________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. २ अनुकूलोपसर्गनिरूपणम्
पालनीयः । एतादृशस्याऽस्य धर्मविशेषस्य सर्वश्रेष्टतां श्रुत्वा असवतजीवनमपि नाऽभिलषेत् । तादृशधर्मस्य समुपस्थिते त्यागकारणे जीवनत्यागो वरम् न पुनः संयमत्यागः श्रेयानिति भावार्थः ||१३||
उपदेशान्तरमाह - 'अहिमे' इत्यादि ।
मूलम् - अहि सांत आवट्टा कासवेणं पवईया | बुद्धा जत्थावसर्पति सीयंति अहा जहिं ॥ १४॥
१२
११
१०
छाया - अथेमे सन्ति आवर्त्ताः काश्यपेन प्रवेदिताः । वृद्धा यत्राऽपसर्पन्ति सीदन्ति अबुधा यत्र || १४ ||
आशय यह है कि सभी सम्बन्ध कर्मजनक हैं अतएव उनका त्याग करके साधु को श्रुतचारित्र धर्म का पालन करना चाहिये । इस प्रकार के धर्म की सर्वश्रेष्ठता को सुनकर असंग्रमजीवन की भी अभिलाषा नहीं करनी चाहिए । इस धर्म के त्याग का कारण उपस्थित होने पर जीवन का त्याग कर देना अच्छा किन्तु संयम का त्याग करना श्रेयस्कर नहीं है ॥ १३॥
शब्दार्थ - 'अह - अर्थ' इसके पश्चात् 'कासवेणं-काश्यपेन' काश्यपगोत्री भगवान् वर्धमान महावीरस्वामी के द्वारा 'पवेश्या - प्रवेदिताः' कहे हुए 'हमे आबा इमे आवर्ताः' ये आवर्त अर्थात् कौटुम्बिक सम्बन्ध जलचक्र की भ्रमरूप 'संनि-सन्ति' है ' जत्थ-पत्र' जिनके आने पर
આ કથનના ભાવાથ એ છે કે સાંસારિક સમસ્ત સ'ખ'ધા કરેંજનક છે, તેથી તે પ્રકારના સંબધાને ત્યાગ કરીને સાધુએ શ્રુતચારિત્રરૂપ ધર્મનું પાલન કરવું જોઇએ. આ પ્રકારના ધર્મોને સશ્રેષ્ઠ ગણીને તેણે સ'યમવિહીન જીવન જીવવાની અભિલાષા પણ કરવી જોઈએ નહીં. આ ધમનું પાલન કરતાં કરતાં કદાચ જાનનું જોખમ આવી પડે તે પણ તેણે સયમના ત્યાગ કરવા જોઇએ નહીં પાતાનાં પ્રાણાનું ખલિદાન આપીને પણ તેણે સયમના માગે અડગ રહેવુ' જોઈએ. નાગાથા ૧૩૫
'अहिमे संति'
शब्दार्थ-‘अह-अथ' खाना पछी 'कासवेणं - काश्यपेन' अश्यपगोत्री भगवान् वर्षमान भहावीर स्वामीना द्वारा 'पवेइया - प्रवेदिना: ' उडेल 'इमे आवट्टा - इमे आवर्त्ताः' मा भावत' अर्थात् दुम्सि संबंध जयनी अमीर३५ 'संति
For Private And Personal Use Only