________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
सूत्रकृताङ्गसूत्रे - अन्वयार्थ:--(कासवेणं) काश्यपेन बद्धर्मानस्वामिना (पवेइयं) पवेदितं प्रकर्षेण वेदितं कथितम् द्वादशपरिषदि (इमं च धम्ममादाय) इमं धर्ममादाय इस वक्ष्यमाणं पाणातिपातविरमणादिरूपं धर्म गृहीत्वा (समाहिए) समाहितः प्रसन्नचेताः (भिक्खु) भिक्षुः (गिलागस्स) ग्लानस्यापटोरपरस्य (अगिलाए) अग्लान: सन् (कुज्जा) कुर्यात् वैयावृत्त्यं कुर्यादिति ॥२०॥ - टीका--'कासवेणं' काश्यपेन-काश्यपगोत्रोत्पन्नेन समुत्पन्न केवलज्ञानवता महावीरस्वामिना 'पवेइयं' प्रवेदित प्रकर्षेण वेदितं कथितं द्वादशपरिषदि 'इमं च
इस प्रकार परपक्ष का निराकरण करके सूत्रकार उपसंहार में अपने मत की सिद्धि करने के लिये कहते हैं 'इमं च धम्प्रमादाय' इत्यादि।
शब्दार्थ--'कासवेणं-काश्यपेन' काश्यप गोत्र वाले वर्धमान महावीर स्वामी ने 'पवेडयं-प्रवेदितम्' कहा हुआ 'इमं च धम्ममादाय-इम धर्ममादाय' यह वक्ष्यमाण धर्म को स्वीकार करके 'समाहिए-समाहितः' प्रसन्नचित्त 'भिक्खू-भिक्षुः साधु 'गिलाणस्स-ग्लानस्य' रोगी साधु का 'अगिलाए-अग्लानः सन्' ग्लानिरहित होकर 'कुज्जा-कुर्यात्' वैयावृत्य करे ॥२०॥ . अन्वयार्थ--काश्यप भगवान बर्द्धमान के द्वारा प्रतिपादित इस धर्म को अंगीकार करके समाधियुक्त भिक्षु ग्लान (रुग्ण) मुनि कीग्लानि हीन होकर वैयावृत्त करे ॥२०॥
टीकार्थ--काश्यप गोत्र में उत्पन्न तथा केवलज्ञान से सम्पन्न श्री महावीरस्वामी ने बारह प्रकार की परीषद् में इस धर्म का निरूपण
આ પ્રકારે પરપક્ષનું નિરાકરણ કરીને સૂત્રકાર આ ઉદ્દેશાને ઉપસંહાર કરતા પોતાના મતનું સમર્થન કરવા માટે આ પ્રમાણે કહે છે___ 'इमं च धम्ममादाय' याह
शहाथ-'कासवेणं-काश्यपेन' श्य५ गोत्र १६ भान महावीर १५ भासे 'पवेइयं-प्रवेदितम्' ४३४ 'इमं च धम्ममादाय-इमं धर्ममादाय' मा १६५मार यमन २२ ४रीने 'समाहिए-समाहितः' प्रसन्नचित्त 'भिक्खू-भिक्षुः' साधु 'गिलागस-ग्लानस्य' भी साधुनी 'अगिलाए-अग्लानः सन् निहित २२ 'कुज्जा-कुर्यात्' वैय..य ४२. ॥२०॥
સૂત્રાર્થ-કાશ્યપ શેત્રીય ભગવાન વર્ધમાન દ્વારા પ્રતિપાદિત આ ધર્મ અંગીકાર કરીને સમાધિયુક્ત સાધુએ શ્વાન (બીમાર) મુનિની ગ્લાનિ હિત ચિત્ત (પ્રસન્ન ચિત્તે) સેવા કરવી જોઈએ. મારા 1 ટીકાઈ–કાશ્યપ ગેત્રમાં ઉત્પન્ન થયેલા, કેવળજ્ઞાન સંપન્ન મહાવીર સ્વામીએ બાર પ્રકારની પરિષદમાં જે ધર્મનું નિરૂપણ કર્યું છે, તેને જ ધર્મ કહેવાય
For Private And Personal Use Only