________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.श्रु. अ.३ उ.४ मार्गस्खलित साधुमुद्दिश्योपदेशः १३४ ___ अन्वयार्थः--(आहेसु) आहुः केचन मन्दबुद्धयो बालाः (पुब्धि) पूर्व (तक तबोधणा) तप्ततपोधना-तप्तं तप एव धनं येषां ते तथा (महापुरिसा) महापुरुषा (उदयेण) उदकेन-शीतजलसेवनेन (सिद्धिमावन्ना) सिद्धिमापन्ना-मोक्ष पासा, (मंदा) मन्दा-अहानी साधुः इत्थं श्रुत्वा (तस्य) तत्र-शीतनलादिसेवने (विसीयह) विषीदति-प्रवृत्तो भवतीत्यर्थः ॥१॥ - टीका--'आहेसु' आहुः केचन धर्मतत्वमजानाना मन्दबुद्धयः एवं प्रतिपादयन्ति, किमित्याह-'महापुरिसा' महापुरुषा=नारायणप्रभृतयः प्रधामपुरुषा, 'पुट्वि' पूर्व-पुराकाले 'तत्ततबोधणा' तप्ततपोधना: तसं तप एव धनं येषां ते तप्ततपोधनाः पंचामितपोविशेषे संतप्तशरीराः, इत्थं भूतास्ते महापुरुषाः । 'उदएण' उदकेन-शीतमलेन जलोपभोगकन्दमूलफलादीनामुपभोगेन च । 'सिदिकच्चाजलका सेवन करके 'सिद्धिमावन्ना-सिद्धिमापन्ना' मुक्ति को प्राप्त हुवे थे 'मंदो-मन्दो' अज्ञानी पुरुष यह सुनकर 'तस्थ-तन्त्र' शीतल जलके सेवन आदि में 'विसीयइ-विषीदति' प्रवृत्त हो जाता है।
अन्वयार्थ-कोई अज्ञानी कहते हैं कि प्राचीन काल में तपोधन महापुरुष कच्चे जलका सेवन करके मोक्ष को प्राप्त हुए है । इस प्रकार के कथन को सुनकर अज्ञानी साधु शीतलजलके सेवन में प्रवास हो जाता है ॥१॥
टीकार्थ--धर्म के रहस्य से अनभिज्ञ कोई मन्दमति ऐसा कहते कि नारायण आदि प्रधान पुरुष प्राचीन कालमें तसतपोधन हुए है, अर्थात् तपा हुआ तप ही उनका धन था-उन्होंने पंचाग्नि तप करके सेवन शने 'सिद्धिमावन्ना-सिद्धिमापन्नाः' भुमितने प्राप्त थय। ता मंदोमन्दो' अज्ञानी पु३५ २मा सामान 'तत्थ-तत्र' शीत पाना सेवन शे. रेमा विसीयइ-विषीदति' प्रवृत्त थ य छे. ॥१॥
સૂત્રાર્થ –કઈ કઈ અજ્ઞાની લેક એવું પ્રતિપાદન કરે છે કે પ્રાચીન કાળમાં કેટલાક તપોધન મહાપુરુષોએ કાચા પાણીને (સચિત્ત જળને) ઉપયોગ કરવા છતાં પણ મેક્ષની પ્રાપ્તિ કરી છે. આ પ્રકારનું કથન સાંભ. ળીને અજ્ઞાની સાધુ શીતળ જળનું સેવન કરવા લાગી જાય છે. ૧૫
ટીકાઈ--ધર્મના રહસ્યથી અનભિજ્ઞ એવાં કઈ કંઈ મંદમતિ લે એવું કહે છે કે નારાયણ આદિ પ્રખ્યાત પુરુષે પ્રાચીન કાળમાં થઈ ગયા હતા. તેઓ તપ્ત તપોધન હતા, એટલે કે જે તપ તેઓ તપતા-જે તપની આરાધના તેઓ કરતા તે તપ જ તેમનું ધન હતું. તેમણે પંચાગ્નિ તપ
For Private And Personal Use Only