________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे भवसि । 'एवं' एवं पूर्वोक्तरूपेण । 'विवेग' विवेकं स्वानुष्ठानस्य 'आदाय' आदायप्राप्य। 'दविए' द्रव्यो मुक्तिगमनयोग्यः साधुः तस्मिन् द्रव्ये 'संवासः' स्त्रीभिः सह एक स्थाने स्थितिः। 'नवि कप्पए' नैव कल्पते एकत्रस्थाने नै तिष्ठेदिति ॥१०॥
स्त्री संबन्धजनितदोषानुपदर्य उपसंहारमाह सूत्रकार:
'तम्हा उ वज्जए इत्थी' इत्यादि। मूलम्-तम्हा उ वजेए इत्थी विसलित्तं व कंटगं नैच्चा।
ओर कुलाणि वसर्वत्ती आघीते ण से वि णिगंथे॥११॥ छाया-तस्मात्तु वर्जयेस्त्रीः विषलिप्तमिव कण्टकं भावा।
ओजः कुलानि वशवर्ती आख्याति न सोऽपि निग्रन्थः ॥११॥ व्याकुल रहती है। परिताप करना पडता है। तथा स्त्री परिवार आदि की चिन्ता से चिन्तित रहना पडता है ।
इस प्रकार विचार करके और अपने कर्तव्य में तत्पर रहकर मोक्षगमन का अभिलाषी साधु स्त्रियों के साथ एक स्थान में निवास न करें ॥१०॥ _अब सूत्रकार स्त्री सम्पर्क से उत्पन्न होने वाले दोषों को दिखलाकर उपसंहार करते हैं-'तम्हा उ वज्जए इत्थी' इत्यादि।
शब्दार्थ-'तम्हा-तस्मात्' इसलिये 'विसलितंवि-कंटगं विषलिप्तमिव कंटकम्' स्त्रीको विषसे लिप्त कंटक के तुल्य 'नच्चा-ज्ञात्वा' जानकर 'इत्थी वजए-स्त्रीः वर्जयेत्' स्त्री संसर्गको साधु वर्जित करे वसवत्ती-शપણ ભૂલી ગયા છે. તે પરિવારવિષયક પ્રવૃત્તિઓમાં જ તમે લીન રહે છે અને પરિવારવિષયક ચિંતાએ જ તમને વ્યાકુલ કરતી રહે છે. તેથી તમારે પરિતાપ સહન કરે પડે છે અને સ્ત્રી આદિ પરિવારની ચિન્તાથી જ તમારું वित्त घराये २३ छे.
.
. આ પ્રકારને વિચાર કરીને કર્તવ્યપરાયણ સાધુએ મોક્ષપ્રાપ્તિને ચેગ્ય અનુષ્કામાં જ પ્રવૃત્ત રહેવું જોઈએ. તેણે સ્ત્રીઓની સાથે એક જ સ્થાનમાં નિવાસ કરે જોઈએ નહી-સ્ત્રીને સંપર્ક સેવ નહી. ૧
હવે સૂત્રકાર સં૫ર્ક દ્વારા ઉત્પન્ન થતા દોષ પ્રકટ કરે છે. 'तम्हा उ वजए इत्थी' त्यादि . ..
शा-'तम्हा-तस्मात' मे ४।२७थी 'विसलितं वि कंक्षय-विषलिप्तमित्र कंटकम्' बिया विषयी ५२॥३a xist : 'नचा झावाortela 'इत्थी वजए-स्त्रीः वर्जयेत्' मियाना गाना साधुमे त्या वसवली
For Private And Personal Use Only