Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600143/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ FUN AAAAAAAAAVAAAAAAAAVAAVAAAAAAW श्रेष्ठि देवचन्द्र लालभाई - जैनपुस्तकोद्वारे - प्रन्थाङ्क: ३५. श्रीमद्रुद्रपल्लीयसङ्घ तिलकाचार्यविरचितवृत्तियुता श्रीमद्धरिभद्रसूरिप्रणीता श्रीसम्यक्त्वसप्ततिः । संशोधकः - श्री मल्लभ विजयमुनीश शिष्य - मुनिश्रीललितविजयः । प्रसिद्धिकारकः—–— शाह-नगीन भाई घेला भाई जहेरी, अस्यैकः कार्यवाहकः । इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेटाभाई जहेरी इत्यनेन, 'निर्णयसागर' मुद्रणास्पदे कोलभाटवीथ्यां २३ तमे आलये रामचन्द्र येसु शेडगेद्वारा मुद्रापितं, ४२६ जरी बाजार इत्यत्र प्रकाशितं च । प्रथम संस्कारे प्रतयः ५०० । ] वीरसंवत् २४४२. विक्रम संवत् १९७२. क्राइष्टस्य सन १९१६. पण्यम् रूप्यक एकः । [ मोहमयीपत्तने । Page #2 -------------------------------------------------------------------------- ________________ अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः । All rights reserved by the trustees of the Fund. Printed at the Nirnaya-sågar Press, 23, Kclbhat Lane, Bombay, by Ramchandra Yesu Shodge. Published at the Office of Sheth Devchand Lalbhai Jain Pustakoddhar Fand, 426, Javeri Bazar, Bombay by Shah Naginuhei Ghelabhai Javeri. Hann Educat an interational Page #3 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचंद लालभाई जव्हेरी. जन्म १९०९ वैक्रमाब्दे निर्याणम् १९६२ वैक्रमाब्दे कार्तिकशुक्लैकादश्याम , सूर्यपुरे. पौषकृष्णतृतीयायाम् , मुम्बय्याम् . The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. Died 13th January 1906 A. D. Bombay. The Bombay Art Printing Works, Fort. Page #4 -------------------------------------------------------------------------- ________________ Hann Educat an interational Page #5 -------------------------------------------------------------------------- ________________ ॥ ओम् ॥ श्रीमद्विजयानन्दसूरिपादपद्मेभ्योः नमः । श्रीसम्यक्त्वसप्ततिटीकोपोद्घातः। सु विदितमेवामलमेधाधरीकृतवाचस्पतिमतीनां, यदुत, धर्मोपदेशसंतारितजनसमाजेन, मुनिमहाराजाधिराजेन, शुचिरु चिमहामणिप्रभापावित्र्यभृच्चारुविशालसालत्रयमध्यस्थकलकलधौतसिंहासनासीनेन प्रचलदमलकुण्डलमण्डितगण्डस्थ-11 लप्रसाखंडलसुरमण्डलीसेव्योल्ललत्तारभामंडलज्योतिरुद्योतिताखंडदिग्मंडलेन, भगवता त्रैलोक्यनाथेन, सम्यगेतत् प्रोक्तं, यत् खलु-नारकतिर्यग्मनुजदेवगतिरूपेऽस्मिन् संसारे विज्ञातभवस्वरूपसंजातनिर्वेदानां भव्यात्मनामखिलकुशलाऽनुबंधी धर्म एव सारः, स च विशिष्टतरप्रशस्यप्रयत्नसाध्यः । तत्प्रयत्नश्च नातिरिच्यते कृत्याकृत्यगम्यागम्यहेयोपादेया|दियाथातथ्यवस्तुस्वरूपदर्शनच्छेकात् सद्विवेकादिति । विवेकोऽपि च विज्ञानसंतानविज्ञाताखिलभूतभविष्यद्भाविपदार्थसार्थसंतानानां विलसदमलनिशातात्मशक्तिसमुच्छिन्नाभिष्वंगवल्लिवितानानां संसारसागरांतःपातिप्राणिप्राणत्राणैकध्यानानां, विहिताऽतुलतपः प्रयासकृतान्त Ham Education ACTonall For Privale & Personal Use Only N ainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ सम्य० ॥ १ ॥ Jain Education, | ररिपुप्रमाथानां श्रीमत्तीर्थनाथानां वचनाराधनत एव । तच्च सकलप्रामाणिक प्राणिप्रतीतस्फीतमहिमापि, सरससुकोमलसुशीतलताद्यनणुगुणग्रामरामणीय कर माधामापि, त्रैविष्टपान्तःस्थनिखिलहृद्यविद्यजनाप्यायकमपि नाऽनुयोगमन्तरेण हितायोपतिष्ठते यदूचिरे स्वकलाकौशलामलफलभरतर्षिताशेषभूपालेन स्ववचनरचनाप्रचुरच्छायाप्राणिताऽप्रमाणप्रामाणिकपथिकमालेन, निःशेष भारतवर्षविख्यातविमलगुणसंपदायत्तीकृताखिलभूभृन्मण्डलपालेनामानदानतृप्ताप्तचारणपरम्पराप्रवृत्तातुलकीर्तिकौमुदीधवलीकृतसकलदिक्च कवालेन गौर्जरपति श्री "सिद्धराजजयसिंह” देवेन भक्तिभरकृतनतयो यतिपतयः श्रीहर्षपुरीयगच्छालकरणाः शासनाऽऽभरणाः श्रीमन्मलधारि हेमसूरिपादाः श्रीअनुयोगद्वारसूत्रटीकायां “ इहातिगंभीरनीरम हानीरधिमध्यनिपतितानर्घ्यरत्न मिवातिदुर्लभं प्राप्य मानुष्यं जन्म, ततोऽपि लब्ध्वा त्रिभुवनैक “ हितश्रीमज्जिनप्रणीतबोधिलाभं समासाद्य विरत्यनुगुणपरिणामं, प्रतिपद्य चरणधर्मं, अधील विधिवत्सूत्रम्, " समधिगम्य तत्परमार्थं, विज्ञाय स्वपरसमयरहस्यम्, तथाविधकर्मक्षयोपशमसंभाविनीं वाऽवाप्य विशदप्रज्ञां, “ जिनवचनाऽनुयोगकरणे यतितव्यम्, तस्यैवसकलमनोभिलषितार्थसार्थं संसाधकत्वेन यथोक्तसम्यक सामग्रीफलत्वात् " इह क्रोधादिकलुषकषाय करालपातालभीषणे जन्मजरामरणनीरपूरपूरिते महामोहावर्त्तगर्त पतितानंन्तजन्तु संतान सङ्कटे नानाविधाधि| व्याधिव्याबाधासहस्रक्रूरजलचराकुलेऽनर्वाकूपरपारसंसारपारावारे प्रचुरतरमिथ्यात्वप्रकारमकरनिकरावलुप्यमानमवलोक्य सकलजीवलो - कमनन्यशरणम्, परमकारुणिकः श्रीमन्महावीरवर्द्धमानस्वामिसिद्धसांयात्रिको विहिततदुत्तारणाभिलाषोऽनन्तसुखसन्दोहमहानन्दनगरनिनीषया अनेकविधविशुद्धजीवपरिणामफलकावबद्धं प्रशमादिलिङ्गसितपटोपलक्ष्यमाणं सम्यक्त्वयानमात्रमुपादर्शयत् । (नवतत्व भा० वृ) उपो० ॥ १ ॥ jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ HTRANSARALtry सचानुयोगो द्रव्यगणितांगादिविकल्पैर्विविच्यमानश्चतुर्धाभवति । तं चतुर्विधमप्यनुयोगं खप्रज्ञाविरमायितसुरसूरयः प्राक्तनाः सूरयः प्रतिशास्त्रं प्रत्यालापकं प्रत्युद्देशकं प्रतिवाक्यं चालयंतिस्म, अयं च मार्गः श्रीमदार्यरक्षितसूरियावद्वहमानोऽभूत् , तैरेव गुणभूरिभिः सूरिभिः | विन्ध्यनामानं खविनेयमनुकम्पमानरैनुयोगाः पृथक्कृताः * *" तत्रगच्छेच चखारः, प्राज्ञा मुनिमतल्लिकाः “ दुर्बलः पुष्प मित्रोऽथ बिन्ध्याख्यः फल्गुरक्षितः॥ “गोष्टामहिलनामाच, जितौशनसचेतनः; “ तेषां विन्ध्योऽथ मेधावी, गुरून्विज्ञपयत्यथ ॥ "महत्यामनुयोगस्य, मंडल्यां पाठघोषतः; "स्खलति श्रुतपाठो मे, पृथग् मे कभ्यतां ततः॥ त्रि. वि. "सूरिराह खयमहं, व्याख्यामि भवतः पुरः; "व्याख्यानमंडली तूलंघयामि महतीं कथम् ॥ " तस्मात्ते वाचनाचार्यो, दुर्बलः पुष्पमित्रकः; “ महामतिरुपाध्यायोऽधीष्व शीघ्रं तदप्रतः ।। " एवं कृते दिनैः कैश्चित्सविन्ध्योऽध्यापको गुरून्, “ कृताजलिरदोऽवादीत , प्रभो शृणुत मद्वचः ॥ " अहं वाचनया व्यग्रः, खाधीतं विस्मरामि यत् ; “गुणने भंगपातेन, तत् खिन्नः किंकरोम्यहं ! ॥ " यदा खकगृहे प्रैषि, पूज्यैर्गुणनवारणात् , “ तत्कृतात् स्खलितं किंचित , तदाधीतं पुरापि यत् ।। " यद्यतः परमेतस्य, वाचना दापयिष्यथ, “ततो मे नवमं पूर्व, विस्मरिष्यत्यसंशयं ॥ " श्रुत्वत्यचिंतयत् सूरिरीदृग्मेधानिधिर्यदि; “विस्मरत्यागमं तर्हि, कोऽन्यस्तं धारयिष्यति ॥ " ततश्चतुर्विधः कार्योऽनुयोगोऽतः परं मया । " ततोझोपानमूलाख्यग्रंथच्छेदकृतागमः॥ " अयं चरणकरणाऽनुयोगः परिकीर्तितः " उत्तराध्ययनाद्यस्तु, सम्यग्धर्मकथापरः ॥ "सूर्यप्रज्ञप्तिमुख्यस्तु, गणितस्य निगद्यते;" द्रव्यस्य दृष्टिवादोऽनुयोगाश्चत्वार ईदृशः ॥ विन्ध्यार्थमिति सूत्रस्य, व्यवस्था सूरिभिः कृता; " पुरा चैकत्र सूत्रेभूदनुयोगचतुष्टयम् ॥ (वर्धमानसूरिः) Jam Education For Privale & Personal Use Only Twijaineibrary.org Page #8 -------------------------------------------------------------------------- ________________ सम्यक ॥२॥ तदनु स्वल्पेतरे सूरिवराः संख्यातिगान् भिन्नभिन्नाननुयोगपोषकान् ग्रंथान् विनिर्माय भूपीठमुपचक्रुः । तदुपकृतिसुरशाखिशाखाभवभव्यामलफलमिदं सकलसूरिपुंगवविद्वन्मौलिमंडनश्रीमत्संघतिलकसूरिकृतोऽयं धर्मकथानुयोगरूपसम्यक्त्वदाक्यप्रस्तुतो ग्रंथः॥ तैरुदाराशयैरनुयोगचतुष्टयं पृथक्कृत्य यद्यपि सुगमीकृतः सिद्धान्तस्य दुर्गमः पन्थास्तथापि तमपि हृदयस्थलाकुरितगुरुसमाराधना एव धीधना अधिगतसारासाराः सुतरां समवगाढुं पारयन्ति नेतरे । न खलु गुरुजनादनधिगतस्वकर्ममर्मा साहसरसिकः कोऽपि दुरधिगमावारपाराद् दुःसंतारादकूपाराद् रत्नमेकमपि लब्धं प्रगल्भते किन्तु तत्स्थाने कर्करमेव । इत्येतद् ग्रन्थकारैरपि विशदीकृतं शिक्षारूपेण ग्रन्थसमाप्तौ । तद् यथा "इय भाविऊण तत्तं गुरुआणाराहणे कुणह जत्तं । जेण सिवसुक्खबीयं दंसणसुद्धिं धुवं लहह ॥” इति । अत्र केचन शुष्काध्यात्मवादिन खात्मानमेव सम्यक्त्वभाजनं मन्यमानाः पण्डितंमन्याः प्रलपन्तिसम्यक्त्वशुद्धयैव कार्य सिद्ध्यति किं क्रियया? यतः"दसण भट्ठो इत्यादि इति स्वकीयकल्पनास्थिरीकरणे प्रमाणमुद्घोष्य पुनः प्रजल्पन्ति भरतनरेश्वरेण का नाम क्रिया साधिता? आख्यायते हि स चक्रवर्ती आरीसाभवनेऽवाप केवलज्ञानम् । अथ च किं नाम तपस्तप्तं श्रेणिकमहाराजेन ? ते न हि आगामिन्यां जिनचतुर्विंशतौ प्रथमीभवितुं समुपार्जितानि महिमोर्जितानि कर्माणीति चेच्छ्रयतां तावत् समाधीयतेऽयं विषयः CRECACANCROCER-CRACTEGORIESCRC ॥२ ॥ Jain Education clonal For Privale & Personal Use Only M ainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ चारित्रं हि द्विधा । द्रव्यचारित्रं भावचारित्रं चेति । यत्र पूर्वोपार्जितचारित्रमोहनीयबलेन यद्यपि द्रव्यतश्चारित्रं नोपलभ्यते तथापि तत्र चारित्रविषये प्रचुररुचिप्रकर्षदर्शनाद् भावचारित्रं लभ्यत एव, भावचारित्राभावेन दर्शनशुद्धेरनुपलम्भात् । | शुष्काध्यात्मवादिभिश्चेत् स्वकीय आत्मा भावचारित्रपात्रं मन्यते तर्हि मन्यतां नाम । खयमात्मानमीश्वरं मन्यमाना न तथा लोकैः | श्रद्धीयन्ते । आत्मपरिणतिर्भावचारित्राधिवासिता चेत्संभाव्यते तत् । परमिदमत्रावधेयं यदुत त एवागमसंमत्या भावचारित्राधिकारिणो द्रये खलु शक्यमनुष्ठानं सादरमाचरेयुरशक्यानुष्ठानाय चान्तरात्मना महात्मन आश्रित्य तदाश्रितां पद्धतिमनुसतुं सम्यक्तया प्रयतेरन् ।। एतस्मिन्हि नियमे विचार्यमाणे न ते भावचारित्राधिकारिणः संभाव्येरन् तन्मतेन हि असाध्यमानमेव तत्त्वज्ञानं वयं सिध्येत् । नहि दुह्यमानो प्यनडवान् कथमपि पयः सूते । एतेन खलु दोग्धैव मूढः प्रतीयते । | यत्खलु दृष्टान्तितो भरतचक्रवर्ती क्रियाननुष्ठानविषये, तदप्यसंगतम् । यद्यपि तस्मिञ्जन्मनि न साधितं समधिकं तेन क्रियानुष्ठानं तथापि जन्मान्तरीयतपःप्रकर्षसभावेन केवलज्ञानस्य सुसाधता तस्य केन निवार्येत ? अपि च देवपूजा गुरुसेवाऽऽ-त्मनिन्दासंघमत्यादिकस्तदीयो गुणगणो नाद्यापि विस्मरणसरणिमारोहति बुद्धिमताम् । न च वाच्यं नासीत्तस्य तथाभूतमुत्कृष्टं तप इति, तस्य हि । प्राक्तनजन्मतपःप्रकर्षसद्भावेन तज्जन्मनि केवलज्ञानप्राप्तौ तथाविधोत्कृष्टतपसोऽनावश्यकत्वादिति । यत् किल तेन चतुर्दशलक्षपर्वाणि यावत् तादृशं गहनं तपस्तप्तं, पञ्चशत्य अनगाराणां वैयावृत्त्यं च साधितं तत्खलु कथं नाम विस्मर्तुं शक्येत ? ___ अन्यच्चात्र विषयेयः श्रेणिकोऽपि निदर्श्यते तैस्तदपि मन्दम् । तस्यहि भवान्तरीयनिकाचितनिदानस्य विद्यमानत्वेन व्रतस्याशक्यत्वात् कर्तुं । पण्डितमन्यानां दृष्टिमहत्तमे श्रीमहावीरस्वामिनि कथं न रमते येन सार्द्धद्वादशवर्षपर्यन्तं विवमं तपश्चरितम् , यत् तदपेक्षयातिलघौ Hamn Education lionail For Privale & Personal Use Only Net ainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ सम्य० ACHECENCESCC ADSAMROSAROKHAROSAROKAR |श्रेणिकनरेश्वर एव पतितेति न विद्मः किमेतच्चेष्टितं तेषाम् । एकोऽप्यागमानां पन्थाः सद्भिः सरलत्वेन दृश्यमानोऽपि कुटिलदृष्टिभिः कौटिल्येनैव प्रतीयते । कस्य नाम तत्र दोषः। । अयमत्र निष्कर्षः । सत्तत्त्वरत्नपूर्णानां शास्त्रनिधीनां कुश्चिकाः गुरुवरकरतलगता एव ज्ञेयाः । न चान्तरा ताः कोऽपि लब्धं प्रभवति सातत्त्वरत्नानि तेभ्य इति गुरव आराधनीया एव यतः विडंब्यमानं रागादि तस्करैर्दुःखपीडितम् । भावैश्वर्य्यपरिभ्रष्टं खकुटुंबवियोजितम् ॥ लोकभौतं भवग्रामे वीक्ष्य भिक्षाचरोपमम् । तन्मात्रेणैव संतुष्टं कर्मोन्मादेन विवलम् ॥ सद्धर्मगुरुरेवान जायते करुणापरः । अमुष्माद्दुःखसंतानात्कथमेष वियोक्ष्यते ॥ ततो जिनमहावैद्योपदेशादवधारयति सद्धर्मगुरुस्तत्रोपायं । ततो धूर्ततस्करेष्विव सुप्तेषुरागादिषुक्षयोपशममुपगतेषु प्रज्वाल यति जीवस्खकीयशिवमंदिरे सज्ज्ञानप्रदीपम् । पाययति सम्यग्दर्शनामलजलम् । समर्पयति चारित्रवज्रदण्डम् । ततोऽयं जीवलोक४ सज्ज्ञानप्रदीपोद्योतितस्वरूपः शिवमंदिरे महाप्रभावः सम्यगदर्शनसलिलपाननष्टकर्मोन्मादो गृहीतचारित्रदंडभासुरो गुरुवचनेनैव निदादलयति सस्पर्धमाहूय महामोहादिधूर्ततस्करगणम् ।। | तंच निर्दलयतोऽस्यजीवलोकस्य विशालीभवति कुशलाशयः क्षीयंते प्राचीनकाणि, न बध्यते नूतनानि, विलीयते दुश्चरितानुबन्धः ४ समुल्लसति जीववीयं । निर्मलीभवत्यात्मा, परिणमति गाढमप्रमादो, निवर्तन्ते मिथ्याविकल्पाः, स्थिरीभवतिसमाधिरत्नम्, प्रहीयते-13 भवसंतानः, ततः प्रविघटयत्येष जीवलोकश्चित्तापवरकावरणकपाटम् । ततः प्रादुर्भवति खाभाविकगुणकुटुंबकम् , विस्फुरति ऋद्धि SC -COLOCALSO Jan Education a l anelibrary.org Page #11 -------------------------------------------------------------------------- ________________ TERRACTERNER विशेषाः, विलोकयतितानेष जीवलोको विमलसंवेदनालोकेन, ततः संजायते निरभिष्वंगानंदसंदोहः, समुत्पद्यते बहुदोषभवग्रामजिहासा' उपशाम्यति विषयमृगतृष्णिका, रूक्ष्यीभवत्यन्तामी, विचटन्ति सूक्ष्मकर्मपरमाणवः, व्यावर्त्ततेचिंता, संतिष्ठते विशुद्धध्यानम् , दृढीभवति योगरत्नम् , जायते महासामायिकम् , प्रवर्ततेऽपूर्वकरणम् , | विजृम्भते क्षपकश्रेणिः, निहन्यते कर्मजालशक्तिः विवर्त्तते शुष्कध्यानानलः प्रकटीभवतियोगमाहात्म्मम् , विमुच्यते सर्वथा घातिकर्मपाशेभ्यः क्षेत्रज्ञः, स्थाप्यते परमयोगे, देदीप्यते विमलकेवलालोकेन कुरुते जगदनुग्रहम् विधत्ते च केवलिसमुदघातम्, समानयति | कर्मशेष, संपादयति योगनिरोधम् , समारोहति शैलेश्यवस्था, त्रोटयति भवोपग्राहिकर्मबंधनम् , विमुञ्चति सर्वथा देहपंजरम् । ततो विहायभवग्राममेषजीवलोकः सततानंदो निराबाधो गत्वा तत्र शिवालयाभिधाने महामठे सारगुरुरिव सभावकुटुंबकः सकल. कालम् तिष्ठतीति ॥ सुगृहीतनामधेयानां एतद्रंथप्रासादसूत्रधाराणां महात्मनां को वंशः ? क वा वृद्धिगताः ? कुत्रविहितोऽमलसकलकलापरिचयः ? कथमनुभूताबालवयोऽनुरूपा यथेष्टविलासाः ? कस्मिन् देशे सन्निवेशे वैषामायुष्मतामासीद्वासः । किनामा स ग्रामः यः स्वीकृतः खनिवासतभिरिति जिज्ञासायां प्राप्य प्रमाणाभावात् किमपि वक्तुं न शक्यते केवलं कौटिकगणे वज्रशाखायां रुद्रपल्लीयगच्छगगनालंकार| भूतानां श्रीमद्गुणशेखरसूरीणां चरणकमलेषु गृहीतदीक्षाअधीतद्विविधशिक्षाक्रमणाधीतशास्त्रसारा पीतसुगतकणभुगगौतमकपिलाईन्मत | रहस्यसारानिर्जितमदमारा विहितामलधर्मप्रचारा सूरिवरा बभूवुः । इत्येतावन्मात्रमेव प्रस्तुतग्रंथान्ते विन्यस्तप्रशस्तेः प्रश्नोत्तरमालावृत्तिप्रशस्तेश्चोपलभ्यते तथाहि Jamn Educatan Interational For Privale & Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ सम्यक उपो० ॥४॥ ACCOCONUARCRORSCORRANGAROO टू|श्रीवर्धमानजिनशासनमेरुभूषा-भूते सुधर्मगणनायकभद्रशाले। श्रीकोटिकाख्यगणकल्पतरौ सुवज्र-शाखेऽत्र गुच्छइव राजति चंद्रगच्छः । तस्मिन्महोज्वलफलोपमिति दधानः, श्रीवर्धमान इतिसूरिवरो बभूव । यस्याग्रतः समगणोद्वरुणोरुगेंद्रः, सूरींद्रमंत्रविविधोपनिषत्प्रकारान् । ततोऽस्तदोषो नियतं विवस्वान् , जिनेश्वरः सूरिवरः समासीत् । नोचेत् कथं श्रीधनपालचित्तात् महातमस्तोममपाकरोद्राक् । तस्माद्बभूवाऽभयदेवसूरिः, यःस्तंभने पार्श्वजिनेंद्रमूर्तिः । प्रकाश्यशश्याश्चनवांगवृत्तीः, कृत्वा कृतार्थ स्वजनुस्ततान ॥ तदनु जिनवल्लभाख्यः प्रख्यातः समयकनककषपट्टः । यत्प्रतिबोधनपटहोऽधुनापि दंध्वन्यते जगति । ततोऽजायत सद्विद्यः सूरिश्रीजिनशेखरः । यद्यशो हसितो नौज्झत् कैलासं शशिशेखरः ॥ ततः प्रवादिव्रजपद्मचंद्रः श्रीपद्मचंद्रः समभून्मुनीन्द्रः । यः स्थापयन्नेव तमोविवाद-जगचकारास्ततमोविकारं ॥ तदनु विजयचंद्रः, सूरिरासीदतंद्रः प्रवरसमयवाणी सृष्टिपीयूषदृष्टा ॥ य इह जगति भव्या राममारामिको वा, वृषकिसलयनाला मालितं व्याततान ॥ तस्मादासीदसीमप्रशममुखगुणैरद्वितीयो द्वितीयः षटतर्क ग्रंथवेत्ताऽभयपदपुरतो देवनामो मुनीन्द्रः । यस्मात् प्रालेयशैलादिवभुवनजनवातपावित्र्यहेतु ज॑ज्ञेगंगाप्रवाहः स्फुरदुरुकमलो रुद्रपल्लीयगच्छः ॥ ततो बभूवश्रीदेवभद्रः सूरीन्द्रशेखरः । यत् कराम्भोजसंस्पर्शाजज्ञिरे श्रीधरा नराः॥ अभूत्ततः कृतानन्दः प्रभानंदो मुनीश्वरः । यत्र प्रभाप्रमाप्रज्ञा प्रभावाः प्रापुरुन्नतिम् ॥ ततः श्रीचंद्रसूरींद्रोऽभूत् खतोयं धियाऽधिकः । विबुद्ध धिषणो हीणो मीनालयमशिश्रियत ॥ Jain Educationi tional For Privale & Personal Use Only A w.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ Jain Education तदनुजो मनुजोत्तमवंदितः, समभवद्विमलेंदुमुनीश्वरः । यदुपदेशगिरः परिपीयकैरमृतपानविधौ न घणायितम् ॥ ततोऽजनि श्रीगुणेशखराख्यः, सूरिः सुशर्म्माभिधपत्तने यः । शृंगारचंद्र क्षितिभृत्सभायां यत्रावलंबैः कुदृशो जिगाय ॥ तत्पट्टाम्बुजराजहंससदृशः सिद्धान्तपारंगतः, श्रीमान्नंदति सैष संघतिलकः सूरीश्वरः संप्रति । यो वादे विविधान् बुधानतिबुधान् बुद्धिप्रबंधैरलं, जित्वा कीर्तिभरैः पिपर्त्ति भुवनं कर्पूरपूरप्रभैः ॥ श्रीवीरशासनमहोदधितः प्रसूतः प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्यां । माद्यन्महः प्रसरनाशिततामसोऽस्ति, श्रीचंद्रगच्छ इति चंद्र इवाद्भुत श्रीः ॥ १ ॥ तत्रासीद्धरणेन्द्रवन्द्यचरणः श्रीवर्द्धमानो गुरुस्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरः शेखरः । तच्छिष्योऽभयदेवसूरिरभवद्रङ्गन्नवाङ्गीमहावृत्तिस्तम्भनपार्श्वनाथजिनराड्मूर्त्तिप्रकाशैककृत् ॥ २ ॥ तत्पट्टपूर्वाचलचूलिकायां, भास्वानिव श्रीजिनवल्लभाख्यः । | सच्चक्रसम्बोधनसावधानबुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥ ३ ॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणी स्तत्पादाम्बुजराजहंससदृशः श्रीपद्मचन्द्रप्रभुः । तत्पट्टाम्बुधिवर्द्धनः कुवलयप्रोद्यत्प्रबोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत्कलालङ्कृतः ॥ ४ ॥ पट्टे तदीयेऽभयदेवसूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छः ॥ ५ ॥ तत्पादाम्भो| जभृङ्गोऽजनि जिनसमयाम्भोधिपाथोधिजन्मा, सूरीन्द्रो देवभद्रोऽनुपमशमरमाराममेधोपमानः । तस्यान्तेवासिमुख्यः कुमतमतितमश्चण्डमार्त्तण्डकल्पः, कल्पद्रुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥ ६ ॥ ज्योतिः स्तोभैरमानैः प्रतिहतजगतीवर्त्तितेजखितेजःस्फूर्त्ती तत्पट्टपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिर्विमलशशिगुरुश्चाप्रमेयप्रभावौ जातौ श्रीराजहंसाविव भविकजनव्यूहबो tional jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ सम्यक धैकदक्षौ ॥ ७॥ आकाश्मीरमरीणचारुधिषणान् वादीन्द्रवृन्दारकान् , माघद्वादविधौ विजित्य जगति प्राप्तप्रतिष्ठोदयाः। सूरीन्द्रा गुणशेखराः स्मयहराः शृङ्गारचन्द्रक्षमाधीशाभ्यर्च्यपदाम्बुजाः समभवंस्तत्पशृङ्गारिणः॥८॥ श्रीसङ्घतिलकाचार्यास्तत्पदाम्भोजरेणवः । सम्यक्त्वसप्ततेर्वृत्ति, विदधुस्तत्त्वकौमुदीम् ॥९॥ अस्मच्छिष्यवरस्य सोमतिलकाचार्यानुजस्साधुना, श्रीदेवेन्द्रमुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः ।। श्रीमद्विक्रमवत्सरे द्विनयनाम्भोधिक्षपाकृत(१४२२)प्रमे, श्रीसारखतपत्तने विरचिता दीपोत्सवे वृत्तिका ॥ १०॥ सा सोमकलशवाचकवरानुजैरत्र विहितसाहाय्यैः । प्रथमाऽऽदर्श लिखितोपाध्यायैः श्रीयशःकलशैः ॥११॥ मेधामान्ध्यात्प्रमादाच्च, यदवद्यमिहाजनि । तत्प्रसद्य || महाविद्याः, शोधयन्तु विशारदाः ॥१२॥ द्वादशात्मेव सवारैर्द्वादशात्मेव बोधकृत् । इयं सम्यक्त्वतत्त्वानां, कौमुदी द्योततां भुवि ॥१३॥ प्रशस्तिश्लोकाः ॥१४॥ प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं विनिश्चितम् । रुद्राब्धिमुनिसङ्ख्याङ्काः, श्लोकाः सचतुरक्षराः॥१॥ | आसीत्तत्र नवांगचंगविवृतिप्रासादवैज्ञानिकः, सूरींद्रोऽभयदेव इत्यभिधया ख्यातः क्षितौ ख्यातिमान् । तद्गच्छेऽभयदेवसूरिरपरोयस्यास्यपादांबुजे षट्तावमलेश्वरामृतभुज गीयितं चानिशम् ॥ २॥ ___ अस्य संशोधनसाहाय्यं पुस्तकद्वयेन लब्धम् तत्र प्रथमं न्यायाम्भोनिधितपागच्छाचार्यश्रीमद्विजयानन्दसूरि (श्रीमदात्मारामजी) पट्टावतंसश्रीमद्विजयकमलसूरिमहाराजानाम् । तच्च नूतनमशुद्धप्रायं चासीत् तथापि महतांशेन साहाय्यं प्रादात् । द्वितीयं पुनरस्मज्येष्ठसतीर्थ्यानामाचामाम्लवर्धमानतपःप्रकर्षकर्शितगात्राणां महावैराग्यभाग्यपात्राणां समधिकविराजमानविवेकविनयानां मुनिवरश्रीविवेकविजयानामासीत् । तदपि नवीनं परमस्मत्परमगुरुकरकमलशोधितमिति शुद्धतरमासीत् । अस्स संशोधने जनागमप्रवीणानां मुनिबर (पंन्यास) श्रीमदानंदसागरमहाशयानां साहाय्यमवाप्नवमिति, तेषां कृतज्ञतामावहन्नतीव धन्यवादान् वितरामि एवं यथामतिशोधिते Jamn Educatan Interational For Privale & Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ ॐ DERRIERIES RSS परिष्कृतेऽप्यत्र निबंधे दृष्टिदोषादक्षरयोजकदोषाद्वाया काचनाशुद्धिः कृताजातावा स्यात्ता संशोधयंतु करुणावरुणालया विमलाशया विचक्षणाइति प्रार्थयतेविनीतो मुनिललितविजयः शस्यप्रशस्तिका एषा विश्वोपकारैकपरायणन्यायाम्भोनिधितपगच्छाचार्य श्रीमद्विजयानन्दसूरि (श्रीआत्मारामजी) प्रशिष्यविश्वकललामभूतमुनिवर्यश्रीमदल्लभविजयमहाराजचरणाजचञ्चरीकशिष्यमुनि ललितविजयेन विरचिता । श्रीमद्विजयकमलसूरीश्वरराज्येप्रवर्त्तमाने । जामनगरे वीरसं० २४४२ विक्रमाब्द १९७२ आत्म सं० २१ आषाढ शुक्ल दशम्या 2 स० Hamn Education For Privale & Personal use only Piainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ सम्यक ग्रन्थानुक्रान्तिर्विषयश्च अनुष ॥१॥ ___ अस्मिन् ग्रंथे द्वादश वक्तव्यताद्वाराणि श्रद्धानचतुष्टयम् । लिङ्गत्रिकम् । विनयदशकम् । शुद्धित्रिकम् । दूषणपञ्चकम् । अष्टौ प्रभावकाः । पञ्च भूषणानि । लक्षणपञ्चकम् । षट् यतनाः । षडागारीः । भावनाषट्कम् । षडेव च स्थानौनि । ग्रंथानुक्रान्तिश्चेत्थं पृष्ठांक | श्रद्धाशुद्धेश्चतुर्थभेदवर्णनम् तत्रार्थे वैश्रमणकथानकं च .... (प्रथमोऽधिकारः) (द्वितीयोऽधिकारः) १ मंगलादिचतुष्टयनिरूपणम् लिङ्गत्रयनिरूपणम् तत्रादौ शुश्रूषालक्षणम् .... .... सम्यक्त्वं कीदृग्गुणे जीवे संभवतीति नि० .... .... अत्रार्थे सुदर्शनश्रेष्ठिकथा .... .... .... .... सम्यक्त्वशुद्धिविषये आरामनंदनकथा .... .... धर्मरागस्वरूपनिरूपणमारोग्यद्विजकथानकं च .... सम्यक्त्वषट्षष्टिभेदनिरूपणम् ... .... देवगुरुवयावृत्यस्वरूपम् तत्रार्थे आरामशोभाकथानक.... श्रवणविषये जिनदासकथा सुदृष्टपरमार्थसंस्तवे (तृतीयोऽधिकारः) पुष्पचूलकथा च .... .... .... .... २६ दशविधविनयस्वरूपनि० .... ........ ... व्यापन्नदर्शनसंगतिवर्जने रोहगुप्तकथा अत्रार्थे भुवनतिलकमुनिदृष्टान्तः .... .... % 7 Jamn Education international For Privale & Personal use only Page #17 -------------------------------------------------------------------------- ________________ ~ Tr WAC. ~ ~ (चतुर्थोऽधिकारः) तृतीयं वादिस्वरूपं वादिस्वरूपे मल्लवादिदृष्टान्तः .... १२० त्रिशुद्धिस्वरूपनि० मनःशुद्धौ नरवर्मनृपकथा च .... चतुर्थं नैमित्तकस्वरूपं तत्र भद्रबाहुखामिकथानकम् .... वचनशुद्धिनिरूपणम् धनपालकथानकं च .... .... पंचमं तपस्विस्वरूपं तत्रार्थे विष्णुकुमारचरित्रं ..... कायशुद्धिस्वरूपनि० वज्रकर्णनृपक० .... .... षष्ठं विद्यावत्प्रभावकख० नि० आर्यखपुटाचार्यकथा.... (पंचमोऽधिकारः) दोषपंचकपरिहारनि० तत्र शंकापरिहारे सप्तमं सिद्धप्रभावकस्वरूपं तत्र पादलिप्तसूरिवृत्तम् ...... आषाढभूतिदृष्टांतश्च .... ९४ अष्ठमं कविस्वरूपं तदुपरि सिद्धसेनसूरिचरित्रम् .... द्वितीयं कासास्वरूपनि० जितशत्रुनृपमतिसागरमन्त्रि प्रभावकानामेव सामान्यलक्षणम् संघपतिरत्नश्रावककथानकम्.... ९५ __कथानकम् .... १५१ तृतीयं विचिकित्सादूषणं तत्र शुभमतिदृष्टान्तः .... (सप्तमोऽधिकारः) चतुर्थं मिथ्यात्विप्रशंसादूषणम् भीमकुमारकथा च .... पंचमं मिध्यादृष्टिपरिचर्याभिधं दूषणं तत्र सुराष्ट्रवासिश्रावकढ०१०८ सम्यक्त्वभूषणपञ्चकस्वरूपनि० तत्राद्यभूषणस्वरूपं (षष्ठोऽधिकारः) तदुपरि उदायिनृपकथानकम् ...... अष्टप्रभावकस्वरूपनि० तत्राद्यं प्रावचनीस्वरूपम् द्वितीयं भूषणम् तत्रार्थे नागदत्तकथानकम् .... ..... द्वितीयं धर्मकथिस्वरूपं च तत्र वज्रस्वामिकथानकम् .... ११६ ।। तृतीयं सम्यक्त्वभूषणं तत्र बाह्याभ्यंतरकामिनीकथानकम् १६२ Jan Education na For Privale & Personal Use Only K ainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ सम्य० ॥२॥ चतुर्थं सम्यक्त्वभूषणम् सुलसादृष्टान्तश्च पञ्चमं सम्यक्त्वभूषणम् सिंहदृष्टान्तश्च ( अष्टमोऽधिकारः ) सम्यक्त्वलक्षणपंचकम् प्रथमं उपशमाख्यं लक्षणं मेतार्यदृष्टान्तश्च द्वितीयं संवेगाख्यं लक्षणं तत्र दवदन्तोदाहरणं तृतीयं निर्वेदस्वरूपं हरिवाहननृपकथा चतुर्थं अनुकम्पाभिधं लक्षणं जयराजदृष्टांतः पंचममास्तिक्यलक्षणं पद्मशेखरकथानकम् .... षड्विधयतनास्वरूपं । ( नवमोऽधिकारः ) .... .... .... .... .... **** .... **** .... **** .... .... **** .... १६६ १६९ 33 १७५ १७६ १८३ १८५ १८८ 27 तत्राद्यद्वये संग्रामसूरदृष्टान्तः तृतीयचतुर्थयतनयोः स्वरूपम् पंचभ्यः षष्ठयाश्च यतनायाः खरूपम् अत्र मंत्रितिलककथा १९७ **** 37 ( दशमोऽधिकारः ) डाकाररूपवर्णनम् षट्स्वपि आकारेषु मृगाङ्कलेखाचरितम् .... **** .... ( एकादशमोऽधिकारः ) भावनाषट्कस्वरूपम् चित्रलेखाकथानकम् तत्र .... **** १९९-२०० २१३ www. ( द्वादशोऽधिकारः ) सम्यक्त्वषट्स्थानानि तत्रार्थे नरसुंदर कथा । ग्रंथसमाप्तौ शिक्षा सुंदर कथानकम् उपसंहारः - प्रशस्तिश्च । १९३ ܀ २२२ 1-%* अनु० ॥२॥ Page #19 -------------------------------------------------------------------------- ________________ श्रीमद्दरिभद्रसूरिवरकृतं सम्यक्त्वसप्ततिमूलमात्रम्. दसणसुद्धिपयासं, तित्थयरमपच्छिमं नमंसित्ता । दसणसुद्धिसरूवं, कित्तेमि सुयाणुसारेणं ॥१॥ दसणमिह सम्मत्तं, तं पुण तत्तत्थसदहणरूवं । खइयं खओवसमियं, तहोवसमियं च नायव्वं ॥ २॥ हूँ अवउझियमिच्छत्तो, जिणचेइयसाहुपूअणुज्जुत्तो । आयारमट्ठभेअं, जो पालइ तस्स सम्मत्तं ॥ ३॥ तस्स विसुद्धिनिमित्तं, नाऊणं सत्तसहिठाणाइं । पालिज परिहरिज व, जहारिहं इत्थ गाहाओ ॥ ४॥ चउसदहणतिलिङ्गं, दसविणयतिसुद्धिपञ्चगयदोसं। अटपभावणभूसण-लक्खणपञ्चविहसंजुत्तं ॥ ५॥ छविहजयणागारं, छभावणाभावियञ्च छटाणं । इह सत्तसटिलक्खण-भेयविसुद्धं च सम्मत्तं ॥६॥ पुवमुणीहिँ कयाणं, गाहाणमिमाण कमवि भावत्थं । थोवक्खरेहि पयड, वुच्छं सङ्केवरुइपत्थं ॥७॥ परमत्थसन्थवो खलु, सुमुणियपरमत्थजइजणनिसेवा। वावन्नकुदिट्टीण य, वजणमिह चउह सदहणं ८६ जीवाइपयत्थाणं, सन्तपयाईहिं सत्तहिं पएहिं । बुद्धाणवि पुण पुण सवणचिन्तणं सन्थवो होई ॥९॥ Jain Education o nal For Privale & Personal Use Only ainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ सम्य० मूलम् -GROCUSATORSMSSSC गीयत्थचरित्तीण य, सेवा बहुमाणविणयपरिसुद्धा । तत्तावबोहजोगा, सम्मत्तं निम्मलं कुणइ ॥१०॥ वावन्नदंसणाणं, निण्हवऽहाच्छन्दकुग्गहहयाणं । उम्मग्गुवएसेहि, बलावि मइलिज्जए सम्मं ॥ ११ ॥ मोहिज्जइ मंदमई, कुदिठिवयणेहि गुविलढंढेहिं । दूरेण वजियव्वा, तेण इमे सुद्धबुद्धीहिं ॥ १२ ॥ परमागमसस्ससा. अणराओ धम्मसाहणे परमो। जिणगुरुवेयावच्चे, नियमो सम्मत्तलिंगाडं॥१३॥ तरुणो सुही वियडी, रागी पियपणइणीजुओ सोउं। इच्छइ जह सुरगीयं, तोऽहिया समयसुस्सूसा ॥१४॥ कतारुत्तिन्नदिओ, घयपुण्णे भुत्तुमिच्छई छुहिओ। जह तह सदणुट्ठाणे, अणुराओ धम्मराओत्ति ॥१५॥ पूयाइए जिणाणं, गुरूण विस्सामणाइए विविहे । अंगीकारो नियमो, वेयावच्चे जहासत्ती ॥ १६ ॥ अरहंत सिद्ध चेइय सुए य धम्मे य साहुवग्गे य ।आयरिय उवज्झाए, पवयणे दंसणे विणओ ॥१७॥ अरिहंता विहरंता, सिद्धा कम्मक्खया सिवं पत्ता । पडिमाओ चेइयाइं, सुयंति सामाइयाईयं ॥१८॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुवग्गत्ति । आयरियउवज्झाया, विसेसगुणसंगया तत्थ ॥१९॥ पवयणमसेससंघो, दंसणमिच्छंति इत्थ सम्मत्तं। विणओ दसण्हमेसिं, कायव्वो होइ एवं तु ॥२०॥ ॥१॥ JamEducation a l For Private & Personal use only Jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ भत्ती बहुमाणो वन्नजणण नासणमवण्णवायस्स । आसायणपरिहारो, विणओ संखेवओ एसो ॥२१॥ भत्ती बहिपडिवत्ती, बहुमाणो मणसि निब्भरा पीई। वपणजणणंतु तेसिं, अइसयगुणकित्तणाईहि॥२२॥ उड्डाहगोवणाई, भणियं नासणमवण्णवायस्स । आसायणपरिहरणं, उचियासणसेवणाइयं ॥ २३ ॥ दसभेयविणयमेयं, कुणमाणो माणवो निहयमाणो । सद्दहइ विणयमूलं, धम्मति विसोहए संमं ॥२४॥ मणवायाकायाणं सुद्धी संमत्तसोहिणी तत्थ । मणसुद्धी जिणजिणमयवज्जमसारं मुणइ लोयं ॥२५॥ तित्थंकरचलणाराहणेण जं मज्झ सिज्झइ न कजं । पत्थेमि तत्थ नन्नं देवविसेसेहिं वयसुद्धी ॥२६॥ + छिजंतो भिजंतो पीलिजंतो य डज्झमाणोऽवि । जिणवजदेवयाणं, न नमइ जो तस्स तणुसुद्धी॥२७॥ है दूसिज्जइ जेहि इमं, ते दोसा पंच वजणिज्जा उ । संका कंख विगिच्छा परतित्थिपसंससंथवणं॥२८॥3 देवे गुरुमि तत्ते अत्थि नवस्थित्ति संसओ संका। कंखा कुमयभिलासो दयाइगुणलेसदसणओ॥२९॥ विचिगिच्छा सफलं पइ संदेहो मुणिजणम्मि उ दुगुंछा। गुणकित्तणं पसंसा परिचयकरणं तु संथवणं २९ । सम्मसणजुत्तो, सइ सामत्थे पभावगो होइ । सो पुण इत्थ विसिट्ठो, निहिट्ठो अट्टहा सुत्ते ॥३१॥ Hamn Education For Privale & Personal Use Only Hriainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ सम्य० ॥२॥ Jain Educatio | पावयणी धम्मकही वाई नेमित्तिओ तवस्सी य। विज्जा सिद्धो य कवी, अट्टेव पभावगा भणिया ||३२|| कालोचियसुत्तधरो, पावयणी तित्थवाहगो सूरी । पडिबोहियभव्वजणो धम्मकही कहणलद्धिल्लो ३३ वाई पमाणकुसलो, रायदुवारेऽवि लद्धमाहप्पो । नेमित्तिओ निमित्तं, कजंमि पउंजए निउणं ॥ ३४॥ जिणमय मुब्भासतो, विगिखमणेहि भण्णइ तवस्सी । सिद्धो बहुविज्जमन्तो, विज्जासिद्धो य उचियन्त्र ३५ संघाइकज्जसाहग- चुण्णंजणजोगसिद्धओ सिद्धो । भूयत्थसत्थगन्धी, जिणसासणजाणओ सुकई ३६ | सव्वे पभावगाए, जिणसासणसंसकारिणो जे ऊ । भंगंतरेणवि जओ, एए भणिया जिणमयम्मी ॥३७॥ अइसेसिडि धम्मकहि वाइ आयरिय खवग नेमित्ती । विजारायागणसम्मओ य तित्थं पभावंति ॥ ३८ ॥ इय संपत्तिअभावे, जत्तापूयाइ जणमणोरमणं । जिणजइविसयं सयलं, पभावणा सुद्धभावेणं ॥ ३९ ॥ सम्मत्तभूसणाई, कोसलं तित्थसेवणं भत्ती । थिरया पभावणाविय, भावत्थं तेसि वच्छामि ॥ ४० ॥ वन्दणसंवरणाई किरियानिउणत्तणं तु कोसलं । तित्थनिसेवा य सयं, संविग्गजणेण संसग्गी ॥ ४१ ॥ भत्ती आयरकरणं, जहुच्चियं जिणवरिंदसाहूणं । थिरया दढसम्मत्तं, पभावणुस्सप्पणाकरणं ॥ ४२ ॥ मूलम् ॥२॥ jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ SARKARANSFERENCORREARSHAN लक्खिज्जइ सम्मत्तं, हिययगयं जेहि ताइं पंचेव । उवसम संवेगो तह, निव्वेयऽणुकंप अस्थिक्कं ॥४॥ अवराहेऽवि महंते, कोहाणुदओ वियाहिओवसमो। संवेगो मुक्खं पइ, अहिलासो भवविरागो ऊ ४४ निव्वेओ चागिच्छा, तुरियं संसारचारयगिहस्स । दुहिए दयाऽणुकंपा, अत्थिकं पञ्चओ वयणे ॥४५॥ परतित्थियाण तदेवयाण तग्गहियचेइयाणं च।जं छविहवावारं, न कुणइ सा छव्विहा जयणा ॥४६॥ वंदणनमंसणं वा, दाणाणुपयाणमेसि वजेई । आलावं संलावं, पुवमणालत्तगो न करे ॥ ४७॥ वंदणयं करजोडणसिरनामण प्रयणं च इह नेयं । वायाइ नमुक्कारो, नमसणं मणपसाओ अ॥४॥ गउरवपिसुणं वियरणमिट्ठासणपाणखजसिज्जाणं। तंचिय दाणं बहुसो, अणुप्पयाणं मुणी विति॥४९॥ सप्पणयं संभासणकुसलं वो सागयं व आलावो । संलावो पुणरुत्तं, सुहदुहगुणदोसपुच्छाओ॥५०॥ आगारा अववाया, छ चिय कीरंति भंगरक्खट्टा । रायगणवलसुरक्कमगुरुनिग्गहवित्तिकंतारं ॥ ५१ ॥ राया पुराइसामी, जणसमुदाओ गणो बलं बलिणो।कारंति वंदणाई, कस्सविएए तह सुरावि ॥५२॥ गुरुणो कुदिट्ठिभत्ता, जणगाई मिच्छदिछिणो जे उ। कंतारो ओमाई, सीयणमिह वित्तिकंतारं ॥५३॥ Hamn Education in For Privale & Personal Use Only Winelibrary.org Page #24 -------------------------------------------------------------------------- ________________ सम्य० ॥३॥ ८२- न चलन्ति महासत्ता, सुभिजमाणावि सुद्धधम्माओ । इयरेसि चलणभावे, पइन्नभङ्गो नएएहिं ॥५४॥ भाविज मूलभूयं, दुवारभूयं पइट्ठनिहिभूयं । आहारभायणमिम, सम्मत्तं चरणधम्मस्स ॥ ५५॥ देई लहु मुक्खफलं, ईसणमूले दढंमि धम्मदुमे । मुत्तुं दंसणदारं, न पवेसो धम्मनयरम्मि ॥ ५६॥ नंदइ वयपासाओ, दंसणपीढंमि सुप्पइटुंमि । मूलुत्तरगुणरयणाण, दंसणं अक्खयनिहाणं ॥ ५७॥ संमत्तमहाधरणी, आहारो चरणजीवलोगस्स । सुयसीलमणुन्नरसो, दंसणवरभायणे धरइ ॥ ५८ ॥ अत्थि जिओ तह निच्चो,कत्ता भुत्ताय पुण्णपावाणं। अत्थि धुवं निव्वाणं, तस्सोवाओ य छठ्ठाणा ॥५९॥ आया अणुभवसिद्धो, गम्मइ तह चित्तचेयणाईहिं । जीवोअस्थि अवस्सं, पञ्चक्खो नाणदिट्ठीणं ॥६॥ दव्वट्टयाइ निच्चो, उप्पायविणासवजिओ जेणं । पुवकयाणुसरणउ, पजाया तस्स उ अणिचा ॥६१॥ कत्ता सुहासुहाणं, कम्माणं कसायजोयमाईहिं । मिउदंडचक्कचीवरसामग्गिवसा कुलालुव्व ॥ ६२ ॥ भुंजइ सयंकयाई, परकयभोगे अइप्पसंगो उ।अकयस्स नस्थि भोगो, अन्नह मुक्खेवि सो हुज्जा ॥३॥ निव्वाणमक्खयपयं, निरुवमसुहसंगयं सिवं अरुयं । जियरागदोसमोहेहि भासियंता धुवं अत्थि ॥६४॥ 31 CARR C Hann Educat an interational For Privale & Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ सम्मत्तनाणचरणा, संपुन्नो मोक्खसाहणोवाओ । ता इह जुत्तो जत्तो, ससत्तिओ नायतत्ताणं ॥६५॥ इय सतसट्ठिपयाई, उच्चिणिउं विउलआगमारामा। संगहिया इत्थ मए, मंदमईणं सरणहेउं ॥ ६६ ॥ एसिं दुविहपरिन्ना, दंसणसुद्धिं करेइ भव्वाणं । सुद्धंमि दंसणंमी, करपल्लवसंठिओ मुक्खो ॥ ६७ ॥ संघे तित्थयरम्मी, सूरिसु रिसीसु गुणमहग्घेसुं। अप्पञ्चओ न जेसिं, तेसिं चिय दंसणं सुद्धं ॥ ६८॥ जे पुण इयविवरीया, पल्लवगाही सबोहसंतुट्ठा । सुवहुंपि उज्जमंता, ते दंसणवाहिरा नेया ॥ ६९ ॥ * इय भाविऊण तत्तं, गुरुआणाराहणे कुणह जत्तं । जेणं सिवसुक्खबीयं, दसणसुद्धिं धुवं लहह ॥७॥ -RRERASACARRERA - इति सम्यक्त्वसप्ततिमूलमात्रम् ॥ Jan Education K ainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ Hann Educat an interational Page #27 -------------------------------------------------------------------------- ________________ श्रीमद्रुद्रपल्लीयसङ्घतिलकाचार्यकृता श्रीसम्यक्त्वसप्ततिटीका। -~ श्रीवीतरागाय नमः। लासचामीकरवन्धुरोद्धरतरस्कन्धस्फुरदोर्लतः, प्रोद्यत्कुन्तलकान्तकान्तिलहरीखच्छाश्मगर्भच्छदः । लदन्तोद्योतसुजातमौक्तिकसुमः खेच्छानुरूपं फलन् , कल्पद्रुर्वृषभप्रभुर्विजयते व्याख्यासु साक्षादिव ॥१॥ उामुळस्ति भीतिर्मम मृगपतितस्तत्किमाकाशदुर्गे, चन्द्र सेवे न तत्रापि हि भयमधिकं सैहिकेयग्रहान्मे । इत्थं ध्यात्वा मृगो यत्क्रमकमलयुगं स्वान्यरक्षातिदक्षं, कक्षीचक्रेऽङ्कदम्भात्स भवतु भविनां शान्तये शान्तिनाथः ॥२॥ येनाकर्णनमात्रतोऽप्यरतिदौ वर्गान्तसंस्थौ नमो, वर्णों वीक्ष्य कृपावशादतितरां तद्गौरवाय क्रमात् । कृत्वाऽयिखरसंयुतौ विनिहितौ खीयेऽभिधानेऽनघे, स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दा मुदम् ॥३॥ SASRAELCOMPRECAM Jain Educatan na For Privale & Personal Use Only jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ - सम्प० स०टी० ॥१॥ यस्य च्छद्मस्थभावे शठकमठहठोदृष्टधाराधराम्भःसंभारे तुङ्गरगगुरुलहरिपरिप्लावितक्षोणिदेशे । मनस्याकण्ठपीठं वदनमतितरां मेराजीवशोभामङ्गी वकेस वामातनयजिनपतियोऽतु विघ्नोपशान्त्यै ॥४॥ जन्मस्नात्रमहे महेन्द्रनिकरोदस्तोरुदुग्धाम्बुधिक्षीरापूर्णसुवर्णकुम्भमुखतोनिर्यजलश्रेणयः। लग्ना यस्य तनौ ततश्च कणशो भूत्वाधुनाप्यम्बरे, ताराणां निभ(मिय)तः स्फुरन्ति स जिनः श्रीत्रैशलेयः श्रिये ॥५॥ योऽब्धिलब्धिव्रजस्य प्रमुदितमनसो यं निषेवन्ति भव्या, येनोपात्तं चरित्रं स्पृहयति सुतरामेब यस्मै शिवश्रीः । यस्मादाविर्बभूव श्रुतमघरहितं यस्य वीरेऽतिभक्तिर्यस्मिन्नस्ति प्रशस्ता गुणततिरिह स श्रीन्द्रभूतिर्विभूत्यै ॥६॥ सिद्धान्तोन्नतिशालिनो नयचयप्रोजेविगर्जाजुपश्छन्दोव्याकरणप्रमाणसुमहःसौदामिनीमालिनः । धिन्वन्तो निखिलं धरित्रिवलयं व्याख्यामृतोद्वर्षणैः, श्रीमन्तो गुणशेखराख्यगुरवो नन्दन्तु मेघा इव ॥७॥ ढिल्ल्यां साहिमहम्मदं शककुलक्ष्मापालचूडामणिं , येन ज्ञानकलाकलापमुदितं निर्माय पदर्शनी । प्राकाश्यं गमिता निजेन यशसा साकं स सर्वागमग्रन्थज्ञो जयताजिनप्रभगुरुर्विद्यागुरुनः सदा ॥८॥ एतेषां गुणशालिनां पदपयोजन्मद्वयीसेवनात्, सजाताधिगमः स सङ्घतिलकाचार्यो जडोऽप्यञ्जसा। पूर्वाचार्यकृतेर्विचारचतुरज्ञातार्थसार्थोदतेः, सम्यक्त्वाग्रगसप्ततेविवरणं कर्ताऽस्मि सङ्केपतः॥९॥ MAXOCACAUCCECRECCA ॥१॥ Jain Educationleviganal For Privale & Personal Use Only jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ है। इह हि हेतुयुक्तिदृष्टान्तकृतदुष्टशासनशासने श्रीमजिनशासने सकलकर्त्तव्येषु परमपदसम्पदुपादानकारणं संसारपासरावारतारणं सम्यक्त्वमेव त्रुवतेऽर्हन्तः, यदुक्तं श्रीधर्मदासगणिना “संमत्तंमि उ लद्धे, ठवियाई नरयतिरियदाराई।। दिव्याणि माणुसाणि य, मुक्खसुहाई सहीणाई ॥ १॥" स अत एव प्रकटीकृतामृतायमानसदुपदेशसारः प्रकरणकारः प्रज्ञावज्ञातसुराचार्यः कश्चित्पूर्वाचार्यः अपहसितसम-18 |स्तदुर्मतिमहादम्भे सम्यक्त्वसप्ततिकाभिधानशास्त्रप्रारम्भे बहुविघ्नानि श्रेयांसि, उक्तञ्च “श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥१॥” इति विघ्नविनायकोपशमनाय, आदिमध्यावसानमङ्गलमयानि शास्त्राणि भवन्ति, तथा चोक्तम् “तं मङ्गलमादीए, मज्झे पजंतए य सत्थस्स। पढम | सत्यत्वाविग्घवारगमणाय निद्दिटुं॥१॥” इति शास्त्रसागरपारप्राप्तये, शुभप्रवर्तिनो हि भवन्ति शिष्टाः, यदुक्तम् "शिष्टानामयमाचारो, यत्ते संत्यज्य दूषणम् । निरन्तरं प्रवर्त्तन्ते, शुभ एव प्रयोजने ॥१॥” इति शिष्टसमयप्रतिपालनाय, फलाभिलाषिण एव प्रेक्षावन्तः, उक्तञ्च "प्रेक्षावन्तोऽत्यर्थ, प्रयोजनं दूरतः परित्यज्य । फलवति सदैव साध्ये, यत्ते व्यक्तं प्रवर्तन्ते ॥१॥" Jain Educatio n al For Privale & Personal Use Only nelbaryong Page #30 -------------------------------------------------------------------------- ________________ सम्यक स.टी. इति प्रेक्षावत्प्रवृत्तये च समुचितेष्टदेवतानमस्कारपूर्वक सम्बन्धाभिधेयप्रयोजनसूचिकां प्रथमगाथामाहदसणसुद्धिपयासं, तित्थयरमपच्छिम नमंसित्ता । दसणसुद्धिसरूवं, कित्तेमि सुयाणुसारेणं ॥१॥ व्याख्या-'दसणसुद्धित्ति दृश्यते यथावत्पदार्थसार्थो येन तद्दर्शनं सम्यक्त्वमोहनीयकर्मक्षयोपशमात्सम्यग्देवगुरुधर्मपरिज्ञानसमुद्भूतशुभाध्यवसायरूपं यदागमः-"से य सम्मत्ते सम्मत्तमोहणीयकम्मोवसमखयसमुत्थे सुहे आयपरिणामे पन्नत्ते" तस्य शुद्धिर्मिथ्यात्वकषायनोकषायाद्यात्मकमलस्य शुक्लध्यानजलक्षालनेन निर्मलता ततः प्रकाशो घातिकर्मक्षयात् केवलज्ञानावाप्तिरूपो यस्य तं एवंभूतं, कं तमित्याह-'तित्थयरं ति, तीर्यते संसारसागरोऽनेनेति तीर्थ प्रवचनाधारश्चतुर्विधः सङ्घः, प्रथमगणधरो वा। यदुक्तमागमे-"तित्थं भन्ते तित्थं? तित्थयरे तित्थं ? गोयमा, अरिहा ताव नियमा तित्थङ्करे, तित्थं पुण चाउवण्णे समणसङ्घ, पढमगणहरे वा,"। तत्करोतीति तम्, ईदृग्गुणगणोपेतं कं तमित्याह 'अपच्छिमंति, देहावसर्पिण्यां श्रीयुगादिदेवादिश्रीपार्श्व-18 नाथपर्यन्तानां त्रयोविंशतितीर्थकृतामनन्तरोत्पन्नत्वादपश्चिमंन पश्चिमस्तीर्थकृद्यस्मादित्यपश्चिमश्चरमस्तं चतविशतितम श्रीसिद्धार्थपार्थिवकुलतिलकं त्रिशलाकुक्षिशुक्तिमुक्ताफलं श्रीवर्द्धमानखामिनं, अत्रापश्चिमशब्दस्य चरमवाचित्वान्म-1 लार्थमुपादानं, 'नमंसित्तत्ति' नमस्कृत्य उपहासपरिहारेण त्रिकरणविशुद्धा प्रणम्य । अत्र च चत्वारोऽतिशयाः तद्यथा-19 2 -% A %** २ ॥ * jainelibrary.org Jain Educatio n For Privale & Personal Use Only al Page #31 -------------------------------------------------------------------------- ________________ SHASHISHARASHTRA | दर्शनशुद्धिप्रकाशमित्यनेन विशेषणेन भगवतः श्रीमहावीरस्य लोकालोकालोकनाद् ज्ञानातिशयः, स च दुर्निवारान्तरङ्गशत्रवित्रासनादेव स्यादित्यनेनैव विशेषणेनाऽपायापगमातिशयः, तीर्थकरमित्यनेनैव विशेषणेन निरुपमोपदेशवचनरचनाप्रतिवोधितभव्यलोकत्वाद्वचनातिशयः, जघन्यतोऽपि कोटिसंख्यैः सुरासुरैस्तीर्थकरः सेव्यतेऽतोऽनेनैव विशेषणेन पूजातिशयः, तदेवंविधस्य परमेशितुरुचितं नमस्कारकरणमिति । अथ कृतभावमङ्गलो गाथोत्तरार्द्धन तत्खरूपमाहदसणसुद्धित्ति' दर्शनं प्राग्व्यावर्णितस्वरूपं सम्यक्त्वं तस्य शुद्धिर्निर्दूषणता तस्याः स्वरूपं भेदप्रभेदलक्षणम् , कित्तमित्ति कीर्तयामि प्रतिपादयामि, न स्वमनीषिकया, किन्तु 'सुयाणुसारेणंति' श्रुतानुसारेण सिद्धान्तयुक्त्येति, अत्र सम्बन्धो वाच्यवाचकलक्षणः, वाच्यं प्रकरणार्थः, वाचकं सूत्रम् , अभिधेयः सम्यक्त्वमूलद्वादशभेदतत्प्रतिभेद(सप्तपष्टि) भेदस्वरूपनिरूपणम् , प्रयोजनं द्विधा, प्रकरणकर्तुः श्रोतुश्च, तदपि द्विधा-कर्तुः (परं) परमपदसंपदवाप्तिः अपरं च भव्यजनप्रबोधानुग्रहः, श्रोतुरपि पर खर्गापवर्गनिरर्गलकमलालीलालालसत्वं, अपरं तु शास्त्रतत्त्वावबोधः, अत एंवविधं शास्त्रं विपश्चिञ्चेतश्चमत्कारकारि स्यादिति गाथार्थः ॥ १॥ सम्यग्दर्शनस्वरूपमाहदसणमिह सम्मत्तं, तं पुण तत्तत्थसहहणरूवं । खइयं खओवसमियं, तहोवसमियं च नायव्वं ॥२॥ __ व्याख्या 'दसणत्ति,' यद्यपि दर्शनशब्देन विलोचनविलोकनपरतीर्थिकशासनादीनि कथ्यन्ते, तथापीह शास्त्रे Jain Education anal For Privale & Personal Use Only X njainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ सम्य ॥३॥ मोहनीयकर्मक्षयोपशम(समुत्थ)शुभात्मपरिणामस्वरूपमेव दर्शनं सम्यक्त्वमेवाङ्गीक्रियते, यतस्तद्विना सकल स०टी० क्रियाकलापपरिशीलनादिकमनर्थकम् , यदागमः- "भद्वेण चरित्ताओ, दंसणमिह दढयरं गहेयव्वं । सिज्झन्ति चरणरहिया, दंसणरहिया न सिज्झन्ति ॥१॥" तत्परिज्ञानाच चिदानन्दपदवी न दवीयसी, उक्तं च"सम्यक्तत्त्वपरिज्ञानाद्धेयोपादेयवेदिनः । उपादेयमुपादाय, गच्छन्ति परमां गतिम् ॥ २ ॥" तस्मिंश्चावाप्से जीवेन किं किं न लब्धम् ? यदुक्तम्-“सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः ॥१॥” तस्य सम्यक्त्वस्य किं लक्षणं स्यादिसाह 'तं पुणत्ति' तत्पुनः सम्यक्त्वं तत्त्वार्थश्रद्धानरूपम् , ननु शाक्यकणभक्षाऽक्षपादकापिलवेदान्तवादिवाहस्पत्यादिदर्शनप्रमाणीकृतान्यपि तत्त्वानि सन्ति, किन्तु तेषां न हिंस्यात्सर्वभूतानीतिपूर्वमुक्त्वा पश्चाच अनस्श्नां साजन्तूनां शकटभरवधे एका हिंसेति पूर्वापरविरुद्धत्वेन परीक्षाऽक्षमत्वेन च तत्त्वाभासत्वादप्रामाण्यं, तथा च तच्छास्त्रं-“पुराणं मानवो धर्मः, साझो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेलतुभिः ॥ १ ॥” तत्त्वं तु तदेवोच्यते, यत्परीक्षकपरीक्षालभैरपि सुजात्यजातरूपमिव न दूषयितुं शक्यते, | यदुक्तम्-"तापच्छेदकषैः शुद्धं, सुवर्णमिव यद्भवेत् ।युक्तिसिद्धान्तसिद्धत्वात्तत्तत्त्वमभिधीयते ॥१॥" अतः सुनिरू-15॥२॥ पितजीवाजीवादिपदार्थपरिज्ञानरूपं तत्त्वं तस्यार्थोऽनन्तधात्मकतया परिच्छेदस्तत्र श्रद्धानं परमार्थवृत्त्या निश्चली Jain Education For Privale & Personal use only jainelibrary.org Bonal KI Page #33 -------------------------------------------------------------------------- ________________ करणं यदागमः-"एस अढे एस परमटे से अणढे” इति, एवंविधं रूपं लक्षणं यस्य तत् , उक्तञ्च, "त्रिकालविद्भिस्त्रिजगच्छरण्यैर्जीवादयो येऽभिहिताः पदार्थाः। श्रद्धानमेषां परया विशुद्या, तद्दर्शनं सम्यगुदाहरन्ति ॥१॥” तच सम्यक्त्वं यद्यप्येकद्वित्रिचतुःपञ्चदशभेदमस्ति, तथापि तन्मुख्यभेदत्रयमुत्तरार्द्धनाह–'खइयन्ति' क्षायिक क्षायोपशमिकं तथौपश-1 मिकं, चः समुचये, अत्र सूत्रे यद्यपि क्षायिकादिक्रमस्तथापि जीवस्य पूर्वमौपशमिकं सम्यक्त्वं ततः क्षायोपशमिकं सम्यक्त्वं ततोऽपि क्षायिकं सम्यक्त्वं चोत्पद्यते, अतोऽत्रादावीपशमिकं सम्यक्त्वं कथ्यते, तट्विधा नैसर्गिकं आधिग-1 मिकं च, तत्र नैसर्गिकं परोपदेशनिरपेक्षतया प्राग्भवस्मरणादिना स्यात् , आधिगमिकं तु परोपदेशादिनोत्पद्यते, अत: औपशमिकसम्यक्त्वस्यैवोत्पत्तिरुच्यते, तथाहि-कश्चिज्जीवोऽनादिकालालीनमिथ्यादर्शनवासनः सांसारिकं दुःखं सुखलामिव मन्वानः, असद्दर्शनमपि सद्दर्शनमिव जानानः, नरकगत्यादिचतुष्टयस्यान्यतरस्यां गतौ वर्तमानः, ज्ञानावरणादि सप्तकर्मणामनाभोगनिवर्तितगिरिसरिदुपलघोलनाकल्पयथाप्रवृत्तिकरणजनितसागरोपमकोटाकोट्यन्तःस्थितिकः, पर्याप्तसंज्ञिपञ्चेन्द्रियः, मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानामन्यतरसाकारोपयोगे मनोवाक्कायानामन्यतरस्मिन् योगे तेजःपद्मशुक्ललेश्याक्रमेण जघन्यमध्यमोत्कृष्टपरिणामानामन्यतरस्मिन् लेश्यापरिणामे च वर्तमानः, अशुभप्रकृतीनां चतुःस्थानकं रसं द्विस्थानकं शुभप्रकृतीनां तु द्विस्थानकरसं चतुःस्थानकं कुर्वाणः, ज्ञानावरणान्तरायदशकदर्शनावरणनवकमिथ्यात्वकपायपोडशकभयजुगुप्सातैजसकार्मणवर्णादिचतुष्कागुरुलधूपघातनिर्माणरूपाः सप्तचत्वारिंशद्धवबन्धिनीः Jan Education Kinal For Private &Personal use Only Mainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ सम्य० ॥ ४ ॥ प्रकृतीः शेषास्त्वायुर्वर्जसम्भवद्भवप्रायोग्याः प्रकृतीर्बशन् अपूर्वकरणानिवृत्तकरणसंज्ञकविशुद्धिविशेषाभ्यां प्रत्येकमन्तर्मुहूर्त्तकालमानाभ्यां विशुद्ध्यमानः स्थितिघातरसघातस्थितिबन्धगुणश्रेणीरपूर्वापूर्वतराश्च प्रवर्त्तयन् कर्कशरूढगूढकर्मग्रन्थेरन्तरकरणं करोति, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनान्मिथ्यादृक्, अन्तर्मुहूर्त्तेन तु तस्यामपगतायामन्तरकरणेनाद्य समय एव निसर्गतोऽधिगमतो वा औपशमिकसम्यक्त्वमवाप्नोति । अथ क्षायोपशमिकं सम्यक्त्वमुच्यतेतथाहि - यस्तु जीवोऽन्तरकरणं न करोति, स प्रथममेव यथाप्रवृत्तापूर्वकरणानिवृत्तकरणैरेव मदनकोद्रवन्यायेन विहितमिथ्यात्वदलिकत्रिपुञ्जीकरणस्तथैव क्षायोपशमिकसम्यक्त्वं लभते, तल्लाभाच्च सम्यग्ज्ञानादिलाभः । अथ क्षायिकं सम्यक्त्वं भण्यते, तथाहि - मिध्यात्वमिश्रक्षायोपशमिकसम्यक्त्वमहाकटुकविपाकानन्तानुवन्धिप्रथमकषायचतुष्टयक्षयात्क्षायिकं सम्यक्त्वं प्राप्नोति, तदवाप्तौ तु तसिंस्तृतीये चतुर्थे वा भवे सिद्ध्यति, यदुक्तं पञ्चसङ्ग्रहे - " तइय चउत्थे तम्मि उ, भवंमि सिज्झन्ति दंसणे खीणे । जं देवनिरयासङ्घाउ, चरमदेहेसु ते हुंति ॥ १ ॥" औपशमिकं सम्यक्त्वं क्षायोपशमिकं सम्यक्त्वं च पौगलिके, शोधितमिथ्यात्वपुद्गलमयत्वात्, क्षायिकं सम्यक्त्वं त्वपौगलिकं, अत एव मुक्तिक्षेत्रे तत्सम्भव इति ज्ञातव्यमिति गाथार्थः ॥ २ ॥ तत्सम्यक्त्वं कीदृग्गुणे जीवे सम्भवतीत्याहअवउज्झियमिच्छत्तो, जिणचेइयसाहुपूअणुजुत्तो । आयारमहभेअं, जो पालइ तस्स सम्मत्तं ॥ ३॥ व्याख्या-‘अवउज्झियत्ति' अब सामस्त्येनोज्झितं परित्यक्तं मिथ्यादर्शनाभिनिवेशो येन सः, मिध्यात्वं ह्याभिग्रहिका स०टी० ॥ ४ ॥ Page #35 -------------------------------------------------------------------------- ________________ Jain Educatio नाभिग्रहिकाभिनिवेशिक सांशयिकाऽनाभोगिकभेदैः पञ्चधा, यदुक्तम् — “आभिग्गहियं अणभिग्गहियं तह अभिनिवेसियं चेव । संसइयमणाभोगं, मिच्छत्तं पञ्चहा होइ ॥ १ ॥ अभिग्गहियं किल दीक्खियाण अणभिग्गहियं च इयराण । गुट्टामाहिलमाईण, तं अभिनिवेसियं जाण ॥ २ ॥ संसइयं मिच्छत्तं जा संका जिणवरस्स तत्तेसु । विगलिन्दियाण जं पुण, तमणाभोगं तु निद्दिहं ॥ ३ ॥ अतोऽनेन व्यामूढमना जीवो रागद्वेषमोहोपद्रुतानपि कुदेवान् देवत्वेनाभ्युपगच्छति, बहुविधपरिग्रहारम्भसंरम्भाम्भोधिमध्यमन्नानपि कुगुरून् सुगुरुत्वेनाङ्गीकरोति, हिंसात्मक दुर्गदुर्गतिपातहेतुककु शास्त्रप्रणीतं कुधर्म्यमपि सद्धर्म्मत्वेनावगच्छति, यतः - "रागी देवो दोसी देवो मानी सुन्नपि देवो, मज्जे धम्मो से धम्मजीवहिंसाइ धम्मो । रत्ता मत्ता कन्तासत्ता जे गुरू तेवि पुज्जा, हा हा कटुं मुट्ठो लोओ अट्टम कुन्तो ॥ १॥" तदीदृशस्यानन्तसंसाराध्वपाथेयस्य परिहार एव श्रेयान्, अतो युक्तमेवाऽवोज्झितमिध्यात्व इति विशेपणम्, 'जिणचेइयत्ति', जयन्यन्तरङ्गाद्यरीनिति जिनास्तीर्थकृतः, ते चतुर्द्धा, नामस्थापनाद्रव्यभावभेदात्, यदुक्तमागमे - "नामजिणा जिणनामा, ठवणजिणा पुण जिदिपडिमाओ । दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था || १ || ” चैलानि चित्तसमाधिजनकानि जिनभवनानि तानि भक्तिमङ्गलनिश्राकृताऽनिश्राकृतशाश्वतभेदात्पञ्चविधानि यदागमः -- “भत्ति - मङ्गलचेइयनिस्सकडअनिस्सचेइए वावि । सासयचेय पञ्चगमुबटुं जिणवरिन्दे - हिं ॥ १ ॥ हिजिणपडिमाऍ भत्ति - चेइयं १ उत्तरघडियंमि २ । जिणबिम्बे मङ्गलचेइयं समयन्नृणो विन्ति ॥ २ ॥ jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ सम्यक दियरं अनिस्स स०टी० उक्तञ्च, चैत्यसाधूना सामnewzsamananera R-RSSCRMER निस्सकडं जं गच्छस्स सन्तियं ३ तदियरं अनिस्सकडं ४ । सिद्धाययणञ्च ५ इमं, चेइयपणगं विणिहिटुं॥३॥" सम्यग्दर्शनज्ञानचारित्रैः परमं पदं साधयन्तीति साधवः, उक्तञ्च,-"दशविधयतिधर्मरताः, समवगणितशत्रुमित्रतृणमणयः। जीवादितत्त्वविज्ञास्तीर्थकरैः साधवः प्रोक्ताः॥१॥” एतेषां जिनचैत्यसाधूनां द्रव्यभावाभ्यां यत्पूजनं यथार्हमभ्यहणं तत्र उद्युक्तः सावधानः, यत एतदर्चकस्य भविकस्य भवेत्सफलं जन्म, तथाचोक्तम्-"जिनचलणबिणनिचलचित्तह, अणुदिणु दाणु सुपत्तिहिं दितह । धन्नह गिहवासेवि वसन्तह, सहलं जम्मु होइ सुकयत्थह ॥१॥" एवंविधो यो जीवः “आयारत्ति" आचरणमाचारः शुभक्रियाव्यापारस्तं, 'अट्ठभेयन्ति' अष्टौ अष्टसङ्ख्या निःशङ्कितनिसष्कासितनिर्विचिकित्साऽमूढदृष्टयुपबृंहणास्थिरीकरणवात्सल्यप्रभावनारूपा भेदाः प्रकारा यस्य तं, पालयति सम्यगारामाधयति, तस्य सम्यक्त्वं सहेवगुरुधर्मपरिज्ञानरूपं भवतीति गाथार्थः ॥३॥ यद्यपि अत्र प्रकरणे प्रकरणकृता न दृष्टान्ताः सूचिताः, तथाप्यस्याभिरर्थनार्थ भव्यजनानुग्रहार्थं च यथायोगं निदर्शनानि दर्शयिष्यन्ते, तत्रादौ सम्यक्त्वशुद्धिविषये आरामनन्दनकथा कथ्यते-तथाहि इहैव जम्बूद्वीपाख्य, द्वीपेऽर्धशशिसन्निभम् । अस्ति श्रीभरतक्षेत्रं भालबद्भमृगीदृशः ॥ १॥ तत्र लक्ष्म्या इव क्रीडागारं लक्ष्मीपुरं पुरम् । यत्रान्तर्बहिरु/पु, पुन्नागाः सन्ति सत्फलाः॥२॥ तत्रासीत्रासितारातिविक्रमो विक्रमो नृपः । यत्प्रतापजितोऽद्यापि, सविता सेवते नमः ॥ ३ ॥ तस्य प्रसादप्रासादनिर्विवाद C ॥५॥ । Hamn Education janal For Privale & Personal Use Only Adhiainelibrary.org - Page #37 -------------------------------------------------------------------------- ________________ २-ACCARROR-CRr लनिवासिनः । चत्वारः सोदरा आसन्नुपाया इव नैगमाः ॥ ४ ॥ आद्यो विमलवुयाह्वो, द्वितीयो बुद्धिसागरः । ताीयीकः सुवुद्धिस्तु, तुर्यो विशालबुद्धिकः ॥ ५ ॥ विशालबुद्धिनाम्नस्तु, खप्राणेभ्योऽप्यतिप्रिया । वक्रतर्जितपद्मश्रीः, पद्मश्रीरजनि प्रिया ॥६॥ साऽन्येधुज्येष्ठपत्नीनां, सुतानां प्रतिवत्सरम् । वीक्ष्य जन्मविवाहादिमहादेवमचिन्तयत् ॥ ७॥ एतावहमधन्यास्मि, यस्या नैकोऽपि नन्दनः । येन मे मन्दभाग्यायाः, पूर्यन्ते हि मनोरथाः ॥८॥ अतस्तनूभवाभावदूयमानमनाः सदा। गृहोपवनिकां गत्वा, पाश्रीररुदत्तराम् ॥९॥ मुदतीं रुदतीमेत्य, कदाचित्कापि वानरी । तदुःखदुखितेषाख्यकिमर्थ सखि ! रोदिषि ? ॥ १०॥ पद्मश्रीरपि तां स्माह, सखीन्दुप्र-18 तिमामिव । बन्ध्याभिधः कलङ्को मां, सकलामपि बाधते ॥ ११॥ ततः सातकारुण्या, महारण्यात् महौषधीम्।। आनीय वानरी तस्यै, वितीर्येवमयोचत ॥ १२॥ सख्यमुप्यां महोषध्यामार्तवस्त्रानवासरे। नीरेण पिष्ट्वा पीतायां, भावी ते गर्भसम्भवः ॥ १३॥ पद्मश्रीः माह पुत्रो मे, यदि भावी त्वदौषधात् । तदा तुभ्यं प्रदास्यामि, हारं नवसरं सखि! ॥ १४ ॥ कथं नरगिरा वक्षीत्युक्ता पद्मश्रियाऽथ सा। वानरी माह वानर्या, विद्ययैवानवद्यया ॥१५॥ अथैत्य सम्म पद्मश्रीः, सानन्दा सानवासरे । औषधीमपिबद्धारासुधामिव सुधाशनी ॥१६॥ तत्प्रभावभवद्गर्भा, सम्पूर्णेषु नदिनेषु सा। सुषुवे वानरं दुःखादहो?? विधिविजम्भितम् ॥१७॥ सा सूतिकारिका वक्त्राच्छत्वा शाखामृगं| सुतम् । दुःखेन मूर्छिता भूम्यां, पपात च्छिन्नवल्लिवत् ॥ १८ ॥ शीतोपचारात्सातसंज्ञाहोदैववादिनी । साऽत्याज RECER----CARSHA JainEducation indrajal For Privale & Personal Use Only ainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ सम्य० यद्गृहारामे, मलवत्तं प्लवङ्गमम् ॥ १९॥ ततः सा वानरी जातमात्रमादाय तं कपिम् । स्माह मे गूढगर्भायाः, स० टी० समभूत्प्रसवोऽधुना ॥२०॥ स्तन्यं न साम्प्रतं ताग, क्षीयते तद्दि(द्वि)ना त्वयम् । इत्युक्त्वा च वयस्याभिः, शिशुं स्तन्यमपाययत् ॥ २१॥ युगलम् ॥ तत्रैव भवनारामे, पुनरागत्य सा कपी । रुदती करुणं दृष्ट्वा, पद्मश्रियमभाषत ॥ २२॥ मा रुदः सखि ? महात्ती, शृणु स्वार्थ मयैव हि । वन्ध्ययातनः सूनुरुदपाधत स त्वयि ॥२३॥ साम्प्रतं मूलिकामन्यां । निरनन्दनदायिनीम् । आदत्खान न कर्त्तव्यः, संशयोऽहंदिरीव हि ॥ २४ ॥ पुनस्तद्वाचि विश्वस्ता, प्रशस्ता हि वणिप्रिया। पूर्ववन् मूलिकापानादसूत सुतमुत्तमम् ॥ २५ ॥ विशालबुद्धिरानन्दादतुच्छोत्सवपूर्वकम् । आरामनन्दन इति, बालकस्याभिधां व्यधात् ॥ २६ ॥ क्रमेण पाल्यमानः स, धात्रीभिद्धिमासदत् । सिच्यमानोऽम्भसाराममालिकाभिरिवांहिपः ॥ २७ ॥ उपाध्यायादधीतानां, कलानां स्पर्द्धया किल । स यौवनश्रियाऽश्रायि, राजहंस्येव भानसम् ॥ २८ ॥ पितृभ्यां कारितातुच्छमहोत्सवपुरस्सरम् । कन्यां पद्मावती पर्यणयत्स धरणेन्द्रवत् ॥ २९॥ आरामसूस्तया साई, सुजन् भोगानभङ्गुरान्। समयं व्यतिचक्राम, यथा शच्या शचीवरः ॥३०॥ सुखामिनेव मधुना, नन्दितां सकलां प्रजाम् । अथ व्यथयितुं प्राप्तो, भीष्मो ग्रीष्मः कुमत्रिवत् ॥३१॥ तस्मिन्नवसरे सूरे, ललाटतपताङ्गते । नर्मदाजलकेल्यथ, वनसूः सप्रियो ययौ ॥३२॥ तयोः कुर्वाणयोरिक्रीडां पद्मावती ततः। तरत्सरिजलेऽपश्यद्धंसवत्पुष्पकञ्चकम् ॥३३॥ ऊचेच नाथ ! पश्येदं, वासयनर्मदाजलम् । कथं स्रोतोऽन्तरे याति? प्रसून-11 CARRORSCAMERASACROSAR REvemmmmaADHLOREDIRECENSE Jain Education intémational For Privale & Personal Use Only I wainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ मयकञ्चकम् ॥ ३४॥ तदिदं मम जीवेश! समानीय समार्पय । एतस्य परिधानायोत्कण्ठितं वर्तते मनः ॥३५॥ प्रियेऽगाधे जले गच्छदेतदादीयते कथम् ? । इत्युक्ता तेन सा स्माह, तर्हि स्तान्मे गतिम॒तिः ॥ ३६ ॥ बालानामबलानां च, दुर्निवार्यः कदाग्रहः । इति ध्यात्वा जिघृक्षुस्तत् , तरणीमारुरोह सः ॥ ३७॥ यथा यथा ययावस्य, पृष्ठे श्रेष्टितनूद्भवः। तथा तथा पुरः पुष्प-कञ्चकोऽपि स्म गच्छति ॥ ३८ ॥ स्पर्द्धयेव तयोरेवं, गच्छतोरभवन्निशा। तदा स कञ्चकोऽप्यस्थाजातश्रम इव क्षणम् ॥३९॥ यावदारामसूस्तस्या-ऽऽदाने प्रासारयत् करम् । तावत्तत्कञ्चकशिराः, काचिस्त्री निरगाजलात् ॥ ४०॥ अहो ? ? कथमसौ योषिदकस्मात् प्रकटाऽभवत् । इति ध्यायन् क्षणं तस्थौ, विस्मितो वननन्दनः ॥४१॥ पश्यामि कौतुकं तावदेषा योषा व यात्यतः। विमुच्य नाविकं नावं, तत्पृष्ठेऽथ चचाल सः॥४२॥ साऽपि श्रीकालिकादेव्या, गृहे नद्यास्तटस्थिते । वेगाजगाम तां चान्वगच्छदारामनन्दनः ॥४३॥ साऽपि तं कञ्चुकं देवीं, परिधाय्य ममाऽधुना । कल्याणकारिणी भूया, इत्युक्त्वा च नमोऽकरोत् ॥४४॥ ततः स्थानाद्विनिर्गत्य, वनिता सा क्वचिद्ययौ । देव्या निर्माल्यमित्येतत् , सोऽपि कञ्चकमाददे ॥४५॥ तल्लाभमुदितो पावदागमत्तटिनीतटम् । तावत्तत्र ददर्शासौ, न नावं नैव नाविकम् ॥ ४६॥ इतस्ततो भ्रमन्नुच्चैः शब्दयन्नाविकं हि सः । तत्प्रवृत्ति-18 मजानश्च, चेतस्येवमचिन्तयत् ॥४७॥ अहो ! ! स दुष्टो मां मुक्त्वा, काऽपि दुर्जनवद्गतः । अहं तु पूर्णकामोऽपि, होकगच्छाम्यधुना निशि? ॥४८॥ ततो भयद्रुतः कापि, पुरवाराप्रपागृहे । सोऽखाप्सीत्तत्र च स्तेनाः, पर्यटन्तः समी LOCACR-SCAMSAR OKAR Hann Educat an interational For Privale & Personal Use Only wwwane braryong Page #40 -------------------------------------------------------------------------- ________________ सम्य ॥७॥ Jain Education यरुः ॥ ४९ ॥ तेष्वेकः स्माह भोः ! पुष्प-सौरभ्यादनुमीयते । कोऽपि भोगी पुमान् कान्तायुक्तः सुप्तोऽत्र वर्त्तते ॥ ५० ॥ तत्सज्जीभूय व (वृन्देन, गृह्णीत गृहमेधिनम् । यथाद्याऽभीष्टलाभेनास्माकं स्यात्सफला निशा ॥ ५१ ॥ इत्यालोच्य प्रविश्यान्तस्तस्करास्तमशोधयन् । धनाप्राध्या च तल्लात्वा, कञ्चुकं द्राग् विनिर्ययुः ॥ ५२ ॥ जाते दिनोदये सुप्तोत्थित उद्याननन्दनः । तज्जीवितमिवापश्यन्महामोहमुपेयिवान् ॥ ५३ ॥ गतमूर्च्छस्ततो मुञ्चन्निःश्वासान् पुष्पकञ्चुकम् । प्रपादिकेषु स्थानेषु, शोधयन्नपि नाप सः ॥ ५४ ॥ तं विनाऽहं कथं पल्या, दर्शयामि स्वमाननम् ? । स तु विज्ञायते गन्धात्कल्पद्रुसुमनोमयः ॥ ५५ ॥ अतः सोऽब्दशतेनापि, नाप्नोतिम्लानतां ततः । शोधयामि पुरग्रामा - रामादींस्तस्य लब्धये ॥ ५६ ॥ इत्यालोच्य स आरामनन्दनो नन्दनोपमैः । वनैर्मण्डितमाविक्षद्रमानिलयपत्तनम् ॥ ५७ ॥ पश्यंस्तस्य श्रियं स्वर्ग-सदृशीं श्रेष्ठिनन्दनः । अभ्रंलिहेऽर्हत्सदने, जिनेन्द्रान् वन्दितुं ययौ ॥ ५८ ॥ तत्र नानास्तवैर्देवान्, वन्दमानो वनात्मजः । सागरश्रेष्ठिना पूर्वायातेन ददृशे मुदा ॥ ५९ ॥ स देववन्दनाप्रान्ते, सागरेणेत्यभाष्यत । साधम्मिक ! नमस्तुभ्यं, समेहि सदने मम ॥ ६० ॥ ततस्तेन गृहे नीत्वा, रामसूः स्नानपूर्वकम् । भोजितो भाषितश्चैवं, सुतवद्भुङ्क्ष्वमच्छ्रियः ॥ ६१ ॥ पितुर्गृहमिवामुष्मिन्नुपिते सागरौकसि । शीतीक महीं ग्रीष्मप्रतप्तां प्रावृडाययो ॥ ६२ ॥ यस्यां सकन्दला भूमिर्भृशं सकलुषा नदी । श्यामा जलदमाला च समजायन्त न प्रजाः ॥ ६३ ॥ तदा पट्टगजः श्रीमल्लक्ष्मीधरधरापतेः । सरोवरे पयः पीत्वा, व्यावृत्तः कर्दमेऽपतत् ॥ ६४ ॥ आधोरणैर्महामात्यैः, पौरैर्नर स० टी० ॥७॥ w.jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ वरेण च । सिन्धुरो नोद्धतः पङ्कादुपायैर्विहितैरपि ॥६५॥ पङ्कान्निष्काशयत्येनं, गजं यस्तस्य वाञ्छितम् । ददामीति नृपो द्रङ्गे, पटहं पटवीवदत् ॥६६॥ तच्छ्रुत्वा वनजोऽस्माक्षीत्पटहं पटुधीस्ततः । उपभूपमयं निन्ये, धराधिपतिपूरुषैः ॥६७॥ नृपं प्रणम्य स स्माह, राजन् ! पट्टगजोद्धृतौ । सहायिनं मदादेश-करं मत्रिणमादिश ॥ ६८॥ ततः पद्मश्रियः सूनुर्नरेन्द्रादिष्टमत्रिणा । संत्रा तत्र ययौ यत्र, निमग्नोऽस्ति महागजः ॥६९॥ आकण्ठभग्नं सीत्कारान्मुचन्तमबलाङ्गकम् । जाङ्गुलीस्तम्भितं नागमिव नागं ददर्श सः॥७॥ मत्रिणा तस्य नागस्य, शतहस्तमितां भुवम् । पक्केष्टकाभिरभितो, बन्धयामासिवानसौ ॥ ७१॥ धिषणागोचरं काय, कथं कर्तेति? सादरम् । विदुरैर्वीक्ष्यमाणोऽसा-वादिशन्मत्रिपुङ्गवम् ॥ ७२ ॥ यदमुष्य गजेन्द्रस्य, बलसम्पत्तिहेतवे । शल्लक्याद्यशनं देहि, तेनापि विदधे तथा ॥७३॥ तद्गजाध्यासितं स्थानं, सरसो वनसूस्ततः । सारिणीवारिणा पूर्व, तूर्ण कारयति स्म सः ॥७४ ॥ सुधीनिर्मापितोदारस्फारशृङ्गारसारया । करिण्या करिणं स्वीय-करेणास्पर्शयच्छनैः ॥ ७५॥ शल्लक्या अशनोद्भूतबलो मदकलोऽथ सः । जलाप्लावितजंबालबन्धमुक्तोऽभवद्गतम् ॥ ७६॥ वशाङ्गस्पर्शसातस्मरोल्लासमहोद्यमः। तां रिरंसूरसौ हस्ती, समुत्तस्थौ शनैः शनैः ॥ ७७॥ अरे निषादिनो ! नीरान्मन्दं कृषत हस्तिनीम् । तैरप्येवं कृते दन्ती, तां स्मरोद्रेकतोऽन्वगात् ॥ ७८ ॥ आकृष्टिविद्ययवेत्या-कृष्यमाणं मतङ्गजम् । वनजो जनयंश्चित्रं, निनाय गज समं. Jain Educati o nal For Privale & Personal Use Only Necjainelibrary.org R Page #42 -------------------------------------------------------------------------- ________________ सम्य० ॥ ८ ॥ 1 शालिकाम् ॥ ७९ ॥ धिषणा धिषणस्यापि, जयिन्यस्येति पूर्जनः । लक्ष्मीधरधराधीशपुरो वनजमस्तवीत् ॥८०॥ तद्बुद्धिरञ्जितो राजा, समाकार्य खसन्निधौ । तस्मै प्रसादं पञ्चाङ्ग, दत्वा प्रोचे वरं वृणु ॥ ८१ ॥ सागरश्रेष्ठिनं तत्रानाय्य काननसूरपि । नृपं व्यजिज्ञपद्देव, ! दीयतामस्य मद्वरः ॥ ८२ ॥ लक्ष्मीधरधरेशोऽपि, वनसूवचसा मुदा । सागरश्रेष्ठिनः श्रेष्ठिपदं तदुचितं ददौ ॥ ८३ ॥ राज्ञोऽनेन पदं मह्यं दापितं तदमुष्य हि । अहमप्यात्मनः कन्यां दत्वाऽस्मै स्याङ्किलानृणः ॥ ८४ ॥ इति ध्यात्वा तथाऽभ्यर्थ्य, कन्यां यच्छन् स सागरः । जगदे वनपुत्रेण, ताताग्रे मेऽस्ति वल्लभा ॥ ८५ ॥ प्रतिपन्नः पिता त्वं मेऽतस्ते कन्या मम खसा । पदं दत्ते सन्मार्गे, सुविचारः कथं ? पुमान् ॥ ८६ ॥ अन्यदा वार्द्धियात्रायै, पोतान् प्रगुणितानसौ । विलोक्य सागरं स्माह, तात ? वित्तं प्रयच्छ मे ॥ ८७ ॥ तल्लाभोऽपि त्वया ग्राह्यः केवलं कौतुकं मम । ततः स सागरस्तस्मै, लक्षमेकमदाद्धनम् ॥ ८८ ॥ भूरिशो व्रीहयश्चाष्टी, महिष्यो मुग्धदुग्धदाः । पदार्थाः शर्कराचन्द्र - पूगनागलतादयः ॥ ८९ ॥ मुशलोदूखले यत्राष्टकं श्रीहेश्च पिष्टये । रन्धनाय तथा स्थाल्यो, वस्तुभोगोपयोगि च ॥ ९० ॥ शस्त्राणि वरवस्त्राणि, भृत्याभृत्याष्टकं पृथक् । अङ्गशुश्रूषिकाचार्द्धवृद्धा का पुरन्धिका ॥ ९१ ॥ सप्तश्वेतपटोपेतः, पोतो भाटककर्म्मणा । एतानि तेनोपात्तानि, लक्षैकद्रविणव्ययात् ॥ ९२ ॥ चतुर्भिः कलापकम् । महेभ्यैरपरैर्यानपात्राणि विविधैरपि । ऋयाणकैरपूर्यन्त, परतीरोपयोगिभिः ॥ ९३ ॥ आरामसूरतु सर्वेषां, हसतां पुरवासिनाम् । समक्षं स्थापयामास, श्रीह्यादि निजवाहने ॥ ९४ ॥ ततः सागरमापृच्छ्य, स०टी० ॥ ८ ॥ Page #43 -------------------------------------------------------------------------- ________________ Jain Education शुभेऽहनि वनाङ्गभूः । पोतमारोहदन्येऽपि, खं खं वाहनमाश्रयन् ॥ ९५ ॥ शुभे मुहूर्त्ते वाते च वर्त्तमाने नियामकैः । कृतकोलाहलैः पोताः, समपूर्यन्त वेगतः ॥ ९६ ॥ यान्त्यच्धौ यानपात्राणि, धनुर्निर्मुक्तकाण्डवत् । क्वाप्यनूपे महाद्वीपे स्थापितानि नियामकैः ॥ ९७ ॥ ततोऽवतीर्य द्वीपस्थकूपेभ्यो मिष्टमम्बु ते । खजीवितमिवादाय, भाण्डेषु निदधुस्तराम् ॥ ९८ ॥ अहंपूर्विकया लोकाः, पोतानापूरयन् रयात् । नवरं वनजन्मा तु, स्थितस्तत्र स्वगेहवत् ॥ ९९ ॥ किं न संवाहयस्यात्मपोतं शुभमतेऽधुना । इति पोतवणिक्पुत्रैः प्रोक्तोऽसौ तानभाषत ॥ १०० ॥ मान्धादहं शरीरस्य, स्थाता यूयं तु गच्छत । तैरूचे पालयिष्यामो भवन्तं सहगामिनम् ॥ १०१ ॥ भ्रमिर्मम वपुष्येति, पोतेऽनारूढपूर्विणः । समरे कातरस्येव, तन्नाग्रे गन्तुमुत्सहे ॥ १०२ ॥ इतः पुरः पदमपि, गन्तुं नेशः प्रयात तत् । वलमानास्तु गच्छेयुर्मा सहादाय सहयाः ॥ १०३ ॥ सप्रेम समुदीर्येति, विसृष्टास्तेन ते ततः । प्रस्थाय स्वखयातव्यद्वीपेषु क्षेमतोऽगमन् ॥ १०४ ॥ अथारामसुतस्तत्र, महालाभं स आत्मनः । जानानो वाहनाद्वस्तु, स्वभृत्यैरुदतारयत् ॥ १०५ ॥ सर्वतो द्वीपमालोक्य स्वस्मै गेहानकारयत् । भृत्यानां नातिदूरे च, सुधीर्दिक्षु विदिक्षु सः ॥ १०६ ॥ दासान् स प्रेरयामास, त्रीहिपेषणहेतवे । दासीश्च तन्दुलान् कर्त्तु, सैरिभीदोहनाय च ॥ १०७ ॥ रन्धनादिक्रियातस्तद्वीपं ग्रामोपमा मगात् । तेषां च पायसाशित्वान्नित्यं शकुनपूर्णिमा ॥ १०८ ॥ सोऽन्यदाब्धितटे सायं भ्रान्त्वा किञ्चिद्विचिन्त्य च । दासेभ्यो वार्द्धि (सैरुदधि) वेलायां कोष्णां रक्षामचिक्षिपत् ॥१०९ ॥ तद्भस्मगन्धमाघ्रातुं यादांस्यायान्ति यान्ति onal Wainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ सम्य० ॥९॥ च । कण्डू स्फोटयितुं तत्र, निर्भयं विलुठन्ति च ॥११०॥ वासितं घनसाराद्यैर्दधिकूरकरम्भकम् । ताम्रपाने निधा-15 स. टी. [येष, तत्र चास्थापयत्वयम् ॥१११॥ ततो जलचरा प्राणमूर्द्धयित्वास्य सौरभम् । आघातुं समुपायान्ति, कमलं भ्रमरा इव ॥११२॥ भूयो भूयः समायातो, विश्वस्तांस्तलिहश्च तान् । दिनैः कतिपयैरेष, निर्भीकानकरोत्तराम् ॥११३॥ क्रमेण स खकं गन्धं, साहयन् स्थालिकां करे। बिभ्रच भोजयामास, करम्भं तान् सुतानिव ॥ ११४ ॥ अथ यादः पुमानेकस्तरखी स च लोलुपः । अन्येभ्यः पूर्वमेवैत्य, स्थाल्यां स्खकरमक्षिपत् ॥ ११५॥ अस्मिन्नवसरे पाणिर्वनजेन 5 प्रसारितः । तद्भावज्ञेन तेनापि, झम्पापातः कृतोऽर्णवे ॥११६ ॥ अन्यान्यायान्ति यादांसि, नास्त्यद्याशनमित्यसो निवा(विचार्य दाम्भिको रत्नकरस्तत्पार्श्वमीयिवान् ॥११७॥ वनसूनोः करे रत्नं, तद्दत्वास्थालिकास्थितम् । भुक्त्वाऽऽकण्ठं करम्भं च, सोस्पाक्षीदुदरं मुदा ॥११८॥ तदनयं महारत्नं,निरीक्ष्य वननन्दनः । आगान्मुदमुपाये हि,सिद्धे कः स्यान्न हर्षभाक् ? ॥ ११९ ॥ तद्यादश्चेष्टितं दृष्ट्वाऽन्येऽपि नका महोदधेः । रत्नान्यानीय दत्वा च, तस्मायादुः करम्भ-18 कम् ॥ १२० ॥ उपायेनाऽमुना तेनानाय्य रत्नानि भूरिशः । आर्द्रच्छगणकेष्वन्तः, क्षिप्तान्येकैकशः क्रमात् ॥१२१॥ स रत्नानामरत्नानां, छगणानां पृथक् पृथक् । राशिद्वयं खयं कृत्वा, रक्षति स्म सदैव सः ॥ १२२ ॥ अथासी वनजे ॥९॥ पुष्पकञ्चकादानहेतवे । उत्तीर्णे नाविको नावं, बवाखाप्सीन्नदीतटे ॥१२३॥ नर्मदाश्रोतसा च्छिन्नबन्धना प्रेरितालाधिकम् । सा नौः स नाविकोऽम्भोधावपतद्विधियोगतः॥ १२४ ॥ सिन्धूमिहन्यमानां तामनूपद्वीपमागताम् । प्रसू ACANCARROR Jain Education R Lonal For Privale & Personal Use Only mejainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ मिव निरीक्ष्यैष, वनजः सम्मुखं ययौ ॥ १२५ ॥ आलिङ्ग्य बन्धुवत्स्नेहादुत्तीर्ण नाविकं ततः । आनीय वनसूर्गेहे, शाल्योदनमभोजयत् ॥ १२६ ॥ नाविकेन स्ववृत्तान्ते, कथिते वनसूरपि । रत्नाप्तिवर्ज खं वृत्तं, तत्पुरः प्रत्यपादयत् | ॥ १२७ ॥ अथोपार्जितवित्तास्ते, निवृत्ताः पोतनैगमाः । स्मृतसन्धास्तदैव द्रागनूपद्वीपमैयरुः ॥ १२८ ॥ तत्र ते नीरमादाय, चलन्तः खपुरं प्रति । आह्वयन् वनजं सोऽपि, तदैव प्रगुणोऽभवत् ॥१२९ ॥ नावि पोते च सोऽरत्नान् , सरत्नांश्छगणान् क्रमात् । भृत्येभ्यः स्थापयन्नेवं, तैरुक्तः किमिदं हि भो? ॥१३०॥ सागरश्रेष्ठिनो वित्तमुपाया भावतोऽधिकम् । अविज्ञेन मया भद्र, भाग्नेयेनेव भक्षितम् ॥ १३१॥ त्यक्स्ताग्छगणका? ह्यत्रोपयुज्यन्ते क्व निर्जने । अतः सहैव नीयन्ते, वनसूरित्युवाच तान् ॥ १३२ ॥ युग्मम् । तेऽपि स्माहुः त्यजैतांस्त्वं, गृहीत्वाऽस्मत्क्रयाणकम् । खपोते स्थापय क्षिप्रं, दास्यामस्तव भाटकम् ॥१३३॥ एवमज्ञाततत्त्वैस्तैर्हसितोऽपि वपोतकम् । आरूढो वणिजैः साई, सोऽचालीत्वपुरं प्रति॥१३४ ॥ ब्रजतां यानपात्राणामर्द्धमार्गे महोदधेः । दुर्दैववशतो वातो वाति स्म प्रातिकूलिकः॥१३५॥ तेनेरितानि तानि साग, भ्रश्यत्सितपटानिहा। निपेतुर्मण्डलावर्ते, कैवत्तैर्धारितान्यपि ॥१३६॥ तत्र भ्रमत्सु पोतेषु, तेषु सांयात्रिकाङ्गिनाम् । इन्धनं हि व्ययीभूतं, बहुकालव्यतिक्रमात् ॥ १३७ ॥ अत्र सांयात्रिकैस्तस्माच्छगणेष्वर्थितेषु सः । स्माह नैतानि विक्रीणे, रिक्तोऽपोतो हि मजति ॥१३८ ॥ अपक्वान्नादनादेते, सञ्जातजठरातयः । पुनस्तमवदन् खेन, यच्छैतानि न सोऽप्यदात् ॥१३९॥ तन्मध्यान्मुखरस्त्वेकः, स्माहोद्धारेण देहि नः। Jain Educatio n al For Private &Personal use Only jainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ सम्य० ॥ १० ॥ Jain Education चतुर्गुणान् प्रदातारो, भवते स्वपुरं गताः ॥ १४० ॥ स प्रोचे यादृशान्यत्र, गृह्णीध्वं च्छ्गणानि भोः ! । ताश्येव प्रदेयानीत्यर्थे मे दत्त पत्रकम् ॥ १४१ ॥ मुञ्चतान्यच्च किञ्चिन्मे, पण्यं ग्रहणके यतः । लज्जा न कार्या विज्ञेन, व्यवहारं प्रकुर्वता ॥ १४२ ॥ तथेति प्रतिपन्नेऽस्य वाक्ये तैर्वननन्दनः । प्रतिभूसहितं पत्रं, तेभ्यो वेगादलीलिखत् ॥ १४३ ॥ आख्यच पोते तय च, सन्ति च्छगणका हि मे । यथास्वैरमुपादत्त, सङ्ख्यालेखनपूर्वकम् ॥ १४४ ॥ आलस्याद्यान - पात्रात्ते, च्छगणाँल्लातुमक्षमाः । तरीतो जगृहुः सर्वानज्ञानां हि कुतो मतिः १ ॥ १४५ ॥ ज्वालयित्वाऽथ तद्रक्षां, क्षिपन्तोऽम्भसि वारिधेः । स्वात्मानं नैव जानन्ति, वश्चितं हि जडाशयाः ॥ १४६ ॥ अभविष्यन्न चेदस्य, पार्श्वे च्छगणराशयः । प्राणिष्यामः कथं चात्रेत्यमुन्ते समवर्णयन् ॥ १४७ ॥ दैवेनैवानुकूलेनानिलेन प्रेरितास्ततः । वणिजः पूरयामासुराशु पोतान् पुरं प्रति ॥ १४८ ॥ क्रमेण यान्तस्ते निष्ठाप्रापितच्छगणोत्कराः । खपुरोपान्तपाथोधेस्ती रं प्रापुः प्रहर्षिताः ॥ १४९ ॥ केचिदुत्तीर्य पोतेभ्यः, स्वेच्छयेभ्यानवर्द्धयन् । ते (तत्) सम्मुखमाजग्मुः, कारयित्वा महोत्सवम् ॥ १५० ॥ क्रयाणकानां कूटानि, चक्रुस्ते तोयधेस्तटे, । वनसूश्छगणानाञ्च, हस्यमानो घनैर्जनैः ॥ १५१ ॥ सागर ! त्वद्वणिक्पुत्र, आगाच्छगणपण्यभृत् । वर्ध्यसे भो इति श्रुत्वा नृभ्यो न स तमभ्यगात् ॥ १५२ ॥ अथेभ्याः सारवस्तूनि, लक्ष्मीधरधराभुजे । हर्षादुपायनीचक्रुः, शुल्कखल्पत्वहेतवे ॥ १५३ ॥ भृत्यमूर्द्धनि चङ्गेरीं, दत्वा च्छगणपूरिताम् । दिक्षुर्वनजोऽपीशं, गोपुराधिपमैक्षत ॥ १५४ ॥ तेनोक्तं किमिदं ? सोऽपि, भस्मास्यामयत्त्विति । प्रोच्यैकं छगणं स० टी० 112-18 jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ तस्मै, दत्वा मण्डपिकामगात् ॥ १५५॥ तत्र पञ्चकुलायैष, दत्वा च्छगणपञ्चकम् । हसद्भिर्वेष्टितः पौरैर्दास्थोक्तो | ऽगानुपान्तिकम् ॥१५६ ॥ दृष्ट्वाऽऽयान्तं पुरायाता, इभ्या व्यज्ञपयन्नपम् । अहो वाणिज्यचातुर्य, पश्यारामभुवो विभो! ॥१५७॥ चङ्गेरी मोचयित्वाग्रे, धराधीशं ननाम सः। तदापितासने सिंह, इवोपविशति स्म च ॥१५८॥ मौक्तिकादीनि वस्तूनि, ढौकितानि धनेश्वरैः । पश्यन् महीपतिदृष्टिं, छगणस्थानके न्यधात् ॥ १५९ ॥ आश्चर्यामर्षवान् भूपो, वभाषे भो ममाग्रतः। वणिजा केन दुष्प्रापमुपायनमिदं धृतम् ? ॥ १६०॥ कृताञ्जलि प्रतीहारः, प्रोचे वनभुवाऽमुना । तच दृष्ट्वाऽस्मरद्राजा, तन्मतिं दन्तिरक्षिकाम् ॥ १६१॥ निरर्थकं न चेष्टेत, मतिमानीदृशो जनः। इति ध्यात्वा नृपः पाणावकं छगणमाददे ॥ १६२॥ तदारामसुते हृष्टेऽन्येषु स्मितमुखेषु च । खण्डिताच्छगणादाविभूतं रत्नं नृपोऽगृहीत् ॥ १६३ ॥ अन्यान्यपि द्विधाकृत्य, नृरत्नं रत्नसञ्चयम् । आददानो मुदं भेजे, खेदं च हसकृजनः | ॥१६४॥ रत्नोद्योतेऽपि सर्वत्र, भूतले प्रसृते सति । सांयात्रिकजनश्चित्रमजायत तमोमयः ॥१६५॥प्रमोदवानथो नाथोऽपृच्छत्तं स्वागतं तव ?सोऽपि स्माह महाराज! तदस्ति त्वत्प्रसत्तितः ॥१६६॥ राजा पप्रच्छ किं सर्वमपि पण्यं तवेदृशम् ? । आमेत्युक्त्वा स आरक्षादिभ्यछगणमानयत् ॥१६७॥ वणिजां हृदयानीव, बिभेद्य च्छगणानि सः।रत्नानि दर्शयित्वा च, नृपमेवमवोचत ॥१६८॥ कृत्वा प्रसादं भूपालवेलाकुलमहीतलम् । सनाथीक्रियतामस्मन्मनः सन्तु& टिपुष्टये ॥१६९ ॥ तदुक्तिरजितो राजा, सांयात्रिकजनैः सह । पट्टवाजिनमारुह्य, वेलाकूलं रयादयात् ॥१७॥ RAMRPA%ARRESPECARSASARA Jain Educat onal For Private & Personal use only Brow.jaineibrary.org Page #48 -------------------------------------------------------------------------- ________________ सम्य० वनसूनो यादन्ये, परिम्लानानना जनाः । यथावदर्शयामासुः, खं खं भाण्डं भुवो विभोः ॥ १७१ ॥ पश्यन् भाण्डानि 8 स० टी. सर्वेषां, चक्षुषा क्षणवीक्षिणा । वेगादागादयं राजा, यत्रास्ते च्छगणोचयः ॥ १७२ ॥ वनागङ्गजेन भूजानिश्छगणान् प्रविदार्य तान् । कारयामास रत्नानां, राशिं रोहणसन्निभम् ॥ १७३ ॥ अथारामभुवोद्धारपत्रं राज्ञे प्रदर्शितम् । नृपोऽप्युवाच ते वित्तमेतेभ्यो दापयामि किम् ?॥१७४॥ विशालबुद्धिजोऽप्यूचे, देवते यदि मे धनम् । लभ्यं दास्यन्ति नो तर्हि, पुरा विज्ञपयाम्यहम् ॥ १७५ ॥ सर्वेषां वणिजां दानमुक्तिं वनभुवोऽपि च । प्रासाददानमाधायागाद्राजा राजमन्दिरम् ॥१७६ ॥ ततो वनसुतोऽनांसि, भृत्वा रत्नैरनेकशः। याचकेभ्यो ददद्दानमागात्सागरमन्दिरम् ॥१७७॥ सागरोऽपि त्रपामन्दानन्दाभ्यां युगपद्धृतः। अभ्यागच्छन्नमश्चके, बक्रेतरहृदाऽमुदा ॥ १७८ ॥ श्रेष्ठिना कुशलप्रश्ने, कृते स रचिताञ्जलिः । प्रोचे तात! भवत्पुण्यक्रीताः स्वीक्रीयतां श्रियः ॥ १७९॥ सागरोऽपि हि तद्वाक्यं, गुरुवाक्य|मिवानघम् । मेने को हि रमां रामामिवायान्ती निवारयेत् ? ॥ १८०॥ अथापरैर्वणिक्पुत्रवृत्ते खे व्यवहारिणाम् । वज्रपात इव प्रोक्ते, ते चिन्तासागरेऽपतन् ॥ १८१ ॥ ततः सम्भूय सम्भूय, सर्वेऽपि व्यवहारिणः । विमृश्य किमपि खान्ते, सागरागारमैयरुः ॥ १८२॥ तानिभ्यानभियाति स्म, श्रेष्ठी वनसुतान्वितः । आसनेषु निवेश्याथात्प्रच्छच्चागम ॥११॥ कारणम् ॥ १८३॥ तेऽप्यासनात्समुत्थाय, संयोज्य करपल्लवान् । भृत्या इव पुरोभूय, वनसूनोरुपाविशन् ॥१८४॥ अतिदीनगिरस्त्वेवं, प्रोचुस्तद्वारिता अपि । तद्रहस्यमजानानाश्छगणान् जगृहुजनाः ॥ १८५ ॥ रक्षा च वारिधी SAXAR CARRASCARICHIRURG Jain Education anal For Privale & Personal Use Only Hejainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ क्षिप्ता, रत्नवा पि? न श्रुता । तवैकरत्नमूल्यं न, प्रामुमो वयमप्यहो ॥१८६ ॥ दृष्ट्वाक्षराणि पत्रस्य, विच्छायवदना वयम् । अननुज्ञाप्य तत्त्वा नो नयामः पण्यमालये ॥१८७॥ त्रिशुध्यापि हि रत्नानां, शुद्धिश्चेत् ज्ञायते ततः । यत्त्वं वक्षि तमेवात्र, शपथं कुर्महेऽनघ! ॥ १८८ ॥ खरूपं छगणानां स, जानन्निर्दम्भमानसः । कञ्चकार्थी हि तल्लिप्सामुक्तः स्मित्वेत्युवाच तान् ॥ १८९ ॥ हंहो दुर्गतवद्यूयं, दीनं किमिति जल्पत? । यतोऽभीष्टा वसुभ्योपि, तन्मा कुरुत मद्भयम् ॥ १९०॥ तद्दत्तं पत्रकं भित्त्वा, निर्भयान् प्रविधाय सः। ताम्बूलाद्यैश्च सत्कृत्य, कृत्यविद्विससर्ज तान् ॥ १९१॥ गुणव्यावर्णने तस्य, श्रयद्भिर्बन्दिनां पदम् । तदादेशादुपानिन्ये, भाण्डं तैः खखवेश्मनि ॥ १९२॥ कष्टोपार्जितवित्तानां, दानभोगैरभङ्गुरैः । साफल्यं कुरु वत्सेति, वनजं सागरो जगौ ॥ १९३॥ वनजोऽप्यब्रवीत्तात ! पुष्पकझुकहेतवे । भ्राम्यंस्तन्नाप्नुवं बोधिबीजं भव्येतरो यथा ॥ १९४ ॥ अध्यारोहमहं पोतं, दुःखस्यापोहहेतवे । किन्तु रत्नान्युपार्यो-शादिखान्तमरजयम् ॥१९५ ॥ शुभ्रीकृतं जगत्सर्व, यशस्तुहिनरश्मिना । तथाऽपि नाभूत्तत्प्रासिधर्मे यत्नं करोम्यतः ॥ १९६ ॥ इति सद्वासनोल्लासाच्चैत्येषु श्रीमदर्हताम् । अष्टाहिकामहं शक्र इव चक्रे 31 वनात्मजः ॥ १९७॥ वित्तव्ययेनामारिं सोऽघोषयत्सकले पुरे । अवारितं महादानपटहं पट्ववीवदत् ॥ १९८॥ कारागाराभूरिभा(सा)रैरमोचयदयं नरान् । रोमाञ्चितश्च सत्साधूनन्नाद्यैः प्रतिलाभयन् ॥ १९९ ॥ धन्योऽहं सफलं जन्म, ममेति प्रमुदं वदन् । वनजोऽपूजयत्सङ्घ, जङ्गमं कल्पशाखिनम् ॥ २०॥ चैत्योद्धारं जिनानां तद्विम्बानां Jain Education a l For Privale & Personal Use Only Bainbrary og Page #50 -------------------------------------------------------------------------- ________________ सम्य० ॥ १२ ॥ स्थापनानि च । सोत्सवं कारयन् स स्वजन्मसाफल्यमातनोत् ॥ २०१ ॥ अन्यदा यामिनीयामयामले वननन्दनः । शयनीये सुखं सुप्तो, ददर्श खप्तमीदृशम् ॥ २०२ ॥ लक्ष्मीपुरे नर्मदायास्तीरे चन्दनदारुभिः । पद्मावती स्वभृत्येभ्यश्चितां शीघ्रमचीकरत् ॥ २०३ ॥ ततः सा स्नानमासूत्र्य, प्रासुकैर्नर्मदाजलैः । पूजयित्वा जिनेन्द्रांश्च, तस्याः पार्श्व समीयुषी ॥ २०४ ॥ ऊचे च वारितं जैनैर्यद्यप्यग्निप्रवेशनम् । तथाप्यहं वियोगार्त्ता, प्रवेक्ष्याम्याशुशुक्षणिम् ॥ २०५ ॥ यतो मया दुष्टबुद्ध्या, कदाग्रहगृहीतया । हठात्प्रियतमः प्रैषि, पुपष्कञ्चुककाङ्क्षया ॥ २०६ ॥ यदसौ नागतोऽद्यापि, तज्जानेऽस्य शुभं न हि । यतः क्षणमपि स्वामी, न जीवति स मां विना ॥ २०७ ॥ साध्वीमपि विना पत्या, लोका अपवदन्ति हि । सभर्तृकां पुनर्नारीं मन्यन्तेऽत्रामरीमिव ॥ २०८ ॥ अतो विशाम्यहं वहौ, दुःखिता मृत्यवे - ऽधुना । इत्युदीर्य स्ववर्गेभ्यः, सा चचाल चितां प्रति ॥ २०९ ॥ इति साक्षादिव प्रेक्ष्य, वनसूरुत्थितोऽवदत् । प्रिये ! मयि पुरस्थे (स्थे ) ऽदः, कर्तुं युक्तं न साहसम् ॥ २१० ॥ तच्छ्रुत्वा सहसा तस्योत्तस्थौ परिजनोऽपि हि । किमिदं ? किमिदं ? स्वामिन्निति भ्रान्तः स्म वक्ति च ॥ २११ ॥ रेरे भृत्या यात याताऽऽनयतात्राशु - मात्रिकान् । इति जल्पपरे श्रेष्ठिना (न्या) प्तसंज्ञः स तानवक् ॥ २१२ ॥ साध्यं किं मात्रिकैरत्र, गात्रं तु पटु मेऽस्ति भोः ? | यदुच्चैर्व्यलपं तच्च, स्वप्नावेशविजृम्भितम् ॥ २१३ || एवं स्ववर्ग सन्तोष्य, सोऽध्यायदधुना मम । प्रसूनकञ्जकादानतृष्णापि विलयं गता ॥ २१४॥ १ वहिं. स० टी० ॥ १२ ॥ Page #51 -------------------------------------------------------------------------- ________________ MARY यतः प्रिया वियोगान्मे, चितारूढा भविष्यति । न स्यादतर्कितखप्नदर्शनं हि क्वचिन्मृषा ॥ २१५ ॥ अतोऽहं दयिताहत्यापातकी कापि पर्वते । गृहीत्वाऽनशनं प्राणान्मुञ्चेयं दुर्जनानिव ॥२१६ ॥ इति सञ्चित्य चित्तेऽसौ, सागरं मुत्कलाप्य च । गतोऽद्रिं तदधो भूमिभागे योगिनमैक्षत ॥२१७॥ आरामसूस्तदभ्यर्ण, ययौ सोऽपि हि योगिराट् । सर्वलक्षणपूर्णोऽयमिति तत्संमुखं ययौ ॥२१८ ॥ मुश्चन्नश्रूणि सान्द्राणि, स्नेहादिव जगाद च । भद्र ! त्वमत्र मद्भाग्यैः, समाकृष्ट इवागमः ॥ २१९ ॥ सिद्धक्षेत्रेऽत्र मन्त्रस्य, पूर्वसेवा मया कृता। सत्त्वाधिकनराप्राप्त्या, नारब्धोत्तरसेविका ॥ २२० ॥ अतः पुरुषरत्न ! त्वां, याचे याचकवत्सलम् । मम साधयतो विद्या, साहाय्याय यतख भोः! ॥ २२१॥ इति तेनार्थितो दध्यौ, स खान्ते योगिनो ऽस्य हि । विद्यां साधयतो भूत-वेतालादिसमुद्भवम् ॥ २२२ ॥ विघ्नादि रक्षतोऽवश्यं, मम मृत्युमनोरथः । अनायासेन भविता, परिपूर्णो न संशयः ॥ २२३ ॥ युग्मम् । इति सञ्चित्य तद्वाक्ये, वनजेन प्रतिश्रुते । योगी हर्षपयोराशि-कृतस्नान इवाभवत् ॥ २२४ ॥ आदिदेश च भूतो वा, प्रेतो वा राक्षसोऽथवा । मन्त्रविघ्नकृदागच्छंस्त्वया वार्योऽत्र सात्त्विके ॥२२५॥ ततः स होमप्रायोग्य-वस्तून्यानाय्य वेगतः । खदिराङ्गारसम्पूर्ण, कुण्डमुण्डमकारयत् ॥ २२६ ॥ तत्र मण्डलमापूर्य, तं कृत्वोत्तरसाधकम् । स्मारं स्मारं तथा मन्त्रमाहुतीर्योग्यदान्मुदा ॥ २२७ ॥ क्षुब्धाया मत्रदेव्याः प्राग, भूतवेतालराक्षसाः। अट्टाट्टहासं कुर्वन्तः, प्रादुरासन् दिशो दिशः ॥ २२८ ॥ तेष्वेकः सहजोत्तालो, वेतालो वननन्दनम् । उपेत्याख्यदरे दुष्ट ११, दृष्टोऽसि क नु यास्यसि २ . Jan Educat i onal For Privale & Personal Use Only C a inelibrary.org Page #52 -------------------------------------------------------------------------- ________________ सम्ब० स.टी. ॥१३॥ ॥ २२९ ॥ परं कुरु करे शस्त्रमभीष्टं या स्मरास्मरम् । मम क्रोधानले भस्मी-भावं प्राप्स्यसि निश्चितम् ॥ २३०॥ इति तेनोक्त आराम-सुतस्तं प्रत्यधावत । वैतालपातमास्खल्य, तदङ्गे प्रविवेश च ॥ २३१ ॥ तेनोदमुष्टिघातै-11 राहत्याहत्य मर्मणि । पातितो भुवि वेतालः, सिद्धस्तेऽस्मीति तं जगौ ॥ २३२ ॥ तन्मुक्तस्तमथो नत्वा, स वेताली व्यजिज्ञपत् । दासस्तेऽस्मि गुणक्रीतो, वद तत्ति करोम्यहम् ? ॥ २३३ ॥ वनजः माह वेताल,! यदा त्वां संस्मराम्यहम् । तदागत्य त्वया कार्य, साहाय्यं मम निश्चितम् ॥ २३४ ॥ तथेति प्रतिपद्यायं, नत्वाऽदृश्योऽभवत्पुनः ।। तमेत्यास इव क्षिप्रं, रहस्येवमवोचत ॥ २३५ ॥ पापिनो योगिनो वाचा, यदि भ्रान्ता हुताशनम् । तदा खसिद्धये क्षेप्ता, त्यामग्नौ दाम्भिकः स हि ॥ २३६ ॥ एवमुक्त्वा च नत्वा च, वेतालः खालयं ययौ । साहसी साधकोपान्ते, वनसूरपि तस्थिवान् ॥२३७॥ अथागाद्योगिनाऽऽकृष्टा, मन्त्राधिष्ठातृदेवता। ऊचे चातःपरं किं ते, कुर्वे ? योगिन् ! समादिश ॥२३८॥ योग्यपि स्माह हे ! देवि, साध्यः सौवर्णपूरुषः । यः कुण्डाग्नौ प्रवेष्टाऽत्र, स भावी काञ्चनः पुमान् ॥ २३९ ॥ इत्युक्त्वाज्यच्छटां क्षिप्त्वा, वह्नौ देवी ययौ ततः । शिखां वनभुवो मूर्ध्नि, प्रबबन्ध स योग्यपि ॥२४॥ युग्मम् । चर्चयामास तस्याहं, रक्तचन्दनवैः । कण्ठेऽक्षप्सीत्तथा रक्त-करवीरस्य मालिकाम् ॥ २४१ ॥ भद्राग्निं परितो भ्राम्येत्याख्यच्चारामनन्दनम् । त्वत्प्रभावाद्यथा विद्या, मम सिध्यति सात्त्विक ! ॥ २४२ ॥ ततो वनसुतः ॥१३॥ खान्ते, वेतालवचसः स्मरन् । परमेष्ठिनमस्कार, चाभ्रमत्परितो ऽनलम् ॥ २४३॥ तं जिघृक्षुश्छलात्पृष्ठ-विलग्नो Jan Education Interational For Private &Personal use Only Page #53 -------------------------------------------------------------------------- ________________ ECAAAA योग्यपि भ्रमन् । कथञ्चिदग्निकुण्डान्तः, समुत्पाट्याक्षिपत् कुधीः॥२४४॥ उत्प्लुत्य वह्नितो देह-लाघवाद्वननन्दनः। दोभ्या योगिनमादायाग्निकुण्डान्तरपातयत् ॥ २४५ ॥ तत्र दग्धवपुर्योगी, जातः वर्णपुमांश्च तम् । वनभूस्त्वस्पृहो भूमौ, निखाय पुरतोऽचलत् ॥ २४६॥ याम्यां दिश्यथ गच्छन् स, योगिनीनां प्रजल्पितम् । इत्यश्रौषीद्धलास्तत्र, विलम्बो वः किमत्यभूत् ॥ २४७॥ ता अपि स्वामिनी नत्वा, प्रोचुभीता इब क्षणम् । अत्र नो विक-18 थाश्राव-चापल्यमपराध्यति ॥ २४८ ॥ योगिनीः खामिनी स्माह, काश्च ता विकथाः श्रुताः । ताः प्रोचुः श्रूयतां कृत्वा, प्रसादं परमेश्वरि ? ॥ २४९ ॥ मानदण्ड इव क्षोण्या, वैतात्यो भरते गिरिः । तत्रास्ति दक्षिणश्रेण्यां, नगरी मङ्गलावती ॥ २५० ॥ विद्युन्माल्यभिधस्तत्र, खेचरेन्द्रोऽन्यदा तु सः । अष्टापदगिरि गच्छन् , सम्प्राप्तो हीपुरं पुरम् ॥ २५१॥ तत्रारामे सखीयुक्तां, जलक्रीडां वितन्वतीम् । महेन्द्रनृपते यां, सोऽद्राक्षीद्रतिसुन्दरीम् ॥ २५२ ॥ खैरचेष्टितमेतस्याः, कुर्वे प्राघूर्णकं दृशोः । इति शाखिशिखायां स, विद्याभृन्निभृतं स्थितः ॥ २५३॥ साऽथ राजप्रिया प्रोचे, क्षेमङ्करि ! मम प्रियः । कुतोऽपि कञ्चकं पौष्प्यं, दुरापं प्राप्तवान्नवा? ॥२५४॥ ततःक्षेमङ्करी |स्माह, देवि! त्वद्भाग्ययोगतः । कञ्चकं त्वत्प्रियः प्राप, पद्मेश इव कौस्तुभम् ॥२५५॥ सा स्माह तत्कथं प्राप्तं?, वदेति 8 मम कौतुकम्। सख्यूचे विदधुश्चौराश्चौर्य त्वत्पुण्यतः पुरे ॥ २५६ ॥ ते बवा नगरारक्षरानीता उपभूमिपम् । नागरा ४ अपि तान् दृष्ट्वा, नृपायेदं व्यजिज्ञपन् ॥ २५७ ॥ एतैरेव हि राजेन्द्र ! लुट्यन्ते प्रत्यहं गृहाः । अतः सम्भाव्यते Jain Education a l For Privale & Personal Use Only anelbrary og P Page #54 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥१४॥ अमीषां, गेहेष्वस्मद्धनादिकम् ॥ २५८ ॥ तद्वेश्मभ्योऽथ सर्वखमानाय्य न्यायवान्नृपः । यद्यस्य वस्तु तत्तस्यादाबाद धर्मोऽयमेव हि ॥ २५९ ॥ ततो लोभात्पुरारक्षश्चौरवेश्मानि शोधयन् । अवाप कञ्चकं देवि?, गन्धप्रीणितनासिकम् । ॥ २६० ॥ स तदानीय भूपाय, ददौ तेनाऽपि वीक्ष्य तत् । आनन्दितहृदा तुभ्यं, प्रेषि प्रेमेव मूर्तिमत् ॥२६१॥ अन्तःपुरपुरन्ध्रीणां, पश्यन्तीनामपि प्रियः । यन्मे औपीत्तदित्येषा, खोत्कर्षान्न ममौ तनौ ॥ २६२ ॥ तामादिक्षच हे हों, तदानीय ममार्पय । परिधाय यथास्थाने, भर्नुरर्धासनं श्रये ॥ २६३ ॥ क्षेमङ्करी तमादाय, यावदायाति गेहतः । तावत्तद्धस्ततोऽहात्किञ्चकं स खगेश्वरः ॥२६४ ॥ दृष्ट्वा स प्रमना जज्ञे, यहत्त्वैतन्निजप्रियाम् । रुष्टां सन्तोपयिष्यामि, करिष्ये च वशंवदाम् ॥ २६५ ॥ इति सञ्चिन्त्य विद्याभृद्गत्वा वेश्मनि कञ्चकम् । यावदित्सुरभूत्पत्त्य, तावत्तस्यापरा प्रिया ॥ २६६ ॥ ज्ञात्वा कञ्चकमानीतं, दास्या व्यज्ञपयत्प्रियम् । प्रवक्ष्यामि चिता नूनं, नैनं चेन्मेऽर्पयिष्यसि ॥ २६७ ॥ प्रियायाः प्रार्थनामेनां, श्रुत्वा विद्याधराधिपः । भग्नपोत इवापप्तवापरक्षारवारिधौ ॥ २६८ ॥ परस्परं जिघृक्ष द्वे; सपत्यो पुष्पकञ्चकम् । वार्यमाणे प्रियेणान्यैरपि नो तस्थतुस्तराम् ॥ २६९ ॥ न भोजनं न शयनं,8 कुर्वाणे तद्हेच्छया। विद्याधरः प्रिये वीक्ष्य, चिन्ताचिंत्तो व्यचिन्तयत् ॥२७॥ दास्ये कञ्चकमेकस्यै, तदाऽन्याऽसून् विमोक्ष्यति । अयञ्च मत्कृतोऽनर्थो, भावी दुर्यशसा सह ॥ २७१ ॥ तदहं क्वापि मुक्त्वैनं, यामीति कृतनिश्चयः १ ग्रहान्त: प्र. २ चिन्ताचान्तः प्र. ॥१४॥ Jan Education Interational For Prvale & Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ खेचरेन्द्रोऽष्टापदाद्रौ, ययौ देवान् विवन्दिषुः ॥ २७२ ॥ वृत्तान्तमेतत् शृण्वन्त्यः, स्थितास्तत्र वयं चिरम् । प्रसीदातो |ऽपराधं नः, क्षमख परमेश्वरि! ॥ २७३ ॥ इति तद्वाक्यमाकर्ण्य, वनसूनुरचिन्तयत् । स कञ्चकोऽस्ति मेऽद्यापि, वैताद्व्ये किन्तु दुर्लभः ॥ २७४ ॥ यत्कृते कञ्चकादानं, क्रियते सा प्रिया मृता । तत्साम्प्रतं कृतं कान्ता-घातपातकिनाऽमुना ॥ २७५ ॥ अतो व्यावृत्य निश्येव, यामि यत्र स योगिराट् । मयाऽग्नौ पातितस्तत्र, विशाम्यहमपि द्रुतम् ॥ २७६ ॥ ततस्तत्पार्थमागत्य, स्मृत्वा पञ्चनमस्कृतिम् । आलोच्य पापस्थानानि, क्षमयित्वाऽसुमद्गणम् ॥ २७७ ॥ पुण्यानुमोदी यावत्स, प्रवेष्टा वनजोऽनलम् । तावत्तदग्रतो लेखः, पपात सविधद्रुमात् ॥२७८॥ युग्मम् । तं लेखं समुपादाय, पाणिनोन्मुद्य च क्षणात् । साश्चर्यचेता आराम-तनुभूरित्यवाचयत् ॥ २७९ ॥ खस्ति-| सालक्ष्मीपुरात् श्रीमान् , श्रीविक्रमनरेश्वरः । क्वापि स्थाने यथानाम्नि, "प्रीत्यालिङ्गय वनात्मजम् ॥२८०॥ समादिशति हते कान्ता, त्वद्वियोगाद्भुताशने । प्रविशन्ती मयाऽवार्यवधीकृत्याष्टवासरीम्" ॥२८१॥ अतो लघु त्वयैतव्यं, मया च * तव शुद्धये । सर्वत्र प्रहिताः सन्ति, शुकशाखामृगादयः ॥ २८२ ॥ तत्करे प्रतिलेखस्तु, प्रेष्योऽस्मत्तुष्टिपुष्टये ।। इत्यर्थमधिगत्यासौ, पुनरेवमचिन्तयत् ॥ २८३ ॥ अहो!! परोपकाराय, सतां धीर्यन्मम प्रिया । वह्नौ विशन्ती| भूपेन, रक्षिता जीवितोऽस्मि च ॥२८४॥ स्वप्नोऽपि सूनृतः सोऽभूद्यो दृष्टः श्रेष्ठिमन्दिरे । तन्मन्ये दर्शितोऽभीष्ट-देव्याx मे सुप्रसन्नया ॥ २८५ ॥ कथं व्योम्नोऽपतल्लेख, इति वृक्षं दृशा स्पृशन् । शाखामृगं ददर्शासौ, सोऽपि तं प्रणनाम ACCORREARRARGAGGARCASI Jan Educat i onal For Private & Personal use only Breaneibrary.org Page #56 -------------------------------------------------------------------------- ________________ स०टी० ॥