________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
सूत्रकृताङ्गसूत्रे ____ अन्वयार्थ:- (अह) अथ (कासवेणं) काश्यपेन वर्द्धमानस्वामिना (पवेइया) प्रवेदिताः कथिताः (इमे आटा) इमे आवा:=ल वक्रभ्रमिरूपाः (संति) संति भवंति (जत्थ) यत्र (बुद्धा) वृद्धा तत्त्वज्ञाः (अवसप्पंति) दूरीभवन्ति, परन्तु (अवुहा) अबुधाः अज्ञानि पुरुषाः (जहि) यत्र (सीयंति) सीदन्ति दुःखिनो भवन्तीति ॥१४॥ ___टीका--'अह' अथ अनन्तरम् 'कासवेण' काश्यपेन भगवता तीर्थ करेण महावीरेण काश्यपगोत्रोद्भवेन 'पवेइया' प्रवेदिताः कथिताः 'इमे आवट्ठा संति' इमे बुदद्या संनिहिताः कुटुम्बसम्बन्धाः आवर्ताः सन्ति । 'जय' यत्र यस्मिन्नावर्ते समागते संपाप्ते सति । 'बुद्धा' वृद्धाः विवेकिनः । 'अवसप्पंति' अपसर्पन्ति, 'बुद्धा-वृद्धा' ज्ञानी पुरुष 'अवसपंति-अपसर्पन्ति' उनसे दूर हट जाते हैं परन्तु 'अवुहा-अबुधा' अज्ञानि पुरुष 'जहि-यत्र' जिसमें 'सीयंतिसीदन्ति' दुःखित हो जाते हैं ॥१४॥
और भी उपदेश करते हैं-'अहिमे संति' इत्यादि।
अन्वयार्थ-काश्यप बर्द्धमान भगवान के द्वारा प्ररूपित ये (कुटुम्ब सम्पन्धरूप) आवर्त-भंवर हैं, तत्वज्ञ पुरुष जिनसे दूर रहते हैं और अज्ञानी पुरुष जिनमें फंस जाते हैं ॥१४॥ ___टीकार्थ-काश्यपगोत्रीय भगवान महावीर स्वामी के द्वारा कथित यह अर्थात् बुद्धि के समीप कौटुम्बिक सम्बन्धरूप भावत हैं । इस आवर्त के प्राप्त होने पर तत्वज्ञानी पुरुष उससे दूर हट जाते हैं। आवर्त दो प्रकार के होते हैं उसमें नदी आदि के जल भ्रमीरूप आवर्त
सन्ति' छे. 'जत्थ-यत्र' रेमन मा११५२ 'युद्धा-वृद्धाः' ज्ञानी ५३५ 'अक्सप्पंतिअपसर्पन्ति' तमनाथ ६२ टी Mय छे ५५तु 'अदुड़ा-अबुधाः' अज्ञानी ५३५ 'जहि-यत्र' मा सीयंति-सीदन्ति' मित 25 orय छे. ।।१४।।
સૂત્રાર્થ–કાશ્યપ ગોત્રીય વર્ધમાન ભગવાને એવી પ્રરૂપણ કરી છે કે આ કુટુમ્બ સંબંધ રૂપ સંગ આવર્ત (વમળ) સમાન છે. તત્વજ્ઞ પુરુષે આ આ આવર્તાથી દૂર રહે છે અને અજ્ઞાની પુરુષ તેમાં ફસાઈ જાય છે. ૧૪
ટીકાઈ–કાશ્યપ ગોત્રય મહાવીર પ્રભુએ આ ટુંબિક સંબંધને આવર્ત–પાણીના વમળ સમાન કહ્યો છે તેવજ્ઞ પુરુષે તે આ આવર્તધી ધર જ રહે છે. જેવી રીતે નદી અથવા સાગરના ઘેર આવર્તમાં ફસાયે
For Private And Personal Use Only