________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्र मूलमिति ज्ञपरिज्ञया विजानीयात् । विज्ञाय तान शब्दादीन् स्त्रीसंवद्धान परिहरेत् । विषसंमिश्रितमिष्टान्न इत् इति । एते एव ललना संबद्धाः शब्दादयो नरकपाशरूपाः । यथा वधिकपाशविद्धो वन्यः पशुः क्लेशमद् भवति, तथा स्त्रीपाश यंत्रितः पुमान् दुःखमनुभवति इति ॥६॥ मूलम्-मणे बंधणेहि गेहिं कलुगविणीयमुवगसित्ताणं ।
अदु मंजुलाई भासंति आणंवयंति भिन्नकहाहि ॥७॥ छाया-मनो बन्धनैरनेकैः करुणविनीतमुपकस्य खलु ।
अथ मंजुलानि भाषन्ते आज्ञापयन्ति भिन्नकथाभिः ॥७॥ कारण होने से अनर्थ के मूल हैं, ऐसा ज्ञपरिज्ञा से जानकर प्रत्याख्यान परिज्ञा से विषमिले मोठे अन्न के समान उनका त्याग करे । यह स्त्री संधी शब्दादिविषय नरक पाशरूप हैं। जैसे वधिक के पाश में पद्ध पशु क्लेश का अनुभव करता है, उसी प्रकार स्त्री के फंदे में पडा हुआ पुरुष दुःख का अनुभव करता है ॥६॥
शब्दार्थ--'णेगेहि-अनेकैः' अनेक प्रकार के 'मणधणेहि-मनोय. न्धनः' मनको आकर्षीत् करनेवाले उपायों के द्वारा तथा 'कलुणविणीय. मुक्गसित्ता णं-करुणविनीतमुपकस्य खलु' करुणोत्पादक वाक्य से एवं विनीत भावसे साधुके पास आकर 'अदु मंजुलाई भासंति-अथ मंजुलानि भाषन्ते' मधुर भाषण करती है 'भिन्न कहाहि-भिम कथाभिः और कामसंबन्धी कथाओं के द्वारा 'आणवयंति-आज्ञापयन्ति' साधुको क्लिास करने के लिये आज्ञा देनी है ॥७॥ છે. આ વાત જ્ઞપરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞા વડે, વિષમિશ્રિત અન્ન સમાન તેમને ત્યાગ કરે જઈએ. આ સંબંધી શબ્દાદિ વિષયે નરકપાશ રૂપ છે. જેવી રીતે પારધીની જાળમાં બંધાયેલું પશુ કલેશ અનુભવે છે, એજ પ્રમાણે સ્ત્રીના ફંદામાં ફસાયેલે પુરુષ પણ દુઃખને અનુભવ કરે છે. દા
शहा-'णेगेहि-अनेकैः' भने प्रा२ना 'मणबंधणेहि-मनोबन्धनैः' भनने
त ४२१.१ SIL 'कलुगविणीयमुवगसित्ता णं करुणविनीतमुपकस्य खलु' ४३न पायोथी तथा विनीतमाथी साधुनी पासे मानीने 'अदु मंजुलाई मासंति-अथ मंजुलानि भाषन्ते' मधुर भाष्य ४२ छ. 'भिन्नकहाहिभिन्नकथाभिः' तमा म भी था। द्वा२। 'आणवयंति-आज्ञापयन्ति' साधुने विलास ४२वानी माज्ञा मापे छ. ॥७॥
For Private And Personal Use Only