________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. २ अनुकूलोपसर्गनिरूपणम्
७५
तारशावत विलोक्य, आवर्तात् परावृत्ता भवन्ति, तत्र द्रव्यावर्ताः नद्यादीनां जलभ्रमिरूपाः, भावावर्तास्तु उत्कटमोहोदयापादितविषयाभिलाषसंपादकपनादि. पार्थनाविशेषाः, 'हि' यत्र आवर्ते 'अवुहा' अबुधाज्ञानिनः 'सीयंति' सीदन्ति-आसक्तिं कृत्वा क्लिश्यन्ति । तादृशावर्त विलोक्याऽपि न ततो विनिवर्तन्ते । किन्तु साग्रह तमेवाऽऽवः पविश्य अतिदुःखिनो भवन्ति ॥१४॥
ताने शवधिदर्शयितुं सूत्रकारः प्रक्रमते-'रायाणों' इत्यादि । मलम्-रायाणो रायमचा य माहणा अदुव खत्तिया।
निमंतयति भोगेहि भिस्वयं साहुजीविणं ॥१५॥ छाया-राजानो राजा मात्याश्च ब्राह्मणा अथ क्षत्रियाः।
निमंत्रयन्ति भोगेन भिक्षुकं साधु नीविनम् द्रव्यावर्त कर लाते हैं और उत्कट मोह के उदय से उत्पन्न होने वाली विषयों की अभिलाषा की पूर्ति करने वाली धन आदि की प्रार्थना भावावर्स है। अज्ञानी जीव इस आवर्त में फंसकर अर्थात् आसक्ति धारण करके क्लेशों के पात्र बनते हैं। वे आवर्त को देख करके भी उससे निवृत्त नहीं होते हैं, प्रत्युत हठपूर्वक उसी आवर्स में प्रवेश करके उत्पन्न दुःखी होते हैं ॥१४॥ उन आवतों को दिखलाने के लिए सूत्रकार कहते हैं-'रायाणो' इत्यादि।
शब्दार्थ-रायागो-राजानः' चक्रवादि राजा महाराजा 'य-च' और रायमच्चा-राजामात्या' राजमंत्री, राजपुरोहित आदि 'माहणाब्राह्मणाः' ब्राह्मण 'अदुवा-अथवा' अगर 'खत्तिया-क्षत्रिया' क्षत्रिय મનુષ્ય તેમાંથી બહાર નીકળી શકતું નથી એ જ પ્રમાણે સ્વજનના મોહરૂપ આવર્તમાં ફસાયેલે માણસ પણ તેમાંથી બહાર નીકળી શકતો નથી. આવ7 में प्रारना ४ा -(१) द्रव्यापत्त, (२) सावायत्त नही, समुद्र महिना પાણીમાં જે વમળો ઉત્પન્ન થાય છે. તેને દ્રવ્ય.વ કહે છે ઉતકૃષ્ટ મહિના ઉદયને કારણે ઉત્પન્ન થનારી, વિષયેની અભિલાષાની પૂર્તિ કરનારી ધન આદિની પ્રાર્થનાને ભાવાવ કહે છે. અજ્ઞાની છે આ આવર્તામાં ફસાઈ જઈને–એટલે કે આસક્તિ ધારણ કરીને કલેશને અનુભવ કરે છે. તેઓ આવર્તાને જેવા છતાં પણ તેનાથી નિવૃત્ત થતા નથી, ઊલટા હઠપૂર્વક તેમાં પ્રવેશ કરીને હાથે કરીને દુઃખ વહોરી લે છે. ગા. ૧૪
वे सूत्र.२ ते आपत्तो नु १५३५ सभी -'रायाणो' त्याहशहाथ----'सयाणो राजानः' यती पणे २in महाराn 'य-च' अने रायमच्चा-राजामात्याः' भत्री, राम शहित मेरे 'माहणा-ब्राह्मणाः' प्राझए 'अहुवा-अथवा' भ२ खत्तिया-क्षत्रियाः' क्षत्रिय साहुजीविण-माधु.
For Private And Personal Use Only