________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. ४ स्खलितस्य साधोरुपदेशः
१७७
एकमेव ते वादिनः स्त्रीषु नितरामेवापकाः । यतः सर्वज्ञ विनिन्दितमैथुन सेवनाय स्त्रियामासक्ताः इति ॥ १३ ॥
कामाssवक्तायां यद्भवति तदूषणं वदति सूत्रकारः - 'अजागय' इत्यादि मूलम् - अणीगयमपस्संता पच्चुंप्पन्नगवेसगा |
ते पच्छा परितपति खीणे ओउंमि जोठणे ॥ १४ ॥
छाया -- अनागतमपश्यन्तः प्रत्युत्पन्नगवेषकाः | ते पश्चात् परितप्यन्ते क्षीणे आयुषि यौवने ॥ १४ ॥ अन्वयार्थः - ( अणागयमपस्संता) अनागतमपश्यन्तः = भविष्यद्दुःखमजायह है कि ये वादी स्त्रियों में अत्यन्त आसक्त हैं, 'क्योंकि सर्वज्ञों द्वारा अत्यन्त निन्दित मैथुन में आसक्त हैं ||१३||
काम में आसक्ति होने पर जो दोष होता है, सूत्रकार बसे दिखलाते हैं- 'अणागय' इत्यादि ।
शब्दार्थ - 'अणागयम पर संता - अनागतमपश्यन्तः' भविष्य में होने वाले दुःखको न देखने वाले 'पच्चु पन्नगवेसगा - प्रत्युत्पन्नगवेषकाः' जो लोक वर्तमान सुखकी खोज में लगे रहते हैं 'ते ते' वे शाक्यादि मतानुयायी 'पच्छा-पश्चात् पीछे 'आउमि - आयुषि' आयुष्य 'जोवणे -यौवने' और युवावस्था 'खीणे-क्षीणे' क्षीण होने पर 'परितपति-परितप्यन्ते' पश्चात्ताप करते हैं ॥१४॥
अन्वयार्थ - भविष्य की ओर आंख मीचनेवाले अर्थात भावी
ભાવાર્થ એ છે કે ઉપયુક્ત શાકત આદિ મતવાદી આસક્ત છે કે તેએ સજ્ઞાના ઉપદેશની અવગણના પાપકૃત્યમાં આસક્ત રહે છે. ૧૩
કામમાં આસક્ત થવાથી જે દોષ લાગે છે, તે હવે સૂત્રકાર પ્રકટ કરે છે. 'अणामय' त्याहि
સ્ત્રીઓમાં એટલાં બધાં કરીને મૈથુન જેવાં
For Private And Personal Use Only
शब्दार्थ-'अणागयमपस्लेता- अनागतमपश्यन्तः' भविष्यभां थवावाजा दुःमने नववा 'पपन्नगखगा- प्रत्युत्पन्नगवेषकाः ' ने माणुसो वर्तमान सुनी शोधमां साग्या रहे छे 'ते ते' ते शास्य वगेरे मतानुयायी 'पच्छा - पश्चात् ' पाछणथी 'आउंमि-आयुषि ' आयुष्य 'जोवणे - यौवने' मने युवावस्था 'खोणे क्षीणे' क्षीशु थया पछी 'परिवप्पति परितप्यन्ते' परतावे रे ॥१४॥
સૂત્રા—વિષ્યમાં આવી પડનારાં દુઃખેના વિચાર નહી. કરનારા અને
सु० २३
-