________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका प्र. थु. अ. ३ उ. ४ स्खलितस्य साधोरुपदेश:
अन्वयार्थ :- (इत्थी व संगया) स्त्रीवशं गताः (बाला) बालाऽज्ञानिनः (जिणसासणपरं मुद्दा ) जिनशासनपरांमुखाः=जैनमार्गलज्जयितार : ( अणारिया ) अनार्याः ( एगे पासथा) एके पार्श्वस्थादयः (९) एवं = त्रक्ष्यमाणम् (पन्नवंति ) प्रज्ञापयन्ति कथयन्तीति ॥९॥
टीका- 'इत्थीवसंगया' खीवशंगताः = स्त्रीणामाज्ञायां विद्यमानाः 'बाळा' बाला :- अज्ञानिनो रागद्वेषोपहतमानसाः जीवाः 'जीणसासनपरंमुद्दा' जिनशासनपराङ्मुखाः = जिनपतिपादितकप । यमोहोपघात हेतुभूतामाज्ञामननुवर्त्तमानाः तत्पराङ्मुखा: । 'अणारिया' अनार्याः- आर्यकुलोत्पन्नश्वेपि अनार्यकर्मकारिणः । ' एगे उ पासस्था' एके तु पार्श्वस्थाः शाक्यविशेषाः, सत्कर्माननुष्ठानात् पार्श्वे समीपे विद्यमानाः उपलक्षणात् अवसन्नकुशीळयथाच्छन्दादयः ' एवं ' एवं = वक्ष्यमाणप्रकारेण अनार्याः' अनार्य 'एगे पासस्था - एके पार्श्वस्थाः कोई पार्श्वस्थ एवंएवम्' इस प्रकार 'पन्न वंति - मज्ञापयन्ति' कहते हैं ॥१९॥
अन्वयार्थ - स्त्रियों के अधीन, विवेक से हीन जिन शासन से विमुख कोई कोई अनार्य पार्श्वस्थ आदि इस प्रकार आगे कही जाने. वाली प्ररूपणा करते हैं ||९||
टीकार्थ--त्रियों की आज्ञा के अनुसार चलनेवाले, राग और द्वेष से मोहितमतिवाले, जिनशासन से विमुख अर्थात् जिनेन्द्र द्वारा प्रतिपादिकषाय और मोह के उपशम के कारणभूत आज्ञा का अनुस रण न करनेवाले और आर्यकुल में जन्म लेकर भी अनार्य कर्म करने वाले कोई कोई पार्श्वस्थ अर्थात् शिथिलाचारी और उपलक्षण से अबपाखत्था - एके पार्श्वस्थाः' पार्श्वस्थ एवं - एवम्' मा अक्षरे 'पन्नवंति - प्रज्ञापयन्ति' से छे
સુત્રા—સ્ત્રીઓને આધીન, વિવેકશૂન્ય, અને જિનશાસનથી વિમુખ એવા કાઇ કઈ અનાર્ય (પાર્શ્વસ્થ આદિ લેાકેા) નીચે પ્રમાણે પ્રરૂપણા कुरे छे - ॥ ॥
ટીકા
સ્ત્રીઓની આજ્ઞાનુસાર ચાલનારા, રાગ અને દ્વેષથી માહિત મતિવાળા, જિનશાસનનું અનુસરણ ન કરનારા-જિનેન્દ્રો દ્વારા પ્રતિપાદિત, કષાય અને મેહના ઉપશમ કરવામાં કારણભૂત એવી આજ્ઞાનું અનુસરણુ ન કરનારા અને કુળમાં જન્મ લેવા છતાં પણ અનાર્યાંનાં જેવાં માં કરનારા ઢાઈ કઈ પાર્શ્વયા-શિચિલાચારી લાકે (તથા આ પદ દ્વારા ઉપલક્ષિત આવસન, કુશીલ અને સ્વછંદી લાકે) આ પ્રકારની પ્રરૂપણા કરે છે, કારણ
For Private And Personal Use Only