिधाति । कायमधोपि दर्शयति बाहुमुद्धस्य कक्षामनुव्रजेत् ॥३॥
अन्वयार्थः-(पासे) पार्श्वे साधोः समीपे (भिसं) भृशमत्यर्थम् (निसीयंति) उपविशन्ति (अभिवावगे) अभीक्षण-निरन्तरं (पोसवत्थं ) पोषवस्त्रं कामोद्दीपककरने का ऐसा उपाय भी जानती है, जिससे विवेकशील साधु भी उनका संसर्ग करने को उद्यत हो जाते हैं ॥२॥
शब्दार्थ--'पासे-पाचे' साधुके निकट 'भिस-भृशम् ' अस्पन्त 'णिसीयंति-निषीदन्ति' बैठती है 'अभिक्खर्ण-अभीक्षणम्' निरन्तर 'पोसवत्थं-पोषवस्त्रम्' कामोत्तेजक सुन्दर वस्त्र परिहिती-परिदधति' पहिनती है 'अहे विकाय-अधोपि कायम्' शरीर के नीचे के भागको भी 'दसंति-दर्शयन्ति' दिखलाती है 'पाहू उद्धटु-बाहुमुद्धृत्य' तथा भुजा को उठाकर 'कक्खमणुव्यजे-कक्षामनुव्रजेयुः' काख दिखाकर साधुके सामने जाती है ॥ ३॥ ___ अन्वयार्थ--वे साधु के समीप में बार बार जंघा आदि उघाडकर उसे दिखलाती हुई बैठती हैं कामोद्दीपक वस्त्र पहनती हैं शरीर के વિકશીલ સાધુને પણ પિતાને સંસર્ગ કરવાને લલચાવી શકે છે. તેની કપટજાળમાં ફસાઈને ભલભલા સાધુઓ સંયમભ્રષ્ટ થઈ જાય છે. મારા
તે સ્ટિએ સાધુને માહિત કરવા માટે શું શું કરે છે, તે હવે सूत्र॥२ मतावे -
शाय---'पासे-पाश्वें' साधुनी सभी२ 'भिस-भृशम्' अत्यन्त 'णिसी यन्ति -निषीदन्ति' से छे. 'अभिक्खणं-अभीक्षणम्' मेश पोसवस्थ-पोषवस्त्रम्'
मात सुंदर पर परिहिंती-परिदधति' ५९२ छ. 'अहे वि कायं-अधो पि कायम्' शरीरनी नायना मायने ५५ 'दंसंति दर्शयन्ति' मतावे छे. 'बाहूउद्धटु-बाहमुद्धृत्य' तथा य य ४शन 'कस्त्रमणुव्वजे-कक्षामनुव्रजेयुः' माखन ભાગ બતાવીને સાધુની સામે જાય છે. ૩
સૂત્રાર્થ તે પિતાની જાંધ આદિ કામોદ્ધિપક અંગે દબાય એવી રીતે બેસે છે, કામાદિપક વરે ધારણ કરે છે, શરીરના અધોભાગને દેખાડે છે,
For Private And Personal Use Only