________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
सूत्रताशस्त्रे टीका--केचन परतीथिकाः साधूनां व्यामोहाय-एवमुक्तवन्तः, तद् यथा'नमी' नमि: राजा विदेही, विदेहदेशविशेषः तत्र भवाः वैदेहा: तमिवासिनो लोकाः ते सन्ति अस्येति वैदेही नमी राजा । 'अमुंजिया' अभुक्त्वा भोजनादिकमकृस्वै। 'य' च 'रामगुत्ते' रामगुप्तनामकः । 'भुंजिया' भुक्त्वा आहारं भुक्त्या, तथा 'बाहुए बाहुका बाहुकनामकः 'उदगं मोचा' उदकं शीतोदकमेव भुक्त्वा, तथा 'नारायणे रिसी' नारायणः ऋषिः नारायण नामा महर्षिः प्रणीतोदकर्मचिज्जलं भुक्दैव सिद्धिं गताः ॥२॥ __ अपि च-'आसिले देविले' इत्यादि । मूलम्-आसिले देवि चैव दीवायणमहारिसी ।
पारासरे दंगं भोच्चा बीयाणि हरियाणि यं ॥३॥ छाया- असिलो देवलश्चैव द्वैपायनमहाऋषिः ।
पाराशर उदकं भुक्त्वा बीमानि हरितानि च ॥३॥ टीकार्य-किन्हीं किन्हीं परतीथिकोंने साधुओं को भ्रम में डालने के लिए इस प्रकार कहा है कि-वैदेही अर्थात् विदेह देश के राजा नमि ने भोजन आदि त्याग करके ही मोक्ष प्राप्त किया, रामगुप्त ने भोजन करके मोक्ष प्राप्त किया। बाहुक नामक किसीने सचित्त जल का उप. भोग करके तथा नारायण नामक ऋषिने अचित्त जल का उपभोग करके मुक्ति प्राप्त की ॥२॥
और भी कहते हैं--'आसिले देविले' इत्यादि ।
शब्दार्थ---'आसिले-असिलो ऋषिः' असिलऋषि देविलेचेव-देव. लश्च' और देवल ऋषि 'दीवायणमहारिसी-द्वैपायनो महाऋषिः' तथा
ટીકાર્ય–કઈ કઈ પરતીથિકે સાધુઓને ભ્રમમાં નાખવા માટે એવી દલીલ કરે છે કે-વૈદેહીઓ-વિદેહ દેશના રાજા નમિએ ભજનને ત્યાગ કરીને જ મોક્ષ મેળવે છે, રામગુપ્ત ભેજનને ત્યાગ કર્યા વિના-ભજનને ઉપલેગ ચાલુ રાખીને મોક્ષ પ્રાપ્ત કરેલ છે. બાહુક નામના કેઈ પુરૂષે સચિત્ત જળનો ઉપભોગ કરીને તથા નારાયણ નામના વ્યષિએ શીતળ જળને ઉપ ભંગ કરીને મુક્તિ પ્રાપ્ત કરેલી છે. મારા
4जी ५२ती । मे ४ छ --'आसिले देविले' त्याह--
शाय-'आसिले-अमिलो ऋषि.' मसिमऋषि देविले चेव-देवला भने पनि 'दीवायणमहारिसी-द्वैपायनो महाऋषिः' तथा भबि द्वैपायन
For Private And Personal Use Only