________________
Shri Mahavir Jain Aradhana Kendra
ક
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्ग सूत्रे
अन्वयार्थः -- (महरिसी ) हे महर्षे (तं) स्वाम् (पूजयामु) पूजयामो वयम् (इमे) इमान् (धे) लध्यान मनोरमान् (भोगे) भोगान शब्दादीन (भुंजे) भुंक्ष्व=भोगं कुरु (हत्थस्सरह जाणेहि ) हस्त्यश्वरथयानैः (य) च= पुनः ( विहारगम) विहारगमनैः उपवाटिकादिषु इत्यर्थः ॥ १६ ॥
टीका - 'महरिसी ' हे महर्षे' 'तं' वाम् 'पूजयामु' पूजयामो वयम् 'इमेसग्धे' इमान श्लाघमान् 'भोगे' भोगान् 'भुंज' भुक्षा=भोग्य वस्तुजातं भक्षय भोगक्रियामयोजकं पदार्थजातं दर्शयति-' इत्थे' त्यादि । 'हत्य' हस्ती 'अस्स' अश्वः 'रह' रथः 'जाणेहिं' यानम् - यानं मनुष्यबाह्य शिविकादिः एमिर्हस्त्यश्वरथयाः, तथा 'विहारगणेहि य' विहारगमनैः, विहरणं क्रीडनं विहारः तेन गमनानि इति विदारगमनानि, उद्यानवाटिकादौ क्रीडार्थ गमनानीति यावत्, एमिग्यपदार्थ : 'पूजयामु' पूजयामः सत्कारयामः वयं विषयोपभोगकरणमदान भवन्तं सत्कारयामः । पूत्रोक्ताश्वक्रयः साधुसमीपमागत्य एवं कथयन्ति ।
"
अन्वयार्थ - हे महर्षे ! हम आप का सत्कार करते हैं। आप इन प्रशंसनीय मनोरम भोगों को भोगिए । हाथी, घौडा, रथ तथा पान पर आरूढ होइए और बाग बगीची में बिहार कीजिए ||१६||
w
टीकार्थ - राजा आदि साधु से निवेदन करते हैं हे महर्षे ! आप इन श्लाघनीय भोगों को भोगिए । भोग में काम आने वाले पदार्थो को सूत्रकार दिखलाते हैं-हती, अभ्य, रथ, यान अर्थात् मनुष्यों द्वारा वहन करने योग्य पालखी आदि तथा उद्यान एवं वाटिका आदि में क्रीडा विहार के लिए गमन, इत्यादि भोग्य पदार्थों के द्वारा हम आप का सत्कार करते हैं ।
सूत्रार्थ-डे महर्षि ! पधारो, अमे आपने सत्र मे छीये. आप या प्रशंसनीय भनोरम लोगे तो उपलोग मेरो हाथी, घोडा २थ. पासणी, આદિ પર વિરાજમાન થઈને અ.પ બગ-બગીચામાં વિહાર કરેા. ૧૬૫
ટીકા—રાજા માદિ ઉપર્યુક્ત લેકે સાધુને આ પ્રમાશે વિન ંતિ કરે છે. હું મર્ષિ ! આપ આ અનુપમ ભેગેને ભેગવે। ભોગના ઉપયાગમાં भावती वस्तुओ। सूत्रार गणाचे हे - हाथी, घोडा, रथ, य:न (पासणी) भट्ठि વસ્તુઓના આપ ઉપભાગ કરેા હાથી, ઘેાડા આદિ પર આરૂઢ થઈને આપ આનંદ પૂર્વક ઉદ્યાન, વાટિકા આદિ સુ ંદર સ્થાનામાં વિચરણ કરે અમે આ ભાગ્ય પદાર્થો દ્વારા આપના સત્કાર કરીએ છીએ આ કન દ્વારા સુત્રકાર એ વાત પ્રકટ કરવા માગે છે કે આ પ્રકારની ભાગ્ય સામગ્રીએ સાધુએને અણુ
For Private And Personal Use Only