________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थयोधिनी टीका प्र. श्रु. अ.३ ३.२ उपसर्गजन्यतपःसंयमविराधनानि० ९९ ___ अन्वयार्थः-(वितिमिच्छसमावन्ना) विचिकित्सा समापनाः संयम पालयितुं समर्था भविष्यामो न वेति संशयापनाः (पंथाणं च अकोविया) पन्थानं च अकोविदा: मोक्ष पन्थानं प्रत्यपंडिताः (वलयापडिलेहिणो) क्लयप्रति लेखिनः= संग्रामे दुर्गमस्थानान्वेषककातरा इस (इच्चेवाडिले हे ति) इत्येवं पूर्वोक्तक्रमेण संयमकातरा विचारयन्तीति ॥५॥ ____टीका--'वितिगिच्छसमावन्ना' विचिकित्सा समापनाः, संयमस्य परिपा. लने समर्थाः भविष्यामो नवेति सन्देहं कुर्वाणा, तथा 'पंथाणं च अकोविया' पन्थानं मार्गम्-सम्पयू ज्ञानदर्शनचारित्रलक्षणमोक्षपति, अकोविदा प्रनिपुणाः= अयं ज्ञानदर्शनचारित्रलक्षणो मार्गों मोक्षं नेष्यति न वेति संशयजालाकुलमानसा, 'वलयापडिलेहिणो' वलयमतिलेखिनः-निर्वाहार्थमटांगादिनिमित्तं बलयरूपमन्वेषयन्तः, वळयं गादिकमन्वेषयत्पुरुषात् , 'इच्चेन पडिलेहंति' इत्येवं पतिले
अन्वयार्थ-हम संयम का पालन कर सकेंगे या नहीं इस प्रकार शंकाशील तथा मोक्षमार्ग में अकुशल, संग्राम के समय दुर्गम स्थानों की गवेषणा करने वाले कायरों के समान संयम कातर लोग पूर्वोक्त प्रकार से विचार करते हैं ॥५॥
टीकार्थ-जो विचिकित्सा से युक्त है अर्थात् हम संयम पालन में समर्थ हो सकेंगे या नहीं, इस प्रकार के संशय से ग्रस्त हैं, तथा जो सम्यग्ज्ञान, दर्शन और चारित्र तप रूप मोक्षमार्ग के विषय में कुशल नहीं है अर्थात् जिन्हे ऐसी शंका है कि सम्पम् दर्शन आदि से मोक्ष प्राप्त होगा या नहीं, जो जीवन निर्वाह के लिये अष्टांग निमित्तरूप रक्षास्थान की खोज करते हैं, वे इस प्रकार विचार करते हैं।
સૂત્રાર્થ—અમે સંયમનું પાલન કરી શકશું કે નહીં, આ પ્રકારને સંદેહ રાખનાર, તથા મે ક્ષના માર્ગે આગળ વધવાને કુશલ કાયર લેકે, સંગ્રામને સમયે પિતાની રક્ષા નિમિત્તે દુર્ગમ સ્થાનની ગવેષણ (ધ) કરનારા કાયરાની જેમ, પૂર્વોક્ત પ્રકારે વિચાર કરે છે. પા
ટીકાઈ–જેઓ વિચિકિત્સથી યુક્ત હોય છે એટલે કે અમે સંયમનું પાલન કરી શકશે કે નહીં, આ પ્રકારના સંશયથી ન લેકે, તથા સમ્યગૂજ્ઞાન, દર્શન અને ચારિત્રતપરૂપ મોક્ષમાર્ગના વિષયમાં અકુશલ લેકે, એટલે કે સમગ્રદર્શન આદિથી મોક્ષની પ્રાપ્તિ થશે કે નહીં, એવી શંકા સેવનારા અજ્ઞાની લેકે જિવન નિર્વાહને નિમિત્ત, અષ્ટાંગ નિમિત્તરૂપ રફ સ્થાનની २५ ३३ छे.
For Private And Personal Use Only