________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गमने अन्वयार्थ-(एवं) एवम् (तुम्भे) यूयं (सरागत्था) सरागस्था: रागेग युक्ताः (अन्नमन्नमणुब्बसा)अन्योन्यमनुवशाः परस्पराधीना (नट्ठसपहसन्भावा) नष्ट सत्पथसद्भावा-पत्पथ सद्भावरहिताः। (संसारस्स) संसारस्य चातुर्गतिकस्य (अपारगा) अपारगाः।१०।।
टीका--'एवं' एवम् अनेन प्रकारेण 'तुम्भे' यूयम् 'सरागत्था' सरागस्थाः , रागेण सह वर्तन्ते ये ते सरागाः तस्मिन सरागे तिष्ठन्ति, इति (सरागस्था:). 'अन्नमन्नमणुव्यसा' अन्योऽन्यवशवर्तिनः, सर्वे हि परस्पराधीनाः, न केऽपि निस्संगाः । साधो हि स्वाधीना भवन्ति, न तु परवशवर्तिनः। एपा रीतिस्तु गृहस्थानाम् , यत् परस्पराऽनुवर्तित्वमिति । 'नट्ठसप्पहसब्भावा' नष्टसत्पथसद्भावाः, नष्टोपगतस्सत्पथः सन्मार्गों ये स्ते तथा। 'संसारस्स अपारगा' संसारस्य चतुर्गतिकस्य मध्ये एव भवन्तः परिणमन्ति । न तस्य पारगामिनो भवन्तः। हीन हैं 'संसारस्स-संसारस्य' चार गति वाला इस संसार से 'अपारगाअपारगा:' पार जाने वाला नहीं है॥१०॥
अन्वयार्थ-अन्य मतावलम्बी यह आक्षेप भी करते हैं कि इस प्रकार तुम राग से युक्त हो, एक दूसरे के वशीवर्ती हो, सन्मार्ग से रहित ही और संसार से पारगामी नहीं हो ॥१०॥
पूर्वोक्त प्रकार से तुम लोग सराग हो, परस्पर सभी एक दूसरे के अधीन हो निस्संग नहीं हो । साधु स्वाधीन होते हैं, पराधीन नहीं होते । पराधीन रहना तो गृहस्थों की नीति है। तुम सत्पथ (मोक्षमार्ग) से भी रहित हो । इन सब कारणों मे तुम लोग चतुर्गति संसार के पारगामी नहीं हो संसार में ही भटकने वाले हो । अर्थात् जैसे गृहस्थ जन पूर्वोक्त कर्मों को करने के कारण चतुर्गतिक संसारसागर से पार बस सत्५५ भने समाथी डीन छी, 'संसारस्स-संसारस्य' यार तिवाणा भ। सारनी 'अपारगा-अपारगाः' ५२ पायी पापाणी नथी. ॥१०॥
સૂત્રાર્થ–(અન્ય મતવાદીઓ જૈન સાધુઓ સામે આક્ષેપ કરે છે કે, આ પ્રકારે તમે રાગથી યુક્ત છે, એક બીજા પર આધાર રાખનારા છે, સન્માર્ગથી રહિત છે અને સંસાર પાર કરનારા નથી. ૧૧૦
ટીકાઈ–કેટલાક લેકે સાધુએ સામે એવા આક્ષેપ કરે છે કેતમે સરાગ છે, તમે એક બીજા પર આધાર રાખનારા હેવાથી નિઃસંગ નથી. સ ધ વધીન હોય છે–પરાધીન હોતા નથી. ગૃહસ્થો જ પરાધીનતા ભગવે છે. તમે સપથ (મેક્ષમાર્ગ)થી પણ રહિત છે, તે કારણે તમે શતગતિરૂપ સંસારને પાર જવાને બદલે સંસારમાં જ ભટકવાના છે. એટલે કે જેવી રીતે ગૃહસ્થ પૂર્વોક્ત કર્મો કરવાને કારણે ચાર ગતિવાળા સંસાર
For Private And Personal Use Only