________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. २ अनुकूलोपसर्गनिरूपणम् ८७ मूच्छिताः आसक्ताः कामभोगेषु 'इत्थी' स्त्रीषु गिद्धा' गृद्धाः मूञ्छिता!= 'कामेहिं' कामैः कामभोगेषु 'अन्झो ववन्ना' अध्युपपन्नाः दत्तचेतसः समासक्ता इति यावत् । 'चोइज्जंता' नोद्यमानाः संयमपालनाय प्रेरिताः आचार्यादिभिः । 'गिहं गया' गृहं गताः, प्रेरितास्तु संयमपालनाय, किन्तु समूलमवहत्य संयम गृहं गताः । विषयोपभोगकरणभूतं वस्त्रहस्त्यादिदानपूर्वकं विप्रलोमिता विषयोपभोगं प्रति राजादिमिनिमन्त्रणं संमाप्य गुरुकर्माणः संयमपालने कातराः जीवाः स्थादिषु समासक्तचित्ताः प्रव्रज्यां परित्यज्य गृहवासिनो भवन्ति । इति शब्दः उद्देशकपरिप्समाप्ति बोधकः । सुधर्मस्वामी कथयति जंबुस्वामिनं पति तीर्थकरोदितं वचनाहं ब्रवीमि ॥इति ॥२२॥ इति श्री विश्वविख्यातजगद्वल्लभादिपदभूपितबालब्रह्मचारि ‘जैनाचार्य पूज्यश्री घासीलाल व्रतिविरचितायां श्री "समयार्थबोधिन्याख्यागं" ..
व्याख्यायां तृतीयाध्ययनस्य द्वितीयोदेशकः समाप्तः ॥३-२॥ कर तथा कामभोगों में गृद्ध होकर तथा स्त्रियों में आसक्त होकर आचार्य आदि के द्वारा संयम का पालन करने की प्रेरणा होने पर भी संयम को नष्ट करके घर लौट गये हैं। ___ अभिप्राय यह है कि विषयभोग के साधन वस्त्र हाथी आदि के दान द्वारा विषयोपभोग के लिए लुभाए हुए, राजा आदि का निम. न्त्रण पाकर गुरुकर्मी एवं संयम के पालन में कायर जीव स्त्रियों आदि में आसक्त चित्त होकर दीक्षा को त्याग देते हैं और गृहस्थ बन जाते हैं। ___"इति" शब्द उद्देशक की समाप्ति का सूचक है। सुधर्मास्वामी जम्बूस्वामी से कहते हैं-मैं तीर्थंकरोत वचन ही तुम्हें कहता हूँ ॥२२॥ સાધુએ સંયમને ત્યાગ કરીને ઘેર પાછાં ફરી ગયાના દાખલાઓ મળી આવે છે. એવાં સાધુઓને આચાર્યો દ્વારા સંયમના માર્ગે સ્થિર રહીને આત્મકલ્યાણ સાધવાની પ્રેરણા તે મળતી જ હોય છે, પરંતુ રાજા આદિ પૂર્વોક્ત સંસારી લેકે તેમને કામગો પ્રત્યે આકર્ષવા પ્રયત્ન કરતા હોય છે. તે કારણે સ્ત્રીઓમાં તથા કામગોમાં આસક્ત થઈને તે કાયર, ગુરુકમ સાધુઓ સંયમને માર્ગ છેડી દઈને સંસારમાં પુનઃ પ્રવેશ કરે છે.
___ 'इति' मा ५६ उद्देशानी समातिनुसूय छे. सुधर्मा स्वामी पोताना શિષ્યોને કહે છે–મેં આપને જે ઉપદેશ આપે છે, તે તીર્થકર દ્વારા પ્રરૂપિત હેવાથી પ્રમાણભૂત છે.” રા
For Private And Personal Use Only