१५॥ |च ॥ २८६ ॥ तमालिङ्गय मुदा तेनाचिन्त्यद्यापि च यत्प्रिया । ममापि कक्षुकस्याऽपि, प्रवृत्तिर्दैवयोगतः ॥ २८७ ॥ दायद्यानीयाधुना पल्यै, कञ्चकं न ददाम्यहम् । तदा तस्या भृशं मृत्युभविष्यति ममापि च ॥ २८८ ॥ अतो नृपाय कौशल्य-पिशुनं पत्रकं लघु । लिखित्वा वल्लिनिर्यासः, क्रीडाहरिकरेऽर्पये ॥ २८९ ॥ यथा तद्दर्शनाद्राजा, मृत्युतस्तां निषेधयेत् । तथा कृत्वा स तं प्रेषीत्कञ्चकायाचलत्स्वयम् ॥ २९ ॥ व्यन्तरान् वानरीभूय, क्रीडतः काननेऽन्यदा । दृष्ट्वा तेषां तु कापेय-चापलं स विसिष्मिये ॥ २९१॥ एकः कालमुखाभिख्यस्तेषु राजपदं श्रितः । सामन्तामात्यपादात-पदस्थैर्वानरैर्वृतः ॥ २९२ ॥ द्वारपालं समादिक्षदरे!! सूत्रकृतः खयम् । गत्वा कारय दारूणां, केकिनः कीलिकाङ्कितान् ॥ २९३ ॥ युग्मम् । तथैव कारयित्वा ऽसौ, व्योमगं कीलिकावशात् । दारुबर्हिगणं द्वास्थः, कपीन्द्राय न्येवदयत् ॥ २९४ ॥ अथ प्रयाणढक्कां स, ताडयित्वा खवर्गयुक् । तेष्वारूढः कालमुखोऽचालीजेतुमरीन् हरीन् ॥ २९५ ॥ अश्ववारानिव व्योम्नि, वानरान् केकिवाहनान् । आरामनन्दनः पाद-चारेणानुचचार तान् ॥२९६॥ कपयोऽपि वनं प्राप्य, कीलिकाकेकिनो रयात् । उत्तीर्य वादयामासुः, काहलाः कातरार्त्तिदाः ॥ २९७ ॥ एकान्ते किनो मुक्त्वा, चेलुश्चारिहरीन प्रति । प्रतिवीराश्च तान् दृष्ट्वा, चुक्षुभुर्वायुनाऽब्धिवत् ॥ २९८ ॥ केऽपि नेशुर्वने केऽपि, विविशुर्गिरिगह्वरम् । केऽप्यरीन् द्रष्टमायाता, वलिताश्च भयातुराः ॥ २९९ ॥ खेशं नीलमुखं चोचुर्देवाचैव बलान्विताः। पतामोऽरातिघाताय, नान्यथा विजयो हि नः॥३०॥ ततो नीलमुखः स्माहान्तःपुरं क्वापि भूधरे। Ham Education onal For Privale & Personal Use Only min.jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ मक्त्वा कृत्वा च पूरक्षा, जेतुं यामो रिपोर्बलम् ॥ ३०१॥ तथैवासूत्र्य सर्वाभि-सारसारः स निर्ययो । ततः शिबिरयोजज्ञे, नामग्राहं महारणः ॥ ३०२ ॥ युध्यमानाः कपिभटा, दन्तादन्ति नखानखि । केपि पेतुर्महीपीठे, कुठारच्छिन्नवृक्षवत् ॥३०३ ॥ केचित्खवीर्यपेटाभिश्चपेटाभिः क्रुधोद्धराः । आहत्याहत्य वाणि, नीरदानि वितेनिरे ॥ ३०४ ॥ केचनापि शिलागोलैर्वर्षन्तो दुष्टमेघवत् । अन्योऽन्यस्य शरीराणि, चूर्णयांचक्रिरेतराम् ॥ ३०५॥ एवं समरसंरम्भ, तन्वन्तः कपयो मिथः । काकनाशं भृशं नेशुः, स्थैर्य हि स्यात् व तादृशाम् ? ॥ ३०६ ॥ अथोद्भटान्भटान् खान् खान् , नष्टानालोक्य तौ रुषा । अन्योन्यकालनीलास्यौ, चक्रतुर्दारुणं रणम् ॥ ३०७॥ निर्जितो नील-12 वक्रण, कालवक्रः कपीश्वरः । ननाश प्रतिकूले हि, विधौ कस्य भवेजयः? ॥३०८॥ इतश्चारामजन्माऽपि, जग्मिवांस्तत्र यत्र तैः । कपिभिः स्थापिता आसन्नभोगाः काष्ठकेकिनः॥ ३०९ ॥ तेष्वेकं केकिनं वेगादारुह्याऽऽरामनन्दनः । कीलिकामर्मवित् प्राप, वैताढ्ये मङ्गलावतीम् ॥ ३१०॥ कुतोऽपि विद्युन्माल्योकस्तुर्यावनि गवाक्षके । खर्णतल्पस्थितं पुष्प-कञ्चकं ह्यवगत्य सः ॥ ३११ ॥ आदाय च ततो राज-कुलाध्यक्षमदोऽवदत् । हहो वनभुवा स्वीय, एवायं नीयतेऽधुना ॥ ३१२ ॥ युग्मम् । एवमुच्चैःवरं वारं वारं जल्पन् पुराबहिः । विनिर्गत्य स वानेयः, प्रतस्थे खपुरं प्रति ॥ ३१३ ॥ कश्चित्पुमान् गृहेऽभ्येत्य, गृहीत्वा पुष्पकचकम् । मयूरवाहनारूढो, हहा याति विहायसि ॥ ३१४ ॥ इत्याकर्ण्य तडिन्मालिप्रिये सुप्रियकचके । सोरस्ताडं निजान् भृत्यानूचतुर्धावताशु भोः! Hann Educat an interational For Privale & Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ सम्य० स०टी० ॥१६॥ ॥ ३१५॥ विद्युन्मालिनि कान्ते द्रागष्टापदगिरिं गते । कञ्चके वादनिर्णीतिरिति ताभ्यां खयं कृता ॥ ३१६ ॥ आवयोर्या गृहीतामुं, जित्वा कचकहारिणम् । तथैव कञ्चको ग्राह्यः, शपथोऽत्रेष्टदैविकः ॥३१७ ॥ ततश्च पैतकैविद्याधरसैन्यैश्च संयुते । तमन्वगातां ते विद्याविकृतैः खवलैरपि ॥ ३१८ ॥ आरामनन्दनं दूरादृष्ट्वाऽग्रेजल्पतामिमे । अरे क्व यासि ? नौ हृत्वा, चौरवत्पुष्पकञ्चकम् ॥३१९॥ वनजोऽप्यनयोः सैन्यं, पृष्ठायातं नमोऽङ्गणे। विलोक्य व्याकुलो जज्ञे, पुष्पकञ्चकरक्षणे ॥ ३२० ॥ दध्यौ च गन्तुं नाग्रेऽलं, यद्भटैवेष्टितोऽभितः । एकोऽहमरिभिर्योद्धा, धर्ता वा कचुकं कथम् ? ॥ ३२१ ॥ विद्याधर्योबेलैहेलि-मण्डलाच्छादनादलम् । एकच्छत्रे तमोराज्ये, जाते पश्यामि नो ४ापुरः ॥ ३२२ ॥ भ्रामं भ्रामं दिशां मोहाद्विद्याधरबलान्तरे । पतितः किं करिष्यामि ?, जीविष्याम्यधुना कथम् ? |॥३२३॥ इति यावदयं चिन्ता-चान्तोऽभूत्तावदस्य सः । वेतालः स्मृतिमायातः,सतां हि समये मतिः॥३२४॥ ततो मुखाद्विनिर्गच्छदनलज्वालया तमः । संहरन्नट्टहासेन, त्रासितारातिसैनिकः ॥ ३२५ ॥ वेतालः प्रकटीभूय, वनसूनुं विनम्य च । उवाच किमहं कुर्वे?, महाशय ! समादिश ॥३२६॥ युग्मम् ॥ स स्माह सैन्यं खेचोर्वेताल स्खलयाखिलम् । यावद्वितीर्य भार्यायै, कञ्चकं पुनरम्यहम् ॥ ३२७ ॥ ब्रजामि यद्यहं नाद्य!, निजद्रङ्गे तदा मम । कृता प्रतिज्ञाऽसम्पूर्णा, भवत्यत्र विलम्बतः ॥ ३२८ ॥ ततस्तु मे प्रिया प्राणान् , जुहोति हुतभुज्यतः । त्वया वैद्याधरं सैन्यमन्वागच्छन्निवार्यताम् ॥ ३२९ ॥ वेतालोऽप्यब्रवीद्भद्र!, पुरे क्वापि मयापि हि । प्रवेष्टुं प्रस्थिता वह्नौ, ददृशे काऽपि यावद्वितीर्य भार्याय, कझुकं पुनरम्यानप्रिया प्राणान् , जुहोति हुतभुज्यतः ॥१६॥ काऽपि Jamn Educatan Interational For Privale & Personal Use Only wwwane braryong Page #59 -------------------------------------------------------------------------- ________________ Jain Education कामिनी ॥ ३३० ॥ तन्मन्ये तव जीवेशा, भविष्यतितमामसौ । अतो व्रज रयात्तत्र ! पृष्ठरक्षोऽस्म्यहं ननु ॥ ३३१ ॥ बेतालवचसा तेन, वामाक्षिस्फुरणेन च । ज्ञातप्राणेश्वरीमृत्युस्ततो वनसुतोऽचलत् ॥ ३३२ ॥ अथ पद्मावती कान्ता, कान्तागमनवासरान् । प्रपूर्य नर्मदातीरे नृपमूचे कृताञ्जलिः ॥ ३३३ ॥ वारितापि स्ववर्गेण, नास्थां यान्ती चितां प्रति । कपिना शुद्धिमानाय्ये यचिरं स्थापिता त्वया ॥ ३३४ ॥ अवधौ परिपूर्णेऽपि, यन्नागान् मम वल्लभः । तद्वेयमङ्गलं तस्य, सत्यसन्धो यतोऽस्ति सः ॥ ३३५ ॥ अतो मामनुजानीहि चितालिङ्गनकर्मणि । इत्युक्त्वा सा महीपालं, मुत्कलाप्यागमद्गृहम् ॥ ३३६ ॥ ततः खोभयपक्षं सानुज्ञाप्याभ्यर्च्य देवताः । वितीर्य दानं दीनेभ्यो नुकूल्य सखीजनम् ॥ ३३७ ॥ अनुमोद्य कृतं पुण्यं, गर्हितं दुष्कृतं तथा । लोके क्रन्दति हा हेति, चचालाशु चितां प्रति ॥ ३३८ ॥ पश्यतां सर्वलोकानां स्मृत्वा पञ्चनमस्कृतिम् । सा खवग्र्गाशु (श्रुभिः सार्द्धमदाज्झम्पां चितानले ॥ ३३९ ॥ अथोद्यानसुतो वेगादागतो नर्मदातटे । धूमव्याप्तं नभो ऽपश्यचितां च ज्वलदग्निकाम् ॥ ३४० ॥ दः स्वजनांस्तत्र, वीक्ष्यासावित्यचिन्तयत् । वह्नौ प्रियाऽपतत् स्वभ्रे, मनोरथरथश्च मे ॥ ३४१ ॥ ततो मयूरादुत्तीर्यो - पांशु मुक्त्वा च कक्षुकम् । कान्ताचितासमीपस्थो वनसूरित्यभाषत ॥ ३४२ ॥ सतीव्रतधरा मेऽस्ति, यद्येषा प्राणवल्लभा । तदैतस्यां ममापि स्यादाशु श्रेयः परम्परा ॥ ३४३ ॥ इत्युदीर्य प्रियामृत्युपापव्ययकृते कृती । सोऽज्ञातः स्वजनैर्झम्पापातं वैश्वानरेऽकरोत् ॥ ३४४ ॥ अथानुगैर्युध्यमानैर्विद्याधरभटैर्मिथः । वेतालसुभटैश्चाऽपि तथास्थः स jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ सम्य० ॥ १७ ॥ व्यलोक्यत ॥ ३४५ ॥ ततो जजल्पतुर्विद्या-धर्यौ साश्वर्यमानसे । कञ्जकं केकिनं मुक्त्वा, चौरः किमकरोदिदम् ॥ ३४६ ॥ वेतालोऽप्यब्रवीद्युद्धा, यदर्थ क्लेशमा सदम् । प्राणप्रियः सखा सोऽयं, वहावह्नाय हाऽविशत् ॥ ३४७ ॥ आगच्छतश्चिताभ्यर्णे, प्रेक्ष्य वेतालखेचरान् । दूरीभूय स्थिता लोकाः किमेतदिति ? सम्भ्रमात् ॥ ३४८ ॥ चतुरङ्गचमूयुक्तो, योद्धुकामो नृपोऽपि हि । वैतालखेचरानीकाभिमुखं वेगतोऽचलत् ॥ ३४९ ॥ अथ विद्याधरीसैन्यं, तां चितां परितो भ्रमत् । अग्रहीत्कञ्जकं दारु-मयूरं च महीस्थितम् ॥ ३५० ॥ अस्मद्भियान्यहेतोर्वा, प्राविशत्तस्करश्चिताम् । इतीव यावत्तां द्रष्टुं लभे ते खेचरप्रिये ॥ ३५९ ॥ तावद्वनभुवं तत्र, प्रियापद्मावतीयुतम् । अक्षताङ्गं निरीक्ष्योभे, खेचर्याविदमूचतुः ॥ ३५२ ॥ अहो अहो प्रविष्टोऽपि यदेषोऽग्नौ सवलभः । खर्णासने स्थितो हंसयुग्मवद्राजतेऽम्बुजे ॥ ३५३ ॥ तयोरिति गिरः श्रुत्वा, कौतुकोत्तानमानसाः । वेतालः खेचरा राजा, खजनाश्च समीयरुः ॥ ३५४ ॥ अहो पद्मावतीशीलमाहात्म्यं यदियं चिता । प्रज्वलज्ज्वलनज्वाला, जालाप्यजनि शीतला ॥ ३५५ || इति बन्दिष्विवैतेषु जल्पत्सु वनसूस्ततः । निर्गत्य सप्रियः पृथ्वी-पतिं जोदकरोन्मुदा ॥ ३५६ ॥ राज्ञाऽप्याश्लिष्य स स्नेहात्पृष्टोऽथ वननन्दनः । सर्वे कञ्चुकवृत्तान्तं यथावत्प्रत्यपीपदत् ॥ ३५७ ॥ पितृभ्यां खजनैचायं परिरभ्याभ्यनन्द्यत । वत्से ! पुत्रवती भूया, इति पद्मावती तथा ॥ ३५८ ॥ ज्ञात्वा कञ्चुकवृत्तान्तमथ विद्याधरप्रिये । मुक्त्वा च तस्मिन्निर्वन्धमिति चेतसि दध्यतुः ॥ ३५९ ॥ दम्पत्योरनयोः प्रीतिरहो !! कापि परस्परम् । स० टी० ॥ १७ ॥ Page #61 -------------------------------------------------------------------------- ________________ यदाभ्यां विरहाद्दत्ता, झम्पा ज्वालाकुलेऽनले ॥ ३६० ॥ प्रमोदमेदुरान् दृष्ट्वा, खजनांस्तस्य सङ्गमात् । गतरोषे खचारिण्यावौचित्यादेत्य सन्निधौ ॥ ३६१॥ पुष्पकञ्चकमानाय्य, भृत्येभ्यः कमलावतीम् । पर्यधापयतां दिव्यामोदनन्दि-17 तनासिकम् ॥ ३६२॥ युग्मम् । वेतालखेचरीवर्ग-राजखजनसंयुतः । वनजो गजमारूढः, सोत्सवं खगृहेऽविशत् | ॥ ३६३ ॥ रत्नभूषणदानेन, सत्कृत्य पृथिवीपतिम् । देवदूष्योपमैर्वस्त्रैः, सन्तोष्य खपरिच्छदम् ॥ ३६४ ॥ योजिताअलिबन्धेन, खेचौं प्रणिपत्य ते । याचकान् पोषयित्वा च, वनसूनुर्व्यसर्जयत् ॥३६५ ॥ युग्मम् । वेतालादपि सौवर्ण-नरमानाय्य मन्दिरे । न्यासीकृत्य च भत्तया तं, विससर्ज वनात्मजः ॥ ३६६ ॥ स ततः स्वानमासूत्र्याईद्विम्बानि प्रपूज्य च । दानं दत्वा सुपात्रेभ्यो, बुभुजे खजनैः समम् ॥ ३६७ ॥ परीक्षितखपुण्योऽयं, दृष्टकान्तासतीव्रतः । उद्याननन्दनोऽकात्सिफलां गृहमेधिताम् ॥ ३६८ ॥ अथान्येद्यविरुद्याने, सच्चक्रप्रतिबोधकृत् । केवलज्ञानभृद् ज्ञान-भानुर्भानुरिवाऽऽययौ ॥ ३६९ ॥ श्रुत्वा तदागमं पद्मावतीयुक्तो वनात्मभूः । गत्वा केवलिनं भक्त्या, नत्वा चोपाविशत्पुरः ॥ ३७० ॥ सर्वजीवहितां धर्म-देशनां मुनिपुङ्गवः । प्रारेभे रभसा मुक्ति-प्रेयसीदूतिकामिव ॥ ३७१ ॥ सर्वेषां धर्मकृत्यानां, मूलं सम्यक्त्वमुच्यते । तच्च देवे गुरौ तत्त्वे, सम्यश्रद्धानतो भवेत् ॥३७२॥ देवोऽष्टादशदोषाणां, हर्ता कर्ता शिवश्रियाम् । निरवद्यक्रियाज्ञान-धरो गुरुरुदाहृतः॥ ३७३ ॥ तत्त्वं तद्येन जायेत, भूतेषु समतामतिः । इति सद्दर्शनं जीवा, लभन्ते कर्मलाघवात् ॥ ६७४ ॥ ततः श्राद्धस्य साधोश्च, धर्ममाराध्य Jan Educatan ducation a nal For Privale & Personal Use Only MMiainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ सम्य० 11 86 11 शुद्धधीः । क्रमात्कर्म्मक्षयं कृत्वा श्रयते परमं पदम् ॥ ३७५ ॥ इति व्याख्याऽमृतं पीत्वा, वनभूः श्रुतिशुक्तिभिः । गुरोः सम्यक्त्वमादाय, सजायः स्वाश्रयं ययौ ॥ ३७६ ॥ छिन्नप्ररूढसौवर्णपुरुषाङ्गात्तकाञ्चनैः । धर्मस्थानानि भोगांश्च स प्रत्यहमपूपुषत् ॥ ३७७ ॥ वनसूनुमनुज्ञाप्य, संसारोद्विग्नमानसौ । पितरौ सुगुरोरात्तचारित्रौ दिवि जग्मतुः ॥ ३७८ ॥ ततो वनसुतो भावादर्हत्पूजादिकोत्सवैः । लक्ष्मीपुरपुरं चक्रे, धम्र्म्माद्वैतमयं सुधीः ॥ ३७९ ॥ रत्नरूप्यस्वर्ण पूर्णकलशस्वप्नसूचितः । क्रमेण कमलावत्या, सुषुवे तनयोऽद्भुतः ॥ ३८० ॥ कारयित्वोत्सवं खप्नानुसाराद्वननन्दनः । द्वादशाहे शिशोः पूर्णकलशेत्यभिधां व्यधात् ॥ ३८१ ॥ पितृभ्यां जातहर्षाभ्यां, पाल्यमानः शिशुः क्रमात् । अधीतसर्वशास्त्रार्थस्तारुण्यं पुण्यमासदत् ॥ ३८२ ॥ महेभ्यकुलजाताभिः, कन्याभिः पर्यणाययत् । पिता तं तनयं शिष्यं, विद्याभिरिव सद्गुरुः ॥ ३८३ ॥ विवाहानन्तरं पूर्णकलस्या (शा) ङ्गे ज्वरं सुरी । काप्यारामजसम्यक्त्वक्षोभार्थ| मुदपादयत् ॥ ३८४ ॥ स तेन पीडितो लुप्तचेतनो व्यलुउद्भुवि । वैद्याद्यसाध्यो यत्किञ्चित्प्रलापं कुरुते स्म च ॥ ३८५ ॥ इतश्च मात्रिकः कोऽपि साहङ्कारः पुरे भ्रमन् । प्रतीकारकृतेऽनायि, वनजेनाङ्गजन्मनः || ३८६ ॥ सोऽपि मण्डलमापूर्य, कन्यां तत्र निवेश्य च । मन्त्राहवानपरों देवीं खड़े वातारयद्रयात् ॥ ३८७ ॥ अस्य पात्रस्य गात्रे किं ?, रोगो दोषो ऽथवाऽस्ति हि । इति कन्यामुखात्तेन, पृष्टा सा देवताऽवदत् ॥ ३८८ ॥ यदसौ पूर्णकलशो, ग्रस्तो १ गमनम् । स० टी० ।। १८ । Page #63 -------------------------------------------------------------------------- ________________ Jain Education -x*x* दोषेण सर्वतः । अतोऽस्य भावि कीनाशसरणं शरणं किल ॥ ३८९ ॥ इति तद्वाक्यमाकर्ण्यामूर्च्छत्पद्मावती शुचा । वनजः साहसं धृत्वा, मात्रिक माह पृच्छ भो ! ॥ ३९० ॥ सुतः केनाप्युपायेज, जीवत्येषो ऽथवा नहि ? तेनापि कन्यावत्रेण, पृष्टा देवीत्यवोचत ।। ३९१ ॥ शिशुरस्मान्महादोषान्मुच्यते यदि हि स्वयम् । वनसूनुः पद्रयक्षमर्चयेदन्यथा मृतिः ॥ ३९२ ॥ तच्छ्रुत्वा बनजोऽवादीत्सम्यक्त्वस्थैर्यमन्दरः । जीवान्तेऽपि न कुर्वेऽहमन्यदैवतपूजनम् ॥ ३९३ ॥ शरीरी त्रियमाणस्तु, पूर्ववद्धायुषः क्षयात् । रक्ष्यते नैव भूपालैर्न देवैर्न च दानवैः ॥ ३९४ ॥ असम्पूर्णायुरेषोऽपि, रोगदोपशतैरपि । वज्रपञ्जरमध्यस्थ, इव नो म्रियते क्वचित् ॥ ३९५ ॥ प्राणेभ्योऽप्यधिकस्यास्य, हितं स्यादथवाऽहितम् । तथापि जातु सम्यक्त्वमालिन्यं न करोम्यहम् ॥ ३९६ ॥ अर्हतः सुगुरूंश्चैष, सुक्त्वा साधमिकांस्तथा । नमयामि न मूर्द्धानमन्येषामिति निश्चयः ।। ३९७ ॥ एकस्मिंस्तु भवे पुत्रा भवन्ति सुखदा न वा । भवे भवे भवेत् सम्यग् - दृष्टिः श्रेयस्करी नृणाम् ॥ ३९८ ॥ अतस्त्वं मात्रिक श्रेष्ठ ! श्राग्विसर्जय मण्डलम् । यद्यस्य विपुलं वायुस्तदा प्राणिष्यति स्वयम् ॥ ३९९ ॥ इति तेनोदिते यावन् मात्रिको मण्डलं किल । विस्रष्टुमलगत्तावत्सा सुरी प्रकटाऽभवत् ॥ ४०० ॥ ऊचे च वनसूनो ? त्वं धन्योऽस्येतन्मया कृतम् । त्वत्सम्यक्त्वपरीक्षार्थी, निरुगेवास्ति ते सुतः || ४०१ ॥ इत्युक्त्वा सा तिरोभूता, पूर्णकुम्भोऽपि निर्गतः । प्रेयसीभिः समं भोगान्, भुआनः कालमयगात् ॥ ४०२ ॥ वनसूरपि सम्यक्त्वं, पाल्य गतदूषणम् । सम्पूर्णायुः शुभध्यानः, सप्रियस्त्रिदिवं onal w.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ सम्य ॥१९॥ ययौ ॥ ४०३ ॥ इत्यारामसुतस्य चरित्रम्, । श्रुत्वा भव्यजना ! अतिचित्रं । सम्यक्त्वं खीकुरुत नितान्तं, येन प्रामुत। स० टी० मक्षु भवान्तम् ॥ ४०४॥ इति सम्यक्त्वे आरामनन्दनकथा सम्पूर्णा ॥ । उक्तं सम्यक्त्वस्वरूपमथ तच्छुद्धिमाहतस्स विसुद्धिनिमित्तं, नाऊणं सत्तसहिठाणाइं। पालिज परिहरिजव, जहारिहं इत्थ गाहाओ॥४॥ __ 'तस्स'त्ति तस्य सम्यक्त्वस्य प्राग्वर्णितखरूपस्य 'विशुद्धिनिमित्तं' वैशद्यसम्पादनाय, पुरोवक्ष्यमाणानि श्रद्धादीनि सप्तपष्टिस्थानानि, 'ज्ञात्वा' सम्यगवबुध्य पालयेत्' सेवेत, न केवलं पालयेत् 'परिहरेद्वा' त्यजेत् , कथं ? 'यथाहं श्रद्धानादिसेवनेन शङ्कादिदोषपरिहारेणेति, अतः 'अत्र' अर्थ पूर्वसूरिकृते सप्तपष्टिभेदसूचिके इमे गाथे, अत्र यद् द्विवचनस्य स्थाने बहुवचनं तन्न दोषाय, प्राकृतत्वात् , उक्तञ्च-बहुवयणेण दुवयणं छट्ठिविभत्तीइ भन्नइ चउत्थी।। जह हत्था तह पाया, नमुत्थु देवाहिदेवाणं ॥१॥ इति गाथार्थः ॥४॥ ी ते च के द्वारगाथे ? इत्याह ॥१९॥ चउसद्दहणतिलिङ्गं, दसविणयतिसुद्धिपञ्चगयदोस । अट्ठपभावणभूसण-लक्खणपञ्चविहसंजुत्तं ॥५॥ छविहजयणागारं, छभावणाभावियञ्च छट्ठाणं । इह सत्तसहिलक्खण-भेयविसुद्धं च सम्मत्तं ॥६॥ ARCRAMICRACC HAMARTHIKETAaram Jamn Educatan Interational For Privale & Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ व्याख्या-'चउसद्दहणलिंग'ति चत्वारि श्रद्धानानि त्रीणि च लिङ्गानि यत्र तचतुःश्रद्धानत्रिलिङ्गं, 'दसविणय'त्ति, दश विनयाश्च तिस्रः शुद्धयश्चार्षत्वाद्ताः पञ्च दोषाश्च यत्र तद्दशविनयत्रिशुद्धिपञ्चगतदोषम् । 'अट्ठप्रभावण'त्ति, अष्ट प्रभा वनाश्च भूपणानि च लक्षणानि च तेषां प्रत्येकं प्रत्येकं पञ्च विधाः पञ्च प्रकारास्तैः संयुक्तं सहितं, 'छविह'त्ति, पविधा। लायतना आकारश्च यत्र तत् पड्विधयतनाकारं, 'छन्भायण'त्ति, पडिर्भावनाभिर्भावितं वासितम् , 'छट्ठाण'ति,पट स्थानानि यत्र तत् पदस्थानम्, 'इय सत्तसहित्ति इत्यमुना प्रकारेण सप्तपष्टिलक्षणभेदैर्विशुद्धं, निर्दषणं सम्यक्त्वं भवतीति ज्ञेयं । चकारावत्र समुच्चयार्थाविति, गाथायुगार्थः ॥५-६ ॥ एते द्वारगाथे कैः कृते ? इत्याह,पुवमुणीहि कयाणं, गाहाणमिमाण कमवि भावत्थं । थोवक्खरेहि पयडं, वुच्छं सवेवरुइपत्थं ॥७॥ व्याख्या-अत्र प्रकरणकर्ता अहमिति खात्मानं निर्दिशति ततोऽहं 'कमपि' रहस्यभूतं 'भावार्थ, परमतत्त्वं अनयोर्गाथियोः पूर्वमुनिभिः कृतयोर्वक्ष्ये इति सम्बन्धः। तत्र मन्यन्ते त्रिकालावस्थामिति मुनयः पूर्वे च ते मुनयश्च पूर्वमुनयः पूर्वाचार्यास्तैः कृतयोः, 'स्तोकाक्षरैः' अल्पवणेः 'प्रकटं' सुवोधं सङ्केपरुचीनां खल्पग्रन्थश्रवणाभिलाषिणां पथ्यं हितं 'वक्ष्ये' कथयिष्यामीति गाथार्थः, ॥७॥ तेषु भेदेष्वाद्यस्य श्रद्धानस्य चतुरो भेदानाह Hamn Education IRelional For Privale & Personal Use Only X anelbrary og Page #66 -------------------------------------------------------------------------- ________________ सम्य० स०टी० ॥२०॥ परमत्थसन्थवो खल्लु, सुमुणियपरमत्थजइजणनिसेवा । वावन्नकुदिट्ठीण य, वजणमिह चउहसदहणं ___ व्याख्या 'परमत्थत्ति, (त्थेत्यादि ) 'खलु' निश्चितं परमार्थस्य परमरहस्यस्य संस्तवः परिचय इत्येको भेदः. 'सुमुणिय'त्ति ( येत्यादि) सुज्ञातपरमार्थानां यतिजनानामहन्मुनीनां सेवनं पर्युपास्तिकरणमिति द्वितीयो भेदः,। लावावन्नत्ति (न्नेत्यादि ) व्यापन्नाश्च कुदृष्टयश्च व्यापन्नकुदृष्टयस्तेषां वर्जनं, कोऽर्थः ? परिच्युतसम्यक्त्वानां मिथ्याशा च परित्याग इति तृतीयचतुर्थी भेदौ । 'चः' समुच्चये 'इह' अत्र ग्रन्थे चतुष्प्रकारं श्रद्धानं भवतीति गाथार्थः ॥ ८॥ तस्यैव श्रद्धानस्य परमार्थसंस्तवरूपं प्रथमं भेदं विवृण्वन्नाहजीवाइपयत्थाणं, सन्तपयाईहिं सत्तहिं पएहिं। बुद्धाणवि पुण पुण सवणचिन्तणं सन्थवो होई ॥९॥ व्याख्या-'जीव'त्ति जीवन्ति प्राणान् धारयन्तीति जीवाः, सर्ववक्तव्यमूलत्वात्तेषांप्रथमोपादानमिति, आदिशब्दादजीवपुण्यपापाश्रवसंवरवन्धमोक्षपरिग्रहः, तेषां पदार्थानां तत्त्वानां परिज्ञानं, कथं स्यादित्याह, 'सन्तपयाईहिन्ति' सत्पदादिभिः सत्सङ्ख्याक्षेत्रस्पर्शकालान्तरभावाल्पवहुत्वभेदैः सप्तभिः पदैः, तेषां सत्पदादीनां प्ररूपणा चैषा,नाजीवाइपयत्थाणं, गुणठाणेसु पवट्टमाणाणम् । चउदसमग्गणट्ठाणपरूवणा सन्तपयमाई ॥ १ ॥ तथाहियद्यपि सच्छब्दः प्रशंसादिषु वर्तते तथाप्यत्रास्तित्ववाचक उपादीयते, अतः सन्ति जीवाद्याः पदार्था गुणस्थानकेषु चतुर्दशसु मिथ्यादृष्टयाद्ययोगिपर्यन्तेषु वर्तमानत्वात् , अत्रापि तेषां सत्त्वं मार्गणास्थानैरभिव्यज्यते । तानि चामूनि Jan Education internal For Private & Pasonal Use Only Page #67 -------------------------------------------------------------------------- ________________ ROCK** गइ-इन्दिए य काए, जोए वेए कसायनाणे य । संजमदसंणलेसा, भवसंमे सन्निआहारे ॥ १॥ इतिचतुर्दशमार्गणास्थानानि तैः सत्पदप्ररूपणा सामान्यविशेषाभ्यां द्विधा-सामान्येन जीवो मिथ्यादृष्टिः साखाद-है नादिमान्वेत्यादि, विशेषेण तु गत्याद्यपेक्षया निगद्यते, तथाहि-देवनरकगत्योराद्यानि चत्वारि गुणस्थानकानि, तिर्यग्गतौ पञ्च, मनुष्यगतौ चतुर्दशापि १ । इन्द्रियाद्यपेक्षया एकद्वित्रिचतुरिन्द्रियेष्वाद्यं, द्वितीयमपि गुणस्थानं, लपञ्चेन्द्रियेषु चतुर्दशापि २ । कायापेक्षया, पृथिव्यप्तेजोवायुवनस्पतिकायेष्वाद्यं, तेजोवायुवर्जमितरेषु द्वितीयमपि, त्रसेपु सर्वाणि ३। योगापेक्षया मनोवाकाययोगेषु त्रयोदश गुणस्थानानि, न चतुर्दशं, तस्य निरुद्धयोगत्वादयोगिमात्विम् ४ । वेदापेक्षया पुंस्त्रीनपुंसकवेदेवाद्यानि नव गुणस्थानकानि, अतः अग्रेतनान्यवेदकानि, ५ । कपायापे क्षया क्रोधमानमायासु नव गुणस्थानकानि, लोभे दश, ततोऽग्रेतनान्यकपायाणि ६ । ज्ञानापेक्षया मत्यज्ञानश्रुताज्ञानविभङ्गेयाये द्वे गुणस्थाने त्रीणि वा, मतिश्रुतावधिज्ञानेष्वविरतिसम्यग्दृष्टयादीनि क्षीणकपायान्तानि नव, मनःपर्यायज्ञाने प्रमत्तादीनि क्षीणकपायान्तानि सप्त, केवलज्ञाने प्रान्ते द्वे ७ । संयमापेक्षया सामायिकच्छेदोपस्थाप्ययोः । प्रमत्तादीनि चत्वारि, गुणस्थानानि, परिहारविशुद्धौ प्रमत्ताप्रमत्ते द्वे, सूक्ष्मसम्पराये सूक्ष्मसम्परायमेकं, यथाख्याते उपशान्तादीनि चत्वारि देशविरतौ देशविरतिस्थानमेकं, अविरतो मिथ्यादृष्टयादीनि चत्वारि ८ । दर्शनापेक्षया, चक्षुरचक्षुर्दर्शनयोराद्यानि द्वादश गुणस्थानकानि, अवधिदर्शनेविरतादीनि नव, केवलदर्शने प्रान्से द्वे ९।। ******** Bain Education a l For Privale & Personal Use Only dainelibrary.org * Page #68 -------------------------------------------------------------------------- ________________ सम्य० ॥ २१ ॥ | लेश्यापेक्षया कृष्णनीलकापोतलेश्याखाद्यानि चत्वारि गुणस्थानानि, तेजःपद्मयोराद्यानि सप्त, शुक्लायामाद्यानि त्रयोदश, अलेश्यं चतुर्द्दशम् १० । भव्यापेक्षया भव्येषु चतुर्द्दशाऽपि गुणस्थानकानि, अभव्येष्वाद्यमेव । ११ सम्यक्त्वापेक्षया क्षायिकेऽविरतादीन्येकादश गुणस्थानानि, औपशामिके अष्टौ, क्षायोपशमिके चत्वारि, साखादनमिश्रयोः स्वं स्वम् १२ । संज्ञ्यपेक्षया संज्ञिषु चतुर्द्दशापि गुणस्थानानि, असंज्ञिष्वाद्ये द्वे १३ । आहारकापेक्षया आहारकेष्वाद्यानि त्रयोदश गुणस्थानकानि, अनाहारकेषु जीवेषु विग्रहगत्यापन्नाः केवलिसमुद्घातगत सयोगिकेवलिनो योगिकेवलिनश्च १४ । एवं गुणस्थानमार्गणास्थानसंयोगेन जीवानां सत्पदप्ररूपणा ज्ञेया १ ॥ अनयैव दिशा अजीवादिशेषपदाथानां प्ररूपणा सुमतिभिः खमत्याऽभ्यूला, ग्रन्थगौरवभयान्नेह प्रतन्यत, सङ्ख्या पुनर्जीवादितत्त्वानां प्रभेदगणना, यदुक्तम् — 'चउदस चउदस वायालीसा बासी हुन्ति बायाला । सत्तावन्नं वारस, चउनवभेया कमेणेसिं ॥ १ ॥ २ । क्षेत्रं तु वर्त्तमानकालविषयीकृतजीवाजीवादिनिवासः, तदेव त्रिकालगोचरं चतुर्द्दशरज्ज्यात्मकं श्रुतप्रणीतखरूपं जीवाजीवाधारक्षेत्रं, स्पर्शना ३ । अथ जीवाद्यपेक्षया सादिसान्तसाद्यनन्ताऽनाद्यनन्ताऽनादि| सान्तादिभेदात्कालचतुर्द्धा, यदुक्तमागमे - गइ सिद्धां भवियाया, अभविय पुग्गल अणागयद्धा य, तीयद्ध तिन्नि काया जीवाजीवट्टिई चउहा ॥ १ ॥ ४ ॥ अन्तरं तु जीवाजीवाद्युत्पत्तिविनाशविरहकालः ५ ॥ भावस्त्वादयिकौपशमिकक्षायिकक्षायोपशमिकपरिणामिकसांनिपातिकभेदात्पोढा जीवादिषु सम्भवन्ति, यदुक्तम् - दुगजोगो सिद्धाणं स० टी० ॥ २१ ॥ Page #69 -------------------------------------------------------------------------- ________________ केवलसंसारियाण तिगजोगो। चउजोगजुयं चउसुवि, गईसु मणुयाण पण जोगो ६॥ अल्पबहुत्वं तु परस्परापेक्षया सविशेषा प्रतिपत्तिर्यथा-सङ्ख्याता मनुष्यास्तेभ्योऽसङ्ख्यातगुणा नैरयिकाः तेभ्यः सविशेषा देवाः तेभ्योऽनन्तगुणास्तिर्यञ्च इति ८ । एतैः सप्तभिः सदादिभिः पदैर्बुद्धानां ज्ञातानामपि जीवादिपदार्थानां पुनः पुनः श्रवणमाकर्णनं चिन्तनं पर्यालोचनं संस्तवो भवतीति गाथार्थः ॥९॥ । अस्मिन् विषये जिनदासश्रावकदृष्टान्तः प्रतन्यते, तथाहि, इहैव जम्बद्वीपे द्वीपे निवासिजनजनितहर्षप्रकर्षे श्रीभारते वर्षे समस्ति समस्तवस्तुविस्तारमधुरा मथुरा नाम नगरी, यस्यां मनुष्यश्रुतिसौख्यकारिविरावभृद्धंसकभासमाना समुल्लसत्पीनपयोधरान्तःसस्त्रीराजिराभातिवहिर्वनीव । तस्यामनवरतसुगुरुवदननिर्यदमृतायमानविशुद्धसिद्धान्तदेशनाश्रवणसञ्जातजिनशासनदृढवासो जिनदासो नाम श्रावकः प्रतिवसति स्म, यस्य मानससरोवरमध्ये गुर्वपूर्वतरभक्तितरङ्गे सद्विचारचतुरः शुचिपक्षः खेलनं स्म तनुते जिनहंसः। तस्य निरन्तरदेवगुरुचरणपरिचरणसमुपार्जितागण्यपुण्यनिवासीभूता समासीत्साधुदासी नाम प्रेयसी, 'श्रीमजिनाज्ञासुदशासनाथे, पुण्यक्रियास्नेहभराभिरामे । यच्छीललीलायितदीप्रदीपे, पतङ्गपोतायितमाप मारः।१।' एकदा ताभ्यां सद्गुरुपादमूले सम्यक्त्वमूलानि द्वादश व्रतानि स्वीकुर्वद्भयां सावधभीरुतया सर्वथा चतुष्पदपरिग्रहपरिहाररूपोऽभिग्रहो जगृहे, तञ्च निरतीचारप्रतिपालयद्भ्यां ताभ्यां सुखेन समयोऽतिवाह्यते स्म, कदाचित्काचिदेका CRECORREAKA Jan Education Real For Private &Personal use Only D ainelibrary.org रा . Page #70 -------------------------------------------------------------------------- ________________ सम्य स.टी. ॥२२॥ ऽऽभीरी स्निग्धमधुरदधिभाण्डशिरस्का जिनदासावासमाससाद, साधुदास्यपि डिण्डीरपिण्डपरिपाण्डुरं दध्युपादाय पासादरमाभीरीमुदीरयामास, सखि ! प्रत्यहमेवास्मद्गृहे दध्यानीय विक्रेतव्यं, दास्यामि तवेप्सितं द्रव्यं, तयाप्याभीरिकयोपदेशवत्तद्वचःप्रतिपन्नं, ततः सा सततं दध्याद्यानयन्ती साधुदास्या वेषवारादिप्रदानेन सत्कृता सख्यमभजत् । यतः-दानेन सत्त्वानि वशीभवन्ति, दानेन वैराण्युपयान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्तस्माद्धि दानं सततं प्रदेयम् । ११ अन्यदाऽऽभीर्या स्वसुताविवाहमहे सपत्नीको जिनदासोन्यमन्यत, तेनापि "क्षणमपि मम नास्त्यागमनावसर" इति निषिध्य मुधिकयैव विवाहोपयोगीनि वस्तूनि तस्यै ददिरे,तैर्वस्तुभिः सरङ्गः करग्रहमहः समजनि,साप्यामीरी खस्थानृण्यमभीप्सुर्निजपरिजनयुता त्रिहायणौ गङ्गातरङ्गधवलौ कम्बलशम्बलनामानौ वृषभौ श्रेष्ठिने उपदीचकार, मास्म भून्मम नियमभङ्ग इति तेन निवारितापि सा तद्गृहे कीलकेऽतौ वृषभौ निबध्य-स्वधाम जगाम,श्रेष्ठ्यपि निजगृहा४ गतस्तौ तथास्थौ निरीक्ष्य क्षणं विपद्य चेति चिन्तयामास, यद्येतो मुञ्चामि तदा पामरनरप्रेरिताऽरुन्तुदतोदनप्रहार-11 विधुरशरीरौ हलशकटवाहनव्यथामनुभविष्यतः, स्थापितौ तु मम नियमभङ्गाय भविष्यतः अतः, कथमहं तयाऽभीर्या मूर्खस्नेहेन सङ्कटावटे पातितः, तथापीमावनुकम्पयातः परं परिपालनीयाविति विमृश्य श्रेष्ठी तौ वृषभौ प्रासुकतृणजलादिनाऽनुदिनं पुपोष, अथ पर्वतिथिषु कृतोपवासं गृहीतपौषधं पठितधर्मशास्त्रपुस्तकवाचनपरं जिनदासं दृष्ट्वा १ समुद्रफेण. Rememes Jamn Educatan Interational For Privale & Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Ramayan तौ पशू अपि सत्सङ्गतिवशाजातचैतन्यौ दीयमानमपि तृणादिकं नाभुाताम्" यतः-सङ्गः सर्वात्मना त्याज्यः, सचेत्यक्तुं न शक्यते, । स सद्भिः सह कर्त्तव्यः, सन्तः सङ्गस्य भेषजम् ॥ १॥ ततः श्रेष्ठी तयोवृषभयोरीदृक् खरूपं वि निरूप्य कृपयैवेयन्तं कालं मया पालितौ सम्प्रति तु विशिष्टधावबोधात्साधम्मिको जाताविति सञ्चिन्त्य च तौ वृषौ सहोदराविव मनोहराहारेणापूपुषत् , उभयथापि वृषभपोषनिरतस्य तस्य यान्ति स्म वासराः, अथैकदा भिण्डीरगणयक्षयात्रोत्सवे प्रवृत्ते नागरिकलोकैरहमहमिकया वाहकेल्यां प्रारब्धायां कश्चिजिनदासस्य परमवयस्यस्तमनापृच्छयैकोदरजातवत्समानौ गिरिशृङ्गवत्तुङ्गपीवरस्कन्धावरिष्ठरत्नवत्सुस्निग्धमुग्धशृङ्गौ कन्दुकवद्वृत्ताङ्गौ चामरवल्लसत्पुच्छौ वायुवदधिकवेगौ पुण्डरीककमलबद्धवलौ कौतुकवशादादाय शकट्यामयोजयत् , ततः स गतकृपस्तच्छरीरसुकुमारतानभिज्ञोऽरुन्तुदतोदननोदनेन तुरगादप्यधिकतरं रयं तौ वृषौ कारयन् प्रतिज्ञापूर्वमपूर्वानपि पौरपरम्पराधुरीणान् विधुरयन् , सर्वत्र जयपताकामवाप्य पुनः श्रेष्ठीगृहे बद्ध्वा यथागतमगमत् , जिनदासोऽपि कृतजिनपूजः सत्पात्रनिवेशितवित्तो भोजितपरिजनस्तयोधुरन्धरयोः पोषाय हारिचारिकरः समाजगाम, तावप्याराप्रहारनिःसरद्रुधिरधाराखरण्टितशरीरौदीर्घनिःश्वासान् विमुञ्चन्तौ निःसहावुदश्र वीक्ष्य श्रेष्ठी सकष्टमाचष्ट हा!! केन पातकिना मामननुज्ञाप्यैतौ वृषावीगवस्थामवापितौ ? तदनु श्रेष्ठी सशोक इव तयोस्तापव्यापनिराकरणाय शर्करामिश्रक्षीरशिशिरकरम्भकादि वस्तु पुरस्तान्निवेशितवान् , तावप्यत्यन्तव्यथाविधुरितशरीरौ तस्मिन् दृक्पातमपि न चक्राते, अनशनकृतमती श्रेष्ठि Jan Educator Potional Rejainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ SCREE सम्यक ॥२३॥ नाप्यनुमानेनाशनपराङ्मुखौ तौ वृपो ज्ञात्वा भक्तप्रत्याख्यानं कारिती, ताभ्यामपि शुभायतिभ्यां पध्यमिव तदङ्गी- स०टी० कृतम् , श्रेष्ठ्यपि परित्यक्तापरव्यापारः संसारासारतां प्रकटयनाराधनापुरस्सरं पञ्चपरमेष्ठिनमस्कारमहामन्त्रं तयोः श्रुतिपथपथिकतामनैषीत् , तावप्यमृतमिव तं निजकर्णपुटाभ्यां निपीय समाधिनाऽऽयुः परिपूर्य नागकुमारेषु देवत्वेनोपपद्येतां, अथ कम्बलशम्बलौ नागकुमारावधिज्ञानेन वेडायामारूढस्य भगवतः श्रीवर्द्धमानस्य मिथ्यादृष्टिना । सुदाढनागकुमारेण क्रियमाणं जीवितान्तोपद्रवं विज्ञाय जन्मकृत्यञ्च विमुच्य रयादाजग्मतुः, तयोस्त्वेकः सुदाढेन सार्द्ध युद्धं चकार, द्वितीयस्तु भगवदधिष्ठितां नावं पद्मिनीमिव करसम्पुटेनोद्धृत्य सरित्परतीरमनैषीत् , ततो महर्धि-18 कोऽपि सुदाढनागकुमारोऽत्यन्तासन्नच्यवनसमयगलवलस्ताभ्यां नूतनदेवाभ्यां निर्जितः शृगाल इव पलायांचकार, तावपि कम्बलशम्बलौ नागकुमारौ भगवतः श्रीमहावीरस्वामिन उपरि गन्धोदकपुष्पवृष्टिं विधाय भक्त्या तत्पादारविन्दद्वन्द्वमभिवन्द्य च धाराहतकदम्बपुष्पवद्रोमाञ्चिताङ्गो खस्थानमगच्छतां, तदनु जिनदासश्रेष्ठ्यपि तयोवृषभयोविपत्त्यनन्तरं विशिष्य शश्वदर्हदुक्तशास्त्रपरिशीलनेन कतकफलक्षोदेनेवात्मानं जलमिव निर्मलीकृत्यावसाने समाधि-15 परः सदारः सुरपुरमलंचकार । इति यथा जिनदास उपासकः, समकरोत् परमार्थसुसंस्तवम्। कुरुत तद्वदिमं यदि वः ४ स्पृहा, शिववधूपरिरम्भणकर्मणे ।१। परमार्थसंस्तवे जिनदासकथा। RECECRECRECRRC P-CCCCESCRACCष्ट ॥२३॥ Jain Education t rional For Privale & Personal Use Only C arjainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ - श्रद्धानस्यपरमार्थसंस्तवरूपमाद्यं भेदमुक्त्वा द्वितीयं सुदृष्टिपरमार्थसंस्तवलक्षणं भेदं व्याचिख्यासुराहगीयत्थचरित्तीण य, सेवा बहुमाणविणयपरिसुद्धा । तत्तावबोहजोगा, सम्मत्तं निम्मलं कुणइ ॥ १०॥ | व्याख्या गीयत्यत्ति, गीतं सूत्रं अर्थस्तद्विचारः, यदागमः-गीयं भन्नइ सुत्तं, अत्थो तस्सेव होइ वक्खाणं ।।। उभएण य सजुत्तो, सो गीयत्थो मुणेयव्वो ॥ १॥ तदुभयं विद्यते येषां ते गीतार्थाः सुज्ञातागमार्थाः, चारित्रं | सर्वविरतिरूपं पृथिव्यादिजीवरक्षणात्सप्तदशभेदम्, यदागमः-पुढवीआऊतेउवाउवणस्सइतसाइअज्जीवे । पेहुप्पेह|पमजण-परिट्ठवणमणोवईकाए ॥१॥ अथवा, पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयवि|रतिश्चेति, संयमः सप्तदशभेदः॥१॥ तद्विद्यते येषां ते चरित्रिणः संयमयुक्ताः गीतार्थाश्च चारित्रिणश्च गीतार्थचारित्रिणस्तेषां, च शब्दात्सम्यग्ज्ञानिनां सम्यग्दर्शनिनामपि, सेवत्ति, सेवा परिचरणा, किम्भूता ? 'बहुमानविनयपरिशुद्धा'तत्र ब-13 हुमानमन्तरङ्गा प्रीतिर्विनयो मनोवाकायैःप्रणमनं ताभ्यां परिशुद्धा निर्मलीकृता, अन्यथा वागुरिकनमनवत्सेवनं निष्फलं, 'तत्तावबोह'त्ति, तत्वानां प्राप्रतिपादितखरूपाणां जीवानां(जीवादीनां)योऽवबोधो यथावत्तया परिज्ञानं तस्य योगः सम्बन्धस्तस्मात् , 'सम्मत्तंति, सम्यक्त्वं सम्यग्दर्शनं 'निर्मलं' आकाशस्फटिकमिव स्वच्छं करोति विधत्त इति गाथार्थः ॥१०॥ RECORRECTORRORSCIENCESC' Jain Education a l For Privale & Personal Use Only anelbrary og Page #74 -------------------------------------------------------------------------- ________________ स. टी. सम्यक ॥२४॥ SCIENCREASECRECS अत्रार्थे पुष्पचूलोदाहरणं तथाहि अस्थि इह भरहवासे, बहुभद्दा पुप्फभद्दिया नयरी । जसु परिसरंमि तरुणिब्ब, वहइ सुपओहरा गङ्गा ॥ १ ॥ तत्थासि सकुलकेऊ, रिउकुलकेऊय पुप्फकेउनियो । जस्स करे इसी रेहइ, विजयसिरीवेणिदण्डव्य ॥२॥ सुद्धमई हंसगई, विणयवई नयवई सुसीलवई । देवगुरुविहियपणई, तस्स पिआ आसि पुप्फवई ॥३॥ विसयसुहमणुहवंताण, ताण मिहुणं मणोहरं जायं । तणओ य पुप्फचूलो, तणया पुण पुप्फचूला य ४॥४॥ समगं रममाणाणं, समरूवाणं पवड्डमाणाणं । निरुवमपिम्मपराणं, ताणं वच्चन्ति दियहाई॥ ५ ॥ कइयावि कामलीला-वर्णमि तारूण्णयंमि वट्टन्ता । ते नियवि नियो नियमाणसंमि इय चिन्तिउं लग्गो॥ ६॥ जइ एयाण परुप्परपिम्मपराणं समाणरूवाणं । कहविहु कीरइ विरहो, ता नृणममङ्गलं हुजा ॥ ७॥ तो एयाणं करगहमङ्गलकरणंमि निम्मिए सन्ते । विहिणो अउब्वविन्नाणपयडणं सहलयं होइ ॥८॥ अहमवि विरहं एयाणमक्खमो पिक्खिउं मणागपि । तणयतणयाण पाणि-ग्गहणमओ कारवेमि लहु ॥९॥ तो मन्तिपमुहनायरलोए सद्दावि & निवो भणइ । अन्तेउरंमि रयणं, उप्पजइ तस्स को सामी? ॥१०॥ ते विहु भणन्ति सामिय ! सयलम्मिवि मण्डलंमिजं रयणं । उपजइ तस्स पहू, निवो किमंतउरगयस्स? ॥११॥ नियदेसे जं रयणं, जायइ जणउब तं जहिच्छाए। विणिवेसन्तो सययं, वारिजइ केण धरणिधणो? ॥१२॥ इय तव्वयणछ(ब)लेणं, छलप्पहाणो नरेसरो हिट्ठो। लोय ॥२४॥ Jain Educat M i onal For Privale & Personal Use Only A jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ समक्खं नियदा-रगाण कारेइ करगहणं ॥१३॥ पुप्फवई तब्भजा, सावयधम्मुजया अकजाओ । वारंतीवि न गणिया, भूवइणा कुग्गहग्गहिणा॥१४॥ सिरिपुप्फचूलकुमरो, विसयसुहं तीइ पूष्फचूलाए । सद्धिं अणुहवमाणो, गमेइ कालं निमेसुव्व ॥ १५॥ कमसो अकित्तिकद्दम-मलिणे निवपुप्फकेउयंमि मए । सिरिपुप्फचूलराया, पालइ नीईइ महिवलयं ॥ १६ ॥ तइया अकज्जकरणा-वसरे पइणा विमाणिया सन्ती । पुप्फबई निवेया, पडिवन्ना जिणवरचरितं ॥ १७॥ निरवजं पवजं, पालिय खालियपमायमलपडला। सा मरिऊणं सुहझाणसङ्गया दिवि सुरो जाओ॥१८॥ ओहिं जाव पउंजइ, सो तियसो ताव सोयरेण समं। पिक्खेवि पुप्फचूलं, भोगपरं चिन्तिउं लग्गो ॥ १९ ॥ मम आसी पुचभवे, पाणाओ(उ)वि वल्लहा सुया एसा । ता तह करेमि अहुणा, जेण न नरए फुडं पडइ ॥ २० ॥ इय चिन्तिय पडिबोहण-विहियमई पुप्फवइ बरो अमरो । निसि सुत्ताए तीए, नरयदुह दंसए एवं ॥ २१॥ साहाविय तिसु उण्हा, मीस चउत्थीइ सीय उवरितिगे। परमाहम्मियअन्नन्नदीरणा वेयणा तत्थ ॥२२॥ अइसकडमुहघडियालयाओ असुरेहि कडुरडतसरा । कड्डिजन्ति हु केई, जन्ताओ लोहतन्तुब ॥ २३॥ ताडिजन्ति |य केई, सिलायले वजकण्टयाइण्णे । असुरोहिं गहियचलणे, खालणपारद्धवसणं व ॥२४॥ पीडिजन्ति य केई, उच्छु पिव लोहजंतमज़मि । करवत्तेहिं केई, दारुव वियारियजन्ति ॥२५ ॥ आलिङ्गाविजंती, केई लोहित्थिमग्गितवियतणुं । खाविजन्ति समंसं, छिन्देउ केवि छुरियाहि ॥ २६ ॥ तिण्हातरला केई, पाइजंती य उण्हतउयाई। केविहु AAAAAAAA Jain Educat - K anal For Privale & Personal Use Only Mdjainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ सम्यक स० टी० ॥२५॥ जलिरंगारे, खाविजंती छुहकिलन्ता ॥ २७ ॥ राइयपमाणखण्डे, काऊणं केवि कडुरडंता वि । कुम्भीपाए पावा, पचन्ति य सागपत्तं व ॥ २८ ॥ अइउण्हतावियासुं, केवि तलिजंति पप्पडुव्व फुडं। चूरिजंति य केई, घडुब मुग्गरपहारेहिं, ॥ २९ ॥ केवि तवियदवियहुयतंबतउयसमनीरपूरभरियाए । वेयरणीए दड्डत्ति-पुक्करन्ता खिविजन्ति ॥ ३०॥ केई तीए पुलिणे, वसहुच महाभरं वहिज्जन्ता । पलयाणलपजलिए, भटे चणयव फुट्टन्ति ॥ ३१ ॥ छायत्थिणो य केई, असिवणपत्ता समीरखित्तेहिं । सव्वंगं छिजन्ती, पहरणसरिसेहिं पत्तेहिं ॥३२॥ इय नेरइयसरूवं, सुदारुणं पासिऊण पडिबुद्धा । सुरहिव वग्यतत्था, सइव परपुरिसकरपुट्ठा ॥३३॥ हंसिब सेणन(त)ट्ठा, मूसिव बिडालदसणपलाणा । सा पुप्फचूलजाया, जाया भयवेविरसरीरा ॥३४॥ जुगलं। अप्पाणं नरयगयं व, पिक्खमाणा मणमि संबुद्धा । सबं सुविणसरूवं, सा साहइ निययदइयस्स ॥ ३५॥ सोविहु तीए दुसुविणउवसमणत्थं पभूयविभवेहिं । सन्तियनिउणजणेहिं, कारवइ सन्तियं कम्मं ॥३६॥ पुवं व पुप्फचूला, सुयापबोहाय पुप्फवइतियसो। वारं वारं नरए, दंसइ साविहु भणइ पइणो ॥३७॥ तो सो गोसे नियपिययमाइ सहिओ सहंगओ सचे। दंसणिणो| आणाविय, नरयसरूवाइ पुच्छेइ ॥३८॥ तेविहु भणन्ति नरवर ! दारिदं रोगसोगसन्तावा । परवसभावो गुत्तीइ, ठाणमिय नरयचिण्हाई॥ ३९ ॥ सुमिणविसंवायाओ, तन्वयणमसच्चयं वियाणित्ता । मोडेऊणं वयणं, ते लहु देवी विस-1 जेई॥४०॥रण्णा अण्णियपुत्तायरिओ हक्कारिऊण अह पुट्ठो। जहठियनरयसरूवं, तेसिं पुरओ परूवेइ ॥४१॥ देवी SECRECRUCINOSTRACK ॥२५॥ Hamn Education For Privale & Personal Use Only mal jainelibrary.org i Page #77 -------------------------------------------------------------------------- ________________ |भणेइ भयवं! ममं व तुम्हेहि सुविणमझंमि । किं नरयाण सरूवं, सयलंपि पलोइयं एयं? ॥ ४२ ॥ सूरीवि भणइ भहे !, सुविणेण विणावि जिणवरागमओ। जाणिजइ अम्हेहिं, लोयसरूवं असेसंपि ॥४३॥ तो निवजाया पुच्छइ, भयवं ! विहिएण केण कम्मेणं ? । जीवा पावन्ति इमाणि, नरयदुक्खाणि तिक्खाणि ॥४४॥ अण्णियपुत्तो साहइ, कुणिमाहारे सया पसत्ताणं । महरम्भमहपरिग्गह-पसत्तचित्ताण सत्ताणं ॥४५॥ पश्चिंदियघाईणं, गुरुपडिणीयाण रुद्दझाणीणं । नरए हवेइ पडणं, उल्लालियदण्डनाएण ॥४६॥जुयलं । इय कहिऊणं अण्णिय-पुत्तायरिया गया नियं ठाणं । जणणीदेवोवि तओ, तीसे दंसेइ सग्गाइं ॥४७॥ तत्थ य तियसा मणिमयविमाणमालानिवाससुहसुहिया। अमरतरुनियरपूरियसमीहियत्था अइपसत्था ॥४८॥ कुण्डलतिरीडहारप्पमुहाहरणेहि भूसियसरीरा । नियकंतकन्तिपूरेहिं, पूरियासेसदिसिविदिसा ॥ ४९ ॥ अरयंबरवत्थधरा, अणमिसनलिणोवमाणनयणजुया । अमिलाणपुप्फमाला, घोलिरगलकन्दला सययं ॥ ५० ॥ देवंगणागणेहिं, सह विसयसुहं सया समाणन्ता। बहुविहजलाइकीलापसत्तचित्ता दुहच्चत्ता ॥५१॥ गामसरताणमुच्छणमुच्छियवरगीयसवणनिहुअमणा । ताललयमाणरम्मं, नट्टारम्भं पलोयन्ता ॥५२॥ सयलजगलोललोलाकोडिहिं पिहु न वण्णिउं सकं । ईसरियमणुहवंता, चिट्ठन्ति पगिट्टतुट्ठमणा ॥५३॥ पड़िः कुलकम् ॥ इय पिक्खिउण सुमिणे देवसरूवं सकोउगा देवी । पडिबुज्झिऊण पइणो, जहहि कहइ वुत्तंतं ॥५४॥ गोसे तोसेण निवो, दंसणिणो आहवित्त पुच्छेइ। किं सग्गस्स सरूवं? **A*SOLOIS Hamn Education For Privale & Personal Use Only Mainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ सम्यक स०टी० CAC- ॥२६॥ तेसिं एगो कहा एवं ॥५५॥ पियसङ्गमाओ अवरो, सग्गो नो अस्थि इत्थ भुवर्णमि । अवरो भणेइ जं जं. सहजणयं स स हवइ सग्गो ॥५६॥ एवं सग्गसरूवं, तकहियं पुप्फचूलनिवदइया। नो मन्नेइ जओ सा, तहिदाठिई सयं सविणे ॥ ५७ ॥ अह हकारिय रण्णा, अण्णियउत्तो नमित्तु परिपुट्ठो । तियसालयस्सरूवं, जहट्ठियं साहए सवं In५८॥ तं सुणिय पुप्फचूला, विणयावणया भणेइ गुरुपुरओ। भयवं! ममं व सुविणे, किंतुम्हिवि पिक्खिया सग्गा? ॥ ५९॥ वागरइ गरू भद्दे,! जिणवयणपईवभासियमणाणं । सग्गसरूवं अन्नंपि, सन्चमम्हाण पुण पयर्ड ॥६॥ निवदइयावि पमाणं, जिणवयणं चिय मणमि जाणित्ता। पुच्छेइ गुरुं सग्गो, पाविजइ केण कम्मेणं? ॥६॥ तो वागरइ गुरू विहु, भद्दे ! जिणदेसियाइ दिक्खाए । सवसुहाणं ठाणं, लब्भइ सग्गोऽपवग्गोवि ॥६२॥ इय सुणिय भग्गदुग्गइमग्गा रङ्गतरङ्गसंवेगा । श्रीपुप्फचूलनरवरपाणपिया विन्नवेइ गुरुं ॥६३ ॥ भयवं! दइयं पुच्छिय, पवजं तुम्ह पायमूलंमि। गहिउं नरजम्मफलं, सुहफलफ(क)लियं करिस्सामि ॥६४॥इय भणिरी निवभज्जा, नमिऊण गुरुं विसज्जए है हरिसा। तत्तो नियदइयं पइ, जंपइ महुराइ वाणीए ॥६५ ॥ तुम्ह पसाया सामिय ! भोगुवभोगा मए सया भुत्ता। इहि कुणह पसायं, पक्वजं जेण गिण्हेमि ॥६६॥ तमयण्डवजपायं पिव सुणिय वयं निवो पयंपेइ । सुयणु!! मह पिम्मपउमं, मा उम्मूलेसु करिणिव ॥ ६७ ॥ सत्तङ्गसङ्गयं पिहु, रजं अन्तेउरं तहा नयरं । मह तुह विरहे ससिमुहि !, सुन्नरणं व पडिहाई॥६८॥ अह चिट्ठसि न कहंपिहु, तो तं अङ्गीकयन्वया सन्ती। गिण्हसु महगिह-1 AARYAAR ॥२६॥ Jamn Educati onal For Private &Personal use Only T rainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ भिक्खं, जेणणुजाणामि दिक्खटुं ॥ ६९ ॥ रण्णो तहत्ति पडिवजिऊण तं वयणममयपाणं व । दीणाइयाण दाणं, दाऊणं कप्पवल्लिव ॥ ७० ॥ सवत्थाभयदाणं, उग्धोसिय चेइएसु तह पूयं । काऊण दइयकारियनिक्खमणमहूसवुकरिसा ॥ ७१॥ गन्तूण अण्णियासुयगणहरपासंमि पुप्फचूला सा । पडिवजइ पवजं, बीयंपिव मुक्खरुक्खस्स ॥ ७२ ॥ (तिहिँ कुलयं) गहणासेवणसिक्खं, सम्मं सा सिक्खिउं महादक्खा । सञ्जाया गरुयाणं, सङ्गो हि गुणावहो होइ ॥ ७३ ॥ अह नाणेणं नाउं, बारससंवच्छराइँ दुभिक्खं । अण्णियउत्तायरिओ, गच्छं पइ जंपए एवं ॥ ७४ ॥ वच्छा! गच्छह तुम्भे, दुभिक्खाओ सुभिक्खदेसेसु । जवाबलपरिखीणा, चिट्ठिस्सामो इहेवऽम्हे ॥७५॥ पुहवितललुलियसीसा, सीसावि भणन्ति नेरिसं जुत्तं । तुम्ह पयपउममूलं, मुत्तुं अम्हाण पुण गमणं ॥ ७६ ॥ तो नमिय पुप्फचूला, विनवइ गुरुं मुणिन्द ! तुम्हाणं । पुण्णोदएणं लद्धं, सुस्सूसमहं करिस्सामि ॥ ७७ ॥ उस्सग्गववायविऊ, अणुचियमवि तीइ साहुणीइ गिरं । पडिवजिऊण गच्छं, सुभिक्खदेसंमि पट्ठवइ ॥ ७८ ॥ अह पुप्फचूल अन्तेउराओ गहिऊण सुद्धमाहारं । वियरेइ पुप्फचूला, गुरूण परमाइ भत्तीए ॥ ७९ ॥ एवं सया गुरूणं, एगग्गमपण सा परमभत्तिं । कुणमाणा सुहझाणा, पावइ वरकेवलं नाणं ॥ ८०॥ सा जायकेवलावि हु, वेयावचं विसे सओ गुरुणो । आगमभणियं अत्थं, सञ्चवयन्ती विणिम्मेइ ॥ ८१ ॥ जो जस्स य जारिसयं, पुश्विं भत्तिं कुणन्तओ होइ । सो तस्स तारिसं चिय, कुणेइ जा नजइ न नाणी ॥ ८२॥ नाणेण सा गुरूणं, सवाइँ मणिच्छियाई पूरती। Jain Education For Privale & Personal Use Only Mainelibrary.org anal सा Page #80 -------------------------------------------------------------------------- ________________ सम्यक ॥२७॥ RSS तेहिं वुत्ता वच्छे ! कहं तुहं इय वियाणेसि ? ॥८३॥ पभणेइ पुप्फचूला, भयवं! पगिइं तुमाण जाणेमि । जो जं खु स० टी. सया सेवइ, सो जाणइ तस्स सम्भावं ॥८४ ॥ कइया सा वरिसन्ते, घणेऽसणं आणिऊण वियरन्ती । गुरुणाद वुत्ता जाणंतियाऽवि किं वच्छि! भुल्लेसि? ॥ ८५॥ साऽवि पयंपइ भयवं ! आउक्काएण वजिए मग्गे । पिण्डं आणन्तीए, मझं दोसो न कोवि हवे ॥ ८६ ॥ अच्चित्तं पुण मग्गं, जाणेसि तुमं कहन्ति ? गुरुपुट्ठा । सा भणइ केवलेणं, सवं पच्चक्खयं मज्झ ॥ ८७॥ सूरीवि चिन्तए जं, मए दुरप्पेण केवलन्नाणी । आसाइओ तओऽहं, किं भवो दूरभन्यो वा? ॥ ८८ ॥ तो जाणिऊण गुरुणोऽभिप्पायं सा भणेइ सुरसरियं । तुम्हं तरंताण फुडं, भविस्सइ केवलं नाणं ॥ ८९ ॥ अह सूरी गंतूणं, गंगाए बहुजणेण परियरिओ । आरुहई नावाए, लाहत्थे को न उजमइ ? ॥९॥ जत्थ पएसे सूरी, उवविसइ तत्थ बुड्डए नावा । तो लोओ नियजीवियलुद्धो तं खिवइ जलमज्झे ॥ ९१॥ तत्थ पडन्तं पवयणपडिणीया खुद्दवन्तरी सूरि। पोएइ तिसूलेणं, जओ खलाणं कओ करुणा? ॥९२॥ सूरीवि नियं पीडं, अवमन्निय चिन्तए कहं देहो? । आउक्कायाईणं, जीवाण खयंकरो मज्झ ॥९३॥ इय जीवदयासारं, भावं भावंतओ। मणे सूरी । आरुहिय खवगसेणिं, अन्तगडो केवली जाओ ॥ ९४ ॥ सियझाणंमि चउत्थे, ठिओ तओ निव्वुइं गओ सूरी । तत्थ य निवाणमहं, देवा देवीउ अकरिंसु ॥ ९५ ॥ तप्पभिइ तत्थ ठाणे, लोइयतित्थं पयाग इय नामं । ॥२७॥ सुपसिद्धं सायं, कामियदाणाओलोयम्मि ॥ ९६ ॥ इत्तो य पुप्फचूला, सियझाणेणं खवित्तु कम्माइं। निव्वा AHASRAELORAM Hann Education intentional For Privale & Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ णमणन्तसुहाण भायणं झत्ति सम्पत्ता ॥९७॥ इत्थं पसत्थं सिरिपुप्फचूलावुत्तं निसामित्तु विवेइलोया !। सया गुरूणं चरणाण सेवं, कुणेह मुक्खं हि जहा लहेह ॥ ९८॥ इतिसुदृष्टपरमार्थसंस्तवे पुष्फचूलाकथा । श्रद्धानस्य सुदृष्टपरौथंसस्तवरूपं द्वितीयं भेदमुक्त्वा तृतीयं व्यापन्नदर्शनलक्षणं भेदं व्याचिख्यासुराहवावन्नदंसणाणं, निण्हवहाच्छन्दकुग्गहहयाणं । उम्मग्गुवएसेहि, बलावि मइलिजए सम्मं ॥ ११ ॥ ___ व्याख्या-वावन्नत्ति, अनन्तधात्मके वस्तुनि इतरधर्मप्रतिक्षेपेणान्यतरधर्मखीकाराध्यवसायजनितैकैकनय-18 व्यामोहवशसातमिथ्यात्वोदयेन व्यापन्नं-नष्टं दर्शनं-सर्वनयमयवस्तुबोधरूपं सम्यक्त्वं येषां ते व्यापन्नदर्शनास्तेषां, प्रत्येकनयाङ्गीकरणमेव मिथ्यात्वं, यतः-"जावइया वयणपहा, तावइया चेव हुन्ति नयवाया। जावइया नयवाया, तावइयं चेव मिच्छत्तं ॥१॥" निण्हवत्ति-यथावस्थितं समस्तवस्तुप्रतिपत्तावप्येकत्र कुत्रचिदर्थेऽन्यथाप्रतिपत्त्या यथावजिनवदनविनिर्गतवचनं निहुवते ऽपलपन्तीति निह्नवा मिथ्यादृशः, उक्तञ्च-“पयमक्खरं पि इकं, जो न रोएइ सुत्तनिद्दिढं। सेसं रोयंतो वि हु, मिच्छद्दिट्ठी मुणेयवो ॥१॥” अहाच्छन्दत्ति-यथाकथञ्चित्खमनीषिकया गुरुसि द्धान्तनिरपेक्षतया च सर्वधर्मकृत्येषु च्छन्दो मनोऽभिप्रायो येषां ते यथाच्छन्दसः, यदुक्तम्-"उस्सुत्तमणुवइटुं, सच्छ४ान्दविगप्पियं अणणुवायं । परतत्ति पवत्तेंति, तेण य इणमो अहाच्छन्दो॥१॥" कुग्गहत्ति-शाक्यादिकुदृष्टिसृष्टि Jain Education a l For Privale & Personal Use Only jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ सम्यक स.टी. ॥२८॥ महावासनामलमलिनस्वान्तस्य जीवस्य हेतुयुक्तिस्पष्टदृष्टान्तशतसहस्रैरपि नीलीरक्तवासोवद्वहुशोऽपि प्रक्षाल्यमानस्य तत्तत्संस्कारानुवर्तनरूपः कुत्सितो ग्रहः कुग्रहस्तेन हता अर्थापत्त्या दुर्गदुर्गतिपातेन नाशं नीताः, निहवाश्च यथाच्छन्दसच कग्रहहताश्च निह्नवयथाच्छन्दःकुग्रहहतास्तेषाम् । उम्मग्गत्ति-अर्हत्प्रणीतक्षायोपशमिकभावरूपसन्मार्गपरित्यागात्मकः शाक्यशैवनास्तिकादिशासनस्वीकारात्मकश्च य उन्मार्गस्तस्योपदेशाः, ते चामी-"मृद्वी शय्या प्रातरु-1 त्थाय पेया, मध्ये भक्तं पानकं चापराहे । द्राक्षाखण्डं शर्करा मध्यरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः।१॥न मांस-18 भक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥२॥ पिव खाद च जातशोभने, यदतीतं वरगात्रि! तन्न ते। न हि भीरु ! गतं निवर्तते, समुदायमात्रमिदं कलेवरम् ॥३॥” इत्यादि मुग्धजनविप्रता-18 रकरूपास्तैः,'बलादपि' हठादपि 'सम्यक्त्वं मलिनीक्रियते' तत्सम्पकोद्दर्शनहानिरेवेति गाथार्थः। अत्रार्थे रोहगुप्तकथा, तथाहि-इहेव भारहे वासेजणमणरञ्जिया अत्थि अंतरंजिआ नाम नयरी, 'जीए जिणहरसिरठियसुवण्णकलसेहिं जलहलन्तेहिं । सहसकरसहससंकं, पहियजणो कुणइ पइरयणिं ।१।' तत्थासी पचत्थिपत्थिवागरिसियरायसिरी बलसि-10 री नाम राया।'हयअरिपुरन्धिसंजणियनयणुण्हंसूहिँ जस्स जसवल्ली।।' चुजं सित्ता विसयत्तमुब्वहन्ती समुलसइ।१।' तत्थ य बहुविहलद्धिसमिद्धविजातजियसुरसूरी आसि सिरिगुत्तो नाम सूरी । 'कुन्दुज्जलगुणमुत्ताहलाह(इं)गहिऊण जस्स भव्बजणो। देसेसु विक्विणन्तो, नूणमुवजेइ परमसिरिं ।।' एगया तस्स सहोयरो सीसो य असेसकलाकला ॥२८॥ Jain Education Intemational For Privale & Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Jain Education " वजुत्तो रोहगुत्तो नाम गामन्तराओ गुरुचरणवन्दणत्थं आगओऽन्तरजियाए पुरीए । तत्थ य एगो परिधायगो अहंकारविकारनडिओ । जम्बूद्दीवमज्झे मज्झसमो अन्नो वाई नत्थित्ति करधरियजम्बूयतरुसाहो । मा मे पभूयविज्जाहिं पुट्ठो फुट्टिहित्ति सुदिढलोहमयपट्टपिणद्धोयरो । तिहुयणेवि मह सरिसो कोवि उ कलाकलावकलिओ पुरिसो नत्थित्ति पडुपडहं नयरे उग्घोसावन्तो तियचउक्कचच्चरेसु सुइरं परिब्भमइ, कस्स न होइ नियचित्तनिम्मिओ गवो ? हरिसप्पगरि साय, यतः - "टिट्टिभः पादमुत्क्षिप्य शेते भङ्गभयाद्भुवः । स्वचित्तनिर्मितो गर्छः कस्य न स्यात्सुखप्रदः १ ॥ १ ॥” तओ लोण से "पुट्टसालुत्ति" नाम कथं, अन्नया रोहगुत्तेण गुरुपायमूले गन्तूण गमणागमणमालोयन्तेण तेण कहिओ पडहच्छिवणवुत्तन्तो, गुरुहिं पि साहियं-वच्छ ! तए न सम्पयं सम्पयं कयं, जं सो विज्जावलिओ वाए पराजिओऽवि | देवाहिट्ठियखुद्दविज्जं पउंजन्तो केण धरिज्जइ ? अन्नं च सत्तवसणं व दुरुत्तराओ विच्छुय सप्पमुसयहरिणसूयरकायसउणिपमुहाओ सत्त विजाओ महारुद्दाओ वाए पराजियम्मि पडिवाईणमुवद्दवन्ति, तओ रोहगुत्तेण भणियं भयवं ! पलायमाणेहिं अहुणा कहँ छुट्टिज्जइ ? विग्धभयेणारम्भियमत्थमुज्झन्तेहिं नियचित्ताओवि लजिजइ । यदुक्तम् - " प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्ननिहता विरमन्ति मध्याः । विन्नैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमु तमगुणा (जना) न परित्यजन्ति ॥ १ ॥ " इय तेण विन्नत्ता गुरुणो विचिन्तिउं लग्गा, न एस दव्वाणुओगस्स सिद्धन्तस्स जुग्गो, उक्तञ्च - " आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ १ ॥” gnal jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ सम्य० ॥२९॥ तहावि जिणसासणस्स सव्वहा ओहावणा रक्खियब्वा, पभावणा (य) कायब्वा, अन्नहाऽणंतसंसारपडणदण्डो। तओ स.टी. गुरूहि परिवायगविजापडिवक्खभूयाओ मउरी-नउली-बिराली-वग्धी-सिंही-उलूई-सेणीसन्नाओ सत्त विजाओ पढियसिद्धाओ, अन्नं च रओहरणमभिमन्तिऊण दाऊण भणियं च-जइया कोवि भयंकरो उवसग्गो उप्पजइ, तइया अणेण रओहरणेण ताडिओ सो पलयं गमिही, सक्कोवि एयप्पहारेण सग्गाओ दडउव्व खडहडिउं पडइ, अन्नस्स का वत्ता? । इय गुरुदत्ताओ विजाओ गहिय सो हरिसुप्फुल्लगलजुयलो, सिरिबलसिरिराइणो अत्थाणमण्डवं पविट्ठो, तस्स परिव्वायग(स्स)माणमलणत्थं, तत्थ वाइपडिवाइसब्भसहावइरूवाए चउरङ्गढिईए ठावियाए सहाए खुद्दमाणसो परिव्वायगो चिन्तिउं पउत्तो-अन्नमयपक्खेहिं गहिएहिं ममेस निग्गहिहिइ, तओ एयस्स चेव पक्खं कक्खीकरेमि, जेण जिणमुणिमेयं सुहेण विजिणेमि, तओ तेण परिवायगेण जीवअजीवपक्खरासिजुयलमङ्गीकयं । अणेण दुट्टेण अम्हाणं चेव पक्खं कक्खीकयन्ति चिन्तिय सो रोहगुत्तो अप्पडिहयपडिभुल्लासवसेण जीवअजीवनोजीवरासित्तयमङ्गीकरेइ, तत्थ चेयणलक्खणा जीवा एगिन्दियाइया, अचेयणा घडपडकडप्पमुहा अजीवा, चेयणाचेयणरूवा च्छिन्नपु-1 च्छाइया घिरोलीयाइया नोजीवा, एवं सग्गमचुपायालभेयओ लोगट्टिई वि हु तिविहा, अईयाणागयवट्टमाणभेयओ कालोवि तिविहो, आइमज्झावसाणभेयओ दण्डाइया वि सव्वे पयत्था तिविहत्ति ठावयंतेण तेण परिब्वायगो निरुत्तरी-18/॥२९॥ कओ, सयललोयसमक्खमेएण वाए अहं जिओ, अओ विजंतरेणऽवि एसो विजेयव्युत्ति विमंसिऊण तेण पुट्टसालेण GACADRESSESGARCAMERCESS Jan Education Interational For Privale & Personal Use Only wwwane brary.org Page #85 -------------------------------------------------------------------------- ________________ तब्भक्खणत्थं तिक्खकंटया विश्छुया मुक्का । मुणिणावि तचूण्णणकरा अइतिक्खचंचूणो सिहंडिणो संमुहं पेसिया। तओ जिणसासणपञ्चणीएण तेण तद्दसणपवणा फारफुकारवियारभीसणा विसहरगणा पउंजिया, मुणिणावि तब्भक्खणकए निसियदसणुद्धरा नउलपरम्परा पेसिया । तओ भिउडीभीसणभालवटेण तेण तग्घायणत्थं कयंतविदूसया मूसया पणुलिया, साहुणावि ते अइकरालेहिन्तो बिरालेहिन्तो मुसुमूराविया। तओ कुदिष्टिणा तब्भयवियारणथमुत्तुङ्गकुडिलनिसियग्गसिङ्गा कुरङ्गा पयडीकया, अणगारेणावि तविणासणपवीणा पसारिआणणा घुरघुरन्ता सिग्धं वग्घा विउविआ । तओ पावेण तप्पडिकूला अइकरालदसणमालाविलोललोला कोला पयडिआ, मुणिपञ्चाणणेणावि पसारियाणणे पञ्चाणणे निम्मिऊण ते खण्डीकारिया। तओ पासण्डिणा तक्खण्डणपण्डियाणं वायसाण सिन्नं पणुन्नं, है जइणावि तबिग्घनिग्घायणत्थं घोरघुक्कारक्खेवहरियदसदिसिमुहा (नु!) भूयसमूहा निउंजिया । तओ दुटुज्झवसाएण धिजाइएण निविडकडुचञ्चपुडतडपाडियपडिवक्खवक्खं सउणिलक्खं सज्जीकयं, समणेणावि तब्भयविहण्डणअइस| मत्थं सेणसत्थं वित्थारियं । तओ पओसदूसियमाणसेण उण्हनिसासे विमुञ्चन्तेण अत्ताणं विजियन्ति मन्नन्तण सियभिक्खुनिग्घायणत्थं खरखुरप्पहारखणियखोणिमण्डला खरमहिला सजिया, निग्गन्थेणावि गुरुपसाईकयरओहरणेण सा मत्थए ताडिया रोसभरभरियहियया तस्स परिवायगस्स सीसे मुत्तपुरीसे काऊण सव्वेसिपि रायाइलोयाणं पिक्खंताणं भयत्तट्ठा नट्ठा । तओ परिव्वायगो लोएहिं खिसिजमाणो जयइ जयइ जिणसासणंति पसंसन्तेणं राइणा Jaim EducatiorD Eional For Privale & Personal Use Only Objainelibrary.org AN Page #86 -------------------------------------------------------------------------- ________________ स०टी० ॥३०॥ विस परिव्वायगो सविसयाओ निवासिओ, अह समुवलद्धविजयपत्तो रोहगुत्तो सिरिगुत्तायरियाणं पासे तं जह- ट्रियं आलोयन्तो गुरुहिं वुत्तो, वच्छ ! उद्यन्तेणं तए किं न जम्पियं? जं जिणमए जीवाजीवरूवे दुवे रासी परूविए, मया उण परवाइविजयनिमित्तं मिच्छारूवं जीवाजीवनोजीवरूवं रासित्तयं पण्णवियं, तत्थ मे मिच्छामिदुक्कडन्ति । ता अहुणावि तत्थ गंतूण साहसु, सो नेच्छइ, जओ मए चउरङ्गाए रायसहाए एस अत्थो ठाविओ तत्थ इह(एव)मन्नहाभणंतस्स ओहावणा मे महई उप्पजइ । तओ पुणो पुणो गुरूहि सासिओ आसुरुत्तोरोहगुत्तो पडिभणइ-को इत्थदोसो ? जहट्ठियत्थपरूवणेणं । गुरूहि भणियं-एवं जिणसासणस्स आसायणा कया होइ । तओ सो कुग्गहग्गहिओ गुरूहि सह विवइउं लग्गो। अह आयरियावि रायसहाए गंतूण भणन्ति, अम्ह सीसेण उस्सुत्तो वुत्तो, जओ जीवाजीवरूवं रासिजुयलमत्थि, न नोजीवरूवो रासी अत्थि, इय सुच्चा परोहंतरोसङ्घरो रोहगुत्तोवि तत्थागन्तूण सूरिहिं सद्धिं विवइउं सज्जीभूओ, एवं विवयमाणाणं गुरुसीसाणमेगदिणंव छ मासा वइकन्ता, अह रष्णा सूरिणो विण्णत्तातुम्हाण वायाओ अम्हाणं सव्वाइं रायकज्जाइं सीयन्ति, अणिट्ठिया एसा वायगुट्ठी न तुहि जणेइ, तओ सूरीहिं वजरियं-महाराय ! निरत्थयमेव एस इत्तियं कालं धरिओ, गोसे उण एयं वाएण मुसियसव्वस्सं करिस्सामो, जयपत्तं च गहिस्सामो । तओ गुरुसीसा वसहिं गया । पभाए उण ते दोवि गुरुसीसा रायसहंगया। तत्थ सूरिणो रायं भणन्ति, अम्हाणं परिक्खा कुत्तियावणे किजउ, जओ तत्थ सव्वाणि वत्थूणि विजमाणाणि भवन्ति, इत्थंतरे ॥३०॥ Jan Educati onal For Privale & Personal use only R ajainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ पत्थिवपञ्चक्खं सूरिहिं सासणदेवी पयडिया भासिया य, जीवेऽजीवे य पयत्थे आणिऊण दंसेहि, तओ सावि जीवे अजीवे य पयत्थे दंसेइ, नोजी उण कत्थवि न संतित्ति भणंती सासणदेवी तिरोहूया। तओ इच्चाइयाहिं चउयालीसाहियसयमियाहिं आवस्सयमहागंथविवरणपवंचियाहिं पुच्छाहिं सूरिहिं निरुत्तरीको रोहगुत्तो, तओ जय जय (जयइ जयइ) सिरिवद्धमाणसामित्ति उग्घोसंतेण चउविहसिरिसमणसंघेण जिणभवणेसु पभूया पभावणा कया, जंच रुडेहिं गुरुहिं तस्स कुसीसस्स सीसे खेलमत्तयरक्खा पखित्ताऽऽसी, तं चेवायरंतो सो गच्छाओ निवासिओ, तओ सो दुरप्पा वेसेसियसुत्ताणि काऊण उलूयगुत्तत्तणओ उलूय एसत्ति जणेहिं भणिजंतो वद्धमाणसामिनिवाणाओ चउयालीसाहियपंचसए वरिसे वइते छट्ठो निण्हवो रोहगुत्तो जाओ-इच्चाइयाणं चुयदंसणाणं, कुदेसणा कन्नपहं गयावि । कुणेइ सम्मत्तमलीमसत्तं, अओ विवजिज इमं सिवत्थी ॥१॥ व्याख्याता व्यापन्नादिविषये रोहगुप्तकथा ॥११॥ । श्रद्धानस्य तृतीयं व्यापन्नादिरूपं भेदमुक्त्वा चतुर्थं कुदर्शनदेशनापरिहाररूपं भेदमाहहै. मोहिज्जइ मंदमई, कुदिद्विवयणेहि गुविलडंडेहिं । दूरेण वज्जियव्वा, तेण इमे सुद्धबुद्धीहिं॥ १२ ॥ ___ व्याख्या-"कुदिट्ठी"ति कुत्सिता दृष्टिदर्शनं येषां ते कुदृष्टयः-त्रिषष्टयधिकत्रिशतीसङ्ख्याः पाखण्डिनः, यदागमःअसियसयं किरियाणं, अकिरियवाईण होई चुलसीई। अन्नाणिय सत्तट्ठी, वेणइयाणं च बत्तीसं ॥१॥ एतत्सङ्ख्योत्पत्तिस्त्वियं-अशीत्यधिकं शतं क्रियावादिनाम्, तथाच-न कर्तारमन्तरेण क्रिया पुण्यवन्धादिलक्षणा भवति, तत Ham Education For Privale & Personal Use Only (adjainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ सम्यक दिएवं परिज्ञायात्मसमवायिनी क्रियां वदन्ति तच्छीलाच ये ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिल-18 स० टी. क्षणा अमुनोपायेनाशीत्यधिकशतसङ्ख्या ज्ञेयाः, जीवाऽजीवाश्रवबन्धसंवरनिर्जरापुण्यपापमोक्षरूपान्नव पदार्थान् ॥३१॥ परिपाट्या विन्यस्य स्वपरभेदाभ्यां गुणयित्वा नित्यानित्याभ्यां च समुण्य ततः कालेश्वरात्मनियतिखभावभेदैः पञ्चभिर्गुणिता जाता अशीत्यधिकशतं भेदाः । अक्रियावादिनां स्वरूपमाह-न कस्यचित्प्रतिक्षणमनवस्थितस्य पदार्थस्य क्रिया सम्भवति, उत्पत्त्यनन्तरं विनाशादिति वादिनः, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन। चतुरशीतिसंख्या द्रष्टव्याः, पुण्यापुण्यरहिततत्त्वसप्तकं खपरभेदाभ्यां गुणितं जाताश्चतुर्दश, ते च कालेश्वरात्मनियतिखभावयदृच्छाभेदैः पडिर्गुणिता जाताश्चतुरशीतिभेदाः अक्रियावादिनाम् । अज्ञानवादिना खरूपमाह-ज्ञाने सत्यभिनिवेशसम्भवात् (वः) तस्मादज्ञानमेव मुमुक्षुणा मुक्तये अभ्युपगन्तव्यं, न ज्ञानमिति, तद्भेदानाह-जीवादिनवतत्त्वानि सत्त्वासत्त्वसदसत्त्वावाच्यत्वसदवाच्यत्वासदवाच्यत्वसदसदवाच्यत्वभेदसप्तकेन गुणितानि जातास्त्रिपष्टिः भेदाः, सती १ असती २ सदसती ३ अवक्तव्या ४ भावानामुत्पत्तिरितिचतुष्टययोगात्सप्तपष्टिर्भेदाः, एताः को वेत्ति? एताभिाताभिः किं ? इत्यज्ञानता। वैनयिकानाह-विनयेन चरन्तीति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः, तद्भेदाःसुरनृपयतिज्ञातिस्थविराधममातृपितृरूपा अष्टौ भेदाः, ते च मनोवाकायदानभेदैश्चतुर्भिर्गुणिता द्वात्रिंशद्भेदा भवन्ति । एवंरूपाः स्याद्वादमद्रानलङ्कतत्वादेकैकनयमतावलम्बिनो मिथ्या-15 MACANCERR CRENCRESCR-CLASAX Jan Education International For Private &Personal use Only Page #89 -------------------------------------------------------------------------- ________________ CSCAM दृशः, तत्प्रणीतैर्वचनैः, अथवा वाल्मीकव्यासग्रथिते रामायणभारताद्यसत्यप्रलापप्रायैः शास्त्रैः, 'गुपिलढण्डैः' गहनतरदम्भसंरम्भप्रतिपादनप्रवीणैः 'मन्दमतिः' प्राणी अज्ञातजिनागमो मोहमापद्यते इति प्रमुखते, भक्षितहत्पूर इव हृदयं तु मुह्यते, तेन' हेतुना मिथ्यादृशः'शुद्धबुद्धिभिः सम्यग्दर्शननिर्मलीकृतमतिभिः, दूरेण वर्जनीयाः'सर्वथा तत्सङ्गः परित्याज्य एवेति गाथार्थः ॥१२॥ एतदर्थसत्यापनार्थ वैश्रमणश्रेष्ठिदृष्टान्तो मूलदेवादिपञ्चधूर्त्तखरूपोपलक्षितः प्रतन्यते, तथाहि समस्ति भारत वर्षे, हर्षोत्कर्षकरे सताम् । श्रीअवन्त्यायो देशो, लेशो यत्र न पाप्मनाम् ॥ १॥ खःपुरी-!! जयिनी तत्र, समस्त्युजयिनी पुरी। यां द्रष्टुमिव गीर्वाणा, निर्निमेषत्वमाश्रिताः॥२॥ तमालतालहिंतालरसालावलिमालितम् । तस्या उत्तरदिग्भागे, जीर्णोद्यानाभिधं वनम् ॥ ३॥ नन्दनायैरलं फल्गुफलैर्भाग्यफलं त्वहम् ।। नृत्यतीवेति यद्वातविधूतः पल्लवैः करैः ॥ ४ ॥ तत्रामात्रद्रुमेऽन्येधुर्वाचाला निकृतिव्रताः । भूयांसो भूरिदेशेभ्यः, समीयुधूर्तपुङ्गवाः ॥५॥ यैरवस्वापिनीप्राज्यरूपिणीमोहिनीमुखैः । धूपयोगाअनाद्यैश्च, दम्भैः कः को न वञ्चितः? ॥ ६॥ मूलदेवः कण्डरीक, एलाषाढः शशाह्वयः । खण्डापानाभिधा स्त्री च, तेषां पञ्चेश्वरा अमी ॥७॥ प्रत्येकं ते नृधूर्तानां, पञ्चशत्या परिवृताः । खण्डापाना किलैका तु, नारीपञ्चशतान्विता ॥ ८॥ वर्षाकालस्तदा प्रादुरासीन्निनाशिताऽऽतपः । प्रकाशयन् घनः खस्य, राज्यमेकातपत्रितम् ॥९॥ सप्ताहं वारिदेनाम्बुवृष्टिं विदधताऽधिकम् । बभूव वालजम्बालपिच्छलं क्षोणिमण्डलम् ॥ १० ॥ तदा धूर्ताः क्षुधाक्रान्ताः, शीतेन परिपीडिताः।।४।। Jain Educat D onal For Privale & Personal Use Only Wisejainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ सम्यक ॥३२॥ परस्परं वदन्ति स्म, को नो दाताऽद्य भोजनम् ? ॥ ११॥ जगाद मृलदेवोऽथ, खानुभूतं श्रुतं हि वा । यद्येन वृत्तं तत्तेन, स० टी० धूर्तानां कथ्यतां पुरः ॥ १२॥ यस्तन्न मन्यते तेषु, वचः सत्यतया पुनः । तेन देयं समग्राणां, धूर्तानामद्य भोजनम् । ॥ १३ ॥ श्रीभारतपुराणोक्तिरामायणनिरूपितैः । संवादिवचनैधूर्तीन् , प्रत्याययति नः पुनः ॥ १४ ॥ स धूर्तानां शिरोरत्नमददानोऽपि भोजनम् । इत्युक्त्वा मूलदेवोऽथ, प्रथमं तानभापत ॥ १५ ॥ मया तरुणभावे यदनुभूतं । महाधियः!। तदाकर्णयतोत्कर्णाः, कथ्यमानमिहाधुना ॥ १६ ॥ एकदा तरुणत्वेऽहमीहमानः सुखासिकाम् ।। कमण्डलुच्छत्रपाणिः, स्कन्धविन्यस्तकम्बलः ॥ १७ ॥ दिधीर्घः वर्णदीधारां, प्रस्थितः स्कन्दमन्दिरम् । यावत्तावसन्मदोन्मत्तो, दन्ती प्रादुरभूत्पुरः॥ १८ ॥ युग्मम् । पर्जन्य इव गर्जन्तं, सिञ्चन्तं मां मदाम्बुभिः । अभ्यायान्तमिभं पश्यन्नातङ्कव्याकुलोऽभवम् ॥ १९ ॥ एतस्मात्कथमात्मानं, कृतान्तात्कुपितादिव । नश्यामीति भयाऽऽवेशात्प्राविशं कुण्डिकान्तरे ॥ २०॥ मदभिन्नकटः सोऽपि, करटी प्रसरत्करः । ममानुपदिकः कुण्ड्यां, प्राविक्षन्नालकाऽध्वना ॥ २१ ॥ कुम्भी स कुम्भीनसवत्फूत्कारान् रोः सृजन् । मत्पृष्ठलग्नो भ्राम्यंश्च, षण्मासीं तत्र वञ्चितः ॥ २२ ॥131 ममैषोऽद्यापि नो पृष्ठं, मुञ्चतीति विचारवान् । ततोऽहं कुण्डिकाद्वारान्निरगां नरकादिव ॥२३॥ मत्पृष्ठे निःसरन्नेष, सिन्धुरोऽपि मदोद्धरः । कुण्डिकारन्ध्रसंलग्नपुच्छकेशोऽस्खलक्षणम् ॥ २४ ॥ ततः खर्गनदी नारीमिव पीनपयो-IN ॥३२॥ धराम् । दृष्ट्वा गोष्पदवत्तीवोऽध्यगां स्कन्दस्य मन्दिरम् ॥ २५ ॥ अवधूय क्षुधोदन्ये, षण्मासीं तत्र तिष्ठता । पतन्ती Ham Education tional For Privale & Personal Use Only F rjainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ व्योमतो मूर्धा, गङ्गाधारा मया धृता ॥ २६ ॥ ततः पण्मुखमानत्याऽऽगत्य चोजयिनी पुरीम् । भवद्भयो धूर्त्तराजेभ्यः, क्षेमेण मिलितोऽधुना ॥ २७ ॥ इदं चेद्वित्थ सत्यं तन्मां मानयत हेतुभिः । अथालीकं तदाऽमीभ्यः, सर्वेभ्यो दत्त भोजनम् ॥ २८ ॥ कण्डरीकस्ततोऽवादीत्त्वामसत्यीकरोति कः?। जानानो हि पुराणं च, श्रीरामायणभारते ॥ २९ ॥ यत् त्वयाऽवाद्यहं सेभः, कथं कुण्ड्याममान्तमाम् ? । तत्प्रत्ययाय विप्राणामत्रार्थे शृणु जल्पितम् ॥ ३०॥ -विधातुर्वदनाद्विप्राः, क्षत्रिया बाहुयुग्मतः । ऊरुयुगलतो वैश्याः, पयां शूद्राश्च निर्ययुः ॥ ३१ ॥ यद्येतावान्ममौ लोको, ब्रह्मणो जठरान्तरे । कमण्डलौ भवांस्तत्किं, न मातीभसमन्वितः? ॥३२ ॥ अन्यच यस्य धावन्तौ, ब्रह्मविष्णू उपर्यधः। दिव्यवर्षसहस्रेणाध्याप्तौ पारं नहि क्वचित् ॥३३॥ महत्प्रमाणं तल्लिङ्गमुमायोनौ यथा ममौ । तथा त्वां सगजं कुण्ड्यां, प्रविष्टं कोऽत्र दूषयेत् ? ॥३४॥ युग्मम् ॥ अन्यच कीचकशतोत्पत्तिर्या व्यासभाषिता। प्रसिद्धा भारते शास्त्रे, तामप्येतर्हि संशृणु ॥ ३५ ॥ विराटभूपतेरग्रमहिषी पुत्रकाम्यया । ऋषि गाङ्गलिनामानमारराधान्यदाऽऽश्रमे ॥३६॥ साधयित्वा चरुं सोऽपि, दत्वा तामिदमूचिवान् । -अन्तःकुडङ्गं भुक्तेऽस्मिन, सुतानां भावि ते शतम् ॥३७॥ ततो गत्वा कुडङ्गान्तर्बुभुजे तमसौ चरुम् । तत्रस्थो गाङ्गलिरपि, तप्यते स्म तपोऽधिकम् ॥ ३८ ॥ सरस्यप्सरसस्तत्र, स्वान्तीर्वासोविवार्जताः । ता निरीक्ष्य ऋपिः स्मेरस्मरवाणैरविध्यत ॥३९॥ कामक्षोभादस्य शुक्रबिन्दुर्यः कीचकेऽपतत् । तस्मादाद्यः कीचकोऽभून्महावीर्यवदुत्तमः ॥ ४०॥ पश्यतोऽप्सरसस्तस्य, गलिताः शुक्रबिन्दवः । नाल्यां ये -CACANCIENCONCREAMCANCCORE Jain Education a l For Privale & Personal Use Only Lainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ - - ॥३३॥ - --- - % ४ापतितास्तेभ्यः, कीचकानामभूच्छतम् ॥४१॥ तां नाली स ऋषिस्तत्र, निधाय खाश्रयं ययौ । राजाऽपि रक्षयामास,|| स० टी० ततो वंशकुडङ्गकम् ॥ ४२ ॥ नाल्याः सम्पूर्णसर्वाङ्गान्, यद्राज्ञी याददेऽर्भकान् । तेन ते तत्सुतत्वेन, प्रोच्यन्ते कीचका जनैः ॥४३॥ कीचकानां शतं प्रौढं, तादृगनाल्यां ममौ यदि । ततस्त्वं सगजो मासि, कथं नैव कमण्डलौ? ॥४४॥ गङ्गा वर्षसहस्रं चेजटावीशेन मोहिता। षण्मासांस्तु त्वयाऽमोहि, हस्ती कुण्ड्यामिदं घुतम् ॥४५॥ कुण्ड्या नालादहं दन्ती, लग्नकेशश्च निःसृतौ । कथमत्रापि हे भ्रातः!, शृणु पौराणिकं वचः॥४६॥ प्रलये सर्वभूतानां, जलैकार्णवतां गते । जगत्रये जलेशायी, तस्थावेको जलाशयः॥४७॥ जगत्सृष्टिकृतस्तस्य, नाभिपद्माद्विनिर्ययौ । दण्डकु|ण्डीकरो ब्रह्माऽब्जनालं तत्र चालगत् ॥४८॥ इत्थं कुण्डीमुखाचेत्त्वं, सेभो भ्रातर्विनिर्गतः। तत्केशस्तत्र लग्नश्च, किमयुक्तं भवेत्ततः? ॥४९॥ कमण्डलोमुखाद्भातः?, कथं विनिरगामिति । यद्षे तस्य संवादं, शृणु भारतभाषितम् ॥ ५० ॥-दिव्यं सहस्रं वर्षाणां, तपः कुर्वति धातरि क्षुब्धाः सुराः स्म जल्पन्ति, विघ्नमस्य भवेत्कथम् ? ॥५१॥ इन्द्रोऽवक-स्त्रीषु लोलोऽयं, यदुमापाणिपीडने । अग्निकर्मणि निर्युक्तो, गौरी दूषितवाससम् ॥५२॥ दृष्ट्वा क्षुब्धो बीजसगर्ग, कृत्वा वासो व्यधूनयत् । अथ तत्पतितं कुम्भे. द्रोणाचार्यस्ततोऽभवत् ॥५३॥ युग्मम्॥ सप्तर्षयः सुराधीशा, ॥३३॥ | देवा हरिहरादयः । मुक्त्वैकं श्रीमहावीरं, खण्डिता हि मनोभुवा ॥ ५४ ॥ उग्रव्रतधरास्तीव्रतपश्चरणकारिणः ।। अन्येऽपि स्मरबाणार्ता, दासाः स्त्रीभिन के कृताः ? ॥ ५५ ॥ उत्तमा सर्वदेवीनामतो गत्वा तिलोत्तमा । पितामह % Jamn Education a l For Private &Personal use Only C ainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ स्मरोद्रेकाद्विदधातु तपश्युतम् ॥ ५६ ॥ इन्द्रादेशादथ क्षिप्रं, स्वपरिच्छदसंयुता। गत्वा तिलोत्तमा धातुः, पुरो नृत्यमसूत्रयत् ॥ ५७ ॥ यथा यथाऽसौ नृत्यन्ती, करेणोल्लासितांशुका । विधेरदर्शयत्वाङ्गं, चुक्षुभे स तथा तथा ॥५८॥ तस्या निमालयन्नझं, विधाता निर्निमेषक् । त्यक्तान्यसर्वव्यापारः, कामिवत्तत्स्पृहोऽभवत् ॥ ५९ ॥ विज्ञाय साऽपि तद्भावं, लावण्यामृतसारणिः । ब्रह्मणो दक्षिणे पार्थे, भूत्वा नृत्यमसूत्रयत् ॥६०॥ तद्रूपमोहितखान्तः, सोऽपि कामज्वरार्दितः। तां विलोकयितुं वक्त्रं, द्वितीयं निर्ममे पुनः॥ ६१॥ एवं तृतीयं वारुण्यां, कौबेयां च चतुर्थकम् । तस्यामूर्ख गतायां च, स चक्रे पञ्चमं मुखम् ॥ ६२ ॥ तिलोत्तमाऽनुरक्तस्य, ब्रह्मणः पञ्चमं मुखम् । रुद्रेण पशुतीक्ष्णेन, नखेनाच्छिद्यताऽऽशु तत् ॥ ६३॥ ततो ब्रह्माऽतिकोपेनाऽपसव्यकरजातया। प्रदेशिन्योद्वयं भालं, शेषं समुदपाटयत् ॥६४ ॥ सितकुण्डलिनामा स, क्रोधाद्धात्रा न्ययोज्यत । गौरीप्राणेश्वरं हन्तुं, व्याधवन् मार्गणो मृगे ॥६५॥ नश्यंस्तस्य भिया शम्भुगत्वा वदरिकाश्रमे । नियमस्थं हरिं मां, भिक्षां देहीत्यभाषत 8॥६६॥ ततस्तेन निजाद्धालाद्रक्तधारा व्यमुच्यत । तदधोऽस्थापयत्सोऽपि, ब्रह्मणः पञ्चमं शिरः ॥ ६७ ॥ रक्तेना-18 परिपूर्ण तत्सहस्रैः शरदामपि । हरो विलोडयामास, कराङ्गुलिकयैकया ॥ ६८ ॥ पितामहशिरोविष्णुरक्तशाङ्गुलियोगतः। समुत्पेदे महांस्तत्रैको नरो रक्तकुण्डली ॥ ६९ ॥ रुद्रेणादेशि योद्धं स, सितकुण्डिलिना सह । ततो वर्षसहस्रं तु, जातमायोधनं तयोः ॥ ७० ॥ तयोर्युद्धनिषेधाय, नरं दत्त्वा सुरेशितुः । भास्करस्य द्वितीयं तु, सुरा Jain Education a l For Privale & Personal Use Only D ainelibrary.org IN Page #94 -------------------------------------------------------------------------- ________________ सम्य० ॥ ३४ ॥ ऊचुरिदं रविम् ॥ ७१ ॥ वरदानक्षणे सूर्य ! त्वया भारतसंयते । भारावतारकालेऽसाववतार्यो नृजन्मनि ॥ ७२ ॥ तस्मिन् काले रविः कुन्तीमुपभुज्यर्त्तुसङ्गताम् । तत्कुक्षौ तं नरं चाशु, गर्भत्वेनोदपादयत् ॥ ७३ ॥ सन्नद्धबद्धसन्नाहः, कुन्त्याः कर्णात्स निर्ययौ । यथा तथा त्वमप्यस्मात् कुण्डीरन्ध्राद्विनिःसृतः ॥ ७४ ॥ यच्चावोचः कथं गङ्गा-मपरां तीर्णवानहम् ? । अदोऽर्थे साधकं भद्र !, शृणु रामायणोदितम् ॥ ७५ ॥ हनुमान् राघवादिष्टो, जानकीशुद्धिहेतवे । तीर्त्वा भुजाभ्यामम्भोधिं, क्षणालङ्कापुरीमगात् ॥ ७६ ॥ दृष्टया सीतया तत्र, प्रियसंदेशतुष्टया । पृष्टः कथं त्वया सिन्धुस्तीर्णः ? सोऽप्यत्रवीदिति ॥ ७७ ॥ तव प्रसादात्तव च प्रसादाद्भर्तुश्च ते देवि ! तव प्रसादात् । साधून (न्न) ते येन पितुः प्रसादात्तीर्णो मया गोष्पदवत्समुद्रः ॥ ७८ ॥ यदि तेन तिरश्चाऽपि समुत्तीर्णो महार्णवः । तदा गङ्गा त्वया किं न ? लङ्घयते स्म नरोत्तम ! ॥ ७९ ॥ यदवादीः कथं धारा, पण्मासीं मूर्ध्नि धारिता ? । अस्मिन्नर्थेऽपि हेतुं त्वं शृणु भूदेवभाषितम् ॥ ८० ॥ सुरैरभ्यर्थिता गङ्गा, लोकानां हितहेतवे । भूमाववातरत्स्वर्गात् साऽप्येवं तानदोऽवदत् ॥ ८१ ॥ युष्माखिलां पतन्तीं मां, को धर्तेशस्तदाऽवदत् । अहमित्यूचुवा तेन सा धृता निजमूर्द्धनि ॥ ८२ ॥ दिव्यं वर्षसहस्रं चेत्तेन गङ्गा धृता खके । तत् त्वं कथं न षण्मासीं वारिधारामधारयः ? ॥ ८३ ॥ एवं निरुत्तरो मूलदेवः प्रोवाच तं प्रति । कण्डरीक ! त्वमप्यात्मानुभूतं वद किञ्चन ॥ ८४ ॥ कण्डरीकोऽवदद्वाल्ये, दुर्विनी| तोऽभवंतराम् । पितृभ्यामत एवाहं, हठान्निर्वासितो गृहात् ॥ ८५ ॥ ततो भ्राम्यन्नहं देशानेकं गोमहिषीवृतम् । स० टी० ॥ ३४ ॥ Page #95 -------------------------------------------------------------------------- ________________ कूपारामसरोराजीराजितं ग्राममासदम् ॥८६॥ तस्य मध्ये महाकायः, सच्छायो वटपादपः। कमलाख्यो महायक्षस्तन्मूलमधितिष्ठति ॥ ८७॥ पञ्चोपचारबलिभिः, स जनैः पूजितोऽनिशम् । समीहितं वरं दत्ते, को न मान्यो भवेद्गुणैः? ॥८८॥ ततस्तं कौतुकात् यक्षं, नत्वा ग्राम्यजनेष्वहम् । यावद्विचित्रक्रीडाभिरात्मानं स्म विनोदये ॥८९॥ सन्नद्धवद्धकवचा, विविधायुधपाणयः । सुतरां दारुणास्तावन्निपेतुस्तत्र तस्कराः ॥९॥ सवालवृद्धाः सस्त्रीका, ग्राम्या जनपदान्विताः । पशुभिश्च समं भीत्या, वालुङ्कयां विविशुद्धतम् ॥ ९१॥ तत्रस्थानपि तान् ग्राम्यानपश्यन्तोऽन्धला इव । चौरास्ततस्ते व्यावृत्ता, नष्टो ग्राम इतीरिणः॥९२॥ पशुवृन्दं चरत्तत्र, विश्वस्तं समुपेयिवत् । तन्मध्यादेकया छाग्या, वालुकी परिजनसे ॥ ९३ ॥ साऽपि ग्रस्ताऽजगरेण, सोऽपि ढिङ्केन जनसे । स चोड्डीय वटेऽतिष्ठभूमिप्राप्तपदः खगः। ४॥९४॥ तत्र केनापि भूपेन, सैन्यावासे विनिर्मिते । स्तम्भभ्रान्त्या ढिकपादे, बद्धो मिण्ठेन कुञ्जरः॥९५ ॥ ढिङ्केनोड्डीदीयमानेन, सह यान्तं विलोक्य तम् । पूचक्रुरिति हा मिण्ठाः!, केनापि हियते करी ॥ ९६ ॥ तेषां कलकलं श्रुत्वा, सुभटाः शब्दवेधिनः । तत्रैयुर्व्याकुला वाणवाणासनकरा रयात् ॥९७ ॥ सुभटैः शरधोरण्या, च्छिन्नमूर्धा वटच्युतः ।। पाढिपक्षी पपाताऽऽशु, वज्रपात इव क्षितौ ॥९८॥ पक्ष्यङ्गे दारिते राज्ञाऽजगरो निरगात्ततः । अजा तस्याश्च वालुङ्की, ततोग्रामादयोऽखिलाः॥ ९९ ॥ ते सर्वे नृपतिं नत्वा, खखवस्तुसमन्विताः। निजं स्थानं ययुरहमत्रायातश्च सम्प्रति ॥ १०० ॥ एवं मयाऽनुभूतं भो!, गदितं भवतां पुरः । यो न मन्येत धूर्तानां, स ददात्वद्य भोजमम् ॥ १०१॥ MARCHCRACANCIESCONCERMANCHEC Jain Education anal ainebrary 09 Page #96 -------------------------------------------------------------------------- ________________ सम्यक स.टी. एलापाढस्ततःप्रोचे, प्रतीमो नात्र संशयः । कण्डरीकोऽवददामो, वालुङ्यन्तः कथं ममौ ? ॥ १०२ ॥ एलाषाढोऽथ तं स्माह, किं भ्रातर्न श्रुतास्त्वया । दृष्टान्ता विष्णुपुराणे, भारते च किलेदृशाः ॥ १०३॥ आसीत्पुरा जगत्पञ्चमहाभूतविवर्जितम् । जलेनैकार्णवीभूतं, तत्राण्डमभवत्किल ॥ १०४॥ ऊर्मिप्रेङ्खोलनाभिस्तद्भिन्नं त्रिविधतामगात् । त्रिविष्टपमहीपीठरसातलविभेदतः ॥ १०५॥ यद्यण्डे तादृशं सर्व, सममाजगतां त्रयम् । वालुक्यां तर्हि सग्रामः, कथं माति न बान्धवः ? ॥ १०६ ॥ शास्त्रेऽन्यच्चारण्यपथे, मार्कण्डेयोऽवदन्मुनिः। धर्माङ्गजस्यान्ययु-१ गानुभूतं तच्छ्रुतीकुरु ॥ १०७ ॥ सकलाम्भोभिरघ्रोत्थैर्लोक एकार्णवीकृते । लोलकल्लोलमालाभिः, प्रेर्यमाणोऽम्बुधौ गतः ॥ १०८ ॥ सर्वशून्यं जलाकीण, जगत्पश्यन्नृषिस्ततः। एकं तत्र महाकायं, वटवृक्षमुदैक्षत ॥ १०९॥ शाखायां तस्य पल्यङ्कमपश्यत् तत्र चार्भकम् । सर्वाङ्गसुन्दराकारं, तेजस्तर्जितभास्करम् ॥ ११० ॥ प्रसारितकरं तं चावादीदेोहि दारक! । ममांसे लग तेऽम्भस्सु, पतनान्मा स्म गान्मृतिः ॥ १११ ॥ सोऽप्यसमवलम्ब्यास्यावतारीत्स ततो 2 मुनिः । आस्ये प्रसारितेऽपश्यद्विश्वं तस्योदरेऽखिलम् ॥ ११२ ॥ प्रविष्टस्तत्र वर्षाणां, सहस्रं दिव्यमअसा । भ्रमन्पारमपारस्य, नापपिर्निरगात्ततः ॥ ११३॥ सशैलकाननं विश्वं, ममौ चेद्दारकोदरे। तदा माति न किं ? ग्रामो, वालुक्यां कण्डरीक भोः! ॥११४॥ ढिङ्कोदरे ह्यजगरस्तस्याजाऽस्याश्च चर्भटी। तस्यां ग्रामः कथमिति, प्राख्यस्तच्छृणु वम्यहम् 8 ॥ ११५॥ यदि त्रिजगती सर्वा, ममौ विष्णोः किलोदरे। कुक्षौ सोऽपि हि देवक्यास्तल्पस्याभ्यन्तरेऽपि सा ॥११६॥ CARICROCKSCHECCCCC ॥३५॥ Jan Education Interational For Privale & Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ xxx यदि सत्यं पुराणोक्तं वचनं प्रतिभासते । तदा ग्रामादिप्रवेशा, वालुक्यादौ न दोषदाः ॥ ११७ ॥ वालुयजगरान्तःस्थः, कथं नासादयं मृतिम् । इति तेन कृते प्रश्ने, बेलाषाढोऽत्रवीदिति ॥ ११८ ॥ तस्मिन्नेवानि भवान्नि र्गतो न मृतो ह्यतः । चिरं विष्णूदरे तिष्ठज्जगज्जीवति नाद्भुतम् ॥ ११९ ॥ य (अ) स्मिन्नुदरगे सन्ति, वाणिज्यं योधसंयतः । आरम्भा व्यवहाराश्चोत्सवा वैवाहिकादयः ॥ १२० ॥ कथमस्योदरे विश्वमिति पृच्छसि तच्छृणु । पुरा परस्परं युद्धं, ब्रह्मकेशवयोरभूत् ॥ १२१ ॥ दीनो ब्रह्मा हरिं स्माह, वज्रबाहूरुपादतः । मदीयेभ्यो जगत्सर्वं चातुर्वर्ण्य विनिर्गतम् ॥ १२२ ॥ विधिमाक्षिप्तवान् विष्णुर्वचनैः कठिनैरलम् । रेरे! त्वं चेटरूपो मे, ब्रुवन्नेवं न लज्जसे ॥ १२३ ॥ | कण्ठस्थशेषे भूमीप्रदाढे सागरजिह्विके । मन्मुखे त्वं प्रविश्याशु, पश्य विश्वं चराचरम् ॥ १२४ ॥ जलेशयस्य मे नाभिसमुत्थाम्भोजतो भवान् । प्रादुर्भूतो तो वक्तुं मत्पुरो नोचितं तव ॥ १२५ ॥ अपिच यत्प्रभावात्प्रकाशत्वमगमत्कौमुदं वनम् । कलङ्कीति निशाधीशं, खोत्कर्षात्तद्धसत्यहो ॥ १२६ ॥ कण्डरीको बभाषे किं ? पुराणादौ श्रुताः क्वचित् । ढिका एवंप्रमाणाः स्युरेतन्मान्ति यदन्तरे ॥ १२७ ॥ एलाषाढोऽपि तं स्माह, द्रौपद्या हि स्वयंवरे । प्राविक्षत् धनुषि क्षोणीधरवह्निभुजङ्गमाः ॥ १२८ ॥ यः श्रीद्रुपदराजस्य तद्देवाधिष्ठितं धनुः । राधां भेत्ता समारोप्य, स कृष्णां परिणेष्यति ॥ १२९ ॥ आघोपणामिमां श्रुत्वा, तत्रैत्य वलिनो नृपाः । धनुरारोपयन्तस्ते, पतिता हसिता जनैः ॥ १३० ॥ अथ मानोन्नतः शूरः, शिशुपालक्षितीश्वरः । आरोपयितुमारेभे, यावद्राधाभिदे धनुः Page #98 -------------------------------------------------------------------------- ________________ स.टी. सम्य० ॥३६॥ ॥ १३१॥ तावत्तत्र हरिमरुं, गरुडं मुशलं हलम् । नागान् शङ्ख गदां चक्रं, मन्दरं क्षिप्तवांश्च सः ॥ १३२॥ सन्धानावसरे सूरं, विधुमग्निं पयोनिधीन् । सशैलामचलां तत्र, चापे चिक्षेप केशवः ॥ १३३ ॥ अर्धाङ्गलिप्रमाणेस्मिंस्तेनाकृष्टे मुरद्विषा । छलेन मोचिते बाणे, सचापश्चेदिपोऽपतत् ॥ १३४ ॥ पार्थोऽथासहमानायामुयाँ तद्भा-18 रमजसा । आरुह्य भीमहस्ताने, चापरोपणमातनोत् ॥ १३५ ॥ कर्णप्रदत्तवाणेनार्जुनो राधां विभिद्य ताम् । यशः सम्प्राप्तवाँल्लोके, कृष्णां च परिणीतवान् ॥१३६॥ यदि चापान्तरेते ते, पदार्था निखिला ममुः। तति ढिङ्क महाकाये, न मान्यजगरादयः? ॥ १३७॥ किञ्च रामायणे भ्रातः!, श्रूयते विहगोत्तमः। जटायुः सीतापहारे, युयुधे रावणेन सः ॥ १३८ ॥ दशाननेन रुष्टेन, चन्द्रहासमहासिना । छित्त्वा पक्षयुगं भूमौ, स भूध्र इव पातितः ॥ १३९ ।। सीतया च स पक्ष्यूचे, शीलमाहात्म्यतो मम। पक्षौ भविष्यतो रामदूतसंदर्शनात्तव ॥ १४ ॥ अन्यदा दाशरथिना, जानकीशुद्धिहेतवे । आदिष्टो हनुमानुवर्ती, भ्राम्यंस्तत्र समाययौ ॥ १४१॥ अहो गिरिरसावुच्चैहनुमानित्यचिन्तयत् । य(त)दत्रारुह्य पश्यामि, समन्तान्महिमण्डलम् ॥१४२॥ ततो जटायुषा पृष्टः, कस्त्वं भोः! स तमब्रवीत्।रामदूतोऽस्मि सीतायाः, प्रवृत्त्यर्थमिहागमम् ॥ १४३ ॥ पक्ष्यप्याख्यद्रामजाया, विलपन्ती पथाऽमुना, । अपहृत्य दशाखेन, लङ्कापुरीमनीयत ॥१४४॥ किं भ्राम्यसि मुधाऽरण्यं, हनुमंस्त्वरया ब्रज । इदं संदेशवाक्यं च, रामाय कथयेमम ॥१४५॥ सीतार्थे युद्यमानोऽहं, रावणेन दुरात्मना । छित्त्वा पक्षौ स्वखङ्गेन, मुक्तोऽतोऽगामिमां दशाम्॥१४६॥ ॥३६॥ Jain EducationA tonal For Privale & Personal Use Only janelbrary og Page #99 -------------------------------------------------------------------------- ________________ ततो वायुसुतोऽवादीद्यत्त्वं रक्षोरणं व्यधाः । आख्यच वृत्तं तेन स्या(स्ता)त्तवापि हि हितं सखे ? ॥१४७ ॥ इति दूतवचः श्रुत्वा, जटायुर्जातपक्षतिः । उड्डीय व्योममार्गेण, त्रिदशाश्रयमाश्रयत् ॥१४८ ॥ यदि शैलसमो गृध्रो, जटा-2 युरभवत्पुरा । तत्किं(तदा) ढिको महाकायः, कण्डरीक! भवेन्न किम् ? ॥ १४९॥ एलापाढमथावादीत् , कण्डरीको गतोत्तरः । ब्रूहि त्वमपि किञ्चिन्नः, खानुभूतं महाद्भुतम् ॥ १५० ॥ एलाषाढोऽप्यवग् बन्धो!, यौवने धनलोलुपः।। नटितो धातुवादाद्यैर्व्यसनैर्निरगां गृहात् ॥ १५१ ॥ बिलमत्र रसो ह्यत्र, भूधरोऽत्र सधातुकः । एवमाशाग्रहग्रस्तो, बम्भ्रमीमि स्म भूतलम् ॥ १५२ ॥ एकदेत्यागमो लेभे, यद्योजनसहस्रके । पूर्वस्यां भूधरस्तत्र, रसो वेधसहस्रकृत् |॥ १५३ ॥ शिलया रसरन्ध्रास्यं, छन्नं योजनमानया। तां चोत्पाट्य रसं धीरा, गृह्णन्ति खर्णकुण्डतः ॥ १५४ ॥ योजनानां शतमितैः, क्रमैः क्रामन्नहं महीम् । गिरौ गत्वोत्पाट्य शिलामगृहं कुण्डतो रसम् ॥ १५५ ॥ पुनस्तच्छिलयाऽऽच्छाद्य, गृहमेत्य ततो रसात् । घनं कनकमुत्पाद्य, धनदोपमतामगाम् ॥ १५६ ॥ भोगानभङ्गुरान् भुञ्जन्नर्थिभ्यो द्रविणं ददत् । प्रसिद्धिमगमं लोके, लोकेश इव मूर्त्तिमान् ॥ १५७ ॥ प्रेयसीभिः समं गीत-नृत्यवादित्रकेलिभिः । क्रीडन् शचीपतिं मेने, न तृणायापि सम्पदा ॥ १५८ ॥ प्रसिद्धिं च समृद्धिं च, मम विज्ञाय दारुणाः । निशायां निशितास्त्रौघकराचौरा गृहेऽपतन् ॥१५९॥ कृतसिंहनिनादास्ते, स्तेनाः पञ्चशतीमिताः। प्रवृत्ता लुण्टितुं गेह-सारं यावद् दुराशयाः ॥ १६०॥ तावत्कथं मे न्यायात्तो, जीवतो वित्तसञ्चयः । चौरैH-IP HOST-MAHADSENCC CISCENCIES JainEducation Snail For Private & Pasonal Use Only M a inelibrary.org Page #100 -------------------------------------------------------------------------- ________________ सम्य० ॥ ३७ ॥ हीष्यत इति, ध्यायन् साहसमाद्रिये ॥ १६१ ॥ शस्त्राणि प्रगुणीकृत्य, चौरैः सह रणाङ्गणम् । कुर्वन्नहं महाघो रं, सुरैरप्यभिनन्दितः ॥ १६२ ॥ एकेन शरघातेन, दश द्वादश पञ्चषान् । स्तेनाननैवं कीनाश - निशान्तातिथितामहम् ॥ १६३ ॥ निमेषाद् घातिते चौर-शते तेऽपि ममोपरि । सम्भूय कोपतः पेतुरिव कीनाशकिङ्कराः ॥ १६४ ॥ शीर्ष कणशः कृत्वा, बद्ध्वा च वदरीतरौ । मुषित्वा वेश्मसर्वखं जग्मुचौरा यथाऽऽगतम् ॥ १६५ ॥ रक्तार्द्र कुण्डलोलासि, मच्छरो वदरीस्थितम् । निर्वाधं वदरत्रातं प्राश्नत्तस्थौ यथासुखम् ॥ १६६ ॥ सूर्योदयेऽथ कोलस्थं, बदराखादि तच्छिरः । सजीवमिति विज्ञायाऽऽददिरे नागरा नराः ॥ १६७ ॥ अङ्गोपाङ्गानि सर्वाणि, सपिण्ड्योपरि तन्न्यधुः । ततोऽहं रूपलावण्य भागभूवंतरां पुनः ॥ १६८ ॥ मयाऽयं खानुभूतोऽर्थः प्रत्यपादि भवत्पुरः । यो न मन्येत तद्दत्तां, धूर्त्तानां सोऽद्य भोजनम् ॥ १६९ ॥ शशोऽवोचदथो कस्तेऽलीकं कुर्यादिदं वचः ? । प्रमाणितं पुरावृत्तं स्मृतिरामायणेषु यत् ॥ १७० ॥ तथाहि - यमदनिऋषिः पूर्वमभूद्भार्याऽस्य रेणुका । यां नेमुस्तरवः पुष्पा - र्थिनः शीलप्रभावतः ॥ १७१ ॥ अथाश्वापहतं दृष्ट्वा नृपं सर्वाङ्गसुन्दरम् । रेणुका समभूत्तत्र, रागादाश्लेषशालिनी ॥ १७२ ॥ अथानमस्यतो वृक्षान्, वीक्ष्य शीलच्युतां च ताम् । मन्वानो यमदग्निर्द्रा, पर्शुरामं समादिशत् ॥ १७३ ॥ खमातुरस्याः पापायारिछन्धि शीर्ष स्पर्शुना । तेनापि पितुरादेशः, तथैव विदधे क्षणात् ॥ १७४ ॥ यमदग्निस्तदा तुष्टो, रामं स्माह वरं वृणु । सोऽप्यूचे तात ! मे माता, पुनर्जीवतु सत्वरम् ॥ १७५ ॥ एवमस्त्विति स० टी० ॥ ३७ ॥ Page #101 -------------------------------------------------------------------------- ________________ तेनोक्ते, सजीवाऽजनि रेणुका । सद्भूतं चेदिदं भ्रातर्जीवितस्त्वमपीह तत् ॥ १७६ ॥ जरासन्धोऽपि भूपालः, खण्डद्वितययोजनात् । जरया सजितो राज-सहस्राधीश्वरोऽजनि ॥ १७७ ॥ अन्यच्च श्रूयते सुन्दनिसुन्दौ द्वौ सहोदरौ । असुरो सुरवृन्दस्य, क्षयकालवदुत्थितौ ॥ १७८ ॥ पर्यालोच्याथ गीर्वाणैस्तद्वधाय तिलोत्तमा । तिलं तिलं खदेहेभ्य, उपादाय विनिर्ममे ॥ १७९ ॥ सर्वाङ्गसुन्दराकारा, मोहिनी सर्वकामिनाम् । प्रणम्य सा सुरान् स्माह, सुधामधुरया गिरा ॥ १८० ॥ यत्कर्त्तव्यं मया देवा-स्तदादिशत तेऽपि ताम् । प्रोचुरुद्धर नः सुन्द-निसुन्दातङ्कसं-12 कटात् ॥१८१॥ इत्याज्ञां शिरसि न्यस्य, ययौ तत्र तिलोत्तमा । यत्र तावसुरौ सुन्द-निसुन्दौ परितिष्ठतः ॥१८२॥ हारा हारकेयूर-नूपुरादिविभूषिता । सुरूपोचकुचा साचीवक्रनेत्रोडुपानना ॥ १८३ ॥ सा ताभ्यां युगपदृष्टा, दृष्टिपीयूषपारणम् । ततश्च सानुरागौ तौ, तस्यामेव बभूवतुः ॥ १८४ ॥ युग्मम् । तदात्यै युध्यमानौ तौ, शस्त्रैरस्त्रैश्च दारुणैः । मृतौ बन्धू अपि हहा, स्त्रीभिः को न विडम्बितः? ॥ १८५ ॥ उक्तञ्च-स्त्रीणां कृते भ्रातृयुगस्य भेदः, सम्बन्धभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुच्छेदितराजवंशाः ॥ १८६ ॥ देवाङ्गलवसंयोगात्, साता चेत्तिलोत्तमा । लूनलग्नेस्तदोपाइँस्त्वदनं किं न जायताम् ? ॥ १८७ ॥ श्रयते शैशवे वायु-सुतो मातरमञ्जनाम् । अप्राक्षीको ममाहारः, क्षुधितस्य भविष्यति ? ॥ १८८ ॥ सोचे वत्सातिरक्तानि, फलानि तव भोजनम् । तेनापि जगृहे सूर्योऽथोद्यन् पक्कफलभ्रमात् ॥ १८९॥ तेनापि चूर्णितं तच, वीक्ष्य माता Jan Education Interational For Privale & Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ सम्य० ॥ ३८ ॥ Jain Education शुचाऽऽतुरा । भर्तुर्निवेदयामास करुणं रुदती सती ॥ १९० ॥ क्रन्दन्तीं दयितां दृष्ट्वा, मृतं च पवनः सुतम् । ततो रसातलं कोपात्, प्रविश्य स्थितवानसौ ॥ १९९ ॥ पवनस्य निरोधेन, सदेवमनुजासुरम् । जगज्जातमतीवार्त्त, मृत्युशेषमशेषतः । १९२ ॥ ततो दीनानना देवास्तं प्रसादयितुं गताः । हनुमन्तं सजीवं च, संयोज्यावयवान् व्यधुः ॥ १९३ ॥ हनुरेकाऽस्य नो दृष्टा, शोधयद्भिः सुरैस्तदा । तद्वियुक्तेऽपि हनुमानिति तस्याभिधा कृता ॥ १९४ ॥ पवनस्याङ्गजचूर्णीभूतश्चेन्मिलितोऽभवत् । अपूर्व तत्कथं ? भ्रातस्त्वद्वाचां ब्रूमहे वयम् ॥ १९५ ॥ कथायां रामभद्रस्य, सीतापहरणक्षणे । सेतुबन्धे कृते लङ्कापुरीं दाशरथौ गते ॥ १९६ ॥ रामरावणयोर्वीरैघोरे समरविवरे । प्रारब्धे क्षुब्धपाथोधौ, सिंहनादस्फुटन्नगे ॥ १९७ ॥ लङ्केशभटनिर्मुक्त - शैलवावल्लभल्लकैः । शक्तिभिश्वासिभिश्छिन्नाङ्गोपाङ्गे कपिसैनिके ॥ १९८ ॥ शक्तिप्रहारनिर्बद्ध-भूमीपतितलक्ष्मणे । रामप्रलापनिर्घोष -प्रतिशब्दितभूधरे ॥ १९९ ॥ द्रोणाद्रेर्वायुपुत्रेण, समानीतविशल्यया । सौमित्रेर्वक्षसः शक्तिर्निरगात्पापधीरिव ॥ २०० ॥ पञ्चभिः कुलकम् । तया विशल्यया सिक्ताश्छिन्नाङ्गा अपि वानराः । सजीवाः सहसोत्तस्थुर्मिलितावयवत्रजाः ॥ २०९ ॥ छिन्नाङ्गा अपि चेज्जाताः, सजीवाः प्लवगास्ततः । भवान् खण्डीकृतः किं न ?, भ्रातः ! प्राणिति सम्प्रति ॥ २०२ ॥ जगत्प्रसिद्धमन्यच्च, कार्तिकेयस्य सम्भवम् । किं नाश्रौषीद्भवान् भूयोग्रन्थेषु ग्रथितं बुधैः ? ॥ २०३ ॥ हिमाचलगुहामध्ये, मैथुनासक्तयोस्तयोः । गौरीशङ्करयोर्जज्ञे, दिव्यं वर्षसहस्रकम् ॥ २०४ ॥ तस्मिन्नवसरे देवास्तारकासुर स० टी० 11 36 11 ainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ पीडिताः । अशक्तास्तद्वधेऽन्योऽन्यं, पर्यालोचं वितेनिरे ॥ २०५॥ शम्भोर्वीर्य विना नान्यस्तारकं हन्तुमीश्वरः । स तु सम्भोगसंलीनोऽस्ति दयाँ हिमभूभृतः ॥ २०६॥ भिया कोऽपि न तत्पार्थ, यात्यन्यो ह्यनलं विना । अतः सम्प्रार्थ्यते गन्तुमिति ते वै बभाषिरे ॥२०७॥ परोपकारिणः कार्यमेकस्यापि प्रकुर्वते । विशिष्य सर्वदेवानां, कृत्ये का स्यात्पराङ्मुखः ॥ २०८ ॥ यदर्थमखिला देवा, मग्नाश्चिन्तामहार्णवे । तत्रानल! भवानेव, गन्तुमीशो न चापरः ॥ २०९ ॥ तद्गत्वा दर्शयात्मानं, हिमाद्रिस्थस्य शूलिनः । कदाचित्त्वां विलोक्येशः, स्मरक्रीडां विमुञ्चति ॥ २१ ॥ हव्यवाहोऽथ तानूचे, कः शम्भोः सम्मुखं व्रजेत् । विशिष्यदृगवस्थस्य, खस्य श्रेयोऽभिलाषुकः? ॥२११ ॥ खट्वाङ्गधारिणं शूल-पाणिं नरकपालिनम् । श्मशानवासिनं कस्तमभिगच्छेजिजीविषुः ? ॥ २१२ ॥ ऊर्ध्वमुल्लास्य यो लिङ्गं, ताण्डवेन प्रनृत्यति । बलारिरपि तत्पार्थ, गन्तुमीशो भवेन्नहि ॥ २१३ ॥ कदाचित्कन्दरान्तःस्थः, शूलपाणिनि-18 हन्ति माम् । तदा मेका गतिः स्यात्तन्न मां प्रेषयतामराः! ॥२१४॥ तेऽप्यूचुर्मा स्म भैषीस्त्वं, यतोऽयं पार्वतीवशः । नूनं जगदिदं सम्यग् , दम्यते प्रमदाजनैः ॥ २१५ ॥ उक्तञ्च-मासेन दम्यते वाजी, वर्षेणोन्मत्तकुञ्जरः । निमेषोन्मेषमात्रेण, पुमांस्तु प्रमदाजनैः ॥ २१६ ॥ यदेव रोचते गौर्यास्तदेव कुरुते हरः । किं नाऽनल! त्वया दृष्टोऽर्द्धाङ्गे । तामुद्वहन्नयम् ॥ २१७ ॥ अतस्त्यज त्वमाशङ्का-मेतां यत्कुपितो हरः। न कर्ता भवतः पीडां, गौरीस्वान्तानुवृत्तये ॥ २१८ ॥ एवमस्त्विति गत्वाऽग्निहिमवत्कन्दरान्तरे । प्रेक्षत त्रिपुरारातिं, रतिलीलाविसंस्थुलम् ॥ २१९ ॥ CCCCCROCHECCARRIGOROSCARSA Jain Education H onal For Privale & Personal Use Only Harjainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ सम्य० ॥३९॥ SHRSRIERRRRREARS तमुपान्तगतं दृष्ट्वा, रुषोत्तिष्ठन् हरस्ततः । हुँहुं गौर्या निषिद्धः स, ऊर्ध्वलिङ्गोऽनलं जगौ ॥ २२० ॥ मुखं व्यादेहि रे| रतः, पिवेत्यथ वदन् हरः । तत्तस्मै पाययामास, भानुतेज इवोल्वणम् ॥ २२१ ॥ रेतसा दह्यमानोऽग्निः, कथञ्चि-16 प्राप्य वारिधिम् । तद्बवाम ततः सोऽपि, बभूव सुखितो मनाक् ॥ २२२ ॥ ततःप्रभृति लोकेषु, श्रूयते रत्नस-त. अन्ततिः । समुद्रे रेतसो जाता, प्रस्फुरत्तेजसाऽश्चिता ॥ २२३ ॥ अथ पद्माकरे पद्म-भासुरे शिशिराम्भसि । अग्निस्त द्रेतसः शेषं, वान्त्वा शीतोऽभवत्तराम् ॥ २२४ ॥ तत्र पण्णां कृत्तिकानां, स्नान्तीनां स्मरमन्दिरे । तत्र शुक्रे प्रविटेऽभूत्समकं गर्भसम्भवः ॥ २२५ ॥ कालान्तरे सुषुविरे, युगपत् कृत्तिकास्ततः । शीर्ष वाहू उरो रुण्डं, शरीरं च क्रमादिमाः ॥ २२६ ॥ ततस्ता विस्मितवान्ता, दर्शयाञ्चक्रिरे मिथः । यावत्तावत्किलाङ्गानि, मिमिलुस्तानि पार(पार्द)वत् ॥२२७॥ स्वस्वस्थानाङ्गसंयोगात् , कार्तिकेयः षडाननः। आसीदाशैशवादेषोऽजिह्मब्रह्मव्रतोल्बणः ॥२२८॥ विजिग्ये समरे येन, तारकाख्यो महासुरः। महातेजाः स याम्यायां, ब्रह्मरक्षाकृते स्थितः ॥ २२९ ॥ पृथग्गर्भेषु १ जातानि, यद्यङ्गान्यमिलन् प्रभोः । तान्येवैकत्र जातानि, सङ्गच्छेरन्न ते कथम् ? ॥ २३० ॥ एलाषाढो परिभ्राम्य कथं शिरः ? । फलानि भुङ्क्ते सोल्लासमिति धूर्त ! वदाधुना ॥ २३१ ॥ शशोऽप्यूचे-श्रुतेः किं न, श्रुतं | चक्रेण चक्रिणः । राहोश्छिन्नं शिरो भ्राम्यगिलत्पर्यन्तशीतगूः ॥ २३२ ॥ यच्च ब्रूषे-योजनानां, शतमेकपदेन गाम् । उल्लङ्घय विषमं शैलमगां तत्रोत्तरं शृणु ॥ २३३ ॥ विष्णुर्यागे द्विजीभूय, बलिं प्रार्थ्य क्रमत्रयम् । सशैलकानना -CHAMPCASEARCOALKAR MIC॥३९॥ Jain Educationili onal For Privale & Personal Use Only Harjainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ ****ॐॐॐॐॐ मुर्वीमाक्रम्यैनां जहार च ॥ २३४ ॥ विष्णुः क्रमत्रयेणाशु, यद्याचक्राम मेदिनीम् । शतयोजनमात्रां तद्गतिं कस्ते न मन्यते ॥ २३५ ॥ शिला योजनमाना सा, कथमुत्पाटिता मया ? । इति पृच्छासमाधानं, कुण्डलीकुरु कर्णयोः ॥ २३६ ॥ रामायणे रणे जाते, लक्ष्मण शक्तिपातिते । हनुमान् द्राग् विशल्यार्थ, द्रोणादिमुदपाटयत् ॥ २३७ ॥ चेद्विशालशिलः शैलः, प्रोत्क्षिप्तः कपिनाऽपि सः । तदा योजनमात्रा किं, शिला नोत्पाट्यते त्वया? ॥ २३८ ॥ एलापाढः प्रतिक्षिप्तस्तेन प्रत्युक्तियुक्तिभिः । शशं स्माह त्वमप्याशु, खानुभूतं वदाधुना ॥ २३९ ॥ सोऽप्यवादीदहं क्वापि, ग्रामे कौटुम्बिकोऽभवम् । क्षेत्रोपजीवी वर्षासु, कृतवान् क्षेत्रकर्षणम् ॥ २४०॥ शरत्कालागमे द्रष्टुं, क्षेत्रं गिरितलस्थितम् । ग्रामाद्दवीयःस्थानस्थं, सानन्दो जग्मिवानहम् ॥ २४१॥ तत्र शैलात्समुत्तीर्य, शैलाभो मत्तकुअरः । रुषारुणेक्षणस्तूर्णमधावत्स ममोपरि ॥ २४२ ॥ तद्भिया कम्पमानाङ्गः, परिभ्राम्यन्नितस्ततः । तिलवृक्षं पुरोऽद्राक्षं, बद्धसख्यमिवाद्रिणा ॥२४३॥ तच्छाखायां विलग्नं तु, स मामाक्रष्टुमक्षमः । तिलहूँ धूनयामास, पात्राङ्गं क्षेत्रपालवत् ॥ २४४ ॥ पेतुस्तत्कम्पितात् पृथ्व्यां, तिलौघास्तिलपादपात् । भ्रमता तेन ते चूर्णी-कृताश्च तिलयत्रवत् ॥ २४५॥ ततःप्रादुरभूत्तैल-नदी कुण्डादिवापगा । यस्याः कल्लोलमालाभिर्जीयन्तेऽप्यूर्मयोऽम्बुधेः॥२४६॥ तैलपङ्के महादन्ती, भृशं विरसमारसन् । निमग्नः क्षुत्तृषाक्रान्तो, व्यपद्यत स कीटवत् ॥ २४७ ॥ पुनर्जातमिवामात्मानं, मन्वानो गजसङ्कटात् । प्रदोषेऽहं कथमपि, तिलवृक्षादवातरम् ॥ २४८ ॥ ततस्तस्य मतङ्गस्य, मया चाप JainEducation a l anelibrary.org Page #106 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥४०॥ सार्य तत् । दृतीकृत्य च तैलेन, पर्यपूरि समन्ततः ॥ २४९ ॥ तत्राहं त्रुडितो भुजे, खलभारं क्षुधातुरः। पिबामि तैलकुम्भानां, दशकं तृषितोऽनिशम् ॥ २५० ॥ तां दृति तैलसम्पूर्णी, स्कन्धे कृत्वाऽर्कतूलवत् । ग्राम ४प्रत्यटितोऽध्वद्राववलम्ब्य गृहेऽगमम् ॥ २५१ ॥ अथ तां दृतिमानेतुं, सङ्केतितमहातरौ । मया निजसुतः प्रेषि, सोऽपि तां तत्र नैक्षत ॥ २५२ ॥ ततः स पादपस्तेन, प्रोन्मूल्य गजराजवत् । दृतिरानीयत ग्रामलोकानां पश्यतां । गृहे ॥ २५३ ॥ अहमप्यात्मनो गेहादुत्थायात्र समागमम् । इत्यसत्यवचश्चेन्मे, तदेभ्यो दत्त भोजनम् ॥ २५४ ॥ शशं स्माह महादक्षा, खण्डापानाऽथ धूर्तिका । भारते सुप्रसिद्धार्थः, श्रुतो रामायणेऽपि सः ॥ २५५ ॥ शशः प्राख्यत्वचिदृष्टः, श्रुतो वेदृक्तिलो द्रुमः? । खण्डापानाऽपि तं प्रोचे, श्रुतं किं न त्वया जनात् ? ॥ २५६ ॥ यत्पाटलीपुरे माषवृक्षादतिगरीयसी । भेरी व्यधायि केनापि, तत्तिलद्रुर्न किं महान् ? ॥ २५७ ॥ व्यूढा तैलनदीत्यत्राप्युत्तरं भारतं शृणु । यद्दन्तिदानसम्भूता, सरित्प्लावयते स्म गाम् ॥ २५८ ॥ यतः-तषां कटतटैभ्रष्टैगजानां मदबिन्दुभिः। प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥ २५९ ॥ यदि दन्तिमदाम्भोभिरभूत्कूलङ्कषा नदी । तथा | तेलान्न जायेत, वाहिनी किं द्रुवाहिनी? ॥ २६ ॥ यच्चोक्तं खलतैलादि, भक्षितं तादृशं मया । तत्राप्याकर्णयोदन्तं, भारतग्रन्थसङ्गतम् ॥ २६१ ॥ यद्राज्यान्निर्गतो भीम, एकचक्रां पुरी गतः । महावलं बकं रक्षो-राज व्यापादयद्रुषा ॥ २६२॥ सहस्रं मद्यकुम्भानां, षोडशाशनखारिकाः । बकायोपस्थितान्यको, भीमो भक्षितवां ॥४०॥ Hann Educat an interational For Privale & Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ स्तदा ॥ २६३ ॥ एकाकिनाऽपि भीमेन, पीतं भुक्तं च तद्यथा । तथैव सङ्गतं तेऽदो, भोजनं खलतैलयोः ॥२६॥ पिवेद् घटसहस्राणि, कुम्भकर्णः सदा यदि । दशतैलघटानां ते, तदा पानं न चित्रकृत् ॥ २६५॥ अन्यचैतत्पुराणेषु, श्रूयते यदगस्तिना। दानवानां विनाशाय, निपीतः क्षारवारिधिः ॥२६६ ॥ खग्र्गोत्तीर्णा जटाजूटाच्छम्भोगङ्गा विनिर्गता । वहन्ती जसंज्ञस्य, मुनश्चाश्रममीयुषी ॥ २६७ ॥ तेन पीत्वा सहस्रं सा, वर्षाणां भ्रामितोदरे । तन्मुक्ता पप्रथे लोके, जाह्नवी त्यभिधानतः ॥ २६८ ॥ यदि ताभ्यामृषिभ्यां भोः, ! पीते सिन्धुसुरापगे । दशतैलघटापानं, तदा कस्ते न मन्यते ? ॥ २६९ ॥ गजचर्मदृतिस्तादृग, मयोढ़काकिना कथम् ? । ग्रामं नीता च तत्रेदं, गरुडाख्यानकं शृणु ॥ २७० ॥ कश्यपस्य ऋषः पन्यौ, द्वे कद्रुविनताह्वये । ताभ्यां परस्परं चक्रे, पणबन्धोऽन्यदेदृशः ॥ २७१॥ कार्य दास्यं तयाऽन्यस्या, या पणेन विजीयते । अथवाऽत्र समानीय, दातव्यममृतं द्रुतम् ॥ २७२ ॥ ततः कवा जिता दास्य, विनता तन्वती भृशम् । तया विमान्यते नित्यं, सपत्नीति विरोधतः ॥२७३॥ आजन्मदासभावेन, विनता दुःखिताऽधिकम् । गर्भभारालसाङ्गी च, सुपुवे साऽण्डकत्रिकम् ॥ २७४ ॥ औत्सुक्याहास्यमोक्षायैकस्मिन् भिन्ने तयाऽण्डके । वृश्चिकान् निर्गतान् वीक्ष्य, विषादो विदधेऽधिकम् ॥ २७५ ॥ यस्या देवहताया मे, प्रसूतिरजनीदृशी । कथंकारमहं पारं, तद्यास्ये दास्यवारिधेः ? ॥ २७६ ॥ कालं कियन्तमप्येपा, व्यतिक्राम्यातिदुःखिनी । आशानिबद्धवान्ताऽण्डं, द्वितीयं विनताऽभिनत् ॥ २७७ ॥ तस्मादनूरुर्निर्गच्छन् , सखेदं NARESCRRCRASARSA Jain Education a l For Privale & Personal Use Only srriainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ सम्य० ॥ ४१ ॥ 960456 स्माह मातरम् । किमकाण्डे द्वितीयाण्डमौत्सुक्याद्विभिदे त्वया ? ॥ २७८ ॥ अपूरयिष्यं तेऽवश्य - महं मातर्मनोरथान् । चेदजङ्गमकायो ना - भविष्यं त्वदभाग्यतः ॥ २७९ ॥ तस्मात्तृतीयमण्डं त्वं, चिरं रक्ष विचक्षणे ! । अस्माद्यो भविता सूनुः, स ते दुःखं हरिष्यति ॥ २८० ॥ सोऽनूरुः सारथिश्चक्रे, रथे किरणमालिना । विनताऽपि तृतीयाण्डं, पूर्ण मत्वाऽभिदत् खयम् ॥ २८१ ॥ तस्मादाविरभूद्भोगि-कुलकालो महाबलः । गरुडो विनताखान्तमहोदधिसुधाकरः ॥ २८२ ॥ शैशवेऽपि हि स क्रीडन्निजाहिसुतमृत्युकृत् । विलोक्य कद्र्या विनता, प्रत्यहं क्लेश्यतेऽधिकम् ॥ २८३ ॥ विनतामधुनीरेण, सिञ्चन्तीमवनीवनीम् । विलोक्य गरुडः स्माह, मातः ! किं रुद्यते त्वया ? ॥ २८४ ॥ साऽप्यूचे जीवितस्यार्थे, सपत्न्या दास्यमाश्रिता । तदादेशं भयभ्रान्ता, करोमि प्रतिवासरम् ॥ २८५ ॥ तच्छ्रुत्वा गरुडोsवादीद्दास्यात्त्वं मुच्यसे कथम् ? । साऽप्यूचे यदि वत्स ! त्व-ममृतं स्फुटमानयेः ॥ २८६ ॥ तत्क्वास्त्यम्बेति पृष्टा साऽऽचष्टे वेत्ति पिता तव । स चाश्रमे वदर्याख्ये, तप्यते दुस्तपं तपः ॥ २८७ ॥ तत्क्षणाद्गरुडस्तत्र गत्वा पादौ नमन् पितुः । ज्ञातोऽप्रत्यक्षज्ञानेन, करस्पर्शान्ममैष तुक् ॥ २८८ ॥ ताताहं क्षुधयाक्रान्तस्तन्मे वितर भोजनम् । इत्युक्तो वैनतेयेन, कश्यपस्तमभाषत ॥ २८९ ॥ इतः समीपगे पद्म – सरस्यस्ति महागजः । योजनद्वादशायामस्तन्मानः कच्छपस्तथा ॥ २९० ॥ कोपाटोपोत्कटावेतौ युध्यमानौ परस्परम् । कुर्वाते सरसः क्षोभं, मन्थाद्री इव जङ्गमौ ॥ २९१ ॥ तौ व्यापाद्य यथाखैरं भुङ्क्ष्व छिन्धि क्षुधाव्यथाम् । गत्वैकेन क्रमेणाथ, तौ स० टी० ॥ ४१ ॥ Page #109 -------------------------------------------------------------------------- ________________ हत्वा तेन भक्षितौ ॥ २९२ ॥ ततः प्रतिनिवृत्तोऽसावपश्यइटपादपम् । प्रलयाम्बुदसंवादिपक्षिको लाहलाकुलम् ॥ २९३ ॥ ब्रह्मवीजसमुत्पन्ना, ऋषयोऽध्युष्टकोटयः । वालिखिल्याभिधास्तस्याधस्ताद्विदधते तपः ॥ २९४ ॥ गरुडो यावदारूढो, भग्नस्तावद्वटद्रुमः । तेन चञ्वा गृहीतश्च, मुनीनां मृतिरस्तु मा ॥ २९५ ॥ समुत्क्षिप्य त्रजन् व्योमाच्छादयन् विस्मयाकुलान् । सुरासुरान् प्रकुर्वाणः, सोऽमुचत् सिन्धुकानने ॥ २९६ ॥ तद्वटालङ्कृता भूमिर्जनैर्लङ्केति सोच्यते । या निशाचरराजस्य, प्रसिद्धाऽस्ति महापुरी ॥ २९७ ॥ ततो हिमाचले गत्वा, पितरं गरुडोऽवदत् । दन्तिकर्कादनेनापि, बुभुक्षा मे न जग्मुषी ॥ २९८ ॥ निषादान् खाद तेनेति, प्रोक्ते जग्ध्वा स तांस्ततः । एत्याख्यत् कश्यपं तातामृतं क्वास्ति ? समादिश ॥ २९९ ॥ सोऽवादीद्वत्स ! पाताल - सप्तकाधःस्थकुण्डके । धगद्धगिति जाज्वल्यमानानौ तद्विवर्त्तते ॥ ३०० ॥ सावधानैः स्वयं तच्च, देवाद्यैस्तत्र रक्ष्यते । अतोऽमृतं न केनापि, ग्रहीतुं शक्यते 1 क ! ॥ ३०९ ॥ तत्प्राप्तौ कोऽप्युपायो मे, तातास्तीति तदीरितः । आख्यदाज्यसक्षौद्र-दध्यम्भोभिरनारतम् ॥ ३०२ ॥ कृशानौ तर्पिते वत्स, ? लभ्यते यदिवा न वा । प्राप्तेऽमृतेऽपि जायन्ते, तत्रोग्रा विघ्नराशयः ॥ ३०३ ॥ युग्मम् । इति कश्यपवाक्येन, वैनतेयेन सत्वरम् । गत्वा मध्वादिभिर्वह्निः, सन्तर्प्य परितोषितः ॥ ३०४ ॥ अग्निना प्रीणितेनास्यामृतकुण्डं प्रदर्शितम् । तेनाप्यादाय पीयूष, मङ्क्षु तस्माद्विनिर्गतम् ॥ ३०५ ॥ तद्रक्षकसुरैर्घुष्टं, यत्पक्षी कुण्डतोऽमृतम् । आदाय यातीतिश्रुत्वा, चुक्षुभुस्त्रिदशादयः ॥ ३०६ ॥ ततः सर्वाभिसारेण, Page #110 -------------------------------------------------------------------------- ________________ सम्य० स० टी० ॥४२॥ STOCHARCHAE%% सुराः प्रहरणोद्धराः। कोलाहलरवैराशाः, पूरयन्तः समन्ततः ॥३०७॥ भिन्नच्छिन्नहता हन्तात्रापि माऽमुं च मुञ्चत । इति जल्पपराः क्रूराः, सम्भ्रमात्ते तमन्वगुः ॥ ३०८ ॥ युग्मम् । त्रयस्त्रिंशत्कोटिदेवा, वेष्टयित्वाऽथ तं जगुः ।। हतोऽसि रे सुधाचौर !, क यास्यस्यस्मदग्रतः ? ॥ ३०९ ॥ एकतः सकलं विश्वमन्यतस्त्वेक एव सः। समरं कर्तुमारेभे, कातरपलायनौषधम् ॥ ३१ ॥ स पक्षी पक्षघातेन, चतुर्दिक्षु दिवौकसाम् । लक्षं सहस्रं कोटींश्चानयत्कीनाशपत्तनम् ॥ ३११ ॥ गरुडस्य सुराणां च, युद्धं पीयूषहेतवे । जज्ञे स्म स्मयविध्वंसि, विश्वाश्चर्यकरं तथा ॥३१२॥ ततः समूहो देवानामेकेन विनताभुवा । त्रस्तो रणाङ्गणादिक्षु, बलिवनिर्ममेऽखिलः ॥ ३१३ ॥ अथेन्द्रस्त्रिदशान् भग्नान् , दृष्ट्वा ज्वालाशताकुलम् । मुमोच कुलिशं घोरं, विघाताय गरुत्मतः ॥ ३१४॥ तद्वजं वज्रसाराभ्यां, पक्षिभ्यां (पक्षाभ्यां) पक्षिणः पतत् । भाग्यादेव दिवोभत्तु गात् खण्डसहस्रताम् ॥३१५॥ किमप्यशनिनाऽनेन, चिच्छिदे भोः सुरा! इति । तत्प्रत्ययाय पक्षं स, चञ्चयोत्पाट्य ह्यदर्शयत् ॥ ३१६ ॥ ततो दन्दह्यमानोऽसौ, केशवः कोपवह्निना । द्वादशार्कप्रभं चक्रं, लात्वा तद्धतयेऽचलत् ॥ ३१७ ॥ भीतभीताः ससम्भ्रान्ता, हा हा किमितिलापिनः । महर्षयस्ततो गत्वा, विष्णुमेवं व्यजिज्ञपन् ॥ ३१८ ॥ ससुरासुरलोकस्य, खामी सर्वगतो भवान् । नीचवन्निरपेक्षः किं, ? गरुडं प्रति धावसि ? ॥ ३१९ ॥ तवैष गरुडो बन्धुस्त्यज कोपमतः प्रभो!। व्यामूढ ! म्लेच्छवद्गोत्रं, मा नय क्षयमात्मनः ॥ ३२० ॥ ऋषीणां तद्वचः श्रुत्वेत्यच्युतोऽचिन्तयद्धृदि । कथं ? क्रोधान्मया बन्धुर्हहा व्यापादितो भवेत् । ॥४२॥ Jan Education Interational For Privale & Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ ॥ ३२१ ॥ क्रोधाग्निविह्वलीभूतः, पुरुषो ज्ञानवानपि । कृत्याकृत्यं न जानाति, तदेतैः साधु बोधितः ॥ ३२२॥13 जाते ततस्तयोः सन्धौ, रथीचक्रे स चक्रिणा । दत्त्वाऽमृतं च माताऽपि, पक्षिणाऽऽमोचि दास्यतः ॥ ३२३॥ कुम्भिकर्कवटास्तेनोत्पाटिता यदि पक्षिणा । दृतेरुत्पाटनं तत्कः, शृण्वंस्तव न मन्यते ?॥३२४॥ शशाह (शशोऽवक)दुर्दिने विष्णुरधागोवर्द्धनाचलम् । तत्त्वं तैलभृतां बन्धो ! इति धरसि नो कथम् ? ॥३२५॥ कपिभिर्बन्धने सेतोरुत्क्षिप्योक्षिप्य पर्वताः। बहुभ्यो योजनेभ्योऽथानीय क्षिप्ताः पयोनिधौ ॥ ३२६ ॥ अशोकवनिकाभङ्गे, हनुमानुच्चशाखिनः। हेलयैवाभिनत्कोपादित्युदन्तं विभावयन् ॥३२७॥ पादपोन्मूलनानीततमायास्त्वत्तनूभुवा । दृतेः को विस्मयं धत्ते ? वद धूर्तशिरोमणे ! ॥३२८॥ युग्मम् । एवं निरुत्तरीभूतः, शशः खण्डामभाषत । खानुभूतं त्वमप्यर्थ, धूर्त्तिके ! है ब्रूहि कञ्चन ॥ ३२९ ॥ साऽप्यवादीद्वदाम्येव, भवतां पुरतः परम् । नमतेतर्हि मत्पादौ, यदि तद्भोजयामि वः ॥३३० ॥धूर्तास्तां स्माहुरग्र्याः स्मः, पुरुषेषु कथं नु ते । महिलायाः पुरो दीनं, ब्रूमो भोजनहेतवे ? ॥ ३३१॥ ईषद्धसित्वा सा स्माहाकर्णयध्वं सकर्णकाः ! । आख्यानकं मयाऽऽचीर्ण, वर्ण्यमानं च सूनृतम् ॥ ३३२ ॥ यौवनोदयसातलावण्योत्सेकशालिनी । रतिरूपा स्मरोन्मादशुण्डा रण्डाऽभवं पुरा ॥ ३३३ ॥ अन्यदाऽहमृतुस्नाता, प्रसुप्ता मण्डपे शुचौ। पवनेन यथाखैरमुपभुक्ता विलासिवत् ॥ ३३४ ॥ तस्मात्सुतो मयाऽसावि, तत्कालं सोऽपि मां बलात् । मुत्कलाप्य क्षणात् क्वापि, जगाम खप्नदृष्टवत् ॥ ३३५ ॥ तद्यूयं ब्रूत किं सत्यं ? यद्येवं Jain Education ideal For Privale & Personal Use Only M ainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ स०टी० सम्यक स्युस्तनूद्भवाः । तदा काऽपि न जायेत, रण्डा पण्डितमानिनः ! ॥३३६॥ मूलदेवोऽथ तां स्माह. " निलात् । जातः कुन्त्या भीमसेनोऽअनया हनुमानपि ॥३३७॥ कैवर्तिकुक्षिजो (तो) व्यासः, परासरमुनेरभूत ॥४३॥ मां स्मरेर्मातरित्युक्त्वा स बने ययौ ॥ ३३८ ॥ जाता योजनगन्धाप्य-क्षतयोनिमुनेगिरा। विचित्रवीर्य साऽसूत, भूत्वा सान्तनुवल्लभा ॥ ३३९ ॥ विचित्रवीर्ये व्यापन्ने, कृष्णद्वीपायनो मुनिः । तत्राऽऽजगाम मात्राऽसौ, स्मृतो योजनगन्धया ॥ ३४० ॥ व्यासोऽभाणि तया वंशः, पुत्राभावाद्विनक्ष्यति । तथा यतख वत्स ! त्वं, कुलं संवर्द्धते । है यथा ॥३४१॥ उध्रे तेन वंशोऽयं, पाण्डू(ण्डु)जनयि(य)ता नृपम् ।धृतराष्ट्रं च राष्ट्रेशं, विदुरं विदुरोत्तरम् ॥३४२॥ रन्त्वा प्रजावतीस्तिस्रो, व्यासः सजातजातकाः । शशाप हा तपोभ्रष्टः, कृताघाभिः कृतोऽस्म्यहम् ॥ ३४३ ॥ उक्तंच-आहारे चैव योनी च, बीजे कर्मणि यः शुचिः। तस्य कृत्स्नगतस्यापि, न पापे रमते मतिः ॥ ३४४ ॥ भीमाञ्जनेयव्यासानामुत्पत्तिर्यदि सूनृता । तदावयोः सुतावाप्ति-प्रसवस्त न किं मतः? ॥ ३४५ ॥ पुनः खण्डाऽवदगौरी-देवी मे समभूत्सखी । तया मत्रो ददे मां, देवाद्याकृष्टिकारकः॥ ३४६ ॥ तेन सौभाग्यमन्त्रेणाकृष्टस्तीत्रकरो रविः । मां रन्त्वा सबलं पुत्रं, जनयाञ्चकृवान् जवात् ॥ ३४७ ॥ षडशीतिः सहस्राणि, योजनानां महीं रविः । दह त्यहं कथं तेन, न प्लुष्टाङ्गेन सङ्गता? ॥ ३४८॥ कण्डरीको जगादाथ, कुन्ती चेदर्कसङ्गता । न प्लुष्टा तत्कथं रण्डे, तखण्डे ! त्वं दह्यसेऽमुना ॥ ३४९ ॥ पुनः साऽभाषताऽऽकृष्टो, ज्वलनः प्रज्वलन्मया । मामालिङ्ग्य महावीय, SARKARREARRCHICALCREASE Jamn Educatan International For Privale & Personal Use Only wwwciainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ सोऽप्युत्पादितवान् सुतम् ॥ ३५० ॥ रविर्दहति दूरस्थोऽङ्गलग्नस्तु हुताशनः । तत्तेनाहं कथं नैव, दग्धा सम्भोगसङ्गता ? ॥३५१॥ एलाषाढो वभाणैतां, धूमोर्णा यमगेहिनी। होतुं हुताशनाऽऽवासं, गता रेमेऽग्निना तु सा ॥३५२॥ यमं खपृष्ठमायान्तं, वीक्ष्यापूर्णे रतेऽपि सा । अपसर्तुमनीशाऽग्निं, पपौ नीरमिवातुरा ॥३५३॥ असमाप्तरतां तां तु, शिथिलीकृतमेखलाम् । गिलित्वा प्रेतराजोऽपि, ययौ त्रिदशसंसदि ॥ ३५४ ॥ खागतं खतृतीयस्य, तवेति व्याकृतः सुरैः । यमो ववाम धूमोणी, तन्मुखं चाशुशुक्षणिम् ॥३५५॥ यमेनानुगतो धावन्नग्निर्नष्टो वनान्तरे । गजैस्तदाग्रेन प्रोक्तः, (गजस्तदाऽग्निना प्रोक्तः) स तद्वाचमतोऽच्छिदत् ॥३५६॥ यदि प्रेतपतेर्जाया, न दग्धा वह्निसेविनी। तत्खण्डे ! त्वं हूँ हुताशेन, भोगिनी दह्यसे कथम् ? ॥३५७॥ पुनर्वभाषे खण्डा तान्मयैरावणवाहनः ।आकृष्टः सोऽपि सङ्गत्य, मय्यजी-15 जनदङ्गजम् ॥३५८॥ देवीरिन्द्रः कथं त्यक्त्वाऽविश्रा मामुपभुक्तवान् । शशोचे(शशोऽवग भो) न कि रेमे, सोऽहल्याजीतमप्रियाम् ॥३५९॥ गौतमोऽथ रुषाऽङ्गेऽस्य, कृत्वा भगसहस्रकम् । समादिदेश दुष्टात्मा, बटुंस्तदुपभुक्तये ॥३६०॥ कन्दपर्णाग्निप्रतप्तानां, बटूनामविवेकिनाम् । सकाशात्रिदशाधीश-स्तामवाप विडम्बनाम् ॥ ३६१ ॥ प्रसादितादथो हादेवैर्गोतमादतिभक्तितः। अक्षणां सहस्रं ततस्थाने, कार्यते स्म कथञ्चन ॥३६२॥ कुन्त्याऽपीन्द्रस्य सम्भोगादर्जुनः सुषु वेऽङ्गभूः । तद्भोगात्ते सुतोत्पत्तिं, को न मन्येत ? शास्त्रवित् ॥ ३६३ ॥ पितरं मातरं वंशं, नाम वित्तं च वित्थ मे । इति ते खण्डया पृष्टा, मूलदेवस्ततो जगौ ॥ ३६४ ॥ अभूस्त्वं पाटलीपुत्रे, नागशर्मद्विजात्मजा । सोमश्रीकुक्षिभूः an Education na For Privale & Personal Use Only Arainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ सम्म० स.टी खण्डा-भिधा गौतमगोत्रजा ॥ ३६५॥ सोचे नाहं भवन्तस्तु, भ्रान्ताः सदृशरूपतः। किन्त्वस्मि राजरजकपुत्रिका दग्धिकाभिधा ॥ ३६६ ॥ बहुधान्यसमाकीणे, नानावाहनभासुरम् । धनैरमानैः सम्पूर्ण, मवेश्म नृपवेश्मवत् है ॥३६७ ॥ भूपते राजलोकस्य, शुद्धान्तस्य च शिल्पिनाम् । सहस्रेण युताऽजलं, वासांसि क्षालयाम्यहम् ॥३६८ ॥ अंशुकैः शकटीभृत्वा, शिल्पिसाहनिकायुता । तरङ्गिणी तरङ्गालितालितामन्यदाऽगमम् ॥ ३६९॥ छटच्छुटितिहुंच्छुञ्चशेष्टिकाशब्दपूर्वकम् । शिल्पिनः क्षालयामासुर्वासांसि मम सेवकाः ॥ ३७० ॥ विस्तारितानि वस्त्राण्यातपे शोषयितुं भुवि । रौद्रेण वायुना तानि, हृत्वा नीतानि च क्वचित् ॥ ३७१ ॥ ततो भृत्या मया प्रोक्ता, नंष्ट्वा गच्छत रे रयात् । वस्त्रापहारदोषोऽयं, ममैवातो गता हि ते ॥ ३७२ ॥ गोधारूपमहं कृत्वा, नराधिपतिभीतितः । सच्छायं नगरोद्यानं, रजन्यां समुपेयुषी ॥ ३७३॥ क्रीडन्ती तत्र च खैरं, पश्चिमप्रहरे निशः। अचिन्तयं जनो मांसचर्मार्थी मां हनिष्यति ॥ ३७४ ॥ तन्निर्भया कतिष्ठामीत्येवं चिन्ताञ्चिता सती । अभ्राम्यमहमाराम, को हि मृत्योर्बिभेति न? ॥ ३७५ ॥ गोधारूपं ततस्त्यक्त्वा, रक्ताशोकमहीरुहः । पार्थे चूतलतारूपं, विधाय स्थितवत्यहम् ॥ ३७६ ॥ तमःपटावृता रात्रिरसतीव विलासिनी। व्यतीयाय ततो भानुरुदगात् पद्मबोधकृत् ॥ ३७७ ॥ वस्त्रापहारवृत्तान्तं, श्रुत्वा राजा जनादथ । पटहोद्घोषणापूर्व, रजकानां ददेऽभयम् ॥३७८ ॥ ततोऽहं पटहारावं, श्रुत्वा श्रुतिपुटामृतम् ! हित्वा चाम्रलताभावं, पुनः खं रूपमाश्रिता ॥ ३७९ ॥ शकटीनां वरत्राद्यं, ॥४४॥ en Education na For Private & Pasonal Use Only Page #115 -------------------------------------------------------------------------- ________________ SANSARSANSARAMCHAR तासां चर्ममयं निशि । शृगालमण्डलवातैः, सकलं परिभक्षितम् ॥ ३८० ॥ तदन्विष्टिः कृता पित्रा, मम तत्रकैमौन्दुरम् । पुच्छं लब्धं ततः सर्वं, वरत्राद्यं विनिर्मितम् ॥ ३८१ ॥ तद्भोः सत्यं किमेतन्न?, तयेत्युक्ताः शशोऽवदत् । यन्न लिङ्गान्तगौ ब्रह्मविष्णू तत्कोऽत्र विस्मयः? ॥ ३८२ ॥ रामायणेऽपि हनुम-लाफूलं श्रूयते महत् । येन लङ्कापुरी दग्धा, वेष्टयित्वाऽग्निनाऽखिला ॥ ३८३ ॥ इयत्प्रमाणं लाङ्गलं, यद्यासीद्वायुजन्मनः । तदा मूषकपुच्छाति, सम्भवेयुन रजवः ॥ ३८४ ॥ श्रूयते हि श्रुतौ राजाऽरण्ये गन्धारिकावरः । यन्मानववपुस्त्यागादभूत्कुरुबकद्रुमः। |॥ ३८५ ॥ नघुषो नाम राजाऽभू-विक्रमाक्रान्तशात्रवः । शक्रोऽपि वज्रभृधन, जिग्ये कातरवद्रणे ॥ ३८६ ॥ अधिक्षिपन् पुनः शक्रं, रोषतः सुरसूरिणा । शप्तः सोऽभूदजगरोऽरण्यदेशे महावपुः ॥ ३८७ ॥ अन्यधुः पाण्डवा राज्यभ्रष्टास्तत्र वने ययुः । ततो भीमो भ्रमंस्तेनाजगरेणाशु जग्रसे॥ ३८८ ॥ युधिष्ठिरोऽथ विज्ञातोदन्तस्तत्सविधं गतः । तत्पृष्टः सप्तपृच्छानां, प्रत्युत्तरमदाच सः ॥ ३८९ ॥ उद्गीर्णभीमः शापान्ताद्विमुच्याजगरीतनुम् । पुनर्नघुपराजः स, बभूव भुवनाद्भुतः॥३९०॥यद्येतत्सकलं सत्यं,तदा खण्डे ! भवत्यपि। गोधाचूतलताभावान्नारीभूता किमद्भुतम्?॥३९१॥ पुनः साऽऽख्यद्धृतराजा, मन्यध्वं चेद्वचो मम । सत्करोमि तदा सर्वान्, प्रचुरैर्भोज्यपानकैः॥३९२॥ जयामि चेत्कदाचिद्वः, कदाचिन्मेधया तदा । स्फुटं कपर्दिकामात्रं, मूल्यं न प्राप्स्यथ क्वचित् ॥ ३९३ ॥ तेऽप्यूचुरेतां सामाः, कोऽस्मान् धूर्तशिरोमणीन् । जेतुमीष्टे ? परमेष्ठि-शम्भुविष्णुसमोऽपि सन् ॥ ३९४ ॥ ततस्तान् स्माह सा खण्डा, SHRISHASEARSHAS AMORCAMS JanEducation a l hinelibrary.org Page #116 -------------------------------------------------------------------------- ________________ सम्य० ॥ ४५ ॥ मुत्कलाप्य महीपतिम् । पुरा गता शुकार्थेऽहं पर्यभ्राम्यं दिशो दिशः ॥ ३९५ ॥ अन्यच दासाश्चत्वारो, नं क्वापि गता मम । गवेषयन्ती तांश्चात्र, साम्प्रतं समुपेयुषी ॥ ३९६ ॥ भवन्तस्ते च मे दासाः सन्ति यैश्चौरितानि हि । यद्येतन्नैव मन्यध्वं तदत्तैभ्योऽद्य भोजनम् ॥ ३९७ ॥ हीणहीणास्ततस्तेऽपि, खण्डां स्माहुरखण्डिताः । त्वयैव खण्डिता विश्व-जनतावञ्चका वयम् ॥ ३९८ ॥ भारस्यैतस्य योग्याऽसि त्वमेव वरवर्णिनि ! । यया प्रज्ञामदोन्मत्ता, विजिता पुरुषा अपि ॥ ३९९ ॥ औत्पत्तिक्या महाबुद्ध्या, विजिता यत्त्वया वयम् । अतस्त्वं प्रार्थ्यसे देहि, धूर्त्तानां पानभोजने ॥ ४०० ॥ ओमित्युदीर्य सा भूत-पिशाचप्रेतसङ्कुलम् । धूकघूत्कारदुर्वारफेरुफेत्कारदारुणम् ॥ ४०१ ॥ कलेवर विनिर्गच्छद्वसारुधिरपिच्छलम् । ज्वलचितानलज्वालं, गृध्रपक्षिरणोत्कटम् ॥ ४०२ ॥ शूलाप्रोताङ्गिनामन्त्रवित्रासितजनप्रजम् । दुर्गन्धगन्धवाहोत्रं, खण्डा पितृगृहं ययौ ॥ ४०३ ॥ त्रिभिर्विशेषकम् । तत्राखण्डितसर्वाङ्गं, बालमेकं गतासुकम् । तत्कालमुक्तमादाय, खण्डाऽसित्रपदम्भसा ॥ ४०४ ॥ सा वाससा तमाच्छाद्य, विधाय च सुसङ्गतम् । उज्जयिन्यां धनाढ्यस्य, श्रेष्ठिनः सदनं ययौ ॥ ४०५ ॥ तत्रेन्द्रसदृशः श्रेष्ठी, दृष्ट्वा श्रेष्ठजनैर्वृतः । तयोचे दुर्गतस्याहं दुहिताऽस्मि द्विजन्मनः ॥ ४०६ ॥ अबन्धुरशरण्याऽद्य, सूता वैदेशिकी द्विजी । अतस्त्वां प्रार्थये देहि, धनं बालकवृद्धये ॥ ४०७ ॥ स श्रेष्ठी व्याकुलः कार्ये, भूयो भूयोऽर्थितस्तया । क्रुधा भृत्यानुवाचैतां, निष्काशयत दुर्गताम् ॥ ४०८ ॥ अतिदीनं ब्रुवाणापि धृत्वा तैः प्रेरिताऽथ सा । भूमौ निपत्य स० टी० ॥ ४५ ॥ ' Page #117 -------------------------------------------------------------------------- ________________ Jain Education चाक्रन्दन्मारितो हा मदङ्गभूः ॥ ४०९ ॥ अनाथाया ममाऽऽधारो, भावीत्येष मनोरथः । हहा दुरात्मनाऽनेन, भग्नो दुरिव दन्तिना ॥ ४१० ॥ पश्यतागत्य भो लोका, ! वणिजा धनगर्विणा । मारितस्तनयः शुद्धः, ब्राह्मण्या मम पाप्मना ॥ ४११ ॥ ताडयन्ती शिरो वक्ष, उदरं च पुनः पुनः । भग्नं भिक्षाकपालं मेऽनेनेति विललाप सा ॥ ४९२ ॥ विहस्तोऽथ समुत्थाय, श्रेष्ठी परिकरान्वितः । विलपन्तीं बभाणैनां मा त्वं कोलाहलं कुरु ॥ ४१३ ॥ मुद्रिकां मे | गृहाणैनामात्तवाला व्रज द्रुतम् । मुञ्च शोकं च दत्ता ते, गुर्व्वेषाऽऽजीविका मया ॥ ४१४ ॥ उमिकां साऽप्युपादाय, शिशुं च निरगागृहात् । श्रेष्ठयपि प्रगतापायो, दानमाहात्म्यतोऽजनि ॥ ४१५ ॥ खण्डाऽपि मुदिता खान्ते, तं त्यक्त्वा मृतमर्भकम् । प्रोल्लसन्मणिमाणिक्यं, रत्नहट्टमगात्ततः ॥ ४१६ ॥ विक्रीय तामथादाय, वस्तूनि विविधानि सा । यथेच्छं भोजयामास, धूर्तान् श्राद्धे द्विजानिव ॥ ४१७ ॥ तैः सर्वैस्तोषसन्तुष्टमनस्कैः सेत्यवर्ण्यत । खण्डे ! तवैव जानीमो, जीवितं सुष्ठु निश्चितम् ॥ ४९८ ॥ यत्त्वया धूर्त्तवग्र्गोऽयं विजित्य प्रतिभोदयात् । क्षुधार्त्तः | प्रीणितो बाढं, विपुलैः पानभोजनैः ॥ ४१९ ॥ सुशिक्षिता अपि बुधा-स्तन्न जानन्ति जल्पितुम् । अशिक्षिता अपि वचः, प्रवदन्ति यदङ्गनाः ॥ ४२० ॥ उक्तञ्च - अधीत्य शास्त्राणि विमृश्य चार्थान्, न तानि वक्तुं पुरुषाः समर्थाः । यानि स्त्रियः प्रत्यभिधानकाले, वदन्ति लीलारचिताक्षराणि ॥ ४२१ ॥ चन्द्रेन्द्रवायुभाखन्तो, धर्माग्निमुनयोऽपि वा । दूषिता निखिला लोके, स्मरापस्माररोगिणः ॥ ४२२॥ जीवांस्तस्थाव ainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ सम्य० स. टी. ॥४६॥ MARWARANANASA%AA%AA भिव्याप्य, सूक्ष्मस्थूलविभेदतः । भगवान् सर्वगो विष्णु-रिति श्रुतिषु गीयते॥४२३॥यदि सर्वगतो विष्णु-रिति सत्यं वचो भवेत् । तदा स्मरातुरो गोपीः, किं चिन्तयति कामिवत् १॥४२४॥ असम्भाव्यमिदं लोके, श्रूयते यदुमामलात् । जातोऽपि प्राप्तचैतन्यः, प्रथमः (पप्रथे) स गणाधिपः॥ ४२५ ॥ इत्येते लौकिकाऽऽलापाः, पुराणादिसमुद्भवाः। विशीयन्ते प्रतिपदं, विचक्षणविचारिताः ॥ ४२६ ॥ अतोऽदो लौकिकं वाक्यं, रासभोचारवद्वहिः । रम्यमन्तश्चिन्त्यमानं, पुनस्तुषवसा(दा)कुलम् ॥४२७॥ इति वैश्रवणस्याग्रे,साकेतपुरवासिनः। शुश्रूषायां सतृष्णस्य,धर्माधर्मविवेकिनः॥४२८॥ सुस्थितेन मुनीन्द्रेण, ज्ञानत्रितयशालिना। लौकिकग्रन्थवाक्यानि, विरुद्धानि पदे पदे ॥ ४२९ ॥ असत्प्रलापरूपाणि, मदोन्मत्तप्रलापवत् । उक्त्वा स्म गद्यते लोको-त्तरधर्मविचारणा ॥ ४३० ॥ त्रिभिर्विशेषकम् । पूर्वापराविरुद्धं तु, तीर्थ लोकोत्तरं मतम् । परीक्षाक्षममेवैतत् , सुविशुद्धसुवर्णवत्॥४३१ ॥ महाव्रतानि पञ्चैव, यत्र मूलगुणाः स्मृताः। उत्तरास्तु समाख्याताः, पिण्डशुद्ध्यादिसप्ततिः ॥ ४३२॥ मुख्यं जैनममुं धर्ममनाराध्य नरः क्वचित् । अनुप्तबोधिबीजः सन्न मोक्षफलमश्नुते ॥ ४३३ ॥ द्वितीयं श्राद्धधर्म तु, द्वादशवतभासुरम् । सम्यक्त्वयुक्तं संसेव्य, पुमान् स्वःसुखमनुते ॥ ४३४ ॥ मूलशुद्धिमिति ज्ञात्वाऽर्हद्धर्मस्य गुरोर्मुखात् । उदियाय विवेकार्क-स्तन्मनः पूर्वपर्वते ॥४३५॥ ततो वैश्रमणः सूरी-नानम्य स्माह मेऽधुना । दीक्षाऽक्षमस्य सुश्राद्ध-धर्म दत्त सुखास्पदम् ॥४३६ ॥ गुरवोऽपि ददुस्तस्मै, ज्ञात्वा ज्ञानेन योग्यताम् । विशुद्धदर्शनोपेतां, श्रावकद्वादशवतीम् ॥४३७॥ ॥४६॥ Jain Education a l For Privale & Personal Use Only Lainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ SESSAGISAGIS ततः स मुदितः सूरी-नत्वा गेहे समेत्य च । धनवत्यै खगेहिन्य, तां धर्माप्तिं न्यवेदयत् ॥ ४३८ ॥ साऽप्यूचे जीविताधारा, रत्नत्रयमयं मम । विभूषयतु सर्वाङ्गं, शाश्वतं धर्मभूषणम् ॥ ४३९ ॥ दीनाभ्युद्धरणैः पात्रदानैः स श्रीजिनार्चनैः । शश्वत्प्रभावयामास, शासनं श्रीमदर्हताम् ॥ ४४०॥ अन्यदा तस्य गेहिन्या, धनवत्या महत्यभूत् । अबाधा बहुधा गाढा, दुष्टव्यन्तरनिर्मिता ॥४४१॥ ततः पपातोत्पपात, क्रन्दति स्म स्म धावति । नृत्यति स्मोन्ममादासौ, दोषावेशान्मुमूर्च्छ च ॥ ४४२ ॥ दुरवस्थामिमां तस्या, वीक्ष्य वैश्रमणः क्षणात् । सर्वानाकारयामास, स-11 वैद्यान्मवादिनः ॥४४३॥ मात्रिकर्मण्डलं कृत्वा, तस्या देहेऽवतारितः। स दुष्टो व्यन्तरोऽवादीन्नैनां मुञ्चामि कर्हि चित् ॥ ४४४ ॥ पुनः पुनः स आकृष्टो, दुष्टोऽवोचदिदं वचः । न मां पूजयति श्रेष्ठी, जिना निरतोऽनिशम् है॥ ४४५ ॥ तेनास्य दयितां नेष्ये, कीनाशस्य निकेतनम् । जीविताच्यावयिष्यामि, धृष्टं श्रेष्ठिनमप्यमुम् ॥ ४४६ ॥ निशम्य तद्वचः श्रेष्ठी, बभाषे नेह जन्मनि । वीतरागं विना देव-मर्चये मनसा परम् ॥ ४४७ ॥ काचखण्डकृते हस्तात्, कश्चिन्तामणिमुज्झति । अतो गत्वरदेहार्थे, नैव कुर्वे व्रतक्षतिम् ॥ ४४८ ॥ मम मूर्द्धाऽपि चेत्खण्डसहस्रं क्रियते|ऽरिभिः । तथापि न नमत्यन्यान, देवांस्त्यक्त्वा जिनेश्वरम् ॥ ४४९ ॥ इति तन्निश्चयं ज्ञात्वा, व्यन्तरोऽपि प्रमोद|भाक् । प्रशशंसेति धन्यस्त्वं, यस्य धीस्ते व्रते दृढा ॥ ४५० ॥ इत्युक्त्वा विरते तस्मिन् , धनवत्यपि सुस्थिता । Jamn Educatan Interational For Privale & Personal Use Only wwwane braryong Page #120 -------------------------------------------------------------------------- ________________ सम्य ॥४७॥ CAMEResRASTRACK सञ्जाताचिन्तयचित्ते, नान्यत्सारं जिनादृते ॥ ४५१ ॥ मन्यमानः पुराणादे-मिथ्या मिथ्यादृशां वचः । विशिष्य 8 स० टी० जिनधर्मे स, श्रेष्ठी दृढतरोऽभवत् ॥ ४५२ ॥ पालयित्वाऽथ सुश्राद्ध-धर्म शर्मनिबन्धनम् । स कृत्वाऽनशनं चान्ते, मृत्वाऽभूदच्युते सुरः ॥ ४५३ ॥ ततो नरभवं प्राप्य, चारित्रप्रतिपत्तिभृत् । ध्यानासिना कर्मवनं, छित्त्वा मुक्तिमवाप्स्यति ॥ ४५४ ॥ इत्थं वैश्रमणस्य चारु चरितं श्रुत्वा श्रुतिप्रीणकं, मा रामायणभारतश्रुतिभवैर्वाक्यैर्विचाराक्षमैः । मालिन्यं नयतातिनिर्मलतमं सद्दर्शनं पावनं, येन स्युभवतां जिनागमविदां शर्मश्रियः सुस्थिराः ॥४५५॥ ।कुदर्शनवर्जनविषये वैश्रमणकथा। इति रुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां सम्यक्त्वश्रद्धानखरूपनिरूपणो नाम प्रथमोऽधिकारः समाप्तः । आद्यं श्रद्धानाधिकारमुक्त्वा द्वितीयं लिङ्गद्वारमाहपरमागमसुस्सूसा, अणुराओ धम्मसाहणे परमो । जिणगुरुवेयावच्चे, नियमो सम्मत्तलिंगाई॥ १३॥ व्याख्या-"परमागमत्ति," परमो-यथावस्थितसकलपदार्थसार्थपरमार्थतया प्रधानो य आगमो द्वादशाङ्गीरूपः। सिद्धान्तस्तस्य शुश्रूषा-श्रोतुमिच्छा, नहि श्रवणमन्तरेण ज्ञानादिगुणगणः कर्हिचिजायेत, किन्तु तच्छ्रवणादेव स्यात् ।। SECRUCES RICICLOC**** ॥४७॥ Jan Education Interational Page #121 -------------------------------------------------------------------------- ________________ REC5%CRECORRESTERE यदागमः"-सवणे नाणे य विनाणे, पञ्चक्खाणे य संजमे । अणण्हए तवे चेव, बोदाणे अकिरिय निवाणे ॥ १॥" अत एवैषा सम्यक्त्वस्याद्यलिङ्गम् । “अणुरागुत्ति" अनुरागो-मनसा परमा प्रीतिः, क्व ? 'धर्मसाधने' धर्मस्य-यतिश्रावकभेदभिन्नस्य साधनं-कारणं तत्र परमोऽत्यन्तासेवनेन परां कोटिं प्राप्त इति द्वितीयं लिङ्गम् । “जिणगुरुत्ति," रागाद्यष्टादशदोषजयनाजिना-अतीतानागतवर्तमानार्हन्तः गृणन्ति धर्मतत्त्वमिति गुरवः-पञ्चविधाचारचतुरा, जिनाश्च गुरवश्चेति द्वन्द्वः, तेषां वैयावृत्त्य-विनयकरणं, तस्मिन्नियमः-अवश्यतया तत्परिशीलनं, तच प्राणिनां .महते गुणाय स्यात् ,यदुक्तम्-"सद्यः फलन्ति कामा, वामाः कामा भयाय न यतन्ते। न भवति भवभवभीतिर्जिनपतिततिनमनतः पुंसाम् । १। गुरुसेवाकरणपरो, नरो न रोगैरभिद्रुतो भवति । ज्ञानसुदर्शनचरण-रात्रियते सद्गुणगणैश्च ॥२॥" इति तृतीयं लिङ्गम् । एतानि त्रीण्यपि सम्यक्त्वस्य क्षायिकादेर्लिङ्गानि। तत्र लिङ्ग्यन्ते-चिह्नयन्ते सम्यग्दर्शनभाजो जीवा एभिरिति लिङ्गानि-साधनानि, साधनं विना ह्यन्वयव्यतिरेकाभ्यां साध्यसिद्धिः क्वापि नो(प)लभ्यते, प्रयोगश्चात्रसन्ति सम्यक्त्वभाजो जीवाः, परमागमधर्मानुरागजिनगुरुवैयावृत्त्यकारित्वात् , ये ये परमागमादिवैयावृत्यकरणवन्तस्ते ते सम्यक्त्वभाजः, यथा श्रीभरतचक्रवर्त्यादयः, तथा चामी तस्मात्तथेति, व्यतिरेकस्तु ये एवंविधा न स्यु|स्ते माध्यमिकादिवत् सम्यक्त्वभाजोऽपि न स्युरिति गाथार्थः ॥ १३॥ तत्र प्रथमं शुश्रूषालक्षणं लिङ्गमाहतरुणो सुही वियड्ढो, रागी पियपणइणीजुओ सोउं। इच्छइ जह सुरगीयं, तओऽहिया समयसुस्सूसा॥१४॥ ना ह्यन्वयव्यावस्यकारित्वात् व्यतिरेकस्तु Jan Education Interational For Privale & Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ सम्य० स०टी० ॥४८॥ SAKCERRORISCLASS ला व्याख्या-"तरुणु"त्ति, तरुणो-युवा तारुण्ये हि प्रायः स्मरोन्मादादिविकाराः सम्भवेयुः, यदुक्तम्नवि अत्थि नविय होही, पाएणं तिहुयणमि सो जीवो । जो जुत्वणमणुपत्तो, विआररहिओ सया होड ॥ एवंविधोऽपि कदाचिद्दारिद्यदुःखशोकाद्याकुलः स्यादत एवोक्तं-सुखी-निरुपचरितभोगयोगवान् । ननु सोऽपि कदा-13 |चिन्निर्विचारत्वकारागारनिपतितः स्यादत एवाह-विदग्धः-प्रज्ञावज्ञातवाचस्पतिमतिकः, ईदृगपि कदाचिद्रागपरा मुखो भवतीत्यत एवाह-रागी-स्मरोपचारचतुरो अथवा रागरागाङ्गवरादिपरिज्ञानवान्, यदुक्तम्-सप्त स्वराः त्रयो ग्रामा, मूर्च्छनास्त्वेकविंशतिः । तानान्यकोनपञ्चाश-त्तिस्रो मात्रास्त्रयो लयाः॥१॥ स्थानत्रयं यतीनां च, षडाषाः षट् रसानि च । वर्णाः षट्त्रिंशदित्युक्ता, भाषाः स्युः सप्तषड्गुणाः॥२॥ रागादिपरिज्ञानमप्युभयथा प्रियाविरहितस्य निरर्थकमत एवाह-'प्रियप्रणयिनीयुतः' प्रिया-प्राणेभ्योऽप्यधिकं अभीष्टा या प्रणयिनी-प्रेयसी, तया युतः सहितः, एवंरूपोऽपि यथान्येन प्रकारेण सुरगीतं-अखर्वगान्धर्वसर्वकलासगर्वहहाहूहूप्रभृतिदेवगन्धर्वगानं श्रोतुम् आकर्णयितुमिच्छति-अभिलपति, ततः-तस्मादधिका-प्रकर्षवती समयशुश्रूषा-जिनप्रणीतागमश्रवणेच्छा, सम्यक्त्वप्रथमलिङ्गमिति गाथार्थः । अत्रार्थे सुदर्शनश्रेष्ठिदृष्टान्तो निष्टङ्कयते-तथाहि युवतीमुखमिव सदक्षं, गिरीशाङ्गमिव गौरीसङ्गतं, पुरुषोत्तमवक्ष इव सश्रीकं, सुरपुरमिव विविधविबुधोपशोमितं, मगधदेशालङ्करणभूतं राजगृहं नाम नगरं । यत्रोन्नतस्फुरद्रत्वचैत्यरुग्ध्वस्ततामसे, कुमुदाम्भोजबोधे नाद्यापि । RSS RSHRS AWA ॥४८॥ RESS Jan Education Interational For Privale & Personal Use Only www.aineraryong Page #123 -------------------------------------------------------------------------- ________________ विज्ञायते निशा ॥१॥ तत्र कणाद इव बहुद्रव्यगुणक्रियः, साङ्ख्य इव प्रमाणितप्रधानपुरुषः, सौगतवद्विदितायतनः, श्रीवर्द्धमानजिनसमाराधनासादितसुकृतश्रेणिकः श्रीश्रेणिकः क्षितिपतिः । सुधर्मायां सभायां श्री-सुध आधिपतिः स्वयम् । सम्यक्त्ववर्णनं यस्य, कुरुते युसदां पुरः॥१॥ तत्रैवाभिनन्दितसजनोऽर्जुनो नाम मालाकारः प्रतिवसति स्म । तस्य च सौन्दर्यतर्जितसुरसुन्दरी बन्धुमती नाम प्रियतमा । प्रत्यहं सोऽर्जुनमालाकारः सदारः सौरभ्यसारसारपुष्पैः पुरोद्यानकृतावासं प्रातिहाधिवासं निजकुलदैवतं मुद्रपाणियक्षमर्चयति स्म । अन्यदा तत्र दानशूरैः पौरैः प्रारब्धे कसिंश्चिन्महोत्सवे "प्रातमे सुमानि महर्घाणि भविष्यन्तीति" विचार्य समायः सोऽर्जुनः । सायं करण्डकं पुष्पैः सम्पूर्य यक्षायतनं प्रविशन् पनिर्गोष्ठीकैरालोकितः। ततस्तैर्दुष्टाशयैरन्योऽन्यमालुलोचे-यदेतस्य जायां निरुपमसौभाग्यालङ्तकायामद्येनं बद्धा एतत्प्रत्यक्षमेव खैरमभिरंस्यामः इति, प्रतिश्रुत्य ते द्वारकपाटपश्चाद्भागे निलीय तस्थुः । इतश्च मालाकारोऽपि कारायामिव भवनान्तः प्रविश्यकतानमना यक्षं पूजयामास । ततस्ते दुष्ट-18| गोष्ठीकाः सहसा निःसृत्य तं बन्धनैर्वद्धा तत्प्रियां बन्धुमती यथाखैरमभिरेमिरे । ततस्तां तथा विलोक्यार्जुनो जाङ्गुलीमन्त्रनियत्रितभुजङ्गम इव प्रहर्तुमक्षमो रोषभरं बिभरांबभूव, यतः-पितृधातादिदुःखानि, सहन्ते बलिनोsपि हि । प्रियाधर्षणजं दुःखं, रङ्कोऽपि न तितिक्षति ॥१॥ किञ्च-सह्यन्ते प्राणिभिडिं,पितृमातृपराभवाः । भायर्यापराभवं सोढुं, तिर्यञ्चोऽपि न हि क्षमाः ॥ २ ॥ सोऽप्यमर्षोत्कर्षात्कठोरतरवचनैर्यक्षमुपालन्धवान् भो-गुह्यक ! Cl Jain Educat onal For Privale & Personal Use Only vjainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ सम्य. स० टी० ॥४९॥ त्वं सत्यं शिलामय एव, न देवः । यस्य पश्यतः पापात्मानो गोष्ठीकाः पशुवत्पशुधर्ममाचरन्ति । यदि त्वं कोऽप्यभवि- दप्यस्तदा नैते त्वदर्चकस्य मम प्रियां भवत्प्रत्यक्षमेवं व्यडम्बयिष्यन् । यक्षोऽपि तद्वचःश्रवणसम्पन्नकोपाटोपो माला कारशरीरमनुप्रविश्यामसूत्रतन्तुवद्वन्धनानि त्रोटयित्वा पलसहस्रमानायोमयमुद्गरमुद्गीर्य सबन्धुमतीकान् पडपि गोटीकांचूर्णवत् चूर्णयाञ्चकार । ततः प्रभृति प्रतिदिनमन्यानपि स्त्रीसहितान् पट् पुंसो यावन्न विनाशयति तावन्न तस्यामर्षःउपशाम्यतीति । तस्य स्वरूपं निशम्य श्रेणिकभूपः पटहवादनपूर्वकं पौरानेवं निवारयति स्म-यावदर्जुनेन सप्त जना व्यापादिता न भवन्ति तावत्पुरात् केनापि न निर्गन्तव्यम् । अस्मिन्नवसरे भगवान् श्रीवर्द्धमानखामी ऋषिपरिषत्परीत उद्याने समवासापर्षीत् । तदाऽर्जुनभिया भगवन्तमभिनन्तुं न कोऽपि जिगमिपति स्म । इतश्च तस्मिन्नेव नगरे सुविशुद्धदर्शनः 'सुदर्शनो' नाम श्रेष्ठी परिवसति स्म-यः श्रीजिनपतिपदयुग-सरसीरुहरुचिरमधुकरसदृक्षः। श्रुतवचनश्रवणरुचिः, श्रवणोपासकधुरि स्थितवान् ॥ १॥ स तु श्रीवीरखामिवचनामृतं पिपासुर्मातापितरौ व्यजिज्ञपत्-हे पितरावद्योद्याने समायातस्य त्रिशलासुतस्य पञ्चत्रिंशद्गुणपवित्रां संशयतमस्तिरस्कारभास्करकरणिं धर्मदेशनां शुश्रूषुः पादारविन्दद्वन्द्वमभिनिनंसामि, ततस्तं पितरौ व्याजहतुः-वत्स! सम्प्रति तत्र गच्छतस्तवा र्जुनस्य महानुपसर्गो भावी, तद्विरम चरमजिनवरपदविवन्दिषायाः, इह स्थित एव भगवन्तं महावीरं भाववन्द|नया वन्दख, पूर्वश्रुतां च तद्देशनां परिभावय। ततः सुदर्शनोऽपि धर्मानुरागचतुरां वाचमुच्चचार-हे पितरौ! त्रिजगद्गुरौ EARCCROCHURCHAR OEMETREE Jain Educaton International For Privale & Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ खयमत्रायाते तदुपदेशे चाश्रुते मम भोक्तुमपि न कल्पते, स चार्जुनकृतोपसर्गो मे किं कर्त्ता ? यतः-श्रीवर्द्धमानवचन-श्रवणामृतपानपुष्टतनुयष्टेः। विष इव विषमोऽपि सदा, किं कर्त्ता मे तदुपसर्गः ? ॥१॥ तस्माद्यद्भाव्यं तद्भवत्वित्युदीर्य पितरावनुज्ञाप्य च स त्रिभुवनगुरुं नन्तुं पथि गच्छन् रुषा मुद्गरमुद्गीर्य कुपितकृतान्तमिवार्जुनमायान्तं दृष्ट्वा निर्भयचेता भुवं वस्त्राञ्चलेन प्रमार्य जिनान्नमस्कृत्य कृत्यवित् विधिवतानि पुनरुच्चार्य चतुःशरणं प्रतिपद्य सर्वसत्वानि क्षमयित्वा दुष्कृत्यगहीं सुकृतानुमोदनां साकारमनशनं कृत्वोपसर्गपारङ्गत एव पारयिष्यामीति विचिन्त्य पञ्चपरमेष्ठिमहामन्त्रं स्मरन् कायोत्सर्ग चकार । तदा तमभिभवितुमप्रभुरुद्गीर्णविषविषधर इव विगतरोषो तयक्षः खं मुद्गरमुपादाय भीत्येव तद्वपुर्विहाय पलायाञ्चके। तन्मुक्तोऽर्जुनोऽपि च्छिन्नद्रुरिव भुव्यपतत् ।क्षणेन चावाप्त चैतन्यो मृत्योर्जीवित इवोन्मील्य नयनेअर्जुनः सुदर्शनं ददर्श । श्रेष्ठयप्युपसर्गपारं प्राप्तमात्मानं विदित्वा कायोत्सर्ग-11 मपारयत्। कस्त्वं क्व प्रस्थितोऽसीत्युक्तोऽर्जुनेन सुदर्शनोऽप्युवाच-भोः श्रमणोपासकोऽहं श्रीवीरं नन्तुं तद्देशनां च श्रोतुं प्रस्थितोऽस्मि । ततोऽर्जुनोऽपि तमभाणीत् । भद्र! ममाप्ययं मनोरथो मनसि जागर्त्ति। ततो द्वावपि भगवत्समवसरणं गतौ । तत्र जिनं पञ्चाङ्गप्रणामेन प्रणम्योभावपि भगवव्याख्यां शुश्रुवाते । तथाहि-मानुष्यमार्यविषयः सुकुलप्रसूतिः, श्रद्धालुता गुरुवचःश्रवणं विवेकः । मोहान्धिते जगति सम्प्रति सिद्धिसौध-सोपानपद्धतिरियं सुकृतोपलभ्या ॥१॥ संसारकूपाजननापमृत्युर्जरामहाक्षारजलाभिपूर्णात् । अर्हद्वचोरज्जुमृतेऽभिमनान् , जनान् समुद्ध %ENDSAMROSAROSAROSASAROSANSAR Jan Education Interational Page #126 -------------------------------------------------------------------------- ________________ सम्य ॥५०॥ तुमलं न चान्यः ॥२॥ इति धर्मदेशनां निशम्य मुदितमनाः सुदर्शनो यथाशक्त्या नियमग्रहणं कृत्वा कृतकृत्य-1 स०टी० मात्मानं मन्यानो जिनमभिनम्य निजधामाऽऽजगाम । अर्जुनोऽपि भगवद्देशनामृतं श्रवणपुटेनापीय रङ्गत्संवेगः, श्रीवीरपदमूले जघन्यतोऽपि षष्ठतपोऽभिग्रहपूर्व दीक्षां कक्षीकृत्य सकोपजनजनितताडनातर्जनाक्रोशकदर्थनादिपरी पहान् सहमानः पण्मासीमतिक्रम्य मासद्वयकृतसंलेखनः शुक्लध्यानानलदग्धकर्मेन्धनः शिवपुरमाससाद । सुदीदर्शनोऽपि चिरकालं विशिष्टतरप्रभावनाभिर्जिनशासनं प्रभावयन् श्रमणोपासकवतानि विधिवत्प्रपाल्य स्वर्गसुखभा गजायत । इत्यागमश्रवणसादरचित्तवृत्तेवृत्तं निशम्य वणिजस्य सुदर्शनस्य । भव्या! भवाम्बुनिधितारणनौनिभायां, धर्मश्रुतौ कुरुत सन्ततमेव यत्नस् ॥ १॥ आगमशुश्रूषारूपप्रथमलिङ्गविषये सुदर्शनकथा । आगमशुश्रूषारूपमाद्यलिङ्गमुक्त्वा द्वितीयं धर्मरागाख्यं लिङ्गमाहहै तारुत्तिन्नदिओ, घयपुण्णे भुत्तुमिच्छई छुहिओ। जह तह सदगुट्ठाणे, अणुराओ धम्मराओत्ति ॥१५॥ ___ व्याख्या-कान्तारात्-फलजलरहितान्महारण्यादुत्तीर्णः-कथमपि पारं प्राप्तः, कोऽप्यनिर्दिष्टनामा 'द्विजो' ब्राह्मणः, द्विज इति विशेषपदेन सूचयति यद्विजाः स्वभावत एव भोजनलम्पटाः स्युः, यदुक्तम्-चटका यत्र लभ्यन्ते, न दूरे पञ्चयोजनी । मोदका यत्र लभ्यन्ते, न दूरे दशयोजनी ॥१॥ सोऽपि क्षुधितः-अत्यर्थ बुभुक्षया पीडितो यथा-येन भा॥५० प्रकारेण सुदलितसुमलितसुगलितसुतलितसुललितेति पञ्चलकारोपेतानि सितास्थूलस्थललुलितानि वृतपरपूरितानि SARDASCCCCCROSEX BREAKI Jain Education o nal For Privale & Personal Use Only diainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ Jain Education चातुर्जात कोपेतानि घृतपूराणि निःस्पृहस्यापि स्पृहाजनकानि भोक्तुम् अतुमिच्छति अभिलषति, एतावता परमादरख्यापनायैतानि विशेषणान्युक्तानि, 'तथा' तथैव युक्त्या 'सदनुष्ठाने' विशिष्टतरक्रियाकलापे, योऽनुरागः - परमप्रीतिः, स धर्मरागः कथ्यत इति गाथार्थः । भावार्थस्त्वारोग्यद्विज निदर्शनादवसेयः । तच्चेदम् उज्जेणी अत्थि पुरी, भारहवासंमि पुहविविक्खाया। जीए फालिहमंदिरपंती हसव्व सग्गसिरिं ॥ १ ॥ तत्थ य सुपयडगुत्तो, धम्मपसत्तो य देवगुत्तदिओ । आनंदियजणविंदा, नंदा तस्सासि वरघरिणी ॥ २ ॥ ताणं सुरव्य भोगे, भुंजंताणं कमेण संजाओ, पुत्तो पुव्वभवजिय-पाववसा रोगगसिअतणू ॥ ३ ॥ तं तहरूवं दहुं, पियरेहिं निच्चदुक्रिसयमहिं । सो अविहियनामोऽविद्दु, जणम्मि 'रोगुत्ति' विक्खाओ || ४ || तस्सुग्गाणं रोगाण, वेयणं निच्च मणुहवंतस्स । कइया घरे पविट्ठो, मुणिपवरो कोवि भिक्खट्टा ॥ ५ ॥ तं पुतं तचलणे, पाडित्ता देवगुत्तदियपवरो । सिरधरियपाणिकमलो, विन्नवई मुणिवरं एवं ॥ ६ ॥ भयवं ! रोगोवसमो-वायं मह नंदणस्स आइसह । तो सोबि भणइ सुणिणो कहंति नो किंsपि गोयरगा ॥ ७ ॥ तं निसुणिय मझण्हे, सहपुत्तो सो वर्णमि गंतूणं । वंदिय मुणिमुवइट्ठो, पुच्छर तणयस्स वृत्तंतं ॥ ८ ॥ अह कहइ मुणी जायइ, दुहपंको पावपाणियपसंगा । धम्मक्रखररविखरकर संसग्गाओ य सुक्केई । ॥९॥ आराहियधम्माणं, दूरं नासंति सयलदुक्खाई । न य हुंति पुणो एयाइँ, परभवे सुणियतत्ताणं ॥ १०॥ इय सुणिवयणं सोउं, संबुद्धा दोवि दंसणेण समं । बारसवयसोहिलं, गिण्हंति गिहीण वरधम्मं ॥ ११ ॥ अइ सुकयरुइ माह jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ सटी सम्यक ॥५१॥ णपुत्तो चिंतामणिब्य लहिऊणं । धम्म सेवइ दढयरपरिणामो विगयमिच्छत्तो ॥१२॥ धारिजइ इन्तो सायरोवि कल्लोलभिन्नकुलसेलो । नहु अन्नजम्मनिम्मिय-सुहासुहो कम्मपरिणामो ॥१३॥ एवं परिभावंतो, विगयविसाओ है सहेइ वियणाओ। धम्मरुई सावजं, मणसावि न चिंतइ तिगिच्छं ॥ १४ ॥ अह नियसहाइ हरिणा, पसंसिओ एगया स धम्माओ । न य चालिज्जइ एसो, अहो अहो धम्मतत्तरुई ॥१५॥ तव्वयणं सोऊणं, दो देवा माणसंमि असहंता । काऊण विजरूवं, तस्स सगासं समल्लीणा ॥ १६ ॥ पभणंति तस्स सयणे, जइ एसो बालगो अबालमई । अम्हुवइट्टवयारं, करेइ ता होइ नीरोगो ॥ १७ ॥ तेऽविहु साहंति कहेसु संपयं पसिय करिय कारुणं । तो वजरंति विजा, सावजं किरियमेरिसयं ॥ १८ ॥ पढमे जामे महुणो-बलेहणं पच्छिमंमि सुरपाणं । मक्खणमीसियकूर, मंसजुयं निसि हि भुत्तव्यं ॥१९॥ सो दियतणओ सोउं, तं किरियं विजभासियं पावं । पभणेइ नाहमेयं, ४ करेमि जीवाण वहहेउं ॥२०॥जओ भणियमागमे-मज्जे महुंमि मंसंमि, नवणीयंमि चउत्थए। उप्पजंति असंखा, तब्वण्णा तत्थ जंतुणो ॥२१॥ इय जीवाणं घायण-पराइ किरियाइ नत्थि मे कजं। जीए अइसयघोरे, नरए पाडिजए अप्पा ॥ २२॥ सकरुणमिव तो विज्जा, भणंति तं भह ! मुंच कुवियप्पं । पढमं साहणमेयं, देहं धम्मस्स विति जओ ॥ २३॥ ता तं रक्खेसु सया, सावजणावि किरियकरणेण । पावस्स तस्स सुद्धिं, पच्छा य तवेण कुजासु ॥ २४ ॥ तो स दिओ ते जंपइ, अइसावजं करित्तु जइ किरियं । कीरइ पच्छा सुद्धी, ता तीए होउ पजत्तं (CCARRORCURRRRRORE का॥५१॥ Jain Education Interational For Privale & Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ ॥ २५ ॥ जइ जीवियस्स इक्कस्स, कारणे हणइ जीवकोडीओ। ता किं सासयभावं, तमित्थ पडिवजए कहवि ? ॥२६॥ तो सयहिं निवेणं, सउल्लवयणहिं उल्लिओविदिओ। न य धम्माओ चलिओ, मेरुव्व भणेइतंचे ॥२७॥ वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणा, न चापि शीलस्खदलितस्य जीवितम् ॥ २८ ॥ जाव न मन्नइ तेसिं, वयणं माहणसुओ स धम्मरुई । ताव सहसत्ति भणिओ, सुररूवं काउ विजेहिं ॥ २९ ॥ धन्नो पुन्नोऽसि तुम, जस्स सयं तियससामि ससहाए । वण्णइ धम्मदढत्तं, सयलाण सुराण पचक्खं ॥३०॥ तस्स तणुं नीरोगं, काउं रयणेहिं पूरिउंच घरं । आणंदपूरियमणा, सुमणा सविमाणमणुपत्ता ॥३१॥ एरिसयं तचरियं, पलोइउं पुलइओ निवो जाओ। सयणावि फुल्लवयणा, नलिणा इव तवणदंसणओ 8 ॥ ३२ ॥ जयइ जए जिणधम्मो, माहप्पं जस्स एरिसं पयडं। इय थवणं कुणमाणा, वहवे वयपालणे सत्ता ॥ ३३॥ जं देवहिं आरुग्ग-विग्गहो निम्मिओ लहुं एस । आरुग्गदिओत्ति जणे, तप्पभिई नाम से जायं ॥३४॥ नियपडिवन्नवयाई, सम्मं पालित्तु धम्मरायपरो । पाविय सग्गसुहाई, कमेण गमिही स मुक्खंमि ॥ ३५ ॥ निसामि-15 ऊण चरियं इमस्स, आरुग्गविप्पस्स दढव्वयस्स । जिणंदधम्मे रुइमायरेह, जहा लहुं सिद्धिसिरिं वरेह ॥६६॥ धर्मानुरागरूपद्वितीयलिङ्गविषये आरोग्यद्विजकथा । धानुरागलक्षणं द्वितीयं लिङ्गमुक्त्वा तृतीयं देवगुरुवैयावृत्त्याख्यं लिङ्गमाह Jan Education a l For Private & Personal use only anelibrary.org In Page #130 -------------------------------------------------------------------------- ________________ सम्य० ॥ ५२ ॥ Jain Education पूयाइए जिणाणं, गुरूण विस्सामणाइए विविहे । अंगीकारो नियमो, वेयावच्चे जहासती ॥ १६ ॥ व्याख्या-“पूयाइए”त्ति, पूजा द्विधा, द्रव्यभावभेदात्, तत्र द्रव्यपूजाऽष्टधा उक्तञ्च - "वरगंधधूवचोक्खक्खएहिं, कुसुमेहिं पवरदीवेहिं । नेवज्जफलजलेहि य, जिणपूया अट्टहा भणिया ॥ १ ॥” भावपूजा तु स्तुतिस्तोत्रगीतनृत्यवादित्रादिभेदैरनेकधा, किमुच्यते तस्या माहात्म्यं ? यदागमः - मेरुस्स सरिवस्स य, जित्तियमित्तं तु अंतरं होइ । दवत्थयभावत्थय, अंतरं तत्तियं नेयं ॥ १ ॥ किञ्च - उक्कोसं दद्यथयं, आराहिय जाइ अच्चुयं जाव । सावत्थएण पावर, अंतमुहुत्त्रेण निवाणं ॥ २ ॥ आदिशब्दा द्विम्ब चैत्यादिकारापणं तत्र, केषामित्याह - जिनानाम् अर्हतां, तथा गुरूणां - निरुपचरितधर्ममार्गोपदेष्टृणां धर्माचार्याणां 'विश्रामणादी' अङ्गशुश्रूषादिके, विविधे अशनपानखादिमखादिमवस्त्रपात्रादिना बहुप्रकारेऽङ्गीकारः -स्वीकरणं, 'नियमो' निश्चयकरणं, क्व ? ' वैयावृत्त्ये' विनयविधाने, कथं 'यथाशक्ति' शक्तेरनतिक्रमेण यथाशक्ति, उत्सर्गापवादाभ्यामिति गाथार्थः । भावार्थस्वारामशोभादृष्टान्तादवसेयः, स चायम् इहेव जम्बूरुरक्खालंकि दीवमज्झट्ठिए अक्खंडछक्खंडमंडिए बहुविहसुहनिवहनिवासे भारहे वासे असेस लच्छिसंनिवेसो अत्थि कुसदेसो । तत्थ पमुइयपक्कीलियलोयमणोहरो उग्गविग्गहु गोरीसुंदरी सयलधन्नजाईअभिरामो | अत्थि वलासओ नाम गामो । जत्थ य चाउद्दिसि जोयणपमाणे भूमिभागे न कयावि रुक्खाइ उग्गइ । इओ य तत्थ चउधेयपारगो छक्कम्मसाहगो अग्गिसम्मो नाम माहणो परिवसइ । तस्स सीलाइगुणपत्तरेहा अग्गिसिहा नाम स० टी० ॥ ५२ ॥ jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ Jain Education भारिया, ताणं च परमसुहेण भोगे सुंजंताणं कमेण जाया एगा दारिया, तीसे 'विजुप्पह' त्ति नाम कथं अम्मापियरेहिं - जीसे लोलविलोयणाण पुरओ नीलुप्पलो किंकरो, पुन्नो रत्तिवई मुहस्स वहई निम्मललीलं सया । नासावंसपुरो सुअस अपडू चंचूपुडो निजरा, रूवं पिक्खिय अच्छरासुवि धुवं जायंति ढिल्लायरा ॥ १ ॥ तओ कमेण तीसे अट्ठवरिसदेसिया दिवसा रोगार्यकाभिभूया माया कालधम्ममुवगया । तत्तो सा सयलमवि घरवावारं करेइ । उडिऊण पभायसमए चिहियगोदोहा कयघरसोहा गोचारणत्थं वाहिं गंतूण मज्झण्हे उण गोदोहाइ निम्मिय जणयस्स देवपूयाभोयणाई संपाडिऊण सयं च भुत्तूण पुणरवि गोणीओ चारिऊण सञ्झाए घरमागंतूण कयपाओसिव्यकिच्चा खणमित्तं निद्दासुहं सा अणुहवइ । एवं पइदिणं कुणमाणी घरकम्मेहिं कयत्थिया समाणी जणयमन्नया भाइ - ताय ! अहं घरकम्मुणा अचंतं दूमिया, ता पसिय घरणिसंग्रहं कुणह । इय तीइ वयणं सोहणं मन्त्रमाणे ण तेण एगा माहणी विसद्दुमसारणी सगहिणी कया । साऽवि सायसीला आलसुया कुडिला तहेव घरवावारं तीए निवेसिय सयं ण्हाणविलेवणभूसणभोयणाइभोगेसु वावडा तणमवि मोडिऊण न दुहा करेइ । तओ सा विजुप्पहाविज्जुव पजलती चिंतेइ-अहो ! मए जं सुहनिमित्तं जणयाओ कारियं तं निरउच दुहहेउयं जायं, ता न छुट्टिई अवेइयस्स दुट्टकम्मुणो, अवरो उण निमित्तमित्तमेव होई, जओ 'सच्चो पुत्रकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य, निमित्तमित्तं परो होइ ॥ १ ॥ यस्माच्च येन च यथा च यदा च यच्च, यावच्च यत्र च शुभाशुभमा jainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ सम्य० ॥ ५३ ॥ Jain Educatio त्मकर्म्म । तस्माच्च तेन च तथा च तदा च तच, तावच तत्र च कृतान्तवशादुपैति ॥ २ ॥ एवं सा अमणदुम्मणा गोसे गावीओ चारिऊण मज्झहे अरसविरसं सीयलं लुक्खं मक्खियासयसंकुलं भुत्तद्धरियं भोयणं भुंजइ एवं दुक्खमणुहवंतीए तीए वारसवरिसा व कंता, अन्नंमि दिणे मज्झहे सुरहीसु चरंतीसु गिम्हे उण्हकरतावियाए रुक्खाभावाओ पाओ च्छायावज्जिए सतिणप्पएसे सुवंतीए तीए समीवे एगो भुयंगो आगओ-जो उण अइरतच्छो, संचालियजीहजामलो कालो । उक्कडफुंकाराव - भयजणओ सबपाणीणं ॥ १ ॥ सो य नागकुमाराहिट्ठि - यतणु माणुसभासाए सुललियपयाए तं जग्गवेइ, तप्पुरओ एवं भणइ य, भयभीओ तुह पासं, समागओ वच्छि ! मज्झ पुट्ठीए । जं एए गारुडिया, लग्गा बंधिय गहिस्संति ॥ १ ॥ ता नियए उच्छंगे, सुइरं ठाविएवि पवरवत्थेणं । मह रक्खेसु इहत्थे, खणमवि तं मा विलंत्रेसु ॥ २ ॥ नागकुमाराहिट्ठिय - काओ गारुडियमंतदेवीणं । न खमो आणाभंगं, काउं तो रक्ख मं पुत्ति ! ॥ ३ ॥ भयभंतिं मुत्तूणं, वच्छे! सम्मं कुणेसु मह वयणं । तत्तो साऽवि दयालू, तं नागं ठबई उच्छंगे ॥ ४ ॥ तओ तंमि चेव समए करठवियओसहिवलया तप्पटुओ चेत्र तुरियतुरियं समागया गारुडिया, तेहिं पि सा माहणतणया पुट्ठा, बाले ! एयंमि पहे कोऽवि गच्छंतो दिट्ठो गरिट्ठो नागो ?, तओ सावि पडिभणइ-भो नरिंदा ! किं मं पुच्छेह ?, जं अहमित्थ वत्थछाइयगत्ता सुत्ता अहेसि, तओ ते परुप्परं संल-वंति, जइ एयाए बालियाए तारिसो नागो दिट्ठो हुत्थो तो भयवेविरंगी कुरंगीव उत्तट्ठा हुत्था, अओ इत्थ नागओ स० टी० ॥ ५३ ॥ jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ सो नागो, तयणु ते अग्गओ पिट्ठओ य पलोइय कत्थवि अलहंता हत्थेण हत्थं मलंता दंतेहिं उद्वसंपुडं खंड विच्छायवयणा पडिनियत्तिऊण गया सभवणेसु गारुडिया। तओ तीए भणिओ सप्पो-नीहरसु इत्ताहे, गया ते तुम्ह वेरिया, सोऽवि तीए उच्छंगाओ नीहरिऊण नागरूवमुज्झिउण चलंतकुंडलाहरणं सुररूवं पयडिय पभणेइ, वच्छे! वरेसु वरं जं अहं तुहोवयारेण साहसेण य संतुट्ठम्हि, सावि तं तहारूवं भासुरसरीरं सुरं पिच्छिऊण हरिसभरनिभरंगी विन्नवेइ ताय! जइ सचं तुट्ठोऽसि, ता करेसु मझुवरि च्छायं, जेणायवेणापरिभूया सुहंसुहेण च्छायाए उवविद्रा गावीओ चारेमि, तओ तेण तियसेण मणमि वीमंसियं, अहो! एसा सरलसहावा वराई जं ममाओवि एवं मग्गइ, ता एयाए एयपि अहिलसियं करेमित्ति तीए उवरि कओ आरामो महलसालदुमफुल्लगंधंधपुप्फंधदायगीयसारो च्छायाभिरामो सरसप्फलेहि पीणइ जो पाणिगणे सयावि । तत्तो सुरेण तीइ पुरो निवेइयं पुत्ति! जत्थ जत्थ तुमं वचिहिसि तत्थ तत्थ महमाहप्पाओ एस आरामो तए सह गमिही । गेहाइगयाए तुह इच्छाए अत्ताणं संखेविय च्छत्तुच उबरि चिट्ठिस्सइ, तुमईए उण संजायपओयणाए आवइकाले अहं सरेयव्युत्ति जंपिय गओ सट्ठाणं सो नागकुमारो सावि तस्सारामस्सामयरससरसाणि फलाणि जहिच्छं भुंजिय विगयच्छुहतण्हा तत्थेव ठिया सयलं दिणं, रयणीए उण गोणीओ वालिऊण पत्ता नियमंदिरं, आरामोऽवि तीए गिहं च्छाइऊण समंतओ ठिओ, जणणीए उण सा वुत्ता-पुत्ति ! कुणसु भोयणं, तओ तीए वजरियं-नत्थि मे अज खुहत्ति उत्तरं काऊण सा नि-5 *RAYASAROSSEROSASARA Hamn Education Jional For Privale & Personal Use Only janeibrary.org Page #134 -------------------------------------------------------------------------- ________________ सम्यक स.टी. ॥५४॥ mus r वयसयणीए निद्दासुहमणुहवइ । जाए पच्चूससमए सागावीओ गहिय तहेव गयाऽरपणं, आरामोऽवि तप्पिट्टीए गओ, एवं कुवंतीए तीए अइकंताणि कइवइदिणाई । एगया मज्झरहे सुहप्पसुत्ताए सिरिपाडलपुराहियो चउरङ्गवल-I कलिओ विजयजत्ताए पडिनियत्तो जियसत्तु नाम राया आगो तत्थ । तस्सारामस्स रमणिजयाए अक्खित्तचित्तो। मंतिं खंधावारनिवासस्थमाइसइ, नियासणं च चारुचूयतरुतले ठाविय सयमुवविसइ, सिन्नपि तस्स चउहिसिंपि! आवासेइ, अविय तरलतरंगवलच्छा, बझंति समंतओ य तरुमूले । कविका लंविजंति पल्लाणजुया य साहासु ॥ १॥ बज्झंति निविडथुडपायवेसु मयसत्तदंतिपंतीो । सहकरहाइवाह-परंपराओ ठविजंति ॥२॥ तम्मिय समए सिन्नकोलाहलेण विजुप्पहा विगयनिहा समाणी उहिऊण करहाइपलोयणुत्तहाओ गावीओ दूरंगयाओ पलोइय तासिं वालणट्टा तुरियतुरियं रायाइलोयरस पिकवंतस्मवि पहारिया।तीए समं च करभतुरियाइसमेओ आरामोऽवि पत्थिओ । तओ ससंभंतो राया सपरियणो उढिओ, अहो किमेयमच्छरियंति पुच्छइ मंति,सोऽवि जोडियकरसंपुडो रायं विनवेइ, देव ! अहमेवं वियकेमि, जइओ पएसाओ विगयनिहामुहा उठ्ठिऊण करसंपुडेणं नयणे चमहंती उद्वित्ता पहाविया एसा बाला, इमीए सद्धिं आरामोऽवि, ता माहप्पमेयमेईए चेव संभाविजइ । एसा देवंगणावि न संभाविजइ, निमेसुम्सेसभावेण नृणमेसा माणुसी, तओ रण्णा वुत्तं मंतिराय ! एयं मे समीवमाणेह मंतिणावि धाविऊण सद्दो कओ, सावि तस्सहस्सवणेण आरामसहिया तत्थेव ठिया,तओ एहित्ति मंतिणा वुत्ता सा, EMIRamemor ॥५४॥ Jamn Education international For Privale & Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ पडिभणइ, मम गावीओ दूरं गयाओ, तो मंतिणानियअस्सबारे पेसिऊण आणावियाओ गावीओ, सावि आरामकलिया रायसयासमाणीया, राया वितीए सबमवि चंगमंगमवलोइय कुमारित्ति निच्छीय साणुराओ मंतिसंमुहमवलोएइ, तेणावि रणो मणोभिप्पायं नाऊण बजरिया । विजुपहा !-नमिरनरेसरसेहरअमंदमयंरदवासियकमग्गं । रजसिरिइ सबकी, होऊण इमं वरं वरसु ॥१॥ तओ तीए साहियं, नाहं सवसा किंतु जणणिजणयाणमायत्ता । तओ मंतिणा उत्तं-को ते पिया ? कत्थ बसइ, ? तीए वि संलत्तं-इत्थेव गामे अग्गिसम्मो माहणो परिवसइ, तओ मंति तत्थ गमगाय रपणा आइटो, सोवि गामे गंतूण तस्स घरे पविट्ठो, तेणावि सागयवयणपुरस्सरं आसणे निवेसिऊण भणिओ-जं करणितं मे पसीय आइसह, अमच्चेण भणियं-तुम्ह जइ कावि कन्नगा अत्थि, भता दिजउ अम्ह सामिणो, तेणावि दिन्नत्ति पडिस्मयं, जं अम्ह जीवियमवि देवस्स संतियं किं पुण कन्नगत्ति,? तओ अमचेण भणियं-तुमं पायमधारेसु देवस्स पासे, सोऽवि य रायसमी गंतूण दिनासीक्यणो, मंतिणावाहरियं वुत्तं, तो रपणा सहत्थदिन्नासणे उपविट्ठो, भूवइगावि कालविलंबमसहमाणेण गंधवविवाहेण सा परिणीया, पुछिल्लयं नामं परावत्तिऊण 'आरामसोहं ति तीए नामं कयं । माहणस्स वि दुवालस गामे दाऊण पणईणिं चारामसोहं हत्थिखंधे आरोविऊण सनयरं पइ पत्थिओ पत्थिवो पमोयमुबहतो । कम्पलइव्व इमीए, लंभेण निवो कयत्थमप्पाणं । मन्नइ अहवा वन्छियलाहाओ को न तूसेइ ? ॥१॥ सिंगारतरंगतरंगिणीइ दिवाणुभावकलियाए । किं चुजं । १० Jain Education D onal For Privale & Personal Use Only X a nelibrary.org Page #136 -------------------------------------------------------------------------- ________________ सम्यक भूवइणो, हरियं हिययं तया तीए ॥ २ ॥ तओ मंचाइमंचकलियं निवेसियकालागुरुकुंदुरुक्कतुरुक्कधूव स.टी. मघमघंतघडियं उन्भामियधयवडालोयं उल्लासियवंदणमालं तियचउक्कचच्चरचउम्मुहपयट्टियअउवनाडयं बहुठाणठवियपुण्णकलसं वण्णिजंतो आरामसोहाइसयसहयरारामचुजविलोयणुप्फुलविलोयणनलिणेहिं नरनारीगणेहिं, पणइणीकलिओ पाडलिपुरं पविट्टो महाविभूईए महाराओ । सावि पुढो पासाए ठाविया, आरामो वि तीए पासायमावरिय समंतओ ठिओ दिवाणुभावेण । राया वि परिहरियासेसवावारो तीइ समं भोए भुंजन्तो | दोगुंदुगसुरेवि अवमन्नंतो निमेसमित्तं व कालमवक्कमइ । इओ यारामसोहासवक्किमायाए धूया जाया, कमेण जुवणमणुपत्ता, तं तहावत्थं दद्रूण दुट्टा तजणणी एवं चिंतेइ-जइ केणावि पओएण आरामसोहा मरइ, ता राया तीइ गुणक्खित्तचित्तो मम पुत्तिमेयं परिणइ, तो य मम मणोरहभूरुहो सहलो होइत्ति परिभाविऊण तीए नियदइओ वाहरिओ-नाह ! वच्छाए परिणीयाए बहुकालो वइकतो, अओ तीसे कए किंपि भक्खभुजाइयं पेसिउं जुजइ, एसावि पिउहरपाहुडेण मणो रंजिजइ, तओ भट्टेण भणियं-पिए ! तीए न किंपि ऊणयं, परमहमेयं वियाणेमिजं कप्पदुमस्स बोरकरीराइ फलपेसणं वइरागरस्स कायखंडमंडणं मेरुस्स सिलायलेहिं दिढयरणं पजोयणस्स खज्जोयपोयउवमाणकरणमणुचियं होइ, तहा तीए अम्हाण पाहुडपेसणं, परमेस विसेसो-जं रायलोओ मुहे हत्थं दाऊण उवहसिस्सइ । तओ तीए पावाए संलत्तं-नूणं सा नो ऊणा परमम्हाणं निव्वुई होइ, तओ तीए|| Hann Education Interational For Private &Personal use Only Page #137 -------------------------------------------------------------------------- ________________ आग्गहं नाऊण माहणेण वि तहत्ति पडिवन्नं, तओ तीए हरिसियमणाए बहुदवसजोएण निम्मिया सिंहकेसरीमोदगा भाविया य महुरयेण, पक्खित्ता य नवकलसे, तम्मुहं मुद्दिऊण तीए भत्ता विन्नत्तो-मा पंथे कोवि पच्चवाओ होउ, तो तुम सयं गहिय वच्चसु, तओ वेयजडो बंभणो मिंढसिंगंव कुडिलं तीए मणं अमुणतो तं घडं सिरे करिय जा पत्थिओ ताव तीए भणियं, एयं पाहुडं आरामसोहाए चेव दाऊण सा भणियबा-'वच्छे ! तुमए चेव एवं भुत्तवं, न अन्नस्स दायचं, मा मम एयस्स विरूवत्तेण रायलोओ हसउत्ति' सो वि तहत्ति पडिवज्जिय पत्थिओ, मंदपय पयारेण य वचंतो संझाए ठाऊण सयणसमए तं घडं ओसीसए दितो कइवइदिणेसु पत्तो पाडलिपुत्तासन्नमहलनवडपायवस्स तले, तत्थ तं घडं उस्सीसए दाऊण सुत्तो । इत्थंतरे तत्थ दिवजोगेण कीलणत्थमागएण तेण नाग कुमारेण दिडो सो बंभणो, चिंतियं च-को एस मणुसो ? कलसम्मि य किमत्थि वत्थुत्ति ? नाणं पउंजिय नाओ सयलोवि तीए पावाए बंभणीए वुत्तंतो, अहो ! पिच्छह सवत्तिमाउए दुचिट्टियं, जं तीए सरलसहावाए एरिसं ववसियं, परं मइ विजमाणे मा कयावि इमीए विरूवं होउत्ति वीमंसिय तेण विसमोयगे अवहरिय अमयमोयगेहिं दाभरिओ सो कलसो । तओ सो गोसे सुत्तविउद्धो उठिऊण गओ कमेण रायदुवारं, पडिहारनिवेइओ य रायसगा सं गंतूण दिन्नासीसो पाहुडघडं रायवामपासट्टियाए समप्पेइ आरामसोहाए। तओ तेण भणिओ राया-जहा 8 महाराय ! विन्नत्तं वच्छामाउयाए जमेयं पाहुडयं मए जारिसं तारिसं जणणीनेहेण पेसियं, अओ पुत्तीए चेव RECEDARSSCRENCEGORRECTRENCE पाना Jain Education anal For Privale & Personal use only D iainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ सम्यक दभत्तवं. नन्नस्स दायचं. जहाऽहं रायलोयमझे न हसणिज्जा होमित्ति मणे च्छणो न धरियचो. तओ रण्णा निरिक्खियं। स०टी० देवीए मुहकमलं, तीए वि दासीए सिरंमि दाऊण सभवणे पेसिओ कलसो, माहणो वि कणयरयणवसण-18| दाणेण संतोसिओ रण्णा, सयं अत्थाणाओ उठ्ठिऊण गओ देवीए गिहं, तत्थ सुहासणासीणो विनत्तो आरामसोहाए राया.-पिययम! करिय पसायं, नियनयणे निअह इत्थ कलसंमि । अवणिजइ जह मुहा, इय सच्चा भणह भूवोवि ॥१॥ दइए ! मह मणदइए!, मा हियए कुणह किंपि कुवियप्पं । तं चेवम्हपमाणं, ता उग्घाडेसु घडमेयं ॥ २॥ तओ तं घडं उग्घाडंतीए तीए को वि दिवो माणुस्सलोयदुलहो परिमलो समुलसिओ, जेण सय-181 लंपि रायभवणं महमहियं । तो राया महप्पमाणे मोयगे दह्ण परितुट्ठो भुंजंतो य तप्पसंसं कुणेइ, भणइ य-मए करण्णा वि होऊण एयारिसऽसरिसमोयगासायणं कयावि न कयं, तओ आरामसोहं पइ जंपइ नरवरो-एयमज्झा इकिकं मोयगं भइणीणं कए पेसह, तीए विरायाऽऽएसो तहेव कओ, तओ रायलोए तजणणीए महई पसंसा जायाअहो सा विन्नाणसालिणी, जीए एरिसा देवाण वि दुलहा मोयगा काऊण पेसिया, इय तप्पसंसं सोऊणारामसोहा परमं संतोसं गया, एयम्मि समए अग्गिसम्मेण विन्नत्तो राया-देव! पिउहरं पेसह मे पुत्तिगं, जहा माउए ॥५६॥ मिलिऊण थोक्कालेणवि तुम्ह पासमुवेइ, तओ रण्णा सो पडिनिसिद्धो, जओ-रायभारियाओ न मत्तंडमंडलमवि GROCESSORS Jan Education Interational For Privale & Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ ND A पलोइउ लहंति, किं पुण तत्थ गमणंति भणिओ भट्टो गओ सगिहं, भारियाए निवेइयं सयलं पि तेण सरूवं । तओ सा पावा वजाहयत्व चिंतिउं लग्गा, हंत ! मह उच्छूपुष्पं व जाओ निष्फलो उवक्कमो, ता नृणं न मणहरो महुरो, तओ कइवयदिणपजंते पुणोवि हालाहलमीसियाणं फीणियाणं करंडयं दाऊण तहेव तीए विसजिओ निय-1 दइओ, पुच्चजुत्तीए चेव तेणेव सुरेण हालाहलमवहरियं, तहेवतीसे पसंसा जाया, पुणो वि तइयवेलं कयपचयतालउडभावियमडियाहिं पडिपुण्णं करंडयं दाऊण बंभणो भणिओ तीए-बच्छा संपयमावन्नसत्ता सह चेव आणेयचा, जहा इत्थ पढमो पसवो होइ, जइ राया कहमपि न पेसेइ, तओ तए बंभणत्तं दंसणीयंति, तवयणमंगीकाऊण भट्टो मग्गे गच्छंतो सुत्तो वडपायवस्स हिट्ठा, देवेण वि पुबंव अवहडो तालउडो, तओ पुवजुत्तीए पुत्तीए पाहुडं दाऊण राया तेण विन्नत्तो-पुत्तिं मम घरे पेसह, तओ तब्बयणं मणयंपि राया जाव न मन्नइ, ताव सो जमजीहसहोयरिं छुरि उदयरोवरि धरिय वाहरइ-जइ पुत्तिं न पेसिस्सह, ता अप्पघायं करिस्सामि, तओ राया तन्निच्छयं मुणिऊण महया परिवारेण परियरियं मंतिणा सहारामसोहं पेसेइ । तओ अमुणियतप्पुण्णपगरिसा आरामसोहमागच्छंतिं सुणिय सवत्तिमाया सहरिसा नियमंदिरपिट्ठदेसे महंतयं कूवयं खणाविऊण किंपि पवंचं मणेरै भाविऊण तम्मज्झगयभूमिहरए नियधूयं ठवेइ । अह समागया आरामसोहा सपरियणा, सवत्तिमाया वि तीए पुरो नियमभिप्पाथमप्पयडती किंकरिव्व कजाई करिती चिट्ठइ । अह संजाए पसवसमये सुरकुमराणुकारं CEBCAMERICRCISCCSCR-SC MERI Jain Education intamational For Privale & Personal Use Only N Page #140 -------------------------------------------------------------------------- ________________ स सम्यक ॥५७॥ सा पसूया कुमारं, अन्नया विहिवसओ दूरट्ठिए परियणे समीवट्ठियाए सवत्तिमायाए कायचिंतानिमित्तं नीया मास.टी. आरामसोहा पच्छिमदुवारं, सावि तत्थ कूवं पलोइऊण भणइ-अम्मो ! कया काराविओ ? एस अउब्बो कूवो । तओ सा परमपिम्ममिव पयडती साहइ, वच्छे ! तुज्झागमणं नाऊण मए एस कराविओ, मा कया वि दूरओ नीरे आणिजमाणे विसाइसंकमो हुजा, तओ सा आरामसोहा कोऊहलेण कूवतलं पलोयंती तीए दुट्ठाए अणुल्लहिययाए। पणुलिया अहोमुहा चेव पडिया, तम्मि समए तीए आवयपडियाए सो नागकुमारसुरो समरिओ, तेणावि सुरेण | पयडीभूएण करसंपुडेणं अद्धंतराले चेव सा पडिच्छिया, कूवंतरे चेव पायालभवणं विउब्धिय ठाविया, आरामो वि तत्थेव देवप्पभावाओ ठिओ, सुरोऽवि बंभणीए उवरि कोवं कुणंतोमा यत्ति भणिय तीए उवसामिओगओ सहाणं, तओ तीए बंभणीए पमुइयाए तप्पलके णवप्पसूयत्ति नियधूया सुवारिया । खणंतरे तप्पडिचारियाओ समागयाओ तं अप्पलावण्णं किंपि सरिसागारं दट्टण धसक्कियहिययाओ जंपन्ति-सामिणि! संपइ किमन्नारिसीव भगवई पलोइजइ ? सापि साहरइ-किंपि न मुणेमि, परं मह देहो न सत्थावत्थो, तओ ताहिं भयभीयाहिं तजणणीए बंभणीए पुरो निवेइयं, तओ सावि पडकडकवडनाडयनडिया करोहिं हिययं ताडयंती पलविङ लग्गा, हद्धी दुट्टदिब्वर्ण मुट्ठा, जं वच्छा अन्नारिसरूवा दीसइ, कहं रणो मुहं दक्खविस्सं?, तओ रायभएण विसन्नाओ परिचारियाओ ॥५७॥ चिट्ठति । अह तम्मि समए निवइसमाइट्ठो समागओ मंती, तेणवि भणियं-जं देवो आणवेइ-देवीसहियं कुमार। CREMA SAR Jamn Educatan Interational For Private &Personal use Only Page #141 -------------------------------------------------------------------------- ________________ ADOSCHEMORECARROSAMACHAR सिग्घमाणेऊण मह मेलहत्ति, तवयणसवणाणंतरं कया सयलावि पत्थाणसामग्गी, तम्मि अवसरे परिवारण पुच्छिया देवी, कत्थ आरामो ? अजवि नागच्छइ, सा भणइ-कूवए नीरपाणटुं मए ठाविओ, पच्छा आगमिस्सइ, तओतीए सह पत्थिऊण परियणो पाडलिपुत्ते पत्तो, वद्धाविओ निवो, तेणावि पमुइयमणण पयट्टाविया हट्टसोहा, पारद्धं वद्धावणयं, सयं संमुहगमणेण दिट्ठा देवी तणओ य, तओ पियाए अन्नारिसं रूवं निरूविऊण संभंतेण राइणा पुटुं-अहो !! अन्नारिसिच्चिय तुह तणुसिरी निरूविजइ, तत्थ को हेऊ ?, तओ दासीहिं विन्नत्तं-महाराय ! एयाए पसूयाए दिद्विदोसेण पसूइरोगेण वा अन्नारिसं व रूवं संवृत्तं, न सम्म जाणेमो, तओ राया सुयजम्मपमुइओवि दइयावइयरसवणओ विच्छाओ जाओ, तहा वि धीरत्तमवलंविऊण राया तीए सह पुरं पविट्ठो। एगया सा भणिया रण्णा-पिए! सो तुह सया सहयरो आरामो किं न दीसइ ?, तीए वि संलत्तं-अजउत्त ! पच्छा नीरं शापियंतो कुवे वट्टइ, समरिओ संतो समागमिही, राया वि जहा जहा तीए सवंगं पासइ, तहा तहा संदेहपिसा एण अक्कमिजइ, किमेसा सा अन्ना वा कावि ?, अन्नया सा वुत्ता रण्णा, आणेह तमारामं मणाभिरामं, सावि जंपइपिययम ! पच्छावे आणिस्सं, सविसेसं रायमणमि आसंका जाया । अहारामसोहाए सो सुरो विनत्तो-ताय ! सुयहै विरहो मं दढं पीडेइ, ता पसीय तहा कुणह, जहा वच्छं पिच्छामि, तओ सा सुरेण आइट्ठा-जइ एवं ता वच्च मम ।। माहप्पण, परं पुत्तं पासिऊण सिग्घमागच्छेसु, तीए वि तहत्ति तत्वयणमंगीकयं, तओ पुणोवि सा सुरेण साहिया मा Hamn Education NEional For Privale & Personal Use Only Brainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ सम्य० ॥ ५८ ॥ जइ तत्थ गया तुमं सूरुग्गमं जाव चिट्ठिहिसि, तओ परं मह दंसणं तुह न हविस्सइ, एस उण संकेओ - जया निय| केसपासाओ मयनागं पडियं पिच्छिहिसि, तओ परं न तुह मह दंसणं होही, तीएवि जंपियं-एयमवि होउ, जइ इक्कवारं कपि पलोएमि तणयवयणं । तओ सा पेसिया तियसेण, तप्पभावेण य निमेसमित्तेण पाडलिपुत्तं पत्ता, | उग्घाडिऊण वासभवणं पट्ठा, तं च केरिसं ? “जलंतमणिदीवयं, कणयकंतिसंदीवियं । सुपक्कफलपूरियं, महमहंतकप्पूरियं ॥ १ ॥ पफुल्लकुसुमुक्करं, अगरधूवगंधुदुरं । अलंकरणसुंदरं, पण सुगंधियाडंवरं ॥ २ ॥ तं पलोइऊण पुवाणुभूयरयकेलिसुमरणसंजायकुसुमसरवियारपसरावि पिययमपासपसुत्तभइणीनिरुवणईसावसविवसा सव|क्किजणणी कयकूवपकखेव संभरणुन्भूयकोवरसा तणयवयणपलोयणसंभवं तप्यभोयरसभरा सा खणं ठाऊण धाइसयमज्झसुत्त पुत्तसगासं गया, तं कमलकोमलकरेहिं गहिऊण खणं रसावेऊण चउद्दिसंपि नियारामफुलफलपगरं खिवेऊण पत्ता नियवासकूर्व आरामसोहा । तओ पभायसमए धाईहिं विन्नत्तो राया - सामि ! अज कुमारो पुप्फफलेहिं केणावि पूइओ दीसह, तं सुच्चा रायावि आगओ तस्सगासं, तं च तहा दहूण पुच्छिया सा कूडआरामसोहा, सावि भणइ - मया नियारामाओ समरिऊण समाणीयं पुप्फफलाइयं एयं । तेओ रण्णा वृत्तं संपयं किं न आणेसि ? तीए वृत्तं-न वासरे आणेउं सक्किज्जइ । तओ विलक्खवयणं तं पिक्खिऊण रण्णा चिंतियं-अवस्समेस कोऽवि पवंचो, एवं तिन्नि दिणा जाया, तओ सा रण्णा बुत्ता - अजवस्सं आराममाणेह, तओ सा अचंतं विलक्ख स० टी० ॥ ५८ ॥ Page #143 -------------------------------------------------------------------------- ________________ Jain Educatic वयणा हुत्था, दंभो कइदिणे छज्झइ । चउत्थजामिणीए आरामसोहा पुर्वव सवं काऊण जाव नियत्ता, ताब भूव| इणा करयलेण साहिय साहिया - हा पाणपिए ! पियं जणं पणयपरं किमेवं विप्पयारेसि ? तीए वृत्तं - पाणेसर ! न विप्पयारेमि, परमत्थि किंपि कारणं, रण्णा भणियं - वागरेसु, अन्नहा न मिल्हिस्सं, सावि सप्पणयं विन्नवे - नाह! मुंचसु मं, कल्ले उण अवस्सं कहिस्सं, तओ य राया बागरेइ-मुक्खोव किं करयलचडियं चिंतारयणं मुंचइ १, तीए विभणियं - एवं कुणमाणस्स तुज्झवि हविस्सइ पच्छातावो, तहवि पुहवीसरो तं न मुंचइ, तओ तीए मूलाओ जणणीए दुधिलसियं कहंतीए संवुत्तो अरुणुग्गमो, तम्मि समए केसकलावं विलुलियं संठवभाणीए पडिओ मओ नागो, तं पलोइय सा बाला विसायपिसायगहिउव्व झत्ति मुच्छानिमीलियच्छी छिन्नसाहन्य महिवीढे पडिया, | सीयलोवयारेहिं पत्तचेयणा सा भणिया राइणा-पाणेसरि ! केण हेउणा अप्पाणयं विसायसायेर पखिवसि ? तओ | सा भणइ - सामिय ! ताउव्व हियकारी एस नागकुमारसुरो जो मज्झ संनिज्झं सया कुणमाणो आसि, तेण य मे पुरओ भणियं हुत्था - जइ मज्झाएसं विणाऽरुणोदयं जाव अन्नत्थ चिट्ठिहिसि, तओ परं मज्ज्ञ ते दंसणं न भविस्सइ, केसपासाओ य मयभुयंगो पडिस्सइ, तओ नाह! तुम्ह अविसज्जियाए महवि संपयं तं वृत्तं, तओ परं सावि तत्थेव ठिया, तब्भइणिं गोसे तोसेण रहिओ निविडबंधणेहिं बंधिय जाव राया कसाहिं ताडिउं पउत्तो, ताव विन्नत्तो चलणेसु निवडिऊण सहावसरलाए आरामसोहाए- जइ मह उवरि पसायं, करेसि ता सामि ! मुंच मे भइणिं । करिय दयं ational %% w.jainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ सम्य० ॥५९॥ SAXGARLSSCRECOGA स०टी० हियदइयं, एयं पुवं व पिक्खेसु ॥१॥रायावि भणइ जइविहु, एयाए देवि! दुट्ठचित्ताए । ठावणयंपि न जुत्तं, वयणं तुह तहवि दुलंघं ॥२॥ मोयाविया य तीए, नियपासे ठाविया य भइणित्ति । पचक्खं सजणदुजणाण परिपिच्छह विसेसं ॥ ३॥ तओ पलयानलं व पज्जलंतेण राइणा नियपुरिसा हक्कारिऊण समाइट्ठा, रेरे दुवालसवि गामे हरिऊण अग्गिसम्मं माहणं तस्स माहणिं च कण्णनासउडे छिंदिऊण मज्झ देसाओ निव्वासेह, एयं रायवयणं वजग्गि-12 फुलिंगउग्गं सोऊण आरामसोहा भत्तुणो चलणेसु निवडिऊण विन्नवेइ-जइ कहवि डसइ भसणो, पुणो वि किं कोवि खाइ तं सुयणो । इय मुणिय नाह ! मुंचसु, मह जणए करिय मइ पणयं ॥१॥ एवं देवीए भणिओ रायावितचित्तखयपणोयणत्थं तसिं पुव्वं व गामे देइ, तओ तेसिं विसयसुहमणुहवंताणं सुहंसुहेण वचइ कालो । एगया वापरुप्परं धम्मवियारं कुणंताणं एरिसो संलावो संवुत्तो आरामसोहाए-पिययम ! पुब्बिमहं दुक्खिया होऊण पच्छा सुहभायणं जाया, ता मन्ने कस्स वि कम्मस्स एस परिणामो, एयमत्थं च पुच्छामि जइ कोवि नाणी एइ, एवं संलवंतीए तीए उज्जाणपालओ आगंतूण पणामपुवं नरवरं विन्नवेइ-देव! नंदणुज्जाणे करकलियमुत्ताहलमिव सयलभावे वियाणमाणो पंचसयसाहुपरियरिओ सिरिवीरचंदसूरी समोसरिओ। तं सुणिय हरिसभरुब्भिन्नरो ॥ ५९॥ मंचो राया तस्स पीइदाणं दाऊण विसज्जेइ, तओ रण्णा भणियं-पिए ! उट्टेसु, संपुण्णोते मणोरहो, जं अजेवागओ ४ महप्पा । तओ रागा आरामसोहासहिओ सयललोयपरियरिओ य उजाणे गंतूण तिपयाहिणापुव्वं मुर्णिदं पण Hann Education Interational For Privale & Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Jain Education मिय जहोच्चिट्ठाणे उवविट्ठो, भगवयावि पारद्धा देखणा - अणोरपारे संसारे, भमंतोवि जणो सया । पावाओ दुक्खरिछोलिं, लहंते धम्मओ सुहं ॥ १ ॥ इच्चाइधम्मदेसणावसाणे जोडियकरसंपुडा आरामसोहा गुरुं विन्नवेइ - भयवं ! जं जहा तुम्हेहिं आइटुं तं तहेव परं मए पुव्वभवे किं कयं ? तं संपयं पसीय आइसह । तओ सूरीवि सजलजलहर गंभीरसरेण वागरिउमादत्तो - इहेव जंबूद्दीवे दीवे भारहे वासे चंपाए नयरीए सयललोयप्पसिद्धो धणउव्व समिद्धो कुलधरो नामा सिट्ठी हुत्था, तस्स कुलाणंदा नाम भारिया, तीए समं बिसयमुहमणुहवमाणस्स कमेण रूवलडहलायण्णपुण्णाओ सत्त धूयाओ जायाओ । तासि कमेण नामाणि - कमलसिरी, कमलवई, कमला, लच्छी, सिरी, जसएवी, पियकारिणी, य, ताओ धणवंतकुलेसु परिणीयाओ भोगे भुअमाणीओ सुहं सुहेण विहरति । अह दिवसा अट्ठमिया वि कन्नया जाया, तम्मि समए मायापियरो अईव दुक्खिया, तीसे नामंपि न कुणंति, सावि अणायरेण वड़ंती जुव्वणमणुपत्ता, निब्भग्गत्ति लोए तीए नामं पयडं जायं, तं पिक्खंताणं अम्मापिऊणं अईव उब्वेओ होइ, अन्नदिणे परियणेण सिट्ठी भणिओ - तुममेयं (बुड़) कुमारिमपरिणाविंतो लोए गरुयमववायं पामिहिसि, एवं भणिओवि मणे खेयमुव्वहंतो दुहेण सिट्ठी चिट्ठइ । एगया सचिंतस्स सिट्टिणो हमि उवविट्ठस्स मलमइलगत्तो दीहमग्गुलंघणपरिस्संतो एगो पहिओ दिट्ठीगोयरं गओ, तओ सिट्टिणा पुट्ठो कओ तं समागओ ?, कोसि तुमं ? काय ते जाई ?, किंनामासि ?, किमत्थमत्थागओऽसि ?, तओ तेण संलत्तं - अहं सागरतीरमंडणाओ चउडदेसाओ jainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ सम्य पुरा साहे पसीय तस्स गिहं, जहा AMERICARSACRACK कोवि, एवं कुलधरोवि चिंतेइ-महदुहिया समागओ. परं कोसलदेसमंडणाए कोसलाए निवासिणो नंदसिद्विणो सोमाए भारियाए कुच्छिसमुन्भूओ नंदणा-8 स० टी० भिहाणो तणओ, कमेण खीणविहवो अत्योवजणत्थं चोडदेसं गओ, तत्थवि अणुवज्जियदविणो दालिदोबहुओ। अभिमाणनडिओ न गओ सदेसं, तत्व परघरेसु कज्जाई कुणतो उअरभरणं करेमि । इओ य एयाओ पुराओ गएण वसंतदेवेण केणावि कजेण लेहं दाऊण सभवणेऽहं पेसिओ, दंसेहि पसीय तस्स गिह, जहा लेहं देमि तप्पिउणो सिरिदत्तसिद्विणो । तओ कुलंधरोवि चिंतेइ-महदुहियाए एस वरो जुग्गो निब्भग्गाए निब्भग्गसेहरो परदेसिओ कोवि, एयं च परिणिऊण पुणोवि न इत्य एस एही, जं अहंकारनडिउच्च पलोइजइ, न कइयावि ससुरघरसमीवे एरिसो चिट्टइ । तओ तं भणइ-बच्छ ! मह घरमागच्छ, जेण ते जणओ मज्झ परमो मित्तो आसि, तेणावि वुत्तंहताय ! जेण कजेणाहमागओ तं पढमं काऊण पच्छा तुम्ह घरे आगमिस्सं, तओ सिट्टी नियपुरिसं सिक्खविय तेण समं पेसेइ, भह ! जया एस देइ लेहं, तओ परं मम समीवे आणेयबो, तओ तेण सह गओ सो सिरिदत्तगेहं, तं पणमिउण सव्वसंदेसपुव्वं समप्पिओ लेहो, तेणावि वाइओ। तओ नंदणेण भणिओ सिरिदत्तो, जहा मह जणयमित्तो कुलंधरसिट्टी इत्थ परिवसइ, तेणेस पुरिसो मह आहवणत्थं सह पेसिओ, ता तस्स मिलिऊण पुणोवि आगमिस्सं तुम्ह पासं । तओ पुरिसेण समं गओ सिद्विघरं, तओ पच्छा पहाविय अहिणववत्थाणि नियंसावियला विसिट्ठभोयणं भुजाविय तंबोलं च दाविय सो सिट्टिणा भणिओ-वच्छ ! मह धूयं परिणेसु, सो भणइ-चउडदेसे Jan Education Interational For Privale & Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ अजवि मए गंतवं, कुलंधरेण भणियं-एयं धूयं परिणाविय नीविं दाऊण तुज्झेव समं पेसिस्सं, तो पडिवन्नतवयणो नंदणो निब्भग्गनामियं धूयं परिणाविओ, अह सिरिदत्तेण सो भणिओ-जइ तुहं इत्थ चिट्ठसि ता अवरं जणं लेहं दाऊण तत्थ पट्टविस्सं गरुयं कजमत्थि अम्हाणं, नंदणोवि भणइ-ससुरमापुच्छिय तत्थेव गमिस्सं, तओ गंतूण, ससुरयं पुच्छइ, ताय! महंतं कजं मह अस्थि, तेण हेउणा चउडविसयं पइ मं पेसेह, सिट्ठीवि चिंतेइ-मम मणोरहोचियं चेव भणियमणेण, तओ सिद्विणा भणियं-वच्छ ! वच्चेसु नियभारियासहिओ, तुह जुग्गयं भंडयं तत्थेव ठियस्स पट्टविस्सं, तओ तेण सिरिदत्तस्स कहिओ बुत्तो, मह अग्गे कहह कहणिजं, तेणापि तस्स समप्पिओ लेहो, निवेड्या य संदेसया, तओं सो चित्तूण दइयं संबलमित्तसहाओ इक्कलओ चलिओ, कमेण पत्तो उजेणिं, तओ चिंतइ-लहुपयाणएहिं बहुभक्खियं संबलं, इत्थी (इ) सह गमणेण न लब्भइ मग्गपारो, ता एयं सुत्तं मुत्तण वच्चामि सिग्धं वंछियदेसं, तओ सा वुत्ता-पिए ! पक्खीणं संबलं तो किं कजइ,? जइ परं भिक्खाभमणेण पूरिजइ उयरं ता तुमं मए समं भिक्खं भमिहिसि नवत्ति ? एवं वुत्ता, तओ तीए संलत्तं-तुह पिट्टिलग्गाए भिक्खावि मे महू* सवसारिसी, एवं परुप्परं मंतयंता नयरीए बाहिरियाए अणाहपहियसालाए दोवि सुत्ता, अह सो भिक्खाए। लज्जतो तं भारियं तत्थेव सुत्तं मुत्तूण संबलपुटलयं च गहिय सणियं २ उद्विय अवरमग्गेण पलाणो, अह संजाए पभायसमए सा पियमपिक्खंती इओ तओ तरलतरले विलोयणे खिवंती संबलपुट्टलमपिच्छंती य चिंतेइ-नूणं मं Hamn Education For Privale & Personal Use Only Mainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ सम्य० ॥ ६१ ॥ 1 मुत्तूण गओ दइओ, तओ सा हाहारवमुहरमुही अंसुपवाहण्हवियथणकलसज्जुयला उत्तट्टहरिणिध दीणवयणा पलविडं लग्गा - एगागिणिं अणाहं, मं अवलं चइय दहय ! कत्थ तुमं ? । लंघेऊणं नियकुलमज्जायं संपइ गओऽसि ॥ १ ॥ हाहा !! निलज्जसेहर !! तरुणिं निक्करुण ! लहडलायण्णं । निम्भरपिम्मं दइयं, चइत्तु दंसेसि कस्स मुहं ? ॥ २ ॥ नवजुवणललियांग, कहंपि जइ कोवि मं बलेणावि । छिवइ तओ किं न हवइ, वयणिज्जमणज !! तुज कुले ? ॥ ३ ॥ अहवा किमेएण परिदेविएण ? न छुट्टिजए पुश्वकयकम्मुणो, तहावि करेमि किंपि उवायं, जहा जीवियाओऽ - वि अमहियं सीलं सुदिढहियया होऊण रक्खेमि दुस्सीलेहिंतो, ता वच्चामि पिउहरं, अहवा तत्थ गयाए न मज्झ गउरखं, तो इत्थेव धणियं धम्मधणियं कमवि वणियं जणयं काऊण तस्स घरे निरवज्जाणि कज्जाणि कुणमाणी अत्तणो निवाहं करेमि त्ति धीरत्तमवलंविय वाला उज्जेणीए पुरिए पविसिय समंतओ दिसाओ पिक्खंती एवं महापुरिसं वणियं पलोएइ, तच्चलणेसु निवडिऊण सकरुणसरं वज्जरइ - ताय ! मज्झ अणाहाए तुज्झ चेव चरणा सरणं, सच्छंदा हि इत्थी खलेहिं खिंसिजइ, जओ- बालत्तणंमि जणओ, जुवणपत्ताइ होइ भत्तारो । वुड्डत्तणेण पुत्तो, सच्छंदत्तं न नारीणं ॥ १ ॥ तओ तेण माणिभद्दसिट्ठिणा सा पुट्ठा-वच्छे ! काऽसि तुमं ? सावि साहइ - ताय ! चंपाए नयरीए कुलंधरववहारिणो धूया, वल्लहेण सह चउडदेसं पर पत्थिया सत्थाओ भट्ठा इत्थमागया, अओ वरं तुम्हे चेव मे जणया, तओ सिट्टी तवयणामयसितुष आनंदिओ भणइ-वच्छे ! आगच्छह मज्झ घरे स०टी० ॥ ६१ ॥ Page #149 -------------------------------------------------------------------------- ________________ पुत्तिव चिट्टसु, सत्थाइगवेसणं निवाहं च तुह सवं करिस्सं ति, तेण नियपुरिसा सच्चत्थ पेसिया, न पत्ता बत्तावि 8 सत्थस्स, तओ तस्स मणे संसओ जाओ, एयाए वयणमवितहं वितह वा ? इय जाणणकए चंपाए कुलंधरसिट्टिपासे किमवि सिक्खविय पुरिसो पेसिओ, तेणावि तत्थ गंतूण भणिओ सिट्ठी-अहं माणिभद्दसिट्ठिणा तुम्ह पासं पेसिओ, कावि तुम्हधूया अत्थित्ति संबंधं काउं, तओ कुलंधरो साहइ-मह सत्त धूयाओ इत्थेव नयरे परिणीयाओ नियनियभत्तुणो गेहेसु विलसंतीओ चिटुंति, अट्टमिया पुण संपयं परिणीया पइणा समं चउडदेसे संपत्थिया, अन्ना य कन्ना नत्थि जेण तुम्हेहिं सह संबंधो कीरइ, तओ सो पुरिसो नियनगरमागंतूण सवं सरूवं कहेइ माणिभहस्स, सोदाविहु विनायवुत्तंतो तीए विसेसेण गउवं करेइ, सावि पइदिणं विणयाइणा गुणण सपरियणं तमणुरंजइ । जओ-गौरवाय गुणा एव, नतु ज्ञातेयडम्बरः। वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥१॥ अह माणिभद्देण जिणमयभावियमाणसेण उत्तुंगचंगं कारावियं जिणभवणं, तत्थ सा परमगुरुचलणसुस्सूसणपउणी चेइए लिंपणमंडणसंमजणाइ सया करेइ, जं जं च दविणजायं भत्तुल्लयाइकए सिटिणा पावेइ तेण तेण सा जिणभवणे रत्थाइयं कारेइ, तओ विसेसेण तुट्ठो सिट्ठी बहुबहुयरं दविणं वियरेइ, तेण तीए देवस्स छत्तत्तयं कारियं, तं च केरिसं?-माणि चक्कजडिउजलहेमदंडं, मुत्ताहलावलिपहाणकयावचूलं । चीणंसुगण पडिछन्नुवरिल्लदेसं, चंचंतकतमणिकंतिविभासियासं ॥१॥ तं च जिणोवरि ठावियं, अन्नं च चामरभिंगारालंकाराइ देवस्स देइ, एवं तिहुयणगुरुणो वेयाव Hann Education intentional For Privale & Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ सम्य चं कुणमाणी चिट्ठइ, अन्नं च चउविहाहारवसणसयणासणाइणा पराए भत्तीए गुरुजणमाराहेइ, साहम्मियवच्छल स० टी० च करेइ; एवं जिणाणं सुगुरूणं च सुस्सूसणं कुणमाणी सम्पत्तसम्मत्ता सुहंसुहेण कालमइक्कमइ । अन्नया माणिभदं सखेयं पिच्छिय भणइ-ताय ! किंनिमित्तं चित्ते विसायमुबहह ?, सो भणइ-पुत्ति ! केणावि कारणेण देवारामोठा फलफुल्लपत्तरमाउलोवि पुवंव संपयं सिंचंतोऽवि अहिययरं सुक्कइ, न सस्सिरीओ होइ, अओ मे मणे महई चिन्ता, दिसा भणइ-ताय ! एयंमि अत्थे मा विसायमुव्वहसु, अहं नियसीलमाहप्पेण जाव एयमारामं पुव्वंव फलफुलपल्लव सहियं न करेमि ताव चउबिहाहारमवि न भुंजामि एस मे निच्छओ, तओ सिटिणा वारिजंतीवि सासणदेविं मणे धरेऊण जिणचेइयदुवारे उपविट्ठा, तओ तइयरयणीए सासणदेवीए पचक्खीहोऊण सा भणियावच्छे ! मा कुणसु विसायं, अजेव पभायसमए पुण नवो होही आरामो तुह सीलपभावनासियपच्चणीयवंतरोववत्तणेणत्ति कहिऊण जाव सासणदेवया गया सहाणं, ताव विभाया विभावरी, तीएवि एस वुत्तंतो सिट्ठिपुरओ निवेइओ, तओ सोऽवि हरिसुप्फुल्ललोयणो तीइ समं संपत्तो चेइयारामं, सो य केरिसो?-अउव्वउविल्लिरपल्लवाउलो, पप्फुल्लफुल्लुक्करसोरभुजलो । फलेहि पक्केहि सया मणोहरो, हवेइ नो कस्स जए मणोहरो? ॥१॥४॥२॥ तं च दद्वण सिट्टिणा भणियं-फलिया मे मणोरहा, तं च पंचसद्दनायपुव्वयं समणसंघपरियरिओ सो नेइ नियं भवणं, लोओऽवि तीए सीलमाहप्पचमक्किओ उववूहइ-पिच्छह सुक्कोवि आरामो कहं पुणो सच्छाओ जाओ? ता| Jain EducationN otional For Privale & Personal Use Only ainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ जयइ २ जिणसासणं, जत्थ एरिसनरनारिरयणाणि उप्पजंति, तओ सा संघं पडिलाभिय पारणं करेइ, अह अन्नया पच्छिमजामिणीए सुत्तविउद्धा नियपुत्ववुत्तंतं सरिऊण चिंतिउं लग्गा-ते धन्ना जे परिणामविरसं आवायमहुरं किंपागफलंव विसयसुहं चइय अणोरपारसंसारसागरतरिं पव्वजं पवन्ना, अहं पुण अउन्ना विसयामिसलुद्धा पत्थमाणावि अलद्धभोगा परं लद्धजिणमयरहस्सावि सामण्णं काउमसमत्था गिहिधम्मं पालयंती विसिहतवोविहाणेसु उज्जमिस्सं, तओ तीए वहुविहहिं साभिग्गहहिं तवोकम्मेहिं धम्मसरीरं पोसंतीएवि सरीरमईव सोसियं, तो अपच्छिममारणंतियसंलेहणं काऊणाणसणं पडिवज्जिय कयपंचपरमिटिसंभरणा सा मरिऊण सोहम्मे कप्पे पत्ता देवत्तणं, तत्थ दिवाई भोगसुहाई भुंजिय तओ चइऊण अग्गिसम्ममाहणस्स गिहे दुहिया विजुपहनामिया तुम समुप्पन्ना, बालत्तणे किंचि दुक्खिया जाया, माणिभद्दसिट्टीवि देवत्तणमणुहविय मणुजम्म पाविय तओ नागकुमारेसु सुरो जाओ, जंच तए मिच्छत्तिणो पिउणो गिह ठियाए कुदंसणमोहियाए किंचि पावमणुट्ठियं तेण पढमं दुक्खिया जाया, पच्छा माणिभद्दगिहट्ठियाए जं देवगुरुवेयावचं कयं, तस्स पुण्णस्साणुभावेण अणन्नसामन्नं सुहमणुपत्तं, जंच तए तया जिणमंदिरारामो सच्छाओ कओ, तेण तुह सह आरामो वच्चइ, जं च छत्तत्तयमउडाइआभरणाई दिन्नाई सचन्नणो, तेण सव्वंगभूसिया सियायवत्तच्छायाए हिंडसि, जंच जिणहरे रत्थाई दिन्नाई, तेण तुज्झ बहूणि भोगंगाणि जायाणि, किंच-एयस्स जिणगुरुवेयावच्चकरणोवजियसुकय KAHASWERS Jan Educaton n al For Private & Personal use only olanelibrary.org Page #152 -------------------------------------------------------------------------- ________________ स०टी० सम्यक ॥ ६३॥ MMOCRAKOROSAMACHAR MADIRarenामना रुक्खस्स फलेण तुमं देवसुहाणि अणुहविऊण माणुस्सए भवे रजसिरिं भुजिऊण कमेण सिवसंपयं पाविहिसि।। एवं नाणिवयणमायन्निऊणारामसोहा मुच्छानिमीलियच्छी पवणाइणा परियणेण समुप्पाइयचेयणा उहिऊण गुरुंद्र पणमिय विन्नवेइ-जं भयवंतेहिं आइ8 तं सव्वं जाइसरणेण मह पञ्चक्खं जायं, अओ मज्झं संसारवासाओ| उविग्गं चित्तं संपयं पियमापुच्छिऊण तुम्ह पयमूले पवजं पडिवजिस्सं, इय आरामसोहाए वयणं सुणिय राया भणइ-पिए! मा उस्सुक्का, अहमवि अचंतभवुविरगमणो मलसुंदरकुमारं रजे ठविय तए सह पवजं गहिस्सामि, तओ गुरुं नमिऊण राया देवीसहिओ गिहमागंतूण तणयं रजे अहिसिंचिऊण कयजिणसासणप्पभावणो देवीए सद्धिं महाविभूइए गुरुपायमूले पवजं पडिवजिय गहियदुविहसिक्खो कमेण गीयत्थो हुत्था, तओ सूरीहि सो रायरिसी गणहरपए आरामसोहा य पवत्तिणिपए संठावियाई, तओ दोवि वहूणि दिणाणि भवजणे पडिबोहिऊण पजंते कयाणसणा गया सग्गं, तो चविउं माणुसे भवे सबविरई लहिऊण कयसयलकम्मक्खया सिवं! पगं पाविस्संति-आरामसोहाइ चरित्तमेयं, निसामिऊणं सवणामियाभं । कुणेह देवाण गुरूण वेया-वच्चं सया । जेण लहेह मुक्खं ॥ १ ॥ जिनगुरुवयावृत्त्यरूपतृतीयलिङ्ग आरामशोभाकथा । इति रुद्रपल्लीयगच्छगगनमण्डनदि- नकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां सम्यक्त्व-13 लिङ्गत्रयखरूपनिरूपणो नाम द्वितीयोऽधिकारः समाप्तः ॥ ॥६३॥ Jamn Educatan International For Privale & Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ CARICARRCA द्वितीयं लिङ्गद्वारमुक्त्वा तृतीयं विनयद्वारमाह-- अरहंत सिद्ध चेइय सुए य धम्मे य साहुबग्गे य।आयरिय उवज्झाए, पवयणे दंसणे विणओ॥१७॥ व्याख्या-अत्र विभक्तिलोपादर्हत्सु सिद्धेषु चैत्येषु श्रुते धर्मे साधुवर्गे आचार्येषूपाध्यायेषु प्रवचने दर्शने विनयो दशप्रकारो भवति, चकाराः समुच्चयार्थाः, विनय इति कोऽर्थः ? विनीयते ऽपनीयते विलीयते वा ज्ञानावरणाद्यष्टविधं कर्म येन स विनय इत्यागमिकी व्युत्पत्तिः, यतः-जम्हा विणयइ कम्म, अट्ठविहं चाउरंतमुक्खाय । तम्हा उ वयंति विऊ, विणओत्ति विलीणसंसारा ॥ १॥ स च दर्शनज्ञानचारित्रतपऔपचारि-15 कभेदात्पञ्चधा, उक्तञ्च-दसणनाणचरित्ते, तवे य तह ओवयारिए चेव । मुक्खत्थमेस विणओ, पंचविहो होइ नायव्यो ॥ १ ॥ दवाइ सद्दहंते, नाणेण कुणतयंमि कजाई । चरणं तवं च सम्मं, कुणमाणे होइ तब्विपणओ ॥२॥ अह ओवयारिओ पुण, दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण, तह य अणासायणा विणओ। ६॥३॥ पडिरूवो खलु विणओ, काइयजोगे य वायमाणसिओ। अट्ठ चउविह दुविहो, परूवणा तस्सिमा होइ ॥४॥ अन्भुट्ठाणं अंजलि आसणदाणं अभिग्गैह किई ये । सुस्सूसण अणुगच्छंण संसाहणं कायअट्टविहो॥५॥ हियमिय अफरुसवाई, अणुवाईभासि वाईओ विणओ। अकुसलमणोनिरोहो, कुसलमणोदीरणं चेव ॥६॥ पडिरूवो ४ खलु विणओ, पराणुवित्तिमइओ मुणेयव्यो। अप्पडिरूवो विणओ, नायव्यो केवलीणं तु ॥७॥ एसो भे(तुभ्यम्) CALCARSACRESCREAK amat For Private & Personal use only Page #154 -------------------------------------------------------------------------- ________________ सभ्य० ॥ ६४ ॥ 6 परिकहिओ, विणओ पडिवत्तिलक्खणो तिविहो । बावन्नविहिविहाणं, विंति अणासायणाविणयं ॥ ८ ॥ तित्थयरसिद्धकुलगणसंघ किरियधम्मनाणनाणीणं । आयरियथेरउज्झायगणीणं तेरस पयाई ॥ ९ ॥ असणासणाइ भत्ती, वहुमाणो तहय वण्णसंजणा । तित्थयराई तेरस, चउग्गुणा हुंति वावन्ना ॥ १० ॥ एवंविधो विनयः सर्वगुणमूलत्वेन प्रावच निकैर्गृह्यते, यदुक्तम् - विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुकस्स, कओ धम्मो कओ तयो ? ॥ १ ॥ यद्यप्येवं प्रवचने विनयभेदा भूयांसः प्रोक्तास्तथाऽप्यत्र ग्रन्थकृता दशैव स्वीकृता इति गाथार्थः ॥ १७ ॥ तत्खरूपं चाग्रेतनगाथात्रयेणाह - अरिहंता विहरंता, सिद्धा कम्मक्खया सिवं पत्ता । पडिमाओ चेइयाई, सुयंति सामाइयाईयं ॥ १८ ॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुवग्गत्ति | आयरियउवज्झाया, विसेसगुणसंगया तत्थ ||१९|| पवयणमसेससंघो दंसणमिच्छति इत्थ सम्मत्तं । विणओ दसण्हमेसिं, कायव्वो होइ एवं तु ॥ २० ॥ व्याख्या - अरिहन्तत्ति, अर्हन्ति सुरासुरादिकृतां पूजामित्यर्हन्तः, यदागमः - अरिहंति वंदणनमंसणाणि अरिहंति पूयसकारं । सिद्धिगमणं च अरिहा, अरिहंता तेण बुच्चति ॥ १ ॥ अत्रार्हच्छब्देन के उपादीयन्त इत्याह- 'विहरंतत्ति' विहरन्तः सम्प्रतिकाले विहरमाणा उत्कृष्टजघन्यभेदात् श्री सीमन्धरखामिप्र स०टी० ॥ ६४ ॥ Page #155 -------------------------------------------------------------------------- ________________ +% % % % भृतयो महिमण्डलमण्डनभूताः, यदागमः-सत्तरिसयमुक्कोसं, जहन्न वीसा य दस य विहरति । जम्म हापइ उक्कोसं, वीसं दस हुंति हु जहन्ना ॥ १ ॥ 