________________
Shri Mahavir Jain Aradhana Kendra
१९८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छाया -- संख्याय पेशलं धर्मं दृष्टिमान परिनिर्वृतः । उपसर्गान् नियम्य आमोक्षाय परिव्रजे ॥ २२॥
सूत्रकृतासूत्रे
अन्वयार्थ:- (दिट्टिमं) दृष्टिमान् - सम्यग्रह ष्टिः (परिनिब्बु डे) परिनिर्वृतः = शान्तः पुरुषः (पेसलं धम्मं संखाय ) पेशलं - मोक्षानुकूलं धर्मं श्रुतचारित्रलक्षणं संख्यायज्ञावा (उवसग्गे) उपसर्गान् अनुकूल प्रतिकूलान् (नियामित्ता) नियम्य - अतिसय, (आमोक्खाय) आमोक्षाय- मोक्षपर्यन्तं (परिवए) परिव्रजेत् संयमानुष्ठानं कुर्यात्। २२ ।
टीकi-- 'दिट्टिमं' दृष्टिमान् सम्यग्दर्शनी 'परिनिष्युडे' परिनिहतः कषायोपशमाच्छान्तः 'पेसलं धम्मं संखाय' पेशलं - मनोज्ञ' मोक्षं प्रत्यनुकूलम् 'धम्मं ' धर्मम् श्रुतचारित्रारूपम् 'संखाय' सम्यक् = स्वबुद्ध्या ज्ञात्वा अन्यस्मादुपश्रुत्य वा
शब्दार्थ:- दिट्टिमं दृष्टिमान्' सम्यग्दृष्टी 'परिनिष्युडे परिनिर्वृतः ' शांतपुरुष 'पेसलं धम्मं संखाय - पेशलं धर्म संख्याय' मुक्ति प्राप्त करने में अनुकूल ऐसा श्रुतचारित्ररूप इस धर्म को जान करके 'उवसग्गे - उपसर्गान' अनुकूल प्रतिकूल उपसर्गों को 'नियामित्ता- नियम्य' सहन करके 'आमोक्खाय - आमोक्षाय' मोक्ष प्राप्ति पर्यंत 'परिव्त्रए - परिव्रजेत्' संयम का पालन करे ||२२||
Kap
अन्वयार्थ - - सम्यग्दृष्टि से सम्पन्न शान्त पुरुष मोक्ष के अनुकूल इस सुन्दर धर्मको जानकर तथा अनुकूल और प्रतिकूल उपसर्गों को सहन करके मोक्ष प्राप्ति पर्यन्न संयन का आचरण करे ॥२२॥
टीकार्थ - - सम्यग्दर्शन से युक्त तथा कषायों के उपशम से शान्त पुरुष इस मनोज्ञ एवं मोक्ष के अनुकूल श्रुतचारित्ररूप धर्म को सम्प
For Private And Personal Use Only
शब्दार्थ –'दिट्टिमं - दृष्टिमान्' सम्यदृष्टि 'परिनिच्युडे - परिनिघृत:' शांत ५३ष पेवलं धम्मं संखाय - पेशलं धर्म संख्याय' भुति प्राप्त अश्वामां अनुज शेवा श्रुतथास्त्रि३य या धर्म'ने लखीने 'उवसग्गे -उपसर्गान्' अनुज प्रतिज उपसर्गाने नियामित्ता-नियम्य' सडुन उरीने 'आमोक्खाय - आमोक्षाय' भोक्ष प्राप्ति सुधी 'परिजए - परिव्रजेत्' संयमतु पासन १२. ॥२२॥
સૂત્રા—સમ્યગ્દષ્ટિથી યુક્ત, શાન્ત પુરુષે મેાક્ષને અનુકૂળ આ સુંદર ધર્મ'નું સ્વરૂપ સમજી લઈને તથા અનુકૂળ અને પ્રતિકૂળ ઉપસર્ગોને સહુન કરીને માક્ષપ્રાપ્તિ થાય ત્યાં સુધી સંયમની આરાધના કરવી જોઈએ, રા ટીકા”—સમ્યગ્ દર્શનથી યુક્ત અને કષાયાના ઉપશમને લીધે જેનુ' ચિત્ત શાન્ત થઈ ગયું છે એવા પુરુષે મેક્ષ પ્રાપ્ત કરાવનારા શ્રુતચારિત્રરૂપ