________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.श्रु. अ.३ उ.४ मार्गस्खलित साधुमुद्दिश्योपदेशः १४२
सम्यग्ज्ञानचारित्रवतामेव वल्कलचीरमभृतीनामिव सिद्धिगमनमभूत् न पुनः कदाचिदपि सर्वविरतिपरिणामभावकारणभावमन्तरेण शीतोदकबीजाद्युपभोगेन जीवोपमर्दसावधकर्मणेति ॥५॥ ___ प्रकृतविषये मतान्तरमपि दर्शयति खण्डनाय-'इहमेगे' इत्यादि । मूलम्-इहमेगे उ भासंति सायं सायेण विजइ ।
जे तस्थ आरियं मंग्गं परमं च समाहिए ॥६॥ छाया-इह एके तु भाषन्ते सातं सातेन विद्यते ।
ये तत्र आर्य मार्गन्तु परमं च समाधिकम् ॥६॥ ज्ञान दर्शन और चारित्र की प्राप्ति हुई। तभी वे बल्कल चीरी आदि की तरह सिद्धि प्राप्त करने में समर्थ हो सके। सर्वविरतिरूप भाष चारित्र मोक्ष का कारण है । उस के अभाव में शीतोदक और बीज का उपभोग करने रूप जीवहिंसामय सावद्यकर्म से कदापि मोक्ष की प्राप्ति नहीं हो सकती ॥५॥
प्रस्तुत विषय में मतान्तर का खण्डन करने के लिए उसे दिखलाते हैं--'इह मेगे' इत्यादि।
शब्दार्थ--'इह-इह' इस मोक्ष प्राप्ति के विषय में 'एगे-एके' कोई शाक्यादि मतवाले 'भासंति-भाषन्ते' कहते हैं कि 'सात-सातम्' सुख 'सातेन-सोतेन' सुखसे ही 'विजा-विद्यते' प्राप्त होता है 'तस्थतत्र' इस मोक्ष के विषय में 'आरियं-आर्यम्' समस्त हेय धर्म से दर તથા સમ્યગ્ર જ્ઞાન, દર્શન અને ચારિત્રની પ્રાપ્તિ થઈ હતી. ત્યારે જ તેઓ વલ્કલ, ચીરી આદિની જેમ સિદ્ધિ પ્રાપ્ત કરી શકવાને સમર્થ થયા સર્વવિરતિ રૂપ ભાવચારિત્ર મોક્ષનું કારણ ગણાય છે. જે તેને અભાવ હોય તો શીતદક અને બીજને ઉપભોગ કરવા રૂપ જીવહિંસામય સાવદ્ય કર્મ વડે મેક્ષની પ્રાપ્તિ કદી પણ થઈ શકતી નથી પા
પ્રસ્તુત વિષય સંબંધી જે અન્ય માને છે તે પ્રકટ કરીને તેમનું સૂત્રકાર मन छ--'इह मेगे' त्या:
Avatथ-'इह-इह' मोक्ष प्रास्ता विषयमा 'एके-एके' ईशय वगैरे मना 'भासंति-भाषन्ते' ४३ छ 'सात-सातम् ' सुभ 'सातेन-सातेन' सुमयी ४ 'विज्जइ-विद्यते' प्राप्त थाय छ, 'तत्थ-तत्र' २५ भाक्षना वि५. 4wi ‘ारिय-आर्यम् ' समरत उय यथा २ २३वावा ताय ४२ प्रति
For Private And Personal Use Only