________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८.
सूत्रकृताङ्गसूत्रे स्वं मम जीवात्-जोवितादपि पियोऽसि, त्वयि जोवत्येवाह जीवामि त्वमेव मम शरीरस्य प्रभुरसि ॥१॥ इत्यादि । अनेकप्रकारकमधुरालापादिप्रपञ्चः सकरुणम् । 'उवगसित्ताणं' उपकस्य उपसंश्लिष्य, 'कम् गो' इति धातोः 'उप' उपसर्गे त्वाप्रत्ययस्य ल्यपि उपकस्येति रूपमा साधोः समीपमागत्येत्यर्थः 'अदु' अथ 'मंजुलाई" मंजुलानि मनोज्ञ नानाविधवचनानि । 'मासंखि' मानते । उदुक्तम्
_ 'मितमहुररिभित्र पिल्लरहि ईली कडकखालिएहि ।
सविगारेहि वराग हिययं पिहियं मयच्छोए ।।२। छाया--मितमधुररिभितजलियती पत्कटाक्षाप्तितः ।
सविकारैराकं हृदयं पिहितं मृगाक्ष्या ।।२।। इति। तथा-'भिन्न कहाहि भिन्न कथाभिः रहस्यकथनैः मैथुरसंबद्धवचनैः यतीनां चित्तमाकृष्य तं मैथुनकरणाय 'आणवयंति' आज्ञापयन्ति कुमार्गे मवर्तमन्ति । यथा स्ववशवर्तीदासः स्वस्याज्ञामात्रेण कार्य शुभमशुभं वा करोति तथा स्वाज्ञावशवर्तिनमवगत्य यतिमपि प्रवर्तयति कुकृत्य करणायेति भावः ॥७॥ अर्थात् मेरे ऊपर पूर्ण दया रखने वाले ! तुम्हारे जीवित रहने पर ही मैं जीवित हूं। तुम्हीं मेरे शरीर के स्वामी हो।' ... इस प्रकार के अनेक मधुर वचन कहकर और समीपवर्तिनी होकर मीठी मीठी बातें करती हैं । कहा भी है। 'मित मधुर' इत्यादि। - 'मृगाक्षी ने परिमित एवं नथुर आलापों से तथा कटाक्ष और मन्द हँसी आदि विकारों से पुरुष के तुच्छ हृदय को ढांक दिया है। स्त्रियां मैथुन संबन्धी वचनों से साधु के चित्त को अपनी ओर आकर्षित करती हैं और मैथुन करने की आज्ञा देती हैं, उसे कुमार्ग में प्रवृत्त करती हैं।
तात्पर्य यह है कि जैसे अपने अधीन में रहा हुआ दास अपनी વિના હું જીવી શકું તેમ નથી. તમે જ મારા શરીરના સ્વામી છે.”
આ પ્રકારના અનેક વચને કહીને તથા મીઠી મીઠી વાત કરીને તે तेने सयमयी श्रष्ट ४२ हे. धुं ५ छ ?---'मितमधुर' या
“મૃગાક્ષીએ પરિમિત અને મધુર આલાપ વડે તથા કટાક્ષે અને મન્દ હાસ્ય આદિ વિકારે વડે પુરુષના તુચ્છ હૃદયને ઢાંકી દીધું છે. સ્ત્રિઓ મૈથુન વિષયક વાતે વડે સાધુના ચિત્તને પિતાની તરફ આકર્ષે છે, અને રોથન સેવવાની પ્રેરણા આપીને તેને કુમાર્ગમાં પ્રવૃત્ત કરે છે.'
આ કથનને ભાવાર્થ એ છે કે જેવી રીતે ગુલામની પાસે તેને
For Private And Personal Use Only