________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
सूत्रकृताङ्गसूत्रे मन्धादनो नाम-मेषः, 'थिमियं स्तिमितमेव । 'दगं' उदकम् 'मुंबई' भुक्त पिबति एवं' एवम् 'विन्नवाणित्थीसु' विज्ञापनीस्त्रीषु समागमनप्रार्थनया आग. तपतीषु स्त्रीषु समागमकरणेन । 'तत्य' तत्र-ताह समागमे 'दोसो दोषः 'कओ' कुतः 'सिया' स्यात् नैव तत्र कोऽपि दोष इति भावः ॥११॥ मूलम्-जहा विहंगमा पिंगा थिमियं भुंजइ देगं ।
एवं विनवणित्थीसु दोसो तत्थ केओ सिया ॥१२॥ छाया-यथा विहङ्गमा पिङ्गा स्तिमितं भुक्ते दवम् ।
एवं विज्ञापनीस्त्रीषु दोषस्तत्र कुतो भवेत् ॥१२॥ विना ही जलको पीता है, इसी प्रकार समागम की प्रार्थना के लिए
आई स्त्रीके साथ समागम करने से क्या दोष हो सकता है ? तात्पर्य यह है कि ऐसा करने में कोई भी दोष नहीं है ॥११॥
शब्दार्थ-'जहा-यथा' जैसे 'पिंगा विहंगमा-पिङ्गा विहङ्गमा पिङ्ग नामक पक्षिणी 'थिमियं-स्तिमितम्' विनाहिलाये' दर्ग-उदकम्' जल 'भुजइ-भुक्ते' पान करती है, उसमें दोष नहीं है 'एवंएवम्' इसी प्रकार 'विनर्वाणधीसु-विज्ञापनीस्त्रीषु' समागम की प्रार्थना करनेवाली स्त्रीके साथ समागम करने पर 'सत्य-तत्र' उसमें 'दोसो को सिया-दोषः कुन: स्पात् ' दोष कहां से हो सकता है ? अर्थात् कोई भी दोष नहीं है ।।१२।। માન જોઈએ? જેવી રીતે જળાશયમાંથી ડયા વિના પાણી પીનાર (ઘેટું પાણીમાં ઉતરીને ડબોળીને બગાડતું નથી) ને કઈ દોષ લાગતું નથી, એજ પ્રમાણે સમાગમની પ્રાર્થના કરનાર સ્ત્રી સાથે સમાગમ કરનારને પણ કેવી રીતે દેષ લાગી શકે ?
આ કથનનું તાત્પર્ય એ છે કે સ્ત્રી ની ઈચ્છા સંતોષવા માટે તેની સાથે સંભોગ કરવામાં કઈ જ નથી, આ પ્રકારનું તે અજ્ઞાનીએ પ્રતિપાદન કરે છે. ૧૧
शा---'जहा-यथा' वा रीते "पिंगा विहंगमा-पिङ्गः विहङ्गमा पिं नाम माह। पक्षी 'थिमियं-स्तिमितम्' या ११२ 'दगं-उदकम्' पाए 'भुजइ-भुक्ते' पान २ छ, तमा होष नथी. 'एवं-एवम्' । प्रारे 'विन्न. वणित्थीसु-विज्ञापनीस्त्रीषु' सभाममनी प्रार्थना ३२वाजी सीनी साथै सभाआम ४२वाथी 'तत्थ-तत्र' मा 'दोसो को सिया-दोषः कुतः स्यात्' होष यांची હોઈ શકે? અર્થાત્ કોઈપણ દેશ નથી. ૧રા
For Private And Personal Use Only