________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्थबोधिनी टीका प्र. थु. अ. ३ उ. २ अनुकूलोपसर्गनिरूपणम्
==
ફૅ दन्ति, विषण्णाः शिथिलयत्नाः संयमरहिताः भवन्ति । दृष्टान्तं दर्शयति- 'उज्जासि' उद्याने, ऊर्ध्वानमुद्यानम्, मार्गस्य उच्चभागः, तस्मिन उद्यानाग्रभागे पृष्ठे धृतमहाभारा 'दुबला' दुर्बयाः वृषभाः । 'व' इव यथा दुर्बला वृषभाः पृष्ठे धृतमहाभारा मार्गस्य कचिन्नतोन्नतभागमासाद्य तमतिक्रमितुमसमर्थाः भारं परित्यजन्ति । तथा संयमे मोक्षमार्गे धृतपंचमहाव्रतभारं वोढुमसमर्थाः शिथिलविहारिणो भवन्ति । यद्वा महापुरुषैः सेवितं संयमं परित्यजन्ति ते कातराः इति भावः ॥ २० ॥
२
मूलम् - अवयंता व ऌहेणं उपहाणेण तजिया ।
तत्थ मंदा विसीति उाणसि जररंगवा ॥२१॥
छाया - अशक्नुवन्तो रूक्षेण उपवानेन वर्जिताः ।
-
तत्र गंदा विषीदन्ति उद्याने हि जगद्रवाः ||२१||
अन्वयार्थ : - - (लहेणं) रूक्षेग = संयमेन (अचयंता) अशक्नुवन्तः तथा ( उबहाणेण उपधानो तपसा ( वज्जिया) तर्जिताः पीडिताः (मंदा) मन्दाः = कातराः हैं, तब वे अल्पसत्व मंद काघर संघम में विषण्ण हो जाते हैं अर्थात् संयम का परित्याग कर देते हैं । इस विषय में दृष्टान्त दिखलाते हैंजैसे ऊंचे अर्थात् चढाव वाले मार्ग में, भार से लदे दुर्बल बैल असमर्थ हो जाते हैं, उसे पार नहीं कर पाते हैं। उसी प्रकार संयम या मोक्षमार्ग में, धारण किए हुए पंचमहातों के भार को वहन करने में असमर्थ होकर वे संयम को त्याग देते हैं या वे कायर महापुरुषों द्वारा सेवित संगम का परित्याग कर देते हैं ||२०॥
'अचयंता व लहेणं' इत्यादि ।
शब्दार्थ -- 'लहेणं-रुक्षेण' विषयास्वादरहित रूक्ष संयम को पालने में 'अचयंता - अशक्नुवन्तः' असमर्थ तथा उवहाणेण उपधानेन' પાલન કરવાને સમર્થ હાતા નથી, તેથી તેએ સયમના પરિત્યાગ કરીને ફ્રી ગૃહવાસને સ્વીકાર કરે છે. જેવી રીતે નિ`ળ ખળદો સીધા ચઢાણવાળા માર્ગ પર ભારે બેજાનું વહન કરવાને અસમર્થ હાય છે, એજ પ્રમાણે સયમના માગે-મોક્ષમાર્ગે પ્રયાણુ કરનારા અલ્પસત્ત્વ સાધુએ પણ પાંચ મહ'ત્રતા તથા સાધુના આચારાનું પાલન કરવાને અસમર્થ હોવાને કારણે સયમના પરિત્યાગ કરી દે છે. દૃઢ આત્મબળવાળા પુરુષે જ સયમનું પાલન કરી શકે છે. ગાથા ૨ના
'अचयता व लुहे '
शब्दार्थ –'लूहेणं-रूक्षेम' विषयास्वाद रहित ३५ सयभने ाणवामां 'अवयंता-मशवन्तः' अर्थ तथा 'अगं उपधानेन' अनशन वगेरे
For Private And Personal Use Only