________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. ३ अन्यतिथिकोक्ताक्षेपवचननि० १०९ किन्तु तत्तुल्य एवाऽयमपि । अन्योऽन्यम् उपकार्योपकारकत्वमेव दर्शयति'गिलाणस्स' ग्लानस्य, पीडायुक्तस्य रोगिणः साधो कृते-यद्भोजनमनुकूलं तदेवानीयते, अन्विष्यान्विष्य । 'विंडवाय' भोजनम् 'सारेह दलाह 4' सारयत ददध्वं च । अनुकूलं भोजनमन्विष्यत, आनीय ददध्वं । अतः कथं न गृहस्थस्य तुल्या साधुरपि तु तत्तुल्य एव भवति ॥९॥
पुनरप्याह सूत्रकार:-'एवं तुम्भे सरागत्था' इत्यादि। म्लम्-एवं तुब्भे सरागत्था अन्नमन्नमणुवसा।
नंट्सप्पहसब्भावा संसारस्स अपारंगा ॥१०॥ छाया-एवं यूयं सरागस्था अन्योऽन्यमनुवशाः ।
नष्टसत्पथसद्भावाः संसारस्य अपारगाः ॥१०॥ है ? वास्तव में इनका व्यवहार गृहस्थों जैसा ही है। इसके अतिरिक्त ये परस्पर में एक दूसरे का उपकार करते हैं। जब कोई साधु रोगी हो जाता है तो उसके लिए अनुकूल अन्न आदि आहार अन्वेषण कर करके उसे देते हैं। ऐसी स्थिति में ये साधु गृहस्थ के समान क्यों नहीं है ? अपि तु उनके समान ही हैं ॥५॥
सूत्रकार पुनः कहते हैं-'एवं तुम्भे सरागत्या' इत्यादि।
शब्दार्थ--एवं-एवम्' इस प्रकार 'तुब्भे-यूयं आप लोग 'सरा. गत्था-सरागस्था' रागसहित है 'अन्नमन्नमणुब्धया-अन्योन्यमनुयशाः' और परस्पर एक दूसरे के वश में रहते हैं, अतः 'नट्ठसप्पह सम्मावा-नष्ट सत्पथसद्भावाः' आप लोग सत्पथ और सद्भाव से તેમને વ્યવહાર ગૃહસ્થના જેવો જ લાગે છે. જેવી રીતે ગૃહસ્થ એક બી જાને મદદ કરે છે. કેઈ સ ધુ બીમાર પડી જાય અથવા વૃદ્ધાવસ્થાને કારણે ગેરી કરવા જઈ શકે તેમ ન હોય, તે અન્ય સાધુઓ તેમને માટે અનુકૂળ આહાર વહેરી લાવીને તેમને આપે છે. આ પ્રકારની પરિસ્થિતિમાં તેમને વ્યવહાર ગૃહસ્થના જેવું જ લાગે છે. અમને તે સાધુ અને ગુહસ્થના વ્યવહારમાં કઈ અન્તર દેખાતું નથી.” પલા
વળી અન્ય મતવાદીઓ એ આક્ષેપ પણ કરે છે કે– 'एवं तुब्भे सरागत्था'
२०७४-एवं-एवम्' ॥ ५४॥रे 'तुब्भे-यूयं' मा५ । 'सरागत्थासरागस्थाः' रागयुत छ। 'अन्नमन्नमणुव्यया-अन्योन्यमनुक्शाः' भने ५२९५२ sion 11 शमा २४ छ।, अत: 'नटसपहसभावा-नष्टसत्पथसद्भावाः' मा५
For Private And Personal Use Only