________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
सूत्रकृताङ्गसूत्रे भवन्त उपभोगं कुर्वन्ति, तत् शरीरं तत्स्वामिना नैव दत्तं भवद्भिश्वोपमुक्तमिति अदत्तादानमपि भवति । तथा-गवादीनां मैथुनस्याऽनुमोदनादब्रह्मेति । धनधान्य द्विपदचतुष्पदादीनां परिग्रहोऽपि भवत्येवेति भावः ॥८॥
मतान्तरं दृषयितुं पूर्व तन्मतं प्रदर्शयति मूत्रकारः-'एवमेगे उ' इत्यादि । मूलम्-एवमेगे उ पासत्था पनवति अारिया।
इत्थी वसं गया बाला जिणसासणपरंमुहा ॥९॥ छाया-एवमेके तु पार्श्वस्थाः प्रज्ञापनपनार्याः ।
स्त्रीवशं गता बाला जिनशासनपराङ्मुखाः ॥९॥ जीवों के शरीर से आप उपभोग करते हैं, वह शरीर उनके स्वामियों ने आपको भोगने के लिए प्रदान नहीं किया है, अतएव अदत्तादान भी होता है । गौ आदि के मैथुन की अनुमोदना करने के कारण अब्र. मचर्य का दोष लगता है । धन धान्य, द्विपद चतुष्पद आदि का परि. ग्रहतो होता है ।।८॥
मतान्तर को दृषित करने के लिए सूत्रकार उसे पहले दिखलाते है-'एवमेगे उ' इत्यादि।
शब्दार्थ-'इत्थी वसं गया-स्त्रीवशं गताः' स्त्रीके वश में रहनेवाले 'वाला-बाला' अज्ञानी 'जिणसासगपरंमुहा-जिनशासनपराङ्मुखाः' जैनेन्द्र के शासनसे पराङ्मुख-अर्थात् विपरीत चलनेवाले 'अणारिया
જે જીવના શરીર વડે આપ ઉપભેગ કરો છો, તે શરીર તેમના સ્વામીઓએ આપને ભોગને માટે પ્રદાન કર્યા હતાં નથી, તેથી આપ અદત્તાદાનનું પણ સેવન કરનાર છે. આપ ગાય આદિના મૈથુનની અનુમોદના કરે છે તેથી આ૫ અબ્રહ્મચર્યના દોષના પણ ભાગીદાર બને છે. આપ ધન, ધાન્ય, દ્વિપદ, ચતુષ્પદ આદિને પરિગ્રહ પણ રાખે છે, તેથી આપ પરિગ્રહજન્ય પાપકર્મના પણ બન્ધક બને છે. પાટા
મતાન્તરો (અન્ય મતવાદીઓના મત)નું સ્વરૂપ પ્રકટ કરીને સૂત્રકાર तमा २७सा हो। ४८ ४२ छे--'एवमेगे 3' त्यादि--
शा---'इस्थीवसं गया-स्त्रीवशं गताः' मीना राम २२वापा 'बाला -पाळाः' अज्ञानी 'जिणसासणपरंमुहा-जिनशासनपरा मुखाः' नेन्द्र शासना ५ भुम-मर्थात् विपरीत यासावर 'अणारिया-अनार्याः' मनाय' 'एगे
For Private And Personal Use Only