________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. २ अनुकुलोपसर्गनिरूपणम् ६७
अन्वयार्थ:--(भिक्खू) भिक्षुः साधुः (तं च) त च ज्ञातिसंवन्धं (परिन्नाय) परिज्ञाय ज्ञात्वा स्यजेन (सव्वे संगा) सर्वे पि संगाः संबन्धाः (महासवा) महास्रा कर्मणामास्रबद्वाररूपा भवंति अतः (अणुत्तरं) अनुत्तरं सर्वत उत्तमं (धम्म) धर्ममहिंसादिलक्षणं (सोच।) श्रुत्वा (जीविय) जीवितम् असंयमजीवनम् (नामिकखेज्जा) नामिकांक्षेत् जीवनेच्छां न कुर्यादिति ॥१३॥
टीका--'भिक्खू' भिक्षुः साधुः 'तं च तं च तादृशं परिजनसंबन्धम् । 'परिनाय परिज्ञायज्ञपरिज्ञया अनर्थस्वरूां परिज्ञाय प्रत्याख्यानपरिज्ञया यजेत् । यतः-'सव्वे संगा' सर्वे एव संगा आसक्तयः 'महासका' महास्रवाः महतां कर्मणाम् आत्रा द्वारभूताः, उत्पादका भवन्ति कर्मणाम् , इति विमृश्याऽनुकूलस्योप. 'महासवा-महाश्रवाः' महान् कर्म के आस्रवद्वार होते हैं अत: 'अणुत्तरं--अनुत्तरम्' सर्वसे उत्तम 'धम्म-धर्मम्' अहिंसादिलक्षणवाले धर्म को 'सोच्चा-श्रुत्वा' सुनकर 'साधुनीवियं-साधुजीवितम्' असंयम जीवन की 'नाभिकंखिज्जा नाभिकांक्षेत्' इच्छा न करे ॥१३॥ __ अन्वयार्थ-साधु उस ज्ञातिसंबंध को ज्ञ परिज्ञा से अनर्थमूलक जानकर प्रत्याख्यान प्रतिज्ञा से उनका स्योग करें, क्योंकि ये सभी सम्बन्ध कर्म के आश्रवद्वाररूप होते हैं अतः सर्व से उत्तम अहिंसादि लक्षणधाले धर्म को सुनकर साधु असंयमी जीवन की इच्छा न करें ॥१३॥
टीकार्थ--साधु स्वजन सम्बन्ध को ज्ञारिज्ञा से अनर्थ का कारण जान कर प्रत्याख्यान परिज्ञा से उसका त्याग कर दे। क्योंकि समस्त संग महान् आश्रय का कारण है-कर्मों के बन्ध का कारण है। इस
मना पासप वार ३५ छ, मत: 'अणुत्तरं-अनुत्तरम्' माथी उत्तम 'धम्म -धर्म' असा वगेरे क्षण मन सेचा-श्रुत्वा सामजीने साधु 'जीवियं -जीवितम्' असयम अपनानी 'नाभिकखिज्जा-नाभिकांक्षेत् २७न 32. १३।
સવાથ–સાધુ એ જ્ઞાતિસંબંધને જ્ઞપરિજ્ઞાથી અનર્થનું મૂળ સમજીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરે કેમ કે આ બધા જ સંબંધે કર્મના આસ્રવ દ્વાર રૂપ હોય છે. તેથી બધાથી શ્રેષ્ઠ અહિંસાદિલક્ષણવાળા ધર્મને સાંભળીને સાધુ અસંયમી જીવન ધારણ કરવા ન ઇચ્છે ૧૩
ટીકાથે-સાધુએ પરિજ્ઞાથી એવું સમજવું જોઈએ કે સ્વજનેના સંસર્ગ અનર્થનું કારણ છે. તેને અનર્થનું કારણ સમજીને તેણે પ્રત્યાખ્યાન પરિજ્ઞા વડે તેને ત્યાગ કરે જોઈએ કારણ કે સમસ્ત સંગ મહાન આશ્વવનું કારણ
For Private And Personal Use Only