________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०.
सूत्रकृताङ्गसूत्रे
बोधव्याप्ताः वादे पराजिताः सन्तः (आउसे) आक्रोशान् असभ्यवचनरूपान् (सरण अंति) शरणं यान्ति (टंकणा इव) टंकण पर्वतनिवासिनो म्लेच्छ जातीयाः (पव्वयं इ) पर्व मित्र - यथा युद्धे पराजिता म्लेच्छाः पर्वतमाश्रयन्ति तथा वादे पराजिताः परतीर्थिका आक्रोशवचनमाश्रयन्तीति ॥ १८ ॥
टीका -- 'रागदोसाभिभूयप्पा' रागद्वेषाभिभूतात्मानः = रागः - प्रीत्यात्मकः द्वेषः - अभीतिः, ताभ्याम् अभिभूतः आच्छादित आत्मा येषां ते रागद्वेषाभिभूतात्मानः । तथा - 'मिच्छत्ते अभिदुता' मिथ्यात्वेनाभिद्रुताः मिध्यात्वेन विपर्य स्तमत्या अभिद्रुताः व्याप्ताः, अन्यवादिनः युक्तितर्कप्रमाणादिभिः स्वपक्षस्थापनेSसमर्थाः सन्तः । ' आउस्से' आक्रोशान = असभ्यवचनरूपान् दण्डादिभिश्व 'सरणं' शरणम् 'जंति' यान्ति, तानेवाश्रयन्ते । "इव' यथा 'टंकणा' पर्वते विद्यमानाः म्लेच्छजातीयाः युद्धादौ पराजिताः सन्तः 'पायं' पर्वतमेव आश्रयन्ते । रागद्वेषाभिभूतात्मानो मिथ्यात्वोपहतमानसाः मंदा वादिनोऽसभ्यवचनान्येव भाश्र: यन्ते युक्त्या मिजेतुमसमर्थाः सन्तः, यथा म्लेच्छजातीया युद्धे पराभूताः पर्वत शरणमंगीकुर्वन्ति तद्वदिमेपीऽति भावः ॥ १८ ॥
शरण लेते हैं, जैसे टंकण पर्वत के निवासी म्लेच्छ युद्ध में पराजित होकर पर्वत का आश्रय लेते हैं || १८ ||
टीकार्थ- - प्रीतिरूप राग और अप्रीतिरूप द्वेष से जिनकी आत्मा अभिभूत हो गई है तथा जो मिथ्यात्व से युक्त हैं, ऐसे अन्यमतावलम्बी जय युक्ति, तर्क और प्रमाण आदि के द्वारा अपने पक्ष की सिद्धि करने में असमर्थ हो जाते हैं तब वे आक्रोश का आश्रय लेते हैं अर्थात् असभ्य वचनों का प्रयोग करते हैं अथवा दण्ड आदि का प्रहार करने पर उतारू हो जाते हैं । जैसे पर्वत के निवासी म्लेच्छ जातीय पुरुष युद्ध में पराजित होकर पर्वत का ही सहारा देते हैं ।
I
(ક્રોધ)ના આશ્રય લે છે. જેવી રીતે પતનિવાસી મ્હે યુદ્ધમાં પરાજય થવાથી પર્યંતના આશ્રય લે છે, એજ પ્રમાણે તે પરમતવાદીએ વાદમાં પરાજિત થવાથી આક્રોશને આશ્રય લે છે.
ટીકાથ—જેવી રીતે પર્વતમાં રહેનારા સ્વેછે. યુદ્ધમાં હારી જવાથી પર્વતના આશ્રય લે છે, એજ પ્રમાથે પ્રીતિરૂપ રાગ અને અપ્રીતિ રૂપ દ્વેષથી યુક્ત અને મિથ્યાત્વ રૂપ અધકારે જેમની વિવેકબુદ્ધિને આચ્છાદિત કરી નાખી છે એવા અન્ય મતવાદીએ જ્યારે દલીલે, તર્ક અને પ્રમાણ આદિ દ્વારા પેાતાના પક્ષનું સમર્થન કરવાને અસમર્થ થાય છે, ત્યારે આક્રોશને આશ્રય લે છે, એટલે કે અસભ્ય વચનાના પ્રયેળ કરે છે અથવા
For Private And Personal Use Only