________________
Shri Mahavir Jain Aradhana Kendra
२३८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
॥ अथ तृतीयोपसर्गाऽध्ययने चतुर्थोद्देशकः प्रारभ्यते ॥
प्रक्रान्त तृतीयोदेश केऽनुकूलपतिकूला चोपसर्गाः कथिताः । तादृशोपसगैः कदाचित् साधोः स्वमार्गात् स्खलनमपि संभाव्यते । स्खलितस्य तस्य साधोः यादृश उपदेशो भवति, तादृशोपदेश मकारश्चतुर्थो देश के प्रतिपाद्यते । अनेन संबन्धेन प्राप्तस्य चतुर्थीदेशकस्येदमादिमं सूत्रं - 'आहंसु' इत्यादि । मूलम् - आहंसुं महापुरिसा पुचि तत्ततवोधणा । उदपेण सिद्धिंमावन्ना तत्थं मंदो विसीयंइ ॥ १ ॥ छाया - आहुर्महापुरुषाः पूर्वं तप्ततपोधनाः ।
उदकेन सिद्धिमापन्नास्तत्र मन्दो विषीदति ॥ १ ॥
॥ चौथा उद्देशेका प्रारम्भ ॥
तीसरे उद्देशे में अनुकूल और प्रतिकूल उपसर्गों का कथन किया गया है। इस प्रकार के उपसर्गों से कोई साधु कदाचित् अपने मार्ग से स्खलित भी हो सकता है। अगर कोई साधु स्खलित हो जाय तो उसे जिस प्रकार का उपदेश सन्मार्ग पर आरूढ होने के लिए दिया जाता है, वह इस चौथे उद्देशे में प्रतिपादन किया जा रहा है। इस सम्बन्ध से प्राप्त चौथे उद्देशेका यह प्रथम सूत्र है 'हंस' इत्यादि ।
शब्दार्थ- 'अहं - आहु:' कोई अज्ञानी पुरुष कहते है कि 'पुर्विचपूर्व' पूर्वकालमें 'तततबोधणा- तप्ततपोधनाः' तपे हुए तप ही जिनका धन है ऐसे 'महापुरिसा - महापुरुषाः ' महापुरुष 'उद्रण- उदकेन'
For Private And Personal Use Only
ચેાથા ઉદ્દેશાના પ્રાર’ભ
ત્રીજા ઉદ્દેશકમાં સૂત્રકારે અનુકૂળ અને પ્રતિકૂળ ઉપસગેાંનું કથન કર્યું” છે. આ પ્રકારના ઉપસર્વાં સહન નહીં કરી શકવાને કારણે કાઇ કાઈ સાધુ સંયમના માના પરિત્યાગ પણ કરી દે છે. એવા સ’યમથી ભ્રષ્ટ થયેલા સાધુને સન્માગે પાછે વાળવા માટે કેવા ઉપદેશ આપવા જોઇએ તે આ ઉદ્દેશકમાં પ્રકટ કરવામાં આવેલ છે. ત્રીજા અધ્યયન સાથે આ પ્રકારના સબધ धरावता मा थोथा उद्देशअनु' डेलु' सूत्र या प्रमाछे छे – 'आहंसु' इत्याहिशब्दार्थ-- आहंसु-- आहुः' अज्ञानी पुरुष उडे 'पुव्वि-पूर्व' पूर्व - डेझाना अणमा 'तत्ततवोषणा - तप्ततपाधनाः ' तपे तय भेयोनु धन 'महापुरिसा - महापुरुषाः ' भा३ष 'उद्रण - उदकेन' छाया चालीनु