'सिद्धत्ति' सितं ध्मातं कर्म यैस्ते सिद्धाः, यदागमःमें दीहकालरयं जंतु, कम्मं से सियमट्टहा । सियं धंतंति सिद्धस्स, सिद्धत्तमुवजायए ॥१॥ यद्यपि-कम्मे सिप्पे य विजाए, मंते जोगे य आगमे । अत्यजत्ताअभिप्पाए, तवे कम्मक्खए इय ॥ १ ॥ इत्यादयः सिद्धाः सन्ति, परं नात्र तदुपादानं, अत एव 'कम्मक्खयत्ति' कर्मक्षयात्सकलकर्मप्रलयात् शिवं-मुक्तिमपुनरावृत्तिरूपा प्राप्ता-गतवन्तः, तेऽपि च पञ्चदशभेदभिन्नाः, यदागमः-जिणअजिणतित्थतित्था, गिहिअन्नसलिंगथीनरनपुंसा । पत्तेयसयंबुद्धा, बुद्धबोहिकणिका य ॥१॥ 'पडिमत्ति' प्रतिमाश्चैत्यानि, ताश्चोर्द्धतिर्यगधोलोकव्यवस्थिताः शाश्वताशाश्वतजिनभवनप्रतिष्ठितास्तीर्थकृन्मूर्तयः । तत्र शाश्वतप्रतिमासङ्ख्या चैवम्-देवेसुं कोडिसयं, कोडि बावन्न लक्ख णवई य । सहसा चउयालीसं, सत्तसया सट्ठीअब्भहिया ॥१॥ लक्खतिगं इगनउई सहस्स वीसाहिया य तिनि सया। जोइसिय वजिऊणं, तिरियं जिणबिंबसंख इमा॥२॥ तेरस कोडिसयाई, गुणनउई कोडि सहि लक्खाई। भवणवईणं मज्झे, जोइसियवणेसु य असंखा ॥ ३॥ कोडिसयाई पनरस, कोडी बायाल लक्ख अडवन्ना । लक्खा छत्तीसं पुण, असीइअहियाउ सवग्गं ॥४॥ अशाश्वतप्रतिमास्तु श्रीभरतचक्रवादिभिः कारिताः। तासां प्रतिस्थानभणनं ग्रन्थगौरवभयान्न प्रोक्तमिति। 'सुयन्ति' श्रुतं सामायिकादिकं, तच सम्यक्त्वसामायिकश्रुतसामायिकदेशविरति * -*-*-*- Jan Educa t ional Jaiainelibrary.org * Page #156 -------------------------------------------------------------------------- ________________ MINHA m ar सम्य० सामायिकसर्वविरतिसामायिकभेदाचतुर्दा, तत्र सम्यक्त्वसामायिक औपशमिकादिसम्यक्त्वावाप्तिः, श्रुतसामायिक स. टी. ॥६५॥ जघन्योत्कृष्टभेदादू द्विधा-जघन्यमष्टप्रवचनमातृपठनरूपं, इतरच द्वादशाङ्गीपठनरूपं, देशविरतिसामायिकं गृहस्थद्वादशत्रतपालनरूपं, सर्वविरतिसामायिकं तु सर्वसावद्यवर्जनमिति, 'धम्मत्ति' धर्म एकादिदशान्तभेदः । यदुक्तंश्रीधर्मो दययैकधा निजगदे ज्ञानक्रियाभ्यां द्विधा, ज्ञानाद्यैत्रिविधश्चतुर्विधतया ख्यातो ब्रतैः पञ्चधा । षोढा काय सुरक्षणेन नयतः सप्ताष्टधा मातृभिस्तत्त्वैः स्यान्नवधा तथा दशविधः क्षान्त्यादिभिः सद्गुणैः ॥१॥ इत्यादिभेदरूपो दोधर्मश्चारित्रधर्मः । 'तस्सत्ति' तस्य चारित्रधर्मस्य आधारो-भारसहनशीलः साधुवर्गः, साधयन्ति मोक्षमार्गमिति सा धवः, यदागमः-निहाणसाहए जोए, जम्हा साहति साहुणो। समा य सबभूएसु, तम्हा ते सच्च(भाव)साहुणो॥१॥ तेषां वर्गः-समूहः । 'आयरियत्ति' आचरन्ति पञ्चविधमाचारं प्रकटयन्ति वेत्याचार्याः, यदागमः-पंचविहं आया, हआयरमाणा तहा पयासंता । आयारं दंसंता, आयरिया तेण वुचंति ॥१॥ "उवज्झायत्ति' उपेत्य समीपमागत्य येभ्यः सकाशात्सूत्रमधीयत इत्युपाध्यायाः, यदागमः-बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहहिं । तं उवइसंति जम्हा, उवझाया तेण वुचंति ॥१॥ आचार्योपाध्याययोर्विशेषणमाह-विसेसगुणत्ति,' विशेष-IN६५॥ 81गुणा ज्ञानदर्शनचारित्ररूपास्तैः सङ्गताः-सदाराधनयुक्ताः, क? तत्र श्रीमजिनशासने, यतस्तैरेव प्रवचनं प्रवर्तते । यदुक्तम्-कइयावि जिणवरिंदा, पत्ता अयरामरं पहं दाउं । आयरिएहि पवयणं, धारिजइ संपयं सयलं ॥१॥ Ruamanemama Jan Education Interational For Privale & Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ 'पवयणत्ति' प्रवचनं अशेषः सङ्घः चतुर्विधश्रीश्रमणसङ्घः । 'दसणन्ति-' अत्र श्रीजिनशासने दर्शनं क्षायिकक्षायोपशमिकौपशमिकादिकं सम्यक्त्वमिच्छन्ति-प्ररूपयन्ति समयवेदिन इति । निगमयन्नाह-'विणयत्ति' एतेषां पूर्वोक्तानामहदादीनां दशानां विनय एवममुना प्रकारेण कर्त्तव्यः-करणीयो भवति-स्यात्, तु निश्चय इति गाथात्रयार्थः १८-१९-२० ॥ स विनयः कीदृक्वरूपः? किञ्च तस्य फलमिति ? गाथाचतुष्टयेनाहभत्ती वहमाणो वन्नजणण नासणसवण्णवायस्स । आसायणपरिहारो, विणओ संखेवओ एसो ॥२१॥ भत्ती वहिपडिवत्ती, बहुमाणो मणसि निब्भरा पीई।वण्णजणणं तु तेसिं, अइसयगुणकित्तणाईहिं ॥२२॥ उड्डाहगोवणाई, भणियं नासणमवण्णवायरस । आसायणपरिहरणं, उचियासणसेवणाइयं ॥ २३ ॥ दसभेयविणयमेयं, कुणमाणो माणको निहयमाणो । सद्दहइ विणयमूलं, धम्मति विसोहए संमं ॥२४॥ व्याख्या-भत्तित्ति' भक्तिः बहुमानो वर्णजननं अवर्णवादनाशनं आशातनापरिहार एष सक्षेपतःसमासतो विनयः । भक्त्यादिभेदानां व्याख्यानमाह-'भत्तित्ति' भक्तिर्बाह्या प्रतिपत्तिः-सम्मुखगमनासनदाननमस्करणसेवाकरणानुगमनादिका । 'बहुमाणत्ति' बहुमानं मनसि निर्भरा प्रीतिर्दर्शनादेव परमानन्दोल्लासः, 'वण्णजणणंति' वर्णजननं, अहंदादिश्लाघाकरणे महान् बोधिलाभः कर्तुरुपजायते, यदुक्तं स्थानाङ्गे-"पंचहिं। PLECTIOCROST-MARCROSS LIAR R ERATURE Ham Education For Privale & Personal Use Only Aanbrary og Page #158 -------------------------------------------------------------------------- ________________ -5-ASCE सम्य० ठाणेहिं जीवा सुलहबोहिताए कम्मं पकरंति, तंजहा-अरहंताणं वण्णं वयमाणे, अरहंतपन्नत्तस्स धम्मस्स वणं स० टी वयमाणे, आयरियउवज्झायाणं वष्णं वयमाणे, चाउवण्णस्स संघस्स वण्णं वयमाणे, विविक्कतववंभचेराणं देवाणं वण्णं वयमाणे" तुः पुनरर्थे, 'उड्डाहत्ति' नाशनं स्फेटनं, कस्य ? अवर्णवादस्याहदाद्यश्लाघारूपस्य, किंभूतं तत्र उड्डाहगोपनादि ? जिनशासनापकीर्तिजनककर्मणो रक्षादिकरणं, भणितं-कथितं तीर्थकृद्गणधरैरिति । यतः साहूण चेइयाण य, पडिणीयं तह अवण्णवायं च। जिणपवयणस्स अहियं, सवत्थामेण वारेइ ॥१॥ 'आसायणत्ति' आशातनापरिहरणमिति, कोऽर्थः? उचितासनादिसेवनं चैत्यादिष्वौचित्येनावस्थानं, अनुचितासनादिसेवको लोके नि४ न्द्यत इति भावः, ताश्चाशातना जघन्यतो दश, मध्यतश्चत्वारिंशत्, उत्कृष्टतस्तु चतुरशीतयः (तिः) । अतस्ताः क्रमे-13 णोच्यन्ते-तंबोलपाणभोयण, वाहणथीभोगसुवणनिट्ठवणे । मुत्तुचारं जूयं, वज्जइ जिणमंदिरस्संतो ॥१॥ मुत्तपुरीसं| पाणहपाणासणसयणइत्थितंबोलं । निट्टीवणं च जूयं, जूयाइपलोयणं विकहा ॥१॥ पल्हत्थीकरणं पिहुपायपसारण परुप्परविवाओ। परिहासो मच्छरिया, सीहासणमाइपरिभोगो ॥२॥ केससरीरविभूसणछत्ताऽसिकिरीडचमरधरणं च । धरणगजुवईसवियारहासखिडप्पसंगो य ॥३॥ अकयमुहकोसमलिणगवत्थजिणपूयणापवित्तीए।४॥६६॥ मणसो अणेगयत्तं, सचित्तदवियाण अविमुयणं ॥४॥ अच्चित्तदवअविसजणं च तहणेगसाडियत्तमवि । जिणदंसणे | अणंजलि, संति य रिद्धिम्मि य अपूया ॥ ५॥ अहवा अणि कुसुमाइपूयणं तह अगायरपवित्ती । जिणपडिणीय emaas maalAMINATH २%-36-0-5073-9-7 Ham Education For Privale & Personal use only Anjainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ मा अनिवारण चेइयदश्वस्सुवेहणमो ॥६॥ सइ सामत्थे अणुवाणहपुत्वं चियवंदणाइ पढणं च । जिणभवणाइठियाणं चालीसासायणा एए ॥७॥ खेलं केलिकिलं कलाकुललयं तंबोलमुग्णालयं, गाली कंगुलिया सरीरधुयणं केसे नहे लोहियं । भत्तोसं तयपित्तवंतदसणे विस्सामणं दामणं । दंतच्छीनहगंडनासयसिरोसुत्तच्छवीणं मलं ॥१॥ मंतं मीलण लिक्खयं विभजणं भंडारदुद्दासणं, छाणीकप्पडदालिपप्पडवडीविस्सारणं नासणं । अकंदं विकहं सरिच्छुघडणं तेरिच्छसंठावणं, अग्गीसेवणरंधणं परिखणं निस्सीहियाभञ्जणं ॥२॥ छत्तोवाणहसत्थचामरमणोऽणेगत्तमभंगणं, सचित्ताणमचाय चायमजिए दिट्टीइ नो अंजली । साडिगुत्तरसंगभंग मउडं मोलिं सिरोसेहरं, हुड्डा गिंडुअगेड्डियाइ भरमणं जोहार भंडक्कियं ॥३॥ रेकारं धरणं रणं विवरणं वालाण पल्हत्थियं, पाऊ, पायपसारणं पुडुपुडी पंकं रओ मे हुणं । जुया जेमण जुज्झ विज वणिजं सिजं जलं मजणं, एमाईयमवजकज्जमुजुओ वजे जिणिंदालए ॥४॥ एतासां परिहरणं महते गुणाय करणं तु दोषाय, यतः-'आसायण मिच्छत्तं, आसायणवजणाओ सम्मत्तं । आसायणानिमित्तं, कुवइ दीहं च संसारं ॥१॥' 'दसभेयत्ति' एनं दशभेदं विनयम्-अहंदादिपु भक्तिरूपं कुर्वाणो-विदधानो निहतमानो-विमुक्तजात्यादिमदावलेपो मानवः-प्राणी श्रद्धत्ते-सम्यक्तया चित्ते स्थापयति, किम् ? धर्मम्-अहंदुक्तं, किम्भूतं? विनयमूलं-विनयाधारम् इति-पूर्वोक्तप्रकारेण सम्यक्त्वं-सम्यगदर्शनं विशोधयति-मिथ्यात्वपङ्कक्षालनेन निर्मलीकरोतीति गाथाचतुष्टयार्थः ॥ २१-२२-२३-२४ ॥ भावार्थस्तु भुवनतिलकमुनेदृष्टान्तादवसेयः, स चायम् Hamn Education O ional For Privale & Personal Use Only aineibrary og Page #160 -------------------------------------------------------------------------- ________________ सम्यक ॥६७॥ पवित्रपत्रशोभाढ्यं, कामदायि सुसौरभम् । सश्रीकमस्ति कुसुमाभिधं कुसुमवत्पुरम् ॥ १॥ तत्राभूद्धनदो नाम, || स० टी० वसुधापाकशासनः । यस्य वैश्रमणोऽप्युच्चैः, श्रियोऽग्रे श्रमणायते ॥ २॥ प व पद्मनाभस्य, तस्य पद्मावती प्रिया ।।81 देव्योऽप्यस्या रूपलिप्साचिन्तयेव न शेरते ॥३॥ तयोः सूनुरनूनश्रीसुभगं भावुकाङ्गकः । सुधीभुवनतिलकः, तिलकः द सत्त्वशालिनाम् ॥४॥ परस्परस्पर्द्धयेव, वर्द्धन्ते सकलाः कलाः । यद्यप्यत्र तथाप्युच्चैरद्भुतो विनयो गुणः ॥५॥ विनयोत्तमशाणायां, विद्याऽसिरुदतेज्यत । तथा तेन यथा जाड्यद्रुमो मूलादलूयत ॥ ६॥ अन्यदा धनदक्ष्मापे, स्वास्थानमधितस्थुपि । समेत्य विशदानन्दो, वेत्री सौवर्णवेत्रभृत् ॥ ७॥ विज्ञप्तवान् धराधीशं, देव त्वद्वारि | तिष्ठति । रत्नस्थलपुरेन्द्रस्यामरचन्द्रमहीपतेः ॥ ८॥ प्रधानपुरुषः स्मरेवदनो मदनोपमः । आदेशस्तस्य को देयः?, प्रसद्य प्रणिगद्यताम् ॥९॥ त्रिभिर्विशेषकम् । ततः स्माह नृपस्तूर्णं, चेतोऽर्णवसुधाकरम् । प्रधानपुरुषं राज्ञः, समानय मदन्तिकम् ॥१०॥ तेनापि हि समानीतः, प्रणम्य क्षितिवल्लभम् । लब्धासनसमासीनो, वक्तुं प्रारभतेति सः ॥११॥ नरेन्द्रोऽमरचन्द्रो नः, खामिन्नमितशात्रवः । भवतोऽवनतो ब्रूते, सादरं प्रेमनिर्भरः ॥१२॥ अस्त्यस्माकं सुता नाम्ना, गुणेन च यशोमती । देव्योऽनिमेषतां भेजुर्यस्या रूपनिरूपणे ॥१३॥ सह पांशुक्रीडिताभित्रयस्याभिः ।। ६७॥ सहान्यदा। मकरन्दाभिधाऽऽरामे, कीडनाय गता सती ॥१४॥ खेचरीमिर्गीयमानं, सा गुणग्राममनिमम् । अशृणो-| Jan Education Interational For Privale & Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ त्त्वत्कुमारस्य, कुमारस्येव तेजसा ॥ १५॥ युग्मम् । तदादि तस्मिन्नत्यन्तरक्तां तां वीक्ष्य मन्मथः । जघान निघृणो बाणैस्तादृशां करुणा व नु? ॥ १६ ॥ तमेव चित्ते ध्यायन्ती, परब्रह्मेव योगिनी। गृहमागत्य कष्टेन, साऽनय-131 कतिचिदिनान् ॥ १७ ॥ वियोगविधुरा बाला, प्राणान् यन्नोज्झति स्म सा । तन्मन्ये नृपते! युष्मत्पुत्रभाग्य-16 विजृम्भितम् ॥ १८॥ तत्प्रार्थनेयमस्माकं, कुमारं प्रेष्य सत्वरम् । सफलीक्रियतां तस्याः, पाणिः पीडनकर्मणा ॥ १९ ॥ अथ बुद्धिविशालस्य, धीसखस्य मुखं नृपः । व्यलोकयत्तदा सोऽपि, जगौ युक्तमिदं प्रभो! ॥२०॥ प्रमाणीकृत्य तद्वाक्यं, प्रधानपुरुषं च तम् । सत्कृत्य स्थापयामास, सुन्दरे मन्दिरे नृपः ॥ २१॥ अथ राज्ञा समादिष्टो, मत्रिसामन्तसंयुतः। शुभेऽहि तुरगारूढः, प्रतस्थे नृपनन्दनः ॥ २२॥ मार्ग वेगात्समुलझ्य, प्राप्तः सिद्धपुराबहिः । रथोत्सङ्गे पपातासौ, मूर्छामीलितलोचनः ॥ २३॥ तं तथास्थं समालोक्य, सकलोऽपि परिच्छदः । रयान्मिमेल हाहेति, कोलाहलपराननः ॥ २४ ॥ ततो मत्रिमुखैलोकैः, कोमलालापपूर्वकम् । भाषितोऽपि स पाषाणखण्डवन्नोत्तरं ददौ ॥ २५॥ हिमप्लुष्टाम्बुजम्लानवदनाः सचिवास्ततः । आनीय | मात्रिकान् सर्वांस्तमुपाचीचरंस्तराम् ॥ २६ ॥ व्यास्तस्मिन् बभूवुस्तेऽन्दवृष्टय इवोपरे । प्रतिकूले विधौ यद्वा, से विफला एव हि क्रियाः ॥ २७॥ अधिका वेदना तस्य, प्रत्यहं किन्त्ववर्द्धत । विकलेन्द्रियभावश्च, तेलबिन्दु-| रिवाम्भसि ॥ २८ ॥ ततोऽमात्यमुखो लोकस्तदात्यन्तदुःखितः । श्वनीव कुम्भिकान्तःस्थो, विरसं विररास ***REA * %* Jan Education Intematonal www.jaineibrary.org Page #162 -------------------------------------------------------------------------- ________________ सम्य० स. टी. सः ॥ २९ ॥ हाहा पुरुषमाणिक्य !, हाहा दाक्षिण्यसागर! । हहा प्रणतकल्पद्रो!, हा विनीतशिरोमणे! ॥३०॥ हा वीरधीरसंसारसार! सारखताकर! । दैवात् कथमिमां प्राप्तः, कुमारवर! दुर्दशाम् ? ॥ ३१ ॥ युग्मम् ।। अतुच्छवत्सवात्सलयशेवधेः खामिनः कथम् ? । वदनं दर्शयिष्यामः, कृतहत्या इवात्मनः ॥ ३२ ॥ यावसिद्धपरोद्याने, नानाक्रन्दनकर्मणा । अवश्याम्बुकणव्याजाते तरूनप्यरूरुदन् ॥ ३३ ॥ तावत्सरासराभ्यर्य-1४|| चरणः श्रमणाग्रणीः । शरद्भानुर्महाज्ञानी, तत्रैत्य समवासरत् ॥ ३४ ॥ युग्मम् । सुरनिर्मितसौवर्णसत्पर्णे कमले मुनिः । उपविश्य सुधासारानुकारां देशनां व्यधात् ॥ ३५ ॥ तेऽपि सामन्तमव्याद्या, गत्वा केवलिनोऽन्तिकम् । नतिपूर्वकमासीनाः, शुश्रुवुर्देशनामिति ॥ ३६ ॥ भो भव्या! भववारिधौ भयनिधौ नक्रौघवत्सम्भ्रमाद्, भ्राम्यन्तः कथमप्यवाप्य सुकृतान्मानुष्यजन्माद्भुतम् । तत्साफलयकृते विधत्त विनयेनाराधनं साधनं, श्रीसिद्धेः परमेष्ठिनामतितरां शर्मद्रुमाम्भोधरम् ॥ ३७॥ व्याख्याऽवसाने सामन्ताग्रणीः कण्ठीरवाभिधः । पप्रच्छ खच्छधीमौलिन्यस्तपाणिपुटो मुनिम् ॥ ३८ ॥ भगवन् ! भुवनाख्यस्य, कुमारस्य महाधियः। अप्रतर्कितदुःखाप्तिरभूत्केनापि हेतुना ? ॥ ३९ ॥ सूरिः स्माह महाभाग!, धातकीखण्डमण्डने। भरते भुवनागारं, पुरं सुरपुरोपमम् ॥ ४०॥ तत्रान्यदा गुणोपेतो, मुक्ताहार इवामलः । सूरिरितपापौघः, सगच्छः समुपेयिवान् ॥४१॥ तच्छिष्यो वासवाभिख्यो, भिक्षुर्निर्धर्मशेखरः । मुनिराजमरालेषु, बकलीलां व्यगाहत ॥४२॥ संक्लिष्टाध्यवसायः स, ॥६ ॥ Jan Educaton n al For Privale & Personal Use Only N jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ LEOANGRECORECOMCUREMED प्रत्यनीको महात्मनाम् । मनो दुर्विनयाम्भोधौ, कुयादोवदनास्थितः ॥४३॥ सोऽनुशिष्टः शिष्ट इवान्यदा गणधरोत्तमैः । विनयं कुरु वत्स! त्वं, स हि श्रेयस्करो नृणाम् ॥ ४४ ॥ उक्तं च-"विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥४५॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ ४६॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥४७॥" किञ्च-"मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुर्विति साहा । साहप्पसाहा विरुहंति पत्ता, तओवि पुष्पं च फलं रसोय ॥४८॥ एवं धम्मस्स विणओ, मूलं परमो से मुक्खो । जेण कित्तिं सुर्य सिद्धिं, निस्सेसं चाभिगच्छइ ॥४९॥ इत्थं वैनयिकीशिक्षाऽमृतसिक्तोऽपि पाप्मनः। चित्रं जज्वाल कोपाग्निर्मनःशकटिकान्तरे ॥ ५० ॥ शूकलाश्व इवात्यन्तं, तस्मिन् शिक्षाकशाहतिः। द्वेषपोषाय सञ्जज्ञे, प्रत्युतापायशालिनि ॥५१॥ अकृत्येषु प्रसक्तोऽयमे-18 कदा मुनिसत्तमैः। नोदितो दुष्टदन्तीव, निहन्तुं तानधावत ॥५२॥ मच्छिद्रान्वेषिभिरलं, दुर्जनैरिव साधुभिः । पीड्येऽहमेभिरेषां तन्मारणाय यतेतराम् ॥ ५३॥ स क्षुद्रः पुण्यपापत्वनिरपेक्षो विपक्षवत् । विषं तालपुटं। नीरघटे तन्मृतयेऽक्षिपत् ॥५४॥ खयं भयात्पलायिष्ट, सोऽशिष्टानां शिरोमणिः। अहो नरकपान्थानामीदृगेव भवेन्मतिः ॥ ५५ ॥ साधवस्तत्परीभोग, कुर्वाणा निर्मलाशयाः । गच्छानुरक्तया देव्या, जनन्येव Jain Educationa tional For Private &Personal use Only Paw.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ सम्य ॥६९॥ CAREERA%A9 निवारिताः ॥ ५६ ॥ काप्यरण्यान्तरे भ्राम्यन् , सोऽप्यपायसमाकुले । क्षुधापिपासाशीतोष्णवेदनातङ्कबाधितः । स० टी० ॥ ५७ ॥ दावानलज्वलज्ज्वालाज्वलिताशेषविग्रहः । विपद्य रौद्रध्यानेन, सप्तमं नरकं ययौ ॥५८॥ युग्मम् । सुतीव्रतरवज्रोग्रकण्टकाग्रविभेदजम् । आतिथ्यं तत्र जग्राह, स ग्राह इव बैडिशम् ॥ ५९॥ ततो मत्स्यादितिहार्यक्षुत्पद्योत्पद्य महापदः । नरके बहुशोऽभुत, तादृशामुचितं ह्यदः ॥६०॥ भ्रामं भ्रामं भवान् भूरि, कृत्वा बालतपांसि सः । अकामनिर्जरोत्पन्नकिञ्चित्तत्कर्मलाघवः ॥६१॥ धनदक्षोणिपालस्य, भुवनाभिधनन्दनः । अतिमात्रं स्नेहपात्रं, पित्रोरजनि सम्प्रति ॥ ६२॥ सन्दानितकम् । ऋषिघातपरिणामाद्यत् कुकर्मार्जितं पुरा । तद्भुक्तशेषादेषोऽद्य, दुर्दशामाप्तवानिमाम् ॥ ६३॥ कण्ठीरवेण तवृत्तं, श्रुत्वा भीतेन केवली । पृष्टः प्रभो! कथमपि, नीरुगेष भविष्यति? ॥ ६४ ॥ ज्ञान्यपि स्माह कर्मास्य, क्षीणप्रायमतोऽधुना,। मुच्यमानव्यथोऽत्रैष,8॥ नीरुग्भावी सुनिश्चितम् ॥६५॥ इति सूविचः कर्णावतंसीकृत्य सैनिकाः । सैन्यं गता गतप्रायमहात्ति ददृशुश्च तम् ।। ६६ ॥ मत्रिमुख्यमहादर्तानिनो पचनामृतैः । सिक्तो युक्तं स चैतन्यं, भेजे मोहोदयक्षयात् ॥ ६७॥ विज्ञो विज्ञाय तदृत्तं, खमेभ्यः पूर्वजम्मनः। भीतो हृष्टश्च तं नन्तुं, भूपभूरगमद्रयात् ॥ ६८ ॥ कुमारः|| ॥६९॥ शेखरस्फारक्षरत्कुसुमराजिभिः। श्रीसूरेश्चरणाम्भोजमभ्ययेति व्यजिज्ञपत् ॥ ६९ ॥ जातजातिस्मृतिः स्फीतपा-18 तकातङ्कतः कथम् ? | उन्मुच्येऽहं विभो! पाशवन्धबद्धकुरङ्गवत् ॥ ७॥सूरिः माह महाभाग!, जिनदीक्षाऽसिना| Jamn Educatan Interational For Privale & Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ विना । छेत्तुमेते न शक्यन्ते, कर्मजा बन्धनत्रजाः ॥ ७१ ॥ तच्छ्रुत्वा जातसंवेगः, कुमारो गुरुसन्निधौ । कण्ठीरवादिकैर्लोकैर्युतो दीक्षामुपाददे ॥ ७२ ॥ यशोमत्यपि वृत्तान्तं खभर्त्तुरधिगत्य तम् । तद्वियोगात्कथं नाथानुरक्तां प्रविहाय माम् ॥ ७३ ॥ प्रव्रज्यामग्रहीरेवं विलपन्ती पुनः पुनः । कमठीव लुलोठोवपीठे बाढं मुमूर्च्छ च ॥ ७४ ॥ युग्मम् । शीतोपचारान्मूर्च्छान्ते, रुदती सुदती पुनः । सखीभिर्मदिता मा स्म, विषादं कुरु हे हले ! ॥ ७५ ॥ साऽप्यूचे विधिना हन्त, हता तद्विरहानिजम् । कथं सहिष्ये? हे सख्यो !, देहे दाहं सुदुःसहम् ॥ ७६ ॥ ता अप्यूचुर्वयस्ये ! किं, तेन नीरागचेतसा ? । अतोऽन्यं खहदानन्दकरं कुरु वरं परम् ॥ ७७ ॥ ततः सा स्माह मा स्मेदं वचो ब्रूतायशस्करम् । पतिव्रता व्रताम्भोदप्रलयानिलसन्निभम् ॥ ७८ ॥ तस्मादन्यमहं सख्यो !, न करोमि वरं परम् । तस्यैव मार्गमाश्रित्य पूरयिष्ये मनोरथम् ॥ ७९ ॥ इत्युक्त्वाऽऽ - पृच्छय पितरौ प्रस्थाय ज्ञानिनोऽन्तिके । वैराग्यवासितवान्ता, प्रवत्राज यशोमती ॥ ८० ॥ ब्राहृयाद्याया यशोमत्या, जाता व्यक्तं समानता । ययाऽऽशु विश्वनेताऽपि विजिग्ये रतिवल्लभः ॥ ८१ ॥ अथापरे चमूलोका, व्यावृत्ता निजपत्तने । धनदावनिशक्राय, कुमारचरितं जगुः ॥ ८२ ॥ अथो भुवनसाधुः खं, | दुर्विनीतत्वसम्भवम् । पूर्वजन्मार्जितं पापं, स्मारं स्मारमनेकशः ॥ ८३ ॥ तीर्थेशसिद्धसचैत्याचार्योपाध्यायसाधुषु । " Page #166 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥७॥ MSRUSREOSANSAREERS धर्मश्रुतप्रवचनदर्शनेषु च सादरम् ॥ ८४ ॥ सनिर्वेदमनोवृत्तिवैयावृत्त्यमहर्निशम् । तथाऽकार्षांद्यथा वर्ण्यः, सोऽभवत् धुसदामपि ॥८५॥ त्रिभिर्विशेषकम् । तेनापि चित्रचारित्रभृता विनयसेवनात् । गुरवः सुगुणोपेता, विहिता विस्मयास्पदम् ॥ ८६॥ भुवनर्षिर्महर्षीणां, विनीतानां सदा धुरि। रेखां विनयतः प्राप, भरतश्चक्रिणामिव ॥ ८७ ॥ धन्योऽसि कृतपुण्योऽसि, सुश्लाघ्यं तव जीवितम् । इत्यृषयः शशंसुस्तं, तद्गुणग्रामरञ्जिताः ॥८८ ॥ केवलज्ञानिनाऽप्येवं, वर्ण्यमानगुणो व्रतम् । अपालयत्पूर्वलक्षान् , द्वासप्ततिमितान्मुनिः ॥८९॥ अशीतिप्रमितान् पूर्वलक्षान् सर्वायुरात्मनः । मुनिः प्रपूर्य पर्यन्ते, पादपोपगमं व्यधात् ॥९॥ निष्पाद्य स्वान्तमूषायां, शुक्लध्यानमहारसम् । केवलज्ञानकल्याणं, साधयामास साधुराट् ॥९१॥ ततः प्रक्षीणकर्माऽसौ, विनयी भुवनो मुनिः। अनन्तानन्दसाम्राज्यप्राज्यं प्राप परं पदम् ॥ ९२॥ भुवनतिलकसाधोरेवमेतच्चरित्रं, श्रवणयुगलपालीकुण्डलत्वं प्रणीय । तनुत विनयसेवामहदादिष्वजस्र, श्रयति लघु शिवश्रीरङ्कपाली यथा वः॥९३॥ दशविधविनयाधिकारे भुवनतिलकसाधुकथा ॥ इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां दशविधविनयखरूपनिरूपणो नाम तृतीयोऽधिकारः समाप्तः ॥ तृतीयं विनयाधिकारमुक्त्वा चतुर्थ त्रिशुद्धयधिकारमाहमणवायाकायाणं सुद्धी संमत्तसोहिणी तत्थ । मणसुद्धी जिणजिणमयवज्जमसारं मुणइ लोयं ॥२५॥ ॥७०॥ Ham Education For Private &Personal use Only H ainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ RECORRECORRECRUA __ व्याख्या-'मणत्ति' (इत्यादि) मनोवाकायानां शुद्धिः सम्यक्त्वशोधनी भवतीति सम्बन्धः, तत्र-तेष्वादौ मनःशु-18 है द्धिखरूपमुत्तरार्धेनाह–'मणसुद्धित्ति' जिना-वीतरागा जिनमतम्-अर्हत्प्रणीतं सकलभावाविर्भावकं द्वादशाङ्गीरूपं शास्त्रं, तत्र हि ये भावाः प्रोक्ताः सन्ति ते स्थूलग्भिः कथं ज्ञायन्ते भाष्यन्ते च?, यतः-जीवाण गई कम्माण परिणई पुग्गलाण परिणामो । मुत्तूण जिणं अह जिणमयं च को साहिउं तरइ ? ॥१॥ अतस्तद्वर्ज-ताभ्यामृतेऽन्यं सर्व लोकं-परतीर्थिकशासनमसारं-फल्गु वल्गुताप्रायं मनुते-जानाति यस्तस्य मनःशुद्धिर्भवति इति गाथार्थः ॥ २५ ॥ भावार्थस्तु नरवर्मनृपदृष्टान्तेन कथ्यते, तथाहि| अनुक्रमद्विगुणद्विगुणविततसङ्ख्यातीतद्वीपसमुद्रमध्यस्थलक्षयोजनायामवर्षवर्षधराभिरामश्रीस्तूपजम्बूद्वीपदक्षिण- | प्रान्तनवतिशतभागमानविस्तरभरतक्षेत्रतन्मध्यखण्डमण्डनायमाना धनकनकमण्यादिवस्त्वमाना खश्रीविजितभो-| गावती "विजयवती” नाम नगरी-सौधशुद्धप्रभामिश्रा, यत्राश्चास्तन्वते रवेः । मध्याह्नेऽर्जुनतााणां, विभ्रमं सारथेरपि ॥१॥ तत्र वैरिवारणवारनिवारणवारणारिसङ्काशः सुरतरुरिव समाकृष्टकोदण्डदण्डवच मार्गणधोरणीपूरिताशः परिशीलितसद्धर्मका "नरवर्मा" नाम राजा राज्यं पालयति स्म । यस्य च लावण्यापहसितसुरसुन्दरी “रतिसुन्दरी" नाम प्राणेश्वरी । तयोरुपयाचितशतप्रीणितदैवतदत्तो "हरिदत्तो" नाम तनुभूरभूत्-यस्याव 50-55%25ARAS G E Ham Education onal For Private &Personal use Only Indiainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ सम्य० ॥ ७१ ॥ टम्भमासाद्य, कूर्मवन्मुदितो नृपः । सुदुर्द्धरं धराभारं बभार किल हेलया ॥ १ ॥ तस्य महीमहेन्द्रस्यो - पायज्ञा विज्ञाः सुनया विनीतविनयाश्चातुर्यतर्जिततुर्यग्रहाग्रगग्रहाः सर्वजन सुखावहा निरवद्यविद्या मतिसागराधा महामात्या अजायन्त । तेषु विन्यस्तराज्यभारः सुरेश्वर इवाभङ्गुरतरभोगानुपभुञ्जते स्म । अन्यदा विदग्धजनदत्तमुदि राजसंसदि नृपे नृपासनोपविष्टे शिष्टजनजनितप्रमोदसंवादाः परस्परं सञ्जज्ञिरे तेषां मन्त्रिणां धर्मवादाः - तेष्वेको मुखरमुखस्तत्संमुखमभाषत - भो भो दक्षदाक्षिण्यवदान्यताशौण्डीर्य धैर्यपरोपकारव्यापारकरणदेशलोकाचारापरिहाररूप एव धर्मो नापरः कश्चिद्विपश्चिद्भिराद्रियते । ततोऽन्यो शंमन्यः प्रज्ञप्तवान्-वेदनिवेदितपवित्राग्निहोत्रसच्चरित्र एव धर्म्मः । अथापरः पामरनरसोदरतरमतिप्रसरो गिरमुच्चचार - स्ववंशावतंसपूर्वपुरुषपरम्परायाताचारव्यापार एव धर्म्मः । तत इतरो मिथ्याजल्पनाविकल्पितधिषणो जजल्प नास्तिकः - वस्तु हि प्रमाणितमेव प्रमाणयन्ति प्रमाणप्रवीणाः, धर्माधम्मौ हि प्रत्यक्षविपक्षत्वेनानुपलक्ष्यौ न दक्षमुख्यैः कक्षीक्रियेते, अतस्तौ पुष्करारविन्दवन्धुरबन्धुतामादधाते । इति बहलवाचालकोलाहलमुत्तालवातूलान्दोलिततूलजाल| लीलाप्रायमालापमाकलय्य क्षितिपतिश्चेतसि चिन्तयामास - यदेकेन दाक्षिण्यशौण्डीर्यस्थूललक्षतादिको धर्मः प्रोक्तः, स पौरुषोत्कर्ष एव न धर्मः, अपरेण च ययवेदि 'वेदोक्तो यज्ञादिकः' सोऽपि नृशंसहिंसोपदेशमलीमसो न धर्मतया स्वीकरणयोग्यः, इतरेण च विदुरमानिना प्रणीतः कुलक्रमागत एव धर्मः, सोऽपि स० टी० ॥ ७१ ॥ Page #169 -------------------------------------------------------------------------- ________________ ARCROSCHOOLCANCCC विचारचतुरैर्विचार्यमाणो न चारिमाणमञ्चति, यच निःशूकसूनाधनादिभिः प्राणिगणविशसनजातमहापातकपाथोधिमध्यमग्नैर्दुरात्मभिरप्यस्माकमयं कुलधर्म इत्यभ्युपगम्यते, सोऽपि न प्रमाणकोटिसण्टङ्कमाटीकते, यत्तु लौकायतिको लोप इव सर्वापहारी वाबदूक इव खैरालापी वावदीति तदपि न चारु, सुखदुःखभोगवतो जगतोऽवलोकनात् , तच्च निष्कारणं न सम्बोभवीति, अतस्तस्य धर्माधर्मावेव कारणम् । इत्येवं संशयशतदोलान्दोलन दधानस्य वसुधापतेरुरःस्थलविलुलन्मुक्ताहारः प्रतीहारः समेत्य प्रहशिरा व्यजिज्ञपत्-देव! भवतामाशैशवमित्रं मदनदत्तनामा श्रेष्ठी सिंहद्वारे महाराजपादान् दिदृक्षुस्तिष्ठति । ततः क्षितिपतिस्तमभाषत- शीघ्र प्रवेशय परममित्रमस्माकं, येन चेतः परमप्रीतिस्फीतिमातनोति । तेनापि सादरं प्रवेशितो, विशांपत्या सस्नेहमालिङ्गय कृतप्रणामः प्रधानमासनमुपवेश्यापृच्छयत-परमवयस्य ! त्वमेतावन्तमनेहसं क क्वावास्थिष्ठाः ? केषु केषु देशेष्वभ्राम्यः ? किं किं च धनमार्जयः? । ततः स नम्रमौलिरिलापालं प्रत्यालपत्-देव! बहुषु मण्डलेषु ससम्भ्रममभ्राम्यं, विविधान्याश्चर्याण्यद्राक्षं, भूरि भूरि च समुपार्जयम् । अन्यच्च-गुणाभिरामं सद्वृत्तभावजातधुतिप्रथम् । त्वद्यशःकणवत्तारं, हारं प्रापममुं प्रभो! ॥१॥ तद्वचो निशम्य विशामीशः पुनरशंसत्-बेहि मित्रैकावलिहारप्राप्तिस्वरूपमामूलचूलतः, अत्रार्थे अस्माकं मनसि महत्कौतुकम् । ततः सोऽपि वक्तुमारेभे-देवाहमितः पुरान्निसृतः क्षितिमण्डलमवलोकयन् दुपदिकाभिधायामटव्यामटाट्यमानो दिनयौवने तृष्णाशोषितगलतालुपुट Jain Education Interational For Privale & Personal Use Only www.janobrary on Page #170 -------------------------------------------------------------------------- ________________ सम्य० ॥ ७२ ॥ उभयथापि जीवनार्थी हिमांशुमिव शीतलेश्यं शेषाहिमिव क्षमाधारं सागरमित्र गम्भीरं शशिनमिव सहषि - परिपन्निषेव्यं नाकिनायकमिव विविधविबुधाराधितपादारविन्दद्वन्द्वं घनाघनमिव पीयूषयूपसजुषोपदेशवृष्टया विवेकिजनमनोवनीं सिञ्चन्तं श्रीगुणधरनामानं सूरिमपश्यम् । तत्र च सदेवीकं देवमेकं स्फारतारतरहारालङ्कृतगलकन्दलं सर्वाङ्गीणाभरणविभ्राजमानमपश्यं, तदाऽहमपि भगवद्वचोऽमृतपानतो द्विधापि विलीनतृष्णो मुनिवृन्दारकपादारविन्दमभिवन्द्य यावदुपाविक्षं, तावत्स सुरः पुनः पुनम परमप्रेम्णा प्रेक्षमाणः सूरिमप्राक्षीत्-भगवन्! ममास्मिन् पुंसि परमबन्धाविव निरुपचरिता प्रीतिः केन हेतुना स्फातिं याति ? । गुरवोऽपि दशनद्युत्योद्योतयन्तो | दिग्मुखमभाषन्त - त्रिदशपुङ्गव ! सावधानीभूय श्रूयतां श्रुतिसुखकरं स्वरूपमिदम्, तथाहि — अस्ति स्वस्तिक - | शिम्बा कोशाम्बी नाम नगरी, तत्र शत्रुकृतविजयो विजयो नाम राजा, तस्याश्विनीकुमाराविव विजयवैजयन्ताभिधौ तनयौ, तयोर्दैवयोगाच्छैशवेऽपि कीनाशपाशवर्तिनी अजनि जननी, ततो धात्र्या लाल्यमानौ विज्ञातसकलकलाकलापौ तौ क्रमेण कुसुमशरकुञ्जरक्रीडावनं यौवनं प्राप्नुवातां, ततस्तयोरौदार्यधैर्यशौर्यादिगुणरञ्जितं यौवराज्याभिषेकोन्मुखं | राजानं विज्ञाय मत्सरविच्छुरितान्तरा सपत्नीमाता क्रीडोद्याने क्रीडतोर्विजयवैजयन्तयोरन्तकृते विषमविषभावितमोदकान् प्रेषयामास ताभ्यां च सरलाशयाभ्यां त एव मोदका बुभुजिरे, ततो बहलगरलब्यापमूर्च्छितौ नीलमणिघटितपुत्रकाविव ताविलापीठे लुलुठतुः । तत्र चाशोकतरोर्मूले तद्बन्धुरिव निरुपचरितोपकृतिपरप्रकृतिः पीनध्यानसमा स० टी० ॥ ७२ ॥ www.jainlibrary.org Page #171 -------------------------------------------------------------------------- ________________ १३ Jain Education: धानसावधानमानसो गरुडोपपाताध्ययनं गुणयन् मासक्षपणी दिवाकरनामा महर्षिरास्ते स्म । ततो जातासनप्रकम्पः सम्पासम्पातपीतः पक्षतिस्फीतद्युतिद्योतितदिग्मण्डलो वैनतेयः समेत्य तं यतिपतिमभिनत्य विरचिता - अलिकुड्मलः पुरस्तादुपाविक्षत् । तन्निरतिशयातिशयात्तयोर्नृपसुतयोः शरीरात्खरकरप्रसरनिरस्तान्धकारनिकर इव गरविकारो दूरमपासरत् । गरुडोऽप्येकतानमना महात्मना गुण्यमानं गरुडोपपाताध्ययनं शृणोति स्म । ततो विध्वस्तसमस्त विषावेग वेगादुत्थाय राजसुतौ सआताश्चय मुनिसमीपमागत्य यावत्तस्थतुः, तावत्पक्षिखामिनाऽऽचचक्षे भो राजनन्दनौ ! यद्येष महर्षिरत्र नाभविष्यत् तदा भवन्तौ विमातृदत्तगरौ व्यपत्स्येतां, अत एनमेव सम्यक् सेवेतामित्यनुशिष्य शिष्याविव मुनिमभिनम्य स्वयं विनतासुतः स्वास्पदमाससाद । अथ तौ विमातुस्तद्वैशसं विशसनान्तं विज्ञौ विज्ञाय सज्ज्ञानज्ञा (जा) तसम्यग्दर्शनौ संसारापारकान्तारसंसरणरीणौ समुल्लसद्वैराग्योदयौ दिवाकरमहर्षिपादमूले प्रव्रज्य चिरतरं दुश्चरतपश्चरणमाचर्य विशुद्धाध्यवसायौ विपद्य प्रथमदेवलोके विद्युत्प्रभविद्युत्सुन्दरनामानौ विमा - नवासिनावभूतां, ततो विद्युत्प्रभः सुरसौख्यान्यनुभूय च्युतो विजयवत्यां पुर्या मदनवर्मनृपस्य परमसुहृन्मदनदत्तो बभूव स चायं धनार्जनाय परिभ्राम्यन्नत्राजगाम, अत एतदर्शनादेव तव पूर्वभवाभ्यासवशादासीदसीमः प्रमोदः । सोऽपि वैमानिकः सूरिमुखारविन्दादेतदाकर्ण्य मुदितमना एनं हारं मम कण्ठपीठे स्वयं चिक्षेप, तदनु स सुरः प्रह्न| शिराः सूरिं प्रत्यभाणीत्, -भगवन् ! ममाधुना किमिति निद्रा विमुद्रयति नेत्रे ? किमिति निष्प्रकम्पोऽपि कम्पते jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ स०टी० ॥७३॥ कल्पवृक्षः? किमित्यरजोऽम्बराण्यम्बराणि रजसा रज्यन्ते,तत्प्रसद्य सद्यो वदमदग्रतः, ततोवाचंयमोऽपितं प्रत्युवाचसुरपुङ्गव ! समासन्नस्तव च्यवनावसरः, सुरोऽपि व्याकरोत्-नाथ ! कोत्पत्ति भवित्री ?, कथं वा मम बोधिबीजलाभः ? अत एव तदपि दमीश्वर ! वद मन्मनस्तुष्टिपुष्टये, ऋषिवरोऽपि व्याजहार-अमरोत्तम! इतो देवभवा-1 ईवीं तनुं त्यक्त्वा श्रीनरवर्मनृपतेर्हरिदत्ताभिधानस्तनयो भविष्यसि, ततोऽस्यैव हारस्य दर्शनात्तव बोधः सम्पत्स्यते न संशय इति विगतद्वापरः स सुरः सूरिमानम्य वग्ग जगाम । ततस्तु महाराज! क्षितितलमिलन्मौलिना मयाऽमुष्यहारस्योत्पत्तिव्यतिकरं परिपृष्टो मुनिप्रष्ठो व्याचष्टे-पुरा प्रपञ्चितश्रीप्रपञ्चायां श्रीअमरचञ्चायां महानगयों सागरोपमैकपरमायुरसुराधीश्वरश्वमरेन्द्रः समुदपद्यत, स सकलान्युत्पत्तिकृत्यानि कृत्वा लोकपालानीकाधिपतित्रायस्त्रिंशसचिवात्मरक्षप्रमुखपरिकरपरिकरितः खसभायां सिंहवत्सिंहासनमलञ्चकार, तदोर्द्धमवलोकयन् खशीर्वोपरि सिंहासनासीनं स सौधर्माधीश्वरं निरीक्ष्य सम्भवदमर्षप्रकर्षोऽसमानविग्रहतया परिकरण निवार्यमाणोऽपि मानी युयुहै त्सया प्रथमकल्पं सोऽल्पधीर्जगाम, ततस्तद्भयभ्रान्ते त्रिदशदेवाङ्गनावगर्गे कोपाटोपान्धकारितवक्त्रेण वत्रिणा बने। तस्योपरि मुक्त तद्भिया चाधोमुखे चमरे पलायमाने तद्गलकन्दलादयं हारो धरायामाप तदितो द्वीपादसङ्ख्याततमे I द्वीपे । स च विधिनियोगाद्विद्युत्प्रभासदा मत्पूर्वभवभ्रात्रा प्रापे। तेनाप्ययं मह्यं प्रीत्या प्रददे । इत्यहं ज्ञातहारवृ-18॥७३॥ तान्तो गुरुं प्रणय पञ्चविंशतिवर्षाणि यावद्भरि भूरि समुपायं नृवर्य! त्वदन्तिकमागम, स्वामिन् ! स च सुरस्त्वदङ्ग- Hamn Education Compitional For Private &Personal use Only jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ RECENCRECRRECR भूरभून्नवेतिनिर्णयो विधीयताम् , राजा स्माह-यद्येवं तर्हि वयस्य ! रहस्यमिव तं हारं प्रदर्शय हरिदत्तकुमाराय, ततस्तं क्षितिपतिसुतं सभायामाहूय हारमदीदृशत् , सोऽपि तदवलोकनात्प्रादुर्भूतजातिस्मृतिः साद्यन्तं पूर्वभवखरूपं मदनदत्तोक्तानुवादमिव नृपपुरो व्याजहार, तदाकर्णनानन्तरमेव राजाऽपि चमत्कृतः पूर्व विवादास्पदीकृतप्रभूतपण्डितजल्पकल्पितधर्मविवादच्छेदसानन्दः परमार्थतयाऽऽहंतमेव धर्म खर्गापवर्गमार्गप्रकाशनप्रदीपप्रायं चेतसि परिभावयन् यावदभूत् , तावदप्रतर्कितमेवोद्यानपालः समेत्य प्राञ्जलिर्नृपं विज्ञप्तवान्-देव ! अद्य यथार्थनामनि पुष्पावतंसके भवद्याने विनयावनतविनयपरिचर्यमाणचरणसरसीरुहः सुरासुरनमस्कृतश्चतुर्ज्ञानी श्रीगुणन्धरसूरिः समवासरत् , इति निशम्य विशामीशोऽपि तस्मै पारितोषिकं दत्त्वा राजकुअरमारुह्य मित्रपुत्रकलत्रमत्रिप्रभृतिपरिवृतिपरिवृतस्तमाराममागत्य गजराजादुत्तीर्य गुरुपादानभिवन्द्य च यथोचितस्थानमुपविष्टो धर्मदेशनामिमामशृणोत्-उच्छेद्य मिथ्यात्वमहत्त्वमुच्चैरासाद्य सद्यो जिनमार्गतत्त्वम् । स्वर्गापवर्गाद्भुतशर्मदायि, सम्यक्त्वमेवाद्रियतां त्रिशुद्धा ॥१॥ द्र श्रीवीतरागेष्विह देवबुद्धिनिःसङ्गचङ्गे गुरुधीगुरौ च । सम्यक्त्वमेतद्पधीश्च धर्म, मिथ्यात्वमेतद्विपरीतमेव ॥२॥ सम्यक्त्वनूनामररत्नमेतदाराधयन्ते विशदाशया ये, । दौर्गत्यदोषो हि भियेव तेषामस्पृश्यवन्न स्पृशतीह देहम् ॥३॥ | अन्तर्मुहूर्तमपि ये समुपासतेऽदः, सम्यक्त्वमौपशमिकादिकमादरेण । तेऽपार्द्धपुद्गलमलं न विलङ्घयन्ति, तन्मध्य एव च शिवश्रियमाश्रयन्ते ॥४॥ इति गुरोर्मुखादमृतश्रावदेशीयां देशनामापीयावनीजानिस्तनयसहितः सम्यक्त्वपूर्व UGRAMMERENCRECENE Hamn Education Ronal For Privale & Personal Use Only aineibrary og Page #174 -------------------------------------------------------------------------- ________________ सम्यक स०टी० श्रावकधर्ममङ्गीकृत्य सूरीश्वरांश्च प्रणिपत्य खप्रासादमाससाद । ततः श्रीजिनशासनप्रभावनप्रवणो धरणीरमणो विशुद्धतरं धर्ममारराध । अन्यदा सुधायां सभायां शक्रसिंहासनासीनो विमानवासिसेवितपदद्वयः सौधर्माधीश्वरो धर्मपक्षपाती सर्वसुपर्वसमक्षं नरवर्मनृपतेर्मनसाऽपि सुरासुरैरचालनीयं सम्यक्त्वमुपश्लोकितवान् । ततस्तद्वचःकशाप्रहारतः शूकलाश्च इव सुवेगनामा देव उत्प्लुत्य पर्षत्प्रत्यक्षमङ्गुलीमुद्यम्य तनियमभङ्गकृतप्रतिज्ञो वैक्रियादिलब्धिदुमंदो मङ्घ महीतलमवातरत् । तस्मिंश्च समये स राजपाटिकायाः प्रतिनिवृत्ताय नरवर्मनृपाय यतिजनमावालगोपालाङ्गनाविगर्हितं नरकपातुकपातकव्यापारसंसेवनप्रवणं तत्सम्यक्त्वनिश्चलत्वविलोपायादीशत् । राजाऽपि तमसाध्वाचारमनगारवारमालोकयन्नपि मनसा मनागपि न विपरिणतिमाप, केवलमिति चाचिन्तयत्-कषादिशुद्धसुवर्ण|मिव श्रीजिनशासनं सदोषतां कदाचनापि न श्रयति, किन्तु गुरुकर्मत्वाद्विशुद्धेऽपि सितवाससीवाहन्मते मालिन्य- मुपजनयन्ति दुर्वृत्ताः, अतो मया सर्वप्रयत्नेन शासनमालिन्यापोहाय प्रयतनीयमिति विमृश्य सुधाकिरा गिरा नरवरो दुर्व्यापारात्तान् न्यवारयत् । अथ सुवेगसुरोऽपि तच्छिक्षावैचक्षण्येन सम्यग्दर्शनाचालनीयत्वेन सत्यीभूतपुरुहूताकूतत्वेन च रजितः प्रकटीभूय श्रीनरवर्मनृपमुपशुश्लोक-राजंस्त्वमेव धन्योऽसि, यथार्थी यस्य वासवः। खयं हि कुरुते श्लाघां, सम्यक्त्ववान्तशुद्धिजाम् ॥ १॥ इति निवेद्य खशीर्षान्मुकुटमुत्सार्य नृपवर्याय वितीर्य च मागध इव वर्णनामुखरमुखो बर्हिर्मुखो दिवमाससाद । ततःप्रभृति विशिष्य नरवर्मराट् सम्यक्त्वमूलं गृहमेधिधर्म चिरतरमासेव्य ॥७४॥ Jan Educatan nal For Privale & Personal use only Page #175 -------------------------------------------------------------------------- ________________ SERIALOREREORGAREK तनयादिसमेतः प्रव्रज्य सुगतिपथपान्धीभूय क्रमेण मुक्तिपुरीसाम्राज्यप्राज्यसुखान्यनुभविष्यति-एवं श्रीनरवर्मणो| नरपतेः पुण्यैकभाखन्मतेवृत्तान्तं श्रुतिशुक्तिसम्पुटतटीमुक्ताफलीकृत्य भोः। सम्यक्त्वे मनसो विशुद्धिमनघामासूत्रयध्वं मुदा, येन स्याच्छिवसुन्दरीकुचतटकोडे निवासस्थितिः ॥१॥ मनःशुद्धौ नरवर्मकथा । प्रथमां मनःशुद्धिमुक्त्वा द्वितीयां वचनशुद्धिमाहतित्थंकरचलणाराहणेण जं मज्झ सिज्झइ न कजं । पत्थेमि तत्थ नन्नं देवविसेसेहिं वयसुद्धी ॥२६॥ | व्याख्या-यन्मम तीर्थङ्करचरणाराधनेन-जिनपदसेवनेन, अर्थापत्त्या मनोऽभीष्टोऽर्थो न सिद्धति-न परिपूर्णीभवति, 'तत्र' तस्मिन् प्रयोजने 'अन्य' देवान्तरं न प्रार्थये-न स्तुतिरूपेण याचे, कैरित्याह-देवविशेषैः-हरिहरविरचिस्कन्दादिभिः, इतरसुरवर्णने सम्यक्त्वमालिन्यं अतस्तीर्थकृत्प्रार्थनमेव करोमीति वचःशुद्धिरिति गाथार्थः ॥ २६ ॥ भावार्थस्तु धनपालपण्डितदृष्टान्ताज्ज्ञेयः, सचायम् मालवमण्डलविलयाविसालभालयलतिलयसरिसत्थि, उजेणी । वरनयरी, सुरवरनयरीव सारसिरी॥१॥ जीइ जिणभवणउत्तुंगचंगसिंगग्गलग्गउडुनिवहा । फलिहमणिकलसलीलं, कलयंति निसाइ सयकालं ॥२॥ तत्थ समत्थिमविब्भमपम(मि)लियबलिरायजायजसपसरो । सिरिभोयरायराया, पुरिसुत्तमसत्तमो हुत्था ॥ ३॥ नूणं है सरस्सईए, तहा सिरीएवि उत्तमो नाउं । जो गयवयराहि कओ, अहियारी निययवावारे ॥४॥ तस्सासि वेय व्यक्त्वमालि मचायम् । परनयरी, निसा Ham Education PACEbnal Mainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ सम्य० 1104 11 वेई, छक्कम्मपरो परोवयारकई । विउससहपत्तलीहो, दीहगुणो सोमचंददिओ ॥ ५ ॥ सोमसिरी से भज्जा, निरवजा वज्जिभज्जसमरुवा । जुहुव जी वयणं, आणंद तिहुयणं सयलं ॥ ६ ॥ तकुच्छिसरसिहंसीवंसवयंसा गुणाण आवासा । दो तणया बुहपणया, संजाया जायख्वपहा ॥ ७ ॥ पढमो सिरिधणपालो; बालुव विभाइ जस्स मइपुरओ । विंदारयवरसचिवृत्तमोऽवि स बुहप्पई नूणं ॥ ८ ॥ वीओ सोहणनामा, जस्स कवित्तं विचित्तयं सुणिउं । केहि न विम्हियाहियएहि पंडिएहिं सिरं धुणियं ॥ ९ ॥ बहुपरियणपरियरिया, अखंडपंडिचदप्पदुष्पिच्छा । सिरिभोयरायरायंगणस्स मुहमंडणं जाया ॥ १० ॥ अह मज्झदेसपरिभूसणाइ वाणारसीइ नयरीए । गोयमगुत्ता पुत्ता, दियस्स दो कण्हगुत्तस्स ॥ ११ ॥ पढमो सिरिहरनामो, अट्ठारसविज्जठाणपारीणो । बीओऽवि अवीयगुणो, सिरिवइनामा सिरिवइच ॥ १२ ॥ दोषि हु सहोयरा ते, निउणा बम्भन्नएस कम्मेसु । नयणुव परमपिम्माणुबंधसंबंधबंधुरया ॥ १३ ॥ सुरसरिसलिलंमि सया, पहाणं काऊण विगयदेहमला । पूयंति बहुपयारं, विस्सेसर देवपयकमलं ॥ १४ ॥ अह अन्नया कयाई, ताणं सोमेसदेवजत्ताए । अहिलासो संजाओ, जाइ| जरामरणहरणकए || १५ | फोडेऊणं खंधे, तत्थ य पज्जलिरदीवए ठविडं । सिरिसोमनाहजत्तं, काउं दो भायरो चलिया ॥ १६ ॥ कालकमेण दुलङ्घयपि उल्लंघिऊण बहुमग्गं । सिरिवडूमाणनयरं, पत्ता गुज्जरधरावलयं ॥ १७ ॥ सोमेसरस्स दंसणसमूसुया जाव तत्थ रयणीए । चिट्ठेति हिदुहियया, दीवयपीडं अगणयंता ॥ १८ ॥ ता मज्झरत्तिसमए, स० टी० 11 64 11 Page #177 -------------------------------------------------------------------------- ________________ Pाएगं पुरिसं जडाकडप्पिलं । भसमुद्भलियकायं, गलकंदलठवियसिरमालं ॥१९॥ भालयले चन्दकलं, कलयन्तं लोयणं चार जलिरग्गं । वासुगिकंठयसुत्तं, गोरीसोहिल्लअद्धंगं ॥२०॥ खटुंगसूलपाणिं, उन्नयवरवसहवाहणारूढं । तणुकंतिधवलियदिसं, पुरओ पिच्छंति ते दोऽवि ॥२१॥ कुलयं । आगारचिट्ठिएहिं, हिट्ठमणा मुणिय तं महादेवं । भूमितलमिलियभाला, पणमंति थुणंति विप्पसुया॥२२॥अह साणंदो वजरइ, संकरो वच्छया! अहं तुहो। तुम्हाणं पुण जत्ता, इहेव सहलीकया होउ ॥२३॥ ज संसारियलाहं, मणंमि संकप्पिऊण इह पत्ता । तं भणह जेण सुरवरतरुव वियरेमि अहिलसियं ॥ २४ ॥ तो ते जोडियहत्था, भणंति सामिय! न अम्ह इत्थत्थे । अहिलासो किं पुण देहि झत्ति पसिऊण सिववासं ॥ २५ ॥ साहइ सिवोऽवि वच्छा!, इत्थत्थे नत्थि अम्ह सामत्थं । जं दुग्गओ परस्स य, ईसरियं । दाउमसमत्थो ॥ २६ ॥ जइ तुम्हाणं एसा, इच्छा तो इत्थ अस्थि पुरमज्झे । सिरिवद्धमाणजिणवरसासणमंडणसि-1 रोरयणं ॥ २७॥ सिरिवद्धमाणसूरी, दूरीकयसयलपावपन्भारो । धरणिंदपणयचरणो, चरणायरणंमि चउरमई ॥२८ ॥ जुयलं, । संपइ सिवजिणसासणमझमि न इत्थ एरिसो पुरिसो । जह तारतारएसुं, नहंतरे भासुरो सूरो ॥ २९ ॥ जइ महह सिवपुरसिरिं, हणिउं मणविन्भमं कुणह सययं । सूरिस्स तस्स वयणं, इय भणिय सिवो तिरोहूओ ॥ ३०॥ जाए पभायसमए, सहोयरा दोऽवि वड़माणपुरे । पविसिय पुच्छिय पोसहसालं सूरीण संपत्ता ॥३१॥ हातत्थ-तवचरणसोसियतणूहिं सज्झायझाणनिरएहिं । मुणिवरगणेहिं विहिणा, सेवियपयजुयलसरसिरुहो ॥ ३२॥ माणगे। विसिव पवियोसदनुालं सरीष संपता ॥ ३३ Jain Education a l For Privale & Personal Use Only A nelibrary og IN Page #178 -------------------------------------------------------------------------- ________________ सम्य० ॥७६॥ Jain Education सिंहासणोवविट्ठो, दिट्ठो हिट्टेहि विगयकट्ठेहिं । सूरुव तिवतेओ, गणहारि वद्धमाणगुरू ॥ ३३ ॥ जुयलं । हरिसभरपुलइयंगा, खंधा उम्मूलिऊण दीवीओ । ते विहसियनयणजुया, पणमंति गुरूण पयकमलं ॥ ३४ ॥ साहंति सूरिसेहर !, तुह दंसणसहसकिरणउग्गमओ । चिरपरिचियमम्हाणं, महातमं झत्ति परिगलियं ॥ ३५ ॥ ता पसिय भवण्णवओ, दुग्गहकुग्गाहनिवहदुग्गाओ । नियदिक्खपोयमारोविऊण अम्हे नयह पारं ॥ ३६ ॥ सूरीवि भणइ वच्छा ! पच्छा गिण्हेसु अम्ह पवजं । पढमं जिणमयतत्तं, वीमंसह हिययमज्झमि ॥ ३७ ॥ जह जह सुणंति ते दोऽवि जिणमयं तेसिं तह तह खिप्पं (क्खिप्पं ) । पलयं गच्छइ विज्जाठाणरुई पावठाणु || ३८ || सिद्धतामयपाणेण, मिच्छत्तविसेसमंतओ तेसिं । नट्टे गुरूण पासे, पवज्जं दोवि गिण्हति ॥ ३९ ॥ दिन्नं गुरूहिं नामं, पढमस्स जिणेसरुत्ति विक्खायं । वीयस्स बुद्धिसायर, इय नामं बुहजणप्पयडं ॥ ४० ॥ संगहियदुविहसिक्खा, दिक्खदिणाओ अभिग्गहसविक्खा । निस्सेसागमसायरपारगया दोऽवि ते जाया ॥ ४१ ॥ छत्तीसगुणसमिद्धे, गीयत्थे जाणिऊण ते दोऽवि । सूरिपए संठविया, गुरुहिं दिणयरमयंकुव ॥ ४२ ॥ जिणिसरसूरी तह बुद्धिसायरो गणहरो दुवे कइया । सिविद्धमाणसूरीहि एवमेए समाइट्ठा ॥ ४३ ॥ वच्छा ! गच्छह अणहिल्लपट्टणे संपयं जओ तत्थ । सुविहियजइप्पवेसं, चेइयमुणिणो निवारंति ॥ ४४ ॥ सतीए बुद्धीए, सुविहियसाहूण तत्थ य पेवसो । कायवो तुम्ह समो, अन्नो नहु अत्थि कोऽवि विऊ ॥ ४५ ॥ सीसे धरिऊण गुरूणमेयमाणं कमेण ते पत्ता । गुज्जरधरावयंसं, अणहिल्लभि - स० टी० ॥ ७६ ॥ ainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ CESS हाणयं नयरं ॥४६॥ गीयत्वमुणिसमेया, भमिया पइमंदिरं वसहिहेउं । सा तत्थ नेव पत्ता, गुरूण तो सुमरियं वयणं ॥४७॥ तत्थ य दुल्लहराओ, राया रायव सबकलकलिओ । तस्स पुरोहियसारो, सोमेसरनामओ आसि |॥४८॥ तस्स घरे ते पत्ता, सोऽविहु तणयाण वेयअज्झयणं । कारेमाणो दिट्ठो, सिट्ठो सूरिप्पहाणेहिं ॥४९॥ सुणु वक्खाणं वेयस्स, एरिसं सारणीइ परिसुद्धं । सोऽवि सुणंतो उप्फुल्ललोयणो विम्हिओ जाओ ॥५०॥ किं बम्हा रूवजुयं, काऊणं अत्तणो इह उइन्नो । इय चिंततो विप्पो, पयपउमं बंदई तेसिं ॥५१॥ सिवसासणस्स जिणसासणस्स सारक्खरं गहेऊणं । इय आसीसा दिन्ना, सूरीहि सकजसिद्धिकए ॥५२॥ अपाणिपादो ह्यमनो ग्रहीता, पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता, शिवो ह्यरूपी स जिनोऽवतादः ॥ ५३॥ तो विप्पो ते जंपइ, चिट्ठह गुट्टी तुमेहि सह होइ । तुम्ह पसाया वेयत्थपारगा हुंति दुसुया मे ॥५४॥ ठाणाभावा अम्हे चिट्ठामो कत्थ इत्थ तुह नयरे? । चेइयवासियमुणिणो, न दिति सुविहियजणे वसिउं ॥ ५५ ॥ तेणवि सचंदसालाउवरिं ठावित्त सुद्धअसणेणं । पडिलाहिय मज्झण्हे, परिक्खिया सबसत्थेसुं॥५६॥ तत्तो चेइयवासिसुहडा तत्थागया भणन्ति इमं । नीसरह नयरमज्झा, चेइयवज्झो न इह ठाइ ॥ ५७ ॥ इय वुत्तंतं सोउं, रणो पुरओ पुरोहिओ भणइ । रायावि सयलचेइयवासीणं साहए पुरओ ॥ ५८॥ जइ कोऽवि गुणट्ठाणं, इमाण पुरओ विरूवयं भणिही । तं नियरजाओ फुडं, नासेमी सकिमिभसणुव ॥ ५९ ॥ रण्णो आएसेणं, वसहिं लहिउं Jain Education a nal NMainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ स.टी. सम्य० ठिया चउम्मासिं । तत्तो सुविहियमुणिणो, विहरंति जहिच्छियं तत्थ ॥६०॥तत्तो जिणिसरसूरी, विहरंतो माल- वंमि देसंमि । उजेणिपुरि नियपयपंकयपंतीहि भूसेइ ॥६१॥ तत्थन्नदिणे सिरिसोमचंदनामेण भूमिदेवेण । ॥७७॥ परमा पीई जाया, मायारहियाण सूरीणं ॥६२॥ रिउजजुसामअथवणपमुहाणं सयलविजठाणाणं । विसमपयत्थवियारं, मुणिउं विप्पो धुणइ सीसं ॥६३॥ अइसंवासवसेणं, नहमंसुवमा परुप्परं तेसिं । मित्ती परमं बुड्रिं, पत्ता अवरण्हछायव ॥ ६४ ॥ यतः-प्रारम्भगुर्वी क्षयिणी क्रमेण, तन्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वाईपरार्द्धभिन्नाच्छायेव मैत्री खलसजनानाम् ॥६५॥ अह सोमचंदमाहणवरेण नेहाउ पुच्छिओ सूरी । तुम्हाणं |चूडामणिजोइससत्थेसु अत्थि समो? ॥६६॥ गुरुभिर्भणितम्-तिजयपसिद्धं सिद्धंतवयणअणुवायसंनिहं अस्थि । सोमचन्द्रेणाप्युक्तम्-ता कहसु पसिय वीमंसिऊण पण्हुत्तरं मज्झ ॥६७॥ चुजं हिमधवलेहिवि, तस्स गुणोहेहि र जियमणेहिं । भणिओ गुरूहिं बंधव!, पुच्छसु जं पुच्छणिजं ते ॥६८॥ आणंदनिभरंगो, पुच्छइ तो दियवरो गुरुं नलमिउं । मह पुत्वपुरिसनिहियं, महानिहाणं रयणभरियं ॥६९॥ तट्ठाणं तु न जाणे, ता भणसु करित्तु तं पुणेइंदं । गिबिह स्सामो सवाभावे कजं दलेणावि ॥ ७० ॥ यतः-सर्वनाशे समुत्पन्ने, बर्द्धं त्यजति पण्डितः । अर्द्धन कुरुते कार्य, सर्वनाशो हि दुस्त्यजः ॥ ७१ ॥ सूरीवि किंपि अत्थं, मणमि परिभाविऊण तवयणं । पडिवजइ गुरुयाणं, को जाणइ यियसब्भावं? ॥ ७२ ॥ अह सूरीहि सम्म, सुयनाणेणं खणण नाऊणं । ठाणं माणंदविणं, निहिणो कहियं ।। COLLECRECRECRUCAREKAR ७७॥ JainEducationGAlinal linelibrary.org Page #181 -------------------------------------------------------------------------- ________________ RECEREMOCROCHACHARYA पुरो तरस ॥७३॥ मन्नतेण दिएणं, तबयणं वेयवयणमिव सचं । तक्खणमेव खणाविय, खोणिं पयडीकओ स निही ॥ ७४ ॥ तं पासिऊण गंतूण मुणिवई पणमिउंच स भणेइ । आगच्छह सच्छमणा, गिण्हह अद्धं निहाणस्स ॥७५॥ अह वागरइ गुरूबिहु, किं कुणिमो सोमचंद ! दविणेणं ? । अम्हेहि पुरा गेहे, तं चइऊणं वयं गहियं ॥ ७६ ॥ अन्नं च-गयरागदोसमोहेहिं, भासियं अम्ह जिणवरिंदेहिं । परिहरियो अत्थो, अणत्थसत्थस्स वित्थारो ॥ ७७ ॥ भणियं च-दोससयमूलजालं, पुवरिसिविवजियं जईवंतं । अत्थं वहसि अणत्थं, कीस निरत्थं तवं चरसि ? ७८॥ तं सुणिय सूरिवयणं, धणद्धगहणे परम्मुहं स दिओ। झूरइ हा मह वाया, जीवंतस्सवि मया जाया ॥७९॥ भणियं च-तित्तियमित्तं जपह, जित्तियमित्तस्स होइ निबाहो । वायामुयणे नासइ, जीवं(वो)ता मा मुया होह ८०॥ अंसुजलाविलनयणो, पुणो पुणो मुणिवरिंदपयपउमे । विणिवेसियनियसीसो, दीणो करुणस्सरं भणइ ॥ ८१॥ नो मन्नइ तन्वयणं, निरीहचूडामणी मुणिंदोवि । तो पुण पुणवि रुवंतं, तं पइ जंपइ पुणोवि गुरू ॥ ८२ ॥ जइ एवं निबंधो, वयंस ! तुह इत्थ अत्थि अत्थंमि । ता निसणेसु रहस्सं, न धणं कहमवि गहिस्सामि ॥ ८३॥ लाज तइया अद्धगहो, वयणछलेणं मयावि पडिवन्नो । तस्ससो परमत्थो, स कयत्थो कीरउ जहिच्छं ॥ ८४ ॥ दो तणयाणं मज्झे, एगं सबस्सअद्धयसरूवं । अम्हाणं देसु तओ, तुम्ह पइन्ना हवउ पुण्णा ॥ ८५॥ अइदुक्करपि वयणं, मणमि ठविऊण मुणिवराणं तं । तो निहिधणं समग्गं, पुत्ताणं अप्पए स दिओ ॥८६॥ सूरीणं तं वयणं, मणंमि SOCRACCURACCORRECRUCIRCAM Jain Educationa Niha For Privale & Personal Use Only Mainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ 962 स० टी० सम्यक ॥ ७८॥ | अणमिव सयाविहु वहतो। सो पुत्ताणं पुरओ, कहिउंपि न सकए विप्पो ॥८७॥ पुत्तावि विजबलिया, सययं रायप्पसायपरिकलिया। सिवमग्गतत्तनडिया, पडिया मिच्छत्तपंकम्मि ॥ ८८ ॥ अह सोमचंदविप्पो, तं सपइन्नं मणंमि सुमरंतो । रोगेहिं पीडियतणू, चरमअवत्थाइ संपत्तो ॥ ८९॥ तम्मि समयंमि तणया, पणया पभणंति ताय ! उजमसु । रिणमुक्खधेणुभूमीकणयाइपयाणकम्मेसुं ॥ ९॥ अट्ठ महादाणाई, दाऊणं पूइऊण देवगणं । जीवियअंतंमि ठिओ, सूरिरिणं तं स सुमरेइ ॥९१॥ भणियं च-अचला चलंति पलए, मजायं सायरावि लचति । गरुआ तहिंपि काले, पडिवन्नं नेव सिढिलन्ति ॥ ९२॥ किंपि कहणुजयं तं, तणया नाऊण तस्स सम्भावं । पभणसु नियकरणिजं, जं किंपिवि अत्थि तुम्ह मणे ॥९३॥ अवलंबिय धीरतं, सगग्गएणं सरेण सोमदिओ । एगं मह अत्थि अणं, जइ देह कहिंपि ता भणिमो ॥९४॥ तो ते भणंति तणया, पसिऊण कहेसु जं तयं कुणिमो। दो कण्णमंततत्तं, परमिट्ठीविहु न याणेइ ॥९५ ॥ सो आह सुणह वच्छा!, जिणेसरो सूरी अत्थि मह मित्तो । तेण सह मइ पइन्ना, निहिलाभत्थे कया एवं ॥ ९६ ॥ अद्धप्पयाणवयणच्छलेण छलिओऽम्हि तेहि सूरिहिं । दितस्सवि| तस्सद्धं, गिण्हंति न ते निरीहमणा ॥ ९७॥ तो तेहिं भणिओऽहं, जइ अद्धं देसि तो सुयजुयाओ । इक्कं वियरसु तणयं, अन्नह विहवेण पजत्तं ॥९८॥ इय तेसिं रिणं वच्छा!, अजवि सलुव्व सल्लुए हियए । इहि कहियं पुरओ, तुम्हाणं कुणसु जह जुत्तं ॥ ९९ ॥ इय सुणवि दुवे तणया, तवयणं जोडिऊण करकमले। पभणंति ताय ! देमो, तुम्ह ॥७८॥ Ham Education For Privale & Personal Use Only ainebrary og Page #183 -------------------------------------------------------------------------- ________________ |रिणं कुणह मा खेयं ॥१०० ॥ तो सोमदेवविप्पो, तणयंगीकारवयणसमसमयं । पाणेहि परिचत्तो, पत्तो परलोयमग्गम्मि ॥१०१॥ धणपालसोहणेहिं, कुडुवसहिएहि सोगविवसेहिं । उत्तरकिरिया सयला, विहिया तायस्स परभविया ॥ १०२॥ तत्तो दुहसंतत्ता, परप्परं भाउणो पर्यपंति । अहह महाधुत्तेहिं, सियंबरेहिं कहं छलिया ? ॥ १०३ ॥ इय कारणाउ भणियं, जं तेसिं चेइएसु य मढेसुं । पीडिजंतोऽविहु मयगलेहि न कहिंपि पविसिज्जा अह लहुभायं जंपइ, धणपालो वच्छ! कुणसु घरकजं । अहयं पिउरिणसोहणहेउं सूरिं पवजेमि: ॥ १०५॥ अह सोहणो पयंपइ, मए न निवहइ भाय! घरभारो ।तो गंतूणं सेयंवराण वयणं करिस्समहं ॥१०६॥ | इय आउच्छिय सयणे, रुयमाणे कोवणे य जिणधम्मे । जिणिसरसूरिसमीवं, सोहणनामा दिओ पत्तो ॥ १०७ ॥ सावन्नं भणइ गुरुं, पिउसंधासायरं तरिउकामो । पवणतणउच्च पत्तो, ता करणिजं समाइससु ॥ १०८॥ सूरीवि 21 कहइ अम्हं, हढेण नहु हुंति धम्मकम्माइं। किंपुण नियमणभावणवण जायंति सहलाई ॥१०९॥ ता पढमं सुणसु तुमं, जिणागमं जाणिउं च तस्सत्थं । जइ भवसायरतरणे, मई हवे ता गहसु दिक्खं ॥ ११ ॥ अन्नह सगिहे वचसु, इय वयणामयरसेण संसित्तो । विज्झायकुग्गहग्गी, सो विप्पो सूरिपासंमि॥ १११ ॥ जह जह जिणमयसत्थाइ पढइ पुत्वावराविरुद्धाइं। तह तह मिच्छत्तं परिगलेइ तुहिणुव रविउदए ॥ ११२ ॥ जुयलं । लद्धट्ठो गहियट्ठो, विणिच्छियट्ठो य मुणियपरमत्थो । आपुच्छिऊण गुरुणो, स सोहणो लेइ पक्वजं ॥ ११३ ॥ सङ्गहिय १४ Jain Educat onal For Privale & Personal Use Only anelbrary og Page #184 -------------------------------------------------------------------------- ________________ सम्यक दुविहसिक्खो, निरविक्खो कुणइ तिव्वतवचरणं । पढियसुओ कविचक्के, स चक्कपट्टित्तणं पत्तो ॥११४ ॥ अह निव-18सटी भोयसहाए, कलाकलावेण विजियविवुहेणं । धणपालेणं पत्ता, कित्ती मुत्तिव सोमस्स ॥ ११५ ॥ तत्तो तेण सहो॥७९॥ यरविरहाउरमाणसेण विप्पेणं । नियदेसंमि निसिद्धो, बारसवरिसे जइपवेसो ॥ ११६ ॥ तद्देसवासिसावयपरम भत्थणवसेण मुणिवइणो । सयलागमपारीणं, सोहणसाहुं पुरो काउं ॥ ११७ ॥ मालवदेसंमि बहिं धारानयरीइ3 सुजाव वचंति । तो दटुं धणपालो, बंधुमनाऊण इय हसइ ॥ ११८ ॥ जुयलं । गद्दहदंत! नमो ते, भदंत! तह सोहणोऽवि तं भणइ । कविवसणवयण! संपइ, वयंस ! तुह अत्थि सुहमणहं ॥ ११९ ॥ तो धणपालो चिंतइ, जित्तोऽहमणेण पयडवयणेणं । घाओ नणु सलहिजइ, रिउणोविहु अवसरे दिनो ॥ १२० ॥ तत्तो तेणं भणिया, कस्स भविस्सह तुमित्थ पाहुणया? । सोहणमुणी पयंपइ, तुम्हाणं चेव बुहराय ? ॥ १२१ ॥ तो लहुबडुयं सह पेसिऊण नियमंदिरस्स पासंमि । संठावइ सूरिवरे, स जङ्गमे पुण्णकप्पदुमे ॥ १२२ ॥ परियणसहिओ सूरिं, सोह- हैणबंधवसिणहओ भणइ । धणपालो मह गेहे, गिण्हह असणाइयं सवं ॥ १२३ ॥ तो ते भणंति पंडिय!, एगगिहे कानव कप्पए भिक्खा । सिवसासणंमि जिणसासणेऽवि सा जेण पडिसिद्धा ॥१२४ ॥ उक्तञ्च-भजेन्माधुकरी द्रवृत्तिमपि म्लेच्छकुलादपि । एकानं नैव भुजीत, बृहस्पतिसमादपि ॥ १२५ ॥ महुकारसमा बुद्धा, जे हवंति अणि स्सिया । नाणापिंडरया दन्ता, तेण वुचंति साहुणो ॥ १२६ ॥ इय तन्वयणं कप्पिय भिक्खागहणे परम्मुहं नाउं। Jan Education Interational For Private &Personal use Only Page #185 -------------------------------------------------------------------------- ________________ Jain Educatio | रंजियहियओ सगिहं, गंतूण भणेइ नियमजं ॥ १२७ ॥ तुम्हेहिं परिसुद्धो, आहारो सोहणस्स मुणिवइणो । भत्तिम्भरनिब्भराहिं, दायचो पणयनिरयाहिं ॥ १२८ ॥ अह भिक्खाए पत्तो, नमसिओ सोहणो मुणी ताहिं । पडिलाभिऊण भणिओ, भिक्खट्ठा इज्ज निचंपि ॥ १२९ ॥ तेसिं बोहनिमित्तं स महप्पा सुद्धमेव आहारं । लिंतो तिदिवसदहियं, न य गिण्हs विजमाणंपि ॥ १३० ॥ धणपालेणं हसिओ, तुम्ह गुरूणं न रुचए अम्बं । तिदिवसदहियं तेणं, नो गिण्हह महुररसिया जं ॥ १३१ ॥ तं पइ जंपर सोऽविहु, साहू अम्हाण विबुह ! सिद्धते । भणियं तिदिवसदहियं, जियसंसत्तं तओ चइमो ॥ १३२ ॥ तो धणपालो जंप, अहो अहो दंभविलसियमिमेसिं । जं दहियंपि पूयरयसंकुलं वज्जरंति हहा ॥ १३३ ॥ साहिखेवं पुणरवि, भणेइ सो नियगुरूण साहेसु । चिंतिजसु इत्थत्थे, उत्तरमेहामि मज्झण्हे ॥ १३४ ॥ तेण दहिभायणं तं तहेव संठावियं तओ स मुणी । गंतूणं गुरुपुरओ, भणेइ तवइयरं सवं ॥ १३५ ॥ अह विहियभोयणो सो, धणवालो बहुजणेण संजुत्तो । पत्तो सूरिसगासं, बुद्धिवलेणं जिणिउकामो ॥ १३६ ॥ पुच्छेइ दहिसरूवं, अतुच्छमिच्छत्तमुच्छिओ एस । सूरिं सोऽवि पपई, हुति हु संमुच्छिमा जीवा ॥ १३७ ॥ जओ भणियमागमे - मुग्गमासाइपभिई, विदलं कच्चमि गोरसे पडइ । ता तसजीवुप्पत्ती, भांति दहिएवि तिदिणुवरिं ॥ १३८ ॥ तं सुणिय भणइ विप्पो, विलग्गपेउच धूणिऊण सिरं । अहह असंबद्धपलाविराण किं भन्नए एसिं ? ॥ १३९ ॥ तप्पचयत्थमाणाविऊण तं दहियभायणं jainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ सभ्य ॥ ८०॥ गुरुणो । ठावंति तवणतेए, अलत्तवडियं मुहे दाउं ॥ १४० ॥ तिवायवसंतत्ता दहिगयसत्ता समंतओ चलिउं। स०टी० चडिया लत्तयवडियं, सुसीयलं जीवियवकए ॥ १४१ ॥ ते पासिऊण जीवे, धणपालो चिंतए नियमणंमि । अहह अहो जिणधम्मो, धम्मसु अवितहो एस ॥ १४२ ॥ जत्थेरिसया भावा, अरहंतेणं सयं समुल्लविया । ता एसच्चिय धम्मो, पमाणभूओ किमन्नेहिं ? ॥१४३॥ इय तस्स मणवणाओ, मिच्छत्तुम्मत्तकरिवरो नट्ठो। सम्मत्तहरी सहसा, तत्थ पविट्ठों अइगरिठ्ठो ॥१४४ ॥ धन्ना ते जियलोए, जे जिणधम्मंमि उज्जुया सययं । ते उण वयं अधन्ना, सुविणेवि न जेहि सो दिट्ठो ॥ १४५ ॥ इय चिंतिऊण नमिऊण, गुरुपए विन्नवेइ धणपालो । भयवं! कहसु रहस्सं, धम्मस्स तओ गुरू आह ॥ १४६ ॥ धम्मु सुचि सचराचरि जीवह दयसहिओ, सो गुरुवि घरघरिणिसुरयसंगमरहिओ । उज्झिय विसयकसाउ देउ जो मुक्कमलु, एहु लहुय रयणत्तउ चिंतियदिन्नफलु ॥ १४७॥ सविसेसं इय वयणामएण सित्तस्स तस्स चित्ताओ। मिच्छत्तविसो नट्ठो, जह न पविट्ठो पुणो तंमि ॥ १४८ ॥ देवगुरुधम्मतत्तं, तत्तो सो मुणिय चिंतइ हहाहं । हिंसादोसमलीमससत्थग्गहणे कहं नडिओ? ॥१४९ ॥ तत्तो गुरूण पासे, दंसणमूलाई वारस वयाई । परियणसहिओ गिण्हइ, धणपालो परमभावेणं ॥ १५० ॥ आजम्मर |जिणसासणदेवगुरू मुत्तु नेव वण्णेमि । परतित्थिआण देवे, अभिग्गहो तेणिमो गहिओ ॥ १५१ ॥ तत्तो ॥८ ॥ कम्मप्पयडिप्पमुहे सत्थे सुदुग्गमत्थेऽवि । लीलाइ मइबलेणं, संगहई सुगुरुवयणाओ ॥ १५२ ॥ रोमंचियगत्तो सो, Jain Education For Private & Pasonal use ty C ainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ अणन्नचित्तो जिणिंदपयकमलं । पइदियहं तिक्कालं, प्रइवि एवं भणइ पच्छा ॥ १५३ ॥-कतिपयपुरखामी कायव्ययैरपि दुर्ग्रहो, मितवितरिता मोहेनाहो मयाऽनुसृतः पुरा । त्रिभुवनगुरुर्बुद्ध्याराध्योऽधुना स्वपदप्रदः, प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ १५४ ॥ सवत्थ अस्थि धम्मो, जा मुणियं जिण ! न सासणं तुम्ह । कणगाउराण कणगुव ससियपयमलभमाणाणं ॥ १५५ ॥ एवं जिणवरपवयणपभावणाए सया कयमइस्स । पक्खालियपावमलस्स तस्स वचंति दियहाइं ॥ १५६ ॥ अन्नदिवसंमि राया, हयगयपाइक्कपण्डियसमेओ। वागुरियगिद्धमण्डलकलिओ मिगयाइ संचलिओ ॥ १५७ ॥ उच्चुच्चझंपयाहिं, पलायमाणं भएण मयमिहुणं । दट्ठण चोइयहओ, सरेण राया हणइ हरिणं ॥ १५८ ॥ तम्मि पडिएऽवि हरिणिं, तहाणाओ पर्यपि अचलंतिं । दटुं राया पिक्खइ, कइणो तो ते भणंति इमं ॥ १५९ ॥ श्रीभोजे मृगयागतेऽपि सहसा चापे समारोपितेऽप्याकर्णान्तगतेऽपि लक्षनिहितेऽप्येणाङ्कलग्नेऽपि च । न त्रस्तं न पलायितं न चलितं नो जृम्भितं नोत्प्लुतं, मृग्या मशिनं करोति दयितं कामोऽयमित्याशया ॥१६०॥ अपिच-किं कारणं तु कविराज! मृगा यदेते, व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः । देव! त्वदनचकिताः श्रयितुं खजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥ १६१ ॥ इय कवियणकयवन्नणमायनिय भोयरायमहिनाहो । नियपुरओ सयलंपिहु, तिणं व मन्नेइ भुवणयलं ॥ १६२ ॥ एगं सुविसन्नमणं, करुणारससायरं निएऊणं । धणपालं भणइ निवो, किं न हु वन्नसि ? स तो पढइ ॥ १६३ ॥ रसातलं Jain Educatan Snal For Private &Personal use Only R ainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ सम्यक यातु यदत्र पौरुषं,कुनीतिरेषाऽशरणो ह्यदोषवान् । प्रहन्यते यदलिनाऽतिदुर्बलो,हहा महाकष्टमराजकं जगत् ॥१६॥ स०टी० ॥८१॥ इय भच्छणवयणेणं, कोवा अंविरमुहोमहीनाहो, । तं पुच्छइ किं एयं, ? सो विबुहो भणइ सुणु राय ! ॥१६५॥ वैरिVणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते, हन्यन्ते पशवः कथम् ? ॥१६६॥ इय सुणिय जाय करुणो, भंजिय वाणासणंच वाणं च । आजम मिगयाए, नियमं गिण्हेइ भोयनिवो॥१६७॥तत्तो चलिओ करुणारसिओ सरसाहिवो पुराभिमुहं । थंभनियड्डियछागं, जन्नस्स य मंडवमुवेइ ॥१६८॥ तत्थ भयबेविरंगं, छागं विरसंतमइतरं करुणं । राया पिक्खिवि पुच्छइ, पण्डिय ! किं एस बुब्बुयइ ? ॥ १६९ ॥ अवसरवई निववोहणाय सचं स पंडिओ भणइ । मरणभयकंपिरतणू , छागो एवं वयइ देव ! ॥ १७० ॥ नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न । करोपि मातृपितृभिः पुत्रैस्तथा बान्धवैः ? ॥ १७१॥ एयवयणायन्नणसमणंतरमेव राइणा पुट्ठो। विबुहो सुइसंवाय, कहित्तु निवई विबोहेइ ॥ १७२ ॥ यूपं छित्त्वा पशून् हत्वा, कृत्वा रुधिरकइमम् । यद्येवं गम्यते खर्गे, नरके| केन गम्यते ? ॥ १७३ ॥ सत्यं यूपं तपो ह्यग्निः, प्राणाः समिधयो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः15 ॥ १७४ ॥ सत्थाणुवाइवायाइ, रञ्जिओ रक्खसुव मन्नन्तो। जन्नस्स कारिणो तो, राया बन्नेइ जिणसमयं ॥ १७५ ॥ तो साणन्दो साहइ, तं राया दयनिहीवि जिणधम्मो । नो रुचइ अन्नेसिं, को हेऊ? तत्थ सो भणइ ॥ १७६॥ CSCRECCANCE Jain Educaton International For Privale & Personal Use Only www.ainbrary og Page #189 -------------------------------------------------------------------------- ________________ हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयं, स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृत्तिः। जैनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमलमियता यत्प्रमेही न भुङ्क्ते ॥ १७७ ॥ सरसइकंठाहरणे, सिवपासाए निवेण कार विए । कइयावि महीनाहो, धणपालजुओ गओ तत्थ ॥ १७८ ॥ बन्नइ नाणं सो जिणमयंमि अच्चम्भुयं तओ| तारणा । वुत्तं अजवि किंचिवि, अत्थि नवा नाममित्तं वा ? ॥ १७९ ॥ तो भणइ सोऽवि नरवर!, नाणं अत्थित्थ केवलिप्पणीए । अरहंतसिरीचूडामणिगंथे अइसयपसत्थे ॥ १८० ॥ तीआणागयसंपइपवमाणाण सववत्थूणं । नाणं अइप्पमाणं, परूवियं तत्थ सुमुणीहिं ॥ १८१ ॥ तस्स कलंकारोवणकए निवो भणइ पंडिय! कहेसु ।। तिवारमंडवाओ, केण पहा निग्गमिस्समहं ? ॥ १८२ ॥ तो धणपालो आणा-विऊण पण्हं वियारिऊण तयं ।। * बुद्धिपवंचेण फुडं, फलं च लिहिऊण पत्तम्मि ॥ १८३ ॥ मट्टियमयगोलभंतरंमि खिविऊण थगियधारिस्स । तं कीदाऊणं साहइ, पायं अवधारसु धरेस ! ॥ १८४ ॥ जुयलं । चिंतइ निवोऽवि एवं, इमेण तिदुवारमंडवाउ मह ।। हएगेण दुवारेणं, निग्गमणं नियमओ लिहियं ॥ १८५॥ता तह करेमि जेणं, एयं गुरुदेवआगमेहिं समं । नाण विसंवायाओ, असञ्चवाइत्ति धरिसेमि ॥ १८६ ॥ आणविय सुत्तधारे, पउमसिलं मंडवस्स अवणेउं । मग्गेण तेण राया, नीहरिउं वायए पत्तं ॥ १८७॥ सिरिभोयरायराया, कवडेणुग्घाडिऊण पउमसिलं । उड्डपहेणं तह मंडवाउ 8 सिद्धव नीसरिही ॥१८८ ॥ सचं तं तवयणं, जाणिय राया मणमि परितुहो। जिणसासणं पसंसइ, सारं सच्चेसु SOS%SSAARESSE SAMACAMANACSC-NCRICALGC Hamn Education For Privale & Personal use only ainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ सम्य० ॥८२॥ धम्मसु ॥ १८९ ॥ अह सिवसिरिपरिरंभणसंरंभमई कई स धणपालो । रिसहेसरगुणवन्नणपउणं पंचासियं कुणइ|| स०टी० ॥ १९ ॥ तं उक्करिय सिलाए, ठाविय निवकारियंमि पासाए । सरसइकंठाहरणे, तत्तो वन्नइ निवं एवं ॥१९१॥ अभ्युद्धृता वसुमती दलितं रिपूरः, क्रोडीकृता बलवता बलिराज्यलक्ष्मीः । एकत्र जन्मनि कृतं तदनेन यूना, जन्मत्रये यदकरोत्पुरुषः पुराणः ॥ १९२ ॥ नियवन्नणमिममायण्णिऊण परिओसपोसओ राया । रिसहथुइपट्टियाए, उवरि ठावेइ मणिकलसं ॥ १९३ ॥ अन्नदिणे सिवभवणे, दुवारदेसे निएवि भिंगिगणं । किं एस दुबलो ? इय, |निवपुट्ठो भणइ धणपालो ॥ १९४ ॥ दिग्वासा यदि तत्किमस्य धनुषा ? तचेत्कृतं भस्मना, भस्माथास्य किमङ्गना यदि च सा कामं प्रति द्वेष्टि किम् ? । इत्यन्योऽन्यविरुद्धचेष्टितमहो पश्यन्निजस्वामिनो, भृङ्गी सान्द्रसिरावनद्धपरुष धत्तेऽस्थिशेषं वपुः ॥ १९५॥ तत्तो पुरओ पिक्खइ, सहत्थतालं हसंतयं रूवं । रइमयणाणं राया, सविम्हओ पुच्छइ बुहं तं ॥ १९६ ॥ किं कारणमेएसिं, एवं हासो समंतओ फुरइ ? । तो आह कई निसुणसु, कण्णं दाऊण नरनाह ! ॥ १९७ ॥ स एष भुवनत्रयप्रथितसंयमः शङ्करो, बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं, करेण परिताडयन् जयति जातहासः स्मरः ॥ १९८ ॥ अटुंगपणामेणं, सिवं नमेऊण भोयरायनियो । जंपइ कवीसरं पइ, तं किं न नमेसि तिपुरारिं? ॥ १९९ ॥ धणपालोऽविहु चित्ते, वयणेणवि अन्नदेवसंथवणं । न कुणेमि जिणं मुत्तं, इय चिंतिय नरवरं भणइ ॥२०॥ जिनेन्द्रचन्द्रप्रणिपातला Jain Education H a l For Privale & Personal use only Mainbrary.org ( A Page #191 -------------------------------------------------------------------------- ________________ लसं, मया शिरोऽन्यस्य न नाम नाम्यते । गजेन्द्रगण्डस्थलदानलम्पटं, शुनीमुखे नालिकुलं निलीयते ॥२०१॥ इय असमंजसवयणं, तस्स सुणेऊण सम्मदिहिस्स । रोसमहुग्गभुयंगमडसिओ इय चिंतइ नरिंदो ॥२०२॥ एस अवज्झो विप्पियभासी अम्हं सिवाइदेवाणं । विप्पुत्ति तओऽवि धुवं, नयणविहीणो विहेयबो ॥ २०३ ॥ इय, रायाभिप्पायं, सुविरुद्धं जाणिऊण धणपालो । चिन्तइ नियमभंसं, कुणेमि नाहं जुगंतेऽवि ॥ १०४॥ राया नी६ हरिउ देउलाउ गच्छंतओ पहे नियइ । एगं बुढिं वुड्डत्तणेण सीसं पकम्पतिं ॥ २०५ ॥ तत्तो सहयरविबुहा, तीए |सिरकंपकारणं पुट्ठा । किंचिवि वण्णंताविहु, ते निवचित्तं न रंजंति ॥ २०६ ॥ तत्तो अजंपिओऽविहु, धणपालो अवसरुत्ति विन्नवइ । देव ! इमीए सिरकंपकारणं पसिय निसुणेसु ॥ २०७॥ किं नन्दी किं मुरारिः किमु रति रमणः किं विधुः किं विधाता, किंवा विद्याधरोऽयं किमुत सुरपतिः किंनरः किं कुबेरः ? । नायं नायं न चायं न दखलु नहि न वा नैव नासौ न चासौ, क्रीडां कर्तुं प्रवृत्तः स्वयमिह हि हले ! भूपतिर्भोजदेवः ॥ २०८ ॥ इय धण-15 पालमहाकविवण्णणवयणामयस्स पाणाओ। धाराहिरायमणओ, पविलीणो रोसफणिगरलो ॥ २०९॥ विहसियवयणो राया, वरं वरेसुत्ति पंडियं वयइ । पडिभणइ सोऽवि नरवर !, नयणजुयं पसिय मह देसु ॥ २१० ॥ तवयणं पडिवजिय, वजिअपावस्स तस्स धम्मिस्स । दाऊण विविहकणयं, सप्पणयं पेसए राया ॥२११॥ अह एगया है नरिंद, पंडियसामंतमंतिपरिकलियं । नियपरिसाइ निविलु, पडिहारो नमिय विन्नवइ ॥२१२ ॥ देव दुवारे चिट्ठइ, CAMERARMACARE Ham Education National For Private &Personal use Only ainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ R-COLOCAR सम्यक सिट्ठी पोयाओ आगओ दटुं । अहिलसइ कोऽवि तुम्हं, चलणे को इत्थ आएसो ? ॥ २१३ ॥ आणेसुत्ति निवेणं,8/स० टी० ॥८३॥ भणिए तेणावि आणिओ सिट्ठी । सिरिधरियकरयलजुओ, पणमेइ नरिंदपयपउमं ॥ २१४ ॥ नरवरदावियआसण देउवविट्ठो सोऽवि दंसइ निवस्स । मयणमयपट्टियाठियपसथिवित्ताणि वित्ताणि ॥ २१५ ॥ भूवइणा सो पुट्ठो, कत्थ तुमहिं इमाणि पत्ताणि? । सिट्ठीवि भणइ सामिय!, अवधारसु मइ पसन्नमणो ॥२१६ ॥ जलहिम्मि अकम्हा पवहणम्मि खलियंमि मज्झ मग्गम्मि । निजामएहिं सोहिजमाणए गिरिवं सिवभवणं ॥ २१७ ॥ सलि-6 लंतरंमि पत्तं, तभित्तीएवि एगदेसंमि । अक्खरपंती दिट्ठा, लिहियाउ अपुचवण्णेहिं ॥ २१८ ॥ जुलयं । अक्खरगहणनिमित्तं, मयणमया पट्टिया मए ठविउं । संकंतवन्नया सा, उवणीया तुम्ह पासंमि ॥२१९ ॥ रायावि तीइ पिढे, मट्टियमयपट्टियं निवेसित्ता । समअक्खराणि काउं, पण्डियलोयाओ वाएइ ॥ २२० ॥ आवाल्याधिग-18 मान्मयैव गमितः कोटिं परामुन्नतेरस्मत्संकथयैव पार्थिवसुतः सम्प्रत्ययं लजते । इत्थं खिन्न इवात्मजेन यशसा दत्ताऽवलम्बोऽम्बुधेर्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः ॥ २२१॥ देवे ! दिग्विजयोद्यते धृतधनुःप्रत्य-17 हार्थिसीमन्तिनीवैधव्यव्रतदायिनि प्रतिदिशं क्रुद्ध परिभ्राम्यति । आस्तामन्यनितम्बिनी रतिरपि त्रासान्न पौष्पं करे,8 भर्नुर्धर्जुमदान्मदान्धमधुपी नीलीनिचोलं धनुः ॥ २२२ ॥ चिन्तागम्भीरकूपादनवरतचलद्भरिशोकारघट्टव्याकृष्टं । ॥८३॥ SC-CGLORICALCCC RESCOROSCRICORG १ 'सो रायाएसेणं समागओ नमिय दंसए तत्थ । मयणमयपट्टियाठियपसत्थिवित्ताणि वित्ताणि' इति प्रत्यन्तरे । २ माणयं तत्थ सिव०प०. Jain Educat i onal For Privale & Personal Use Only anelbrary og Page #193 -------------------------------------------------------------------------- ________________ KCAR RORESAROGRES निश्वसन्त्यः पृथुनयनघटीयन्त्रमुक्ताश्रुधारम् । नासावंशप्रणालीविषमपथपतद्वाष्पपानीयमेतद्देव ! त्वद्वैरिनार्यः स्तनकलशयुगेनाविरामं वहन्ति ॥ २२३ ॥ अथ खलु विषमः पुराकृतानां, भवति हि जन्तुषु कर्मणां विपाकः । राया 3 खण्डियमेयं, कवं नाऊण पण्डियजणाओ। पूरवइ परं चित्ते, अत्थो न चमक्कए तस्स ॥२२४॥ धणपालं पइ जंपइ, तो राया किं इमं न पूरेसि ? । सोऽवि भणइ पयजुयलं, एवं सुइभूसणं कुणसु ॥ २२५ ॥ हरशिरसि शिरांसि | यानि रेजुर्हरिहरितानि लुठन्ति गृध्रपादैः ॥ २२६ ॥ सचमुक्कारं राया, जंपइ संवयइ एस चेवत्थो। तो विच्छाया 5 अन्ने, विबुहा वजाया जाया ॥ २२७ ॥ जइ रामेसरभित्तिमि, एरिसो एस नो हवे गुम्फो । आजम्मं सन्नासो, कवित्तकरणंमि ता मज्झ ॥ २२८ ॥ इय धणपालपइन्नं, आयण्णिय तक्खणा धरणिनाहो । निजामए पवेसइ, वहणारूढे जलहिमज्झे ॥ २२९ ॥ तेहिवि छम्मासेहि, तहेव लहिऊण आणिउं दिन्नं । वायंति तयं विउसा. सा मरिसा तम्मि धणपाले ॥ २३० ॥ तं खंडकवउत्तरपयजुयलं तारिसं नियवि तत्थ । धणकणयदाणपुवं, पसंसए ४ पण्डियं राया ॥ २३१ ॥ कइयावि निययसेवाविमुहं दट्टण तं भणइ भूवो । कीस दुवेलं न सह, मह मण्डह ? पंडियवयंस !॥ २३२ ॥ सो जंपइ भूवासव !, पारध्धा अस्थि भरहरायकहा । गुंफेउमओ तुम्हं, सेवावसरस्स नावसरो ॥२३३॥ रायाऽऽह मं सुणावसु, सिसिरनिसापच्छिमंमि जामंमि । सो समओ रमणीओ, जओ अभा-1 वाउ कजाणं ॥ २३४ ॥ सो निवसंसियसमए, तं वाएउं पयट्टए निचं । रायाऽवि सेसइंदियवावारं चइय निसुणेइ । Jan Education Interational For Privale & Personal Use Only wwwciainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ सम्य० ॥ ८४ ॥ ॥ २३५ ॥ तया पुत्थहिट्ठा, सुवण्णथालं कचोलयसणाहं । ठावेइ निवो मा पुण, एस रसो जाउ अन्नत्थ ॥ २३६ ॥ सालंकारा लक्खणछंदजुया महरसा सुवन्नसुई । कस्स न हरेइ हिययं ?, कद्दुत्तमा तरुणरमणिव ॥ २३७ ॥ तीसे विचित्तकवियाचित्तियचित्तो नराहिवो भणइ । पंडिय ! इह मह भणियं, कुणेसु मुंचेसु कुवियप्पं ॥ २३८ ॥ मं इह कहाहिरायं, विणीयनयरीपर्यमि उज्जेणिं । सक्कावयारठाणे, महकालं जड़ निवेसेसि ॥ २३९ ॥ ता तुह गरुयं माणं, धणं च मणइच्छियं पयच्छेमि । इय भणिरे भोयनिवे, धणपालो चिंतए एवं ॥ २४० ॥ जं मह जिणपयपंकयआराहणओ न होइ मणइटुं । तेणं नहु मह कजं, इय विप्पो रायमक्खिवइ || २४१ ॥ जह रंक - वासवाणं, जह जुरिंगण सहस्सकिरणाणं । जह सरिसवमेरूणं, जह छिलरखीरसिंधूणं ॥ २४२ ॥ जह धत्तूर सुरेसरतरूण जह कायदेवरयणाणं । तह तुह तेसिं अंतरमत्थि भणतो पढइ एवं ॥ २४३ ॥ दोमुहय निरक्खर लोहमइयनाराय ! कित्तियं भणिमो ? । गुंजाहिं समं कणयं, तुरंतु न गओऽसि पायालं ॥ २४४ ॥ इय नियनिंदादारुणवयणकसाए हरिव आहणिओ । कोवायंविरनित्तो, मूलपई खिवइ सो दहणे ॥ २४५ ॥ अह महनित्रेय - परो, आवेउं सगिहपच्छिमे भागे । जुन्नयमंचयपडिओ, धणपालो चिंतए एवं ॥ २४६ ॥ पुणरवि कहमेईए कहाइ कवणं करिस्समेरिसयं ? । हा कह दुट्ठनिवेणं, खेयसमुद्दमि पक्खित्तो ॥ २४७ ॥ नीसासे दीहरए, मुंचंतो चत्तअवरवावारो । तो तिलयमंजरीए, दिट्ठो पुट्ठो य तत्थ पिया ॥ २४८ ॥ तेणवि तीइ सुयाए, पुरओ दुक्खस्स स० टी० 11 68 11 Page #195 -------------------------------------------------------------------------- ________________ niamaraansomna कारणे कहिए । साविहु भणेइ मा ताय! खेयमुबहसु इह कजे ॥ २४९ ॥ एवं कहारहस्सं, मणफलए मज्झ अत्थि संकंतं । ता ताय ! पसिय उट्ठसु निट्ठवसु मणाउ निवेयं ॥ २५० ॥ तो धणपालो तुठो, उट्ठिय पहाऊण ण्हविय जिणरायं । भुंजिय तीए मुहाओ, लिहावए तं कहारयणं ॥२५१॥ सा तिलयमंजरिकहा तन्नामेणं जणंमि विक्खाया । सहयारमंजरी इव, बुहमहुयरसेविया जाया ॥ २५२ ॥ रायपराभवरुट्ठो, धणपालो उज्झिऊण सतं रजं । सचरिओ सचउरे, संपत्तो पत्तबहुमाणो ॥२५३॥ तम्मि समयम्मि धम्मो, वाई उजेणिमागओ नयरिं । भोयनिवविवुहनिवहे जिणित्तु गजेइ सिंहुच ॥ २५४ ॥ तत्तो विसन्नचित्तो, चिंतइ राया हहा ममावि सहा । धणपालदिणयरेणं, विणा तमेणं विलुत्तपहा ॥ २५५ ॥ तो तस्साणणहउं, पहाणपुरिसा निवेण पट्टविया । तेणवि इय लिहिऊणं, पच्छा संपेसिया ते उ ॥ २५६ ॥ पृथुकातखरपात्रं, भूषितनिश्शेषपरिजनं देव !। विलसकरेणुगहनं, सम्प्रति सममावयोः सदनम् ॥ २५७ ॥ आगंतूणं राया जइमं मन्नावए तओ अहयं । आगच्छामि न इहरा मणमि भो! एस नियमो मे ॥२५८॥ तत्तो सयं नारिंदो गन्तुं विबुहं बहुत्तिजुत्तीए । परितोसिय परिपोसिय धपण आणेइ अप्पसभं ॥ २५९ ॥ तं कविरायं भूवइ-परिसाइ ठियं अयाणमाणो सो । रयणीसमए धम्मो, सगवमेवं वयइ वयणं ॥ २६० ॥ श्रीच्छित्तपे कर्दमराजपुत्रे, सभ्ये सभाभर्तरि भोजदेवे । सारखते श्रोतसि मे प्लवन्तां, पलालकल्पा धनपालवाचः ॥२६१॥ तं सुणिऊणं खंडइ, तत्वयणं पंडिओ अखंडमई । हे धणपआ(ला)लवाया, मह CR-RA- OCT-CECARRANG Jain Education B onal For Privale & Personal Use Only A lainbrary og Page #196 -------------------------------------------------------------------------- ________________ सम्य० स०टी० ॥८५॥ CARRORICERCHOREOCOGC सारसए दुयं जंतु ॥ २६२ ॥ तज्जाणवणनिमित्तं, धणपालं भणइ भोयदेवनियो । पंडियसेहर! पूरसु एयं मह पुच्छियसमस्सं ॥ २६३ ॥ इयं व्योमाम्भोधेस्तटमनु जवात् प्राप्य तपनं, निशानौर्विश्लिष्यद्घनघटितकाष्ठा विघटिता। तओ पण्डिएण बजरियं । वणिकचक्रानन्दत्विपि शकुनिकोलाहलबले, इमास्ताराः सारास्तदनु च निमजन्ति गिरयः ॥ ३६४ ॥ तो धम्मवाइराओ, धणपालं आगयं वियाणित्ता । पवणेण व वारिनिही, संखुद्धो चिंतई एवं ॥ २६५ ॥ चइऊणं धणवालं, इक्कं वायंमि तुह जओ होही । इय सरसईइ वयणं, सरिउं रयणीइ सो नट्ठो ॥२६६॥ जाए पभायसमए, तस्स जयत्थं सहागओ विउसो । तचरियं नाऊणं, रायसमक्खं पढइ एवं ॥ २६७ ॥ धर्मों में जयति नाधर्म, इत्यलीकं कृतं वचः । इदं तु सत्यतां नीतं, धर्मस्य त्वरिता गतिः ॥२६८॥ मिच्छत्तिसुराईणं, न कवित्वं पावकारणं कुणइ । वण्णंतो जिणचंदं, वयणविसुद्धिं समुक्कसइ ॥ २६९ ॥ सम्मइंसणपुवं, सम्मं पालित्त है। सावयवयाई । जिणिउं व गओ सग्गं, धणपालो देवरायगुरुं ॥ २७॥ एवं सुणेउं धणपालवितं, संमत्तसंसत्तिमहापवित्तं । वायाविसुद्धिं भविया कुणेह, जहा लहुं सिद्धिसुहं लहेह ॥ २७१ ॥ इति वचनविशुद्धौ धनपालपण्डितकथा ॥ द्वितीयं वचोविशुद्धिद्वारमुक्त्वा तृतीयं कायशुद्धिद्वारमाहछिज्जतो भिजतोपीलिजतो य डज्झमाणोऽवि । जिणवजदेवयाणं, न नमइ जो तस्स तणुसुद्धी ॥ २७॥॥॥८५ ।। व्याख्या-छिद्यमानः-खङ्गादिभिः, भिद्यमानः-क्रकचशूचिकादिभिः, पीड्यमानो-बन्धनयत्रादिभिः, दह्यमानः SACROSECRECAKACCH A Jan Educati o nal For Privale & Personal use only Raajainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ RECORROCAR ROCHERRORSCORCACASCIRCLOCAL अनलतप्ततैलादिभिः, चापिशब्दान्महासङ्कटपतितोऽपि यो जिनवर्जदेवेभ्यः-अहंद्रहितशाक्यशङ्करादिसुरेभ्यो न नमतिन प्रणतिं विधत्ते तस्य, सम्यक्त्ववतः प्राणिनस्तनुशुद्धिः शरीरनैर्मल्यं भवति, अत्र प्राकृतत्वाच्चतुर्थी स्थाने पष्ठीति गाथार्थः ॥ २७ ॥ भावार्थस्तु वज्रकर्णोदन्तादवसेयः, स चायम् अत्थि इत्थ सुपसत्यवत्थुवित्थारसुंदरा कंतकंतिमणिमयमंदिरा सिरिभरविसाला कोसला नाम नयरी, तत्थ इक्खागुवंसावयंसो भुयवलविजियभरहवासो महारहो दसरहो नाम राया, तेण य केकिइपिययमावरदाणवसेण बारसवारिसियं वणवासं कारिया सीयासमया रामलक्खणा, तेऽवि कमेण पंचवडिमग्गं वचंता पत्ता अवंतिदेसं, तत्थ य एगं देसमहिदाणवमुवसं पासन्ति । अपिच–परिपुण्णपणे हट्टे, धणकंचणपूरियाई गेहाइं। अगहियधन्ने खित्ते, बहुफुलफले य आरामे ॥१॥ अद्धपहमुकदुबलवइलतुरए विभिन्नसगडे य । पिक्खंता ते माणुस-जायंपि न चेव पासंति ॥२॥ तत्तो हा विस्सामकए एगस्थ सवित्थरपवरतरुछायाए ते निसीयंति, तओ रामेण लक्खणकुमारो वाहरिओ बच्छ ! अतुच्छवत्थु-11 संकिन्नो नबुबसिउच्च एस जणवओ लक्खिजइ, तो कमवि पुरिसं पुच्छह एयस्स सरूवं, तओ सो उच्चयरं तरुमारुहिय है चउदिसिं चक्खुक्खेवं कुणंतो एगं पुरिसमितं पासइ, तओ तं वाहरिऊण रामपासे समाणेइ, सोऽवि पुरिसो कयप्पगुणामो रामेण पुट्ठो समाणो सविसयउसकारणं साहेइ-सुकरं सयससिरीयं, वित्तगुणालंकियं लसंतकलं । रयणीयर४ विम्वं पिव, अत्थि इहं दसउरं नयरं ॥१॥ तत्थ सामंतसत्तमो वजयनो नाम राया, जो-सुगुणरयणभूमीगंभीरो R OCCCRACChe Jan Educati o nal For Private & Personal use only WRjainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ सभ्य० सत्तवं सिरीकलिओ। दलंघो सुविसालो, समुद्दलीलं समुबहइ ॥२॥ सो सयलकलाकलिओ, अमयतण कमयवल्लहोवि दढं । रयणीयरुव मिगया-बसणकलंकाउलो जाओ ॥ ३॥ सो य अन्नया अहम्मबुद्धिपारद्धलुद्धो सुन्ना- रन्नंमि मिगाइघायणपसत्तो बाणेण संपन्नगभं हरिणीं हणेइ, तीए सरपहारवेयणाविहुरियाए उयरं वियारिऊण। दापडिओ गम्भो धरणियले, रायावि तं वेयणाए तडफडतं हरिणभूणं निरूविऊण संजायकायकंपो विसायपरो चिंतइ-हा मए भूयघायणेण महंतं पावमुवजियं !। जओ-सवणाण माहणाणं, वुडाणित्थीण भूणयाणं च। निकरुणमणो हणई, सो बुडइ नरयपंकम्मि ॥१॥ इय जाव जायकरुणो धरणिधणो वेरग्गरंजियहियओ इओ तओ भमइ, ताव एगसिलायलोवरि अत्ताणमायावयंतं मुणिवरं पिक्खइ, एस कोऽवि दंसणित्ति नमिऊण राइणा पुट्ठोकिमित्थ सुन्नारन्ने एगागी तुमं करेसि ?, तओ मुणी भणइ-महाराय ! अप्पहियं, तओ रण्णा वुत्तं, सीउण्हछुहपिवासाइवेयणं सहमाणस्स किं ते अत्तणो अहियं हियं ?, मुणीवि तं पइ जंपइ-नरवर! अप्पा दुविगप्पो-सासओ असासओ य, तत्थ जीवस्वेण सासओ, देहरुवेण पुण असासओ, अओ जइ स इहलोइयभोगेहिं सुही कीरइ,12 ता परभवे अहिअयरं दुक्खिओ होइ, जं पुण तवनियमसञ्जमेहिं सोसिजइ तं परमसुहलम्भेण सुही होइ, तओ नरनाह ! जीवनिवहे निकरुणो वावाएसि, ता नृणं नरयनिवडिओ सुइरं तिव्वयरं वेयणमणुहविस्ससि, इय तवयणं सवणाणंतरमेव पडिबुद्धो राया महरिसिं विन्नवेइ-भवयं ! संसारसायरे पडतं मं धम्महत्थावलंबणदाणेण श Jain Education interational For Private&Personal use Only Page #199 -------------------------------------------------------------------------- ________________ नित्थारेसु, तओ मुणी तमुवएसदाणेण अणुग्गहेइ-देवो जिणिन्दो गयरागदोसो, गुरूवि चारित्तरहस्सकोसो ।। दूजीवाइतत्ताण य सदहाणं, सम्मत्तमेयं भणियं पहाणं ॥१॥ जस्सारिहन्ते मुणिसत्तमेसु, मुत्तुं न नामेइ सिरो: परस्स । निधाणसुक्खाण निहाणठाणं, तस्सेव सम्मत्तमिणं विसुद्धं ॥२॥ हिंसालियचोरिक्कयमेहुन्नपरिग्गहाण परिहारो। जत्थथि सुवित्थारो, स एव धम्मो जए सारो ॥३॥ निंदियकसायविजओ, नवि राओ जीवरक्खणे न मई । जत्थथि तत्थ धम्मो, न लेसओऽवि हु नहसुमं व ॥४॥ इचाइ धम्मदेसणं सुणिय वज्जयनराया संजायसद्धो परमवेरग्गमुवगओ सम्मइंसणसहिए दुवालसवि वए गहिय एवं अभिग्गहमभिगिण्हइ-मिल्हिवि जिणवरु अनु सुगुरु, गुणमणिरयणकरंडु। अन्नह नमण न मज्झ सिरु, जइ करिज सयखंडु॥१॥ इय मेरुगिरिंपिव सुदुद्धरं | नियमभरं गहिय मुणिवरं नमिय पत्ततेलुकरजंपिव अप्पाणं मन्नतो पुरं पविसिय जिणजइपूयणसासणपभावणपदसत्तो चित्ते चिंतेइ-मइ एस नियमो गुरुसगासे सहसा अंगीकओ कहं पालेयत्वो?, जं उजेणिनयरिसामिणो सीहदारहस्स रणो सेवगोऽहं, तम्हा तत्थ गएण स मए पणमियबो, तम्मि कए गहियतारिसनियमस्स भंगो होइ, तओ नियाभिग्गहरक्षणट्ठा अंगुट्ठोवरि सिरिमुणिसुचयजिणस्स रयणमयं विम्बं उकिरावेमि, तं च पुरओ काऊण मणसा तन्नमंसणं परमत्थओ कुणंतो तस्स निवस्स पए पणमिस्सं, एवं कुणमाणस्स तस्स वचंति वासरा, । अन्नया केणवि खलेण खलत्तणं पयडतेण सीहरहस्स रण्णो तबइयरो वागरिओ, जओ एरिसो चेव खलजणो होइ-दोजीहो Hamn Education 1 ional For Privale & Personal Use Only Whainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ सम्यक कुडिलगई, परच्छिद्दगवेसणिकतल्लिच्छो । कस्स न दुजणलोओ, होइ भुयंगुत्व भयहेऊ ? ॥१॥ उवयारेण न घिप्पइ-8 स० टी० दान परिचएणं न पिंमभावेणं । कुणइ खलो अवयारं, खीराईपोसियअहिव्व ॥२॥ तओ तं संपासंपायसरिच्छं ॥८७॥ तचरियं सुच्चा राया तं पइ कुविओ इय कुवियप्पसंकप्पणं कुणेइ-अहो एस कयग्घसिरोमणी जं मम रजं भुंजंतोऽवि पणाममवि न करेइ, तो सासेमि एवं दुरासयं, इय वियारिऊण पयाणभेरिं दाविऊण चउरंगबलबलकलिओ सीह रहराया पत्थिओ वजयनउवरिं। इओ य एगो पुरिसो वज्जयन्ननिवं पणमिय विन्नवइ-देव ! अत्थि किं पि तुम्हाणं है पुरो कहणिजं, तो राया तस्स संमुहं वजरई-कोऽसि तुमं? कओ आगओ? किंच कहणिजं, ? इइ रणा वुत्तो सो पुरिसो कहिउं लग्गो-देव कुंडउरे नयरे गुणसमुद्दाभिहाणवणिणो भारियाए जउणाए कुच्छीए अहं विज्जुओ8(विचओ)नामेणं सुओ जाओ, सो आजम्मजिणधम्माणुरत्तो गहियकलाकलावो जुत्वणमणुपत्तो, अन्नया बहुयं पणियं गहिय उजेणिं गओ, तत्थ वसंतूसवे वट्टमाणे पावनिलया विवेयपलया तणुलट्टी सिरीविजयचंपयलया अणं-दू गलया नाम गणिया मज्झ चक्खुगोयरं गया। तीए दंसणमित्तेऽवि कयसीधुपाणुव मोहिएण मए सुइरं तीए सह विसयसुहमणुहवंतेण सयलंपि धणं निधणं नीयं । एगया सा गणिया रण्णो अग्गमहिसीए चउद्दसतिलयाहरणे वनंती अत्तणो य भूसणे निंदंती मए सुया, तओ मम तीइ मणोरहपूरणकए चिंता संवुत्ता, अहो! मइविवजासो कोवि कामुयजणस्स, अहवा को को न दडमहिलाहिं भमाडिजइ, जओ-ता ऊणी ता माणी वियक्खणो ताव Jain Education T onal For Private &Personal use Only Jatijainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ पंडिओ ताय । जाव घरुदृव्व नरो, न भामिओ दड़महिलाहिं ॥१॥ तओ तीए मणवंछियपूरणत्थं रयणीए राय मंदिरे पट्टमहादेवीए आहरणाई चोरिउं पविट्ठो, तत्थ तेसिं परुष्परालावं सुणमाणो चिट्ठामि, तम्मि समए देवीए हराया पुट्ठो-किं चिंताउरा इव लक्खीयह ?, तओ राया भणइ-पिए ! मज्झ सेवगोऽवि वजयन्ननिवो अंगुट्ठनि वेसियजिणपडिममेव नमसइ, न मम सीसमवि नामइ, अओ मए स दुरप्पा साहणीओत्ति, ताणमालावं सुणिय मज्झ महई चिंता वुत्ता, धन्नो सो निवो, जो न मिच्छद्दिलुिमि सिरोनमणमित्तेणवि समत्तं मलिणेइ, अहं पुण दुरप्पा, हजो जिणमयं जाणंतोवि विडकोडिविनडियाए अईव दुठाए विटंव परिदृवणजुग्गाए वेसाए वसणपरवसो धणियं धणं निहणं नेऊण हा हारियमणुजम्मो गयधम्मो चोरियं काउं पविट्ठो, तो इयाणिं तीए कजं चइय वेगेण गंतूण तस्स धम्मियसेहरस्स साहम्मियस्स निरवजनियनियमपालणवजरेहासरिसस्स सिरिवजयन्नस्स रणो साहेमि एयं सवं वुत्तंतं, जहा स सावहाणो होइत्ति वियारिऊण चोरियवावारं परिहरिय तेहिं चेव पएहिं नियत्तिय सिग्घमित्थमागंतूण तुम्ह पुरओ मए एयं कहियं, ताजं जुत्तं हवइ तं करिज्जासु । तओ रण्णावि एवं सुणिय तमालिङ्गिऊण साहियं-भद! तं मज्झ साहम्मिओ धम्मवन्धू हियकारओऽसित्ति सम्माणिय तओ देसमुवासिय दुग्गदुग्गब्भन्तरे सयलं लोयं ठावेइ विहियजलधनिंधणसङ्गहो राया, तयणु गोउरं पिहिय उभडसुहडपउणं काऊण रोहगसज्झो होउं पुरमझे चेव ठिओ, तम्मि समए कडएणव सकडएणं दसउरं उरं वेढिय सीहरहो ठिओ, तेण य दूयं पे RANCARDANCERACCURACK Jain Education a l For Privale & Personal Use Only ainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ सम्यक ACROROSECRECORESAMACHA सिय माणिओ-अरे ! तुरियमागंतूण मज्झ चलणे नमंसिय रायसिरीमणुहवसु, अन्नहा तुमं कीणासवसवत्तीणं विहि- स०टी० संति । तओ वज्जायन्नोऽवि इय दूयवयणं सुणिय वागरइ, अरे-दूय महं सबहा नत्थि रजेण कजं, निरवजा चेव होउ मे नियममेरा, किं पुण ? मह देउ धम्मदुवारं, जेणाहमन्नत्थ गन्तूण नियनियमधुरं धरेमि, तओ सो दूओ पत्त-12 पञ्चुत्तरो नियपहुणो पुरओ गन्तूण सवं तवइयरं वागरइ । तओ सुट्टयरं सो रुट्ठो तप्पुरि रुन्धिय ठिओ। इय देव ! तुम्ह पुरओ देसुब्बसणकारणं मए निवेइयं, अहुणा उण अहं नियकजसाहणत्थं तुरियं बच्चेमि जइ होइ तुम्हाणमाएसो, तओ रामोऽवि तस्स कडिसुत्तयं पसाईकाऊण विसजेइ । तयणु रामो लक्खणकुमारमेवमाइसइ-वच्छ ? गच्छामो हादसउरं पिच्छामो चुजं, तस्स य साहम्मियस्स विपक्खपराभूयस्स साहिजं विहिय अतुलसाहम्मियवच्छलपुण्णमटू जिणेमो, न एरिससमो अन्नो धम्मलाहो, जओ-साहम्मियाण वच्छलं, कायवं भत्तिणिभरं। देसियं सचदंसीहि, सासणस्स पभावगं ॥१॥ तओ दसउरबाहिं सिरिचंदप्पहसामिपासाए गया । तत्थ लक्खणादेविनंदणपडिमं वंदिऊण खणं ठिया, लक्खणो उण भोयणटुं पुरमज्झे पेसिओ, कमेणं भमंतो रायपासायं पत्तो, तत्थ वजयनेण पिक्खिऊण नियसूयारा आइट्ठा, एयस्स महापुरिसस्स भोयणं कारावेह, तओ लक्खणेण भणियं-अहं सामी सभज्जो दावहिं चिट्ठइ, तम्मि अजिमिए नाहं भुञ्जामि, तओ राया सवेसि कए मणुन्नमाहारं दावेइ, सोऽवि तं गहिय राम ॥८८॥ पासंगओ, कयभोयणो रामोऽवि वन्ने वजयन्नं-अहो महाणुभावस्स महिच्छया, तं अयाणमाणेणावि अम्हेसु एवं व Jamn Educatan Interational For Privale & Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ वसियं, ता नूणं अम्हेहिंपि तस्स साहिजं करणिजं, तओ लक्खणो इमं रामवयणं सुणिय तक्खणा चेव सीहुन्छ। गओ सीहरहसगासं, तत्थ तमेवं वागरइ-अहो सीहरह ! अहं सायरपजंतमहीसामिणा दासरहिणा सिरिभरहभूमिवइणा तुम्ह पासे पेसिओ, भो ! तए किमत्थं वजयनेण सह जुद्धमारद्धं ? अओ मुंच समरसंरंभ, वच नियनयरं,। अन्नहा न ते जीवियं, इइ सुणिय सीहरहो पडिभणइ-भो दूय ! भरहो एयस्स गुणागुणं न याणइ, जमेसमऽझ सेवगोऽवि होऊण पणाममित्तंपि न करेइ, ता कहं दुटुमेयमविणासिउं मुंचामि?, अओ का इत्थत्थे भरहस्स तत्ती? तओ| सोमित्ती भउडिवियडभालउडो हक्कइ-अरे! जइ भरहरण्णो आणमवमन्नेसि, ता मज्झ आणाए एएण सद्धिं चएसु बेरं, इहरा कयंतदंतजंतंतरं भवंतं खिविस्सामि । तओ तेण एवमक्खित्तो सरोसारत्तनित्तो नियभडे आइसइ-रेरे इमं मम सत्तुमित्तं अप्पसत्तुं गिण्हह मारह २, सिग्धं बंधिऊण मज्झ चलणाणं पुरओ आणेह, एवं तेणं ते आइट्ठा सन्नद्धबद्धकवया जोहसंघाया तेण सह जुज्झिउं पउत्ता । तओ तेण ते करयलचवेडपायतलपहारोहिं जजरिया समाणा जरिणुव्व केऽवि महिमंडलं पडिया केऽवि जमपुरपन्धिया जाया केवि सहिरुग्गारपरंपराहिं अलत्तयरसेहिं व भूमिमंडलमंडणकारणतणं पत्ता केऽवि भग्गसगडुब चूरियंगोवंगा ठिया केवि पञ्चाणणसणउत्तट्ठहरिणुछ दिसोदिसं| नट्टा । तओ सीहरहो तहा दगुण मयमत्तदन्तिखन्धमारुहिय तं पड़ जुज्झिउं लग्गो सयलवलकलिओ, लक्षणोऽवि तक्खणा अत्ताणयं पवलपरबलवेढि पलोइय पलयकालुब्व भीसणो आलाणखम्भमुम्मूलिऊण घरट्टविवरमज्झन्तर-13 Jan Education C hai For Privale & Personal Use Only R ainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ सम्य० टी० ॥८९॥ KAANT पडियचणयनियरुव उवरियसिन्नं चुनयन्तो सिंहुच सिंहारवं कुणन्तो जाव चिट्ठइ, ताव पुरगोउरदारोवरि टिओ। वजयन्ननिवो तं वेरिवलपलयं पलोयन्तो विम्हियविप्कारियनयणो नियसामन्तमन्तिणो उल्लवेइ-भो भो! पिच्छह पिच्छह अच्छरियं, जं एगागिणा केणावि वीरसेहरेण समिरेणेव घणाघणं सयलमवि पराणीयं विहडियं, ता मन्ने एस ही कोऽवि देवो विजाहरो सिद्धो वा, इय भणन्तस्स तस्स सहसा सीहरहो करिक्खन्धाओ पाडिऊण पच्छाहुत्ते भुय । दण्डे काऊण चेलंचलेणं वन्धिऊण रज्जुनियंछियवसहुच पुरओ काउंनीओ रामसगासे, तओ भत्तुणो भिक्खं दे है त्ति करुणस्सरं बिलवन्तीओ तस्सन्तेउरिओ तपिट्ठवत्तिणिओ तत्थेवागयाओ, सीहरहोवि पञ्चभिनाऊण रामं भूलुलियभालयलो विन्नवेइ-सामिय ! न मए इत्थ तुम्हे आगया विन्नाया, ता पसीयसु, अवराहं खमसु, जंच तुम्भेआइसह तं तहेव कुणेमि, रामोऽवि तं पइ जंपइ-मम धम्मसाहम्मिएण वजयण्णरण्णा समं कुणसु संधि, तम्मि समए वजयन्नोऽवि आगंतूण रामं सोमित्तिसीयासमेयं साहम्मिओत्ति करे जोडिय कुसलं पुच्छइ, रामोऽवि तग्गुपाणरंजिओ तमेवं विनवइ-साहम्मियस्स सच्चपदन्नस्स जिणाणाधारगस्स धण्णस्स परमवन्धवस्स तुज्झ कुसलेणं * अम्हाणं कुसलमेव बट्टा, तओ रामो तेसिं परुप्परं कंठालिंगणेण पीई कारवेइ, हयगयरहसहियमद्धरजं च सीह-16 रहाउ वज्जयन्नस्स दाबेइ। तओ दसउरसामिणा वणमाला नाम नियधूया सोमित्तिणो परिणाविया। तयणु सत्वेऽपि हरिसिया नियनियट्ठाणेसु संपत्ता-सो वजयन्नो परिपालिऊणं, नियं वयं दंसणसुद्धिजुत्तं । खामित्तु सत्ते कयभत्तचाओ. Jain Educati o nal For Privale & Personal Use Only jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ दिवं गओ गच्छिहिही य सिद्धिं ॥१॥ एवं चरितं सिरिवजयण्णरणो सगुन्नं परिभाविऊणं । कायस्स सद्धीइ कुणेह 13 जतं, सिवंगणाऽऽलिंगड जेण सिन्धं ॥२॥ कायशुद्धौ बजकर्णकथा । इति रुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुण-13 ट्रशेखरसूरिपट्टावतंसकश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां त्रिशुद्धिस्वरूपनिरू पणो नाम चतुर्थोऽधिकारः समाप्तः ॥ चतुर्थ शुद्धित्रयखरूपद्वारमुक्त्वा-पञ्चमं दोषपञ्चकपरिहारद्वारमाहदूसिज्जइ जेहि इमं, ते दोसा पंच वज्जणिज्जा उ। संका कंख विगिच्छा परतिस्थिपसंससंथवणं ॥२८॥ ___ व्याख्या-दूप्यते-दोषत्वमापद्यते यैरिद-सम्यक्त्वं ते दोपा-दूपणानि, कतिसङ्ख्याः १ पञ्च-पञ्चप्रमाणा वर्जनीयाःपरिहरणीयाः, यतो निर्दूषणमेव वस्तु सद्भिरुपादीयते सदूपणं च मुच्यत इति भावः । तन्नामान्याह-शङ्का काङ्खा विचिकित्सा परतीर्थिप्रशंसा परतीर्थिकसंस्तवनमिति गाथार्थः ॥ २८ ॥ एषां स्वरूपमओतनगाथाभिर्ग्रन्थकारः प्रथयन् प्रथमं गाथापूवार्द्धन शङ्कालक्षणमाह देवे गुरुमि तत्ते अस्थि नवस्थित्ति संसओ संका। व्याख्या-'देवे' केवलज्ञानावलोकितलोकालोके विघटितरागद्वेषमोहे सद्भतार्थवादिनि 'गुरौ'च पञ्चमहाव्रतधरे समशत्रुमित्रे सद्धर्मोपदेशदायिनि धर्माचार्य 'तत्त्वे' च जीवादिनवपदार्थखरूपनिरूपके सर्वनयसंनिवेशे श्रीमदह-| RECORRECASCIENCE CASASSA*** Jain Education a l For Privale & Personal Use Only M ainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ सम्य. ASHARE ॥९०॥ द्धर्मेऽस्ति नवाऽस्तीति संशयः-सन्देहावहा बुद्धिः शङ्का, सा च सर्वविषया देशविषया च, तत्र सर्व विषयाशङ्का अस्ति नवास्तीति धर्मः, देशशङ्का त्वेकैकवतुधर्मगोचरा, यथा-अस्ति जीवः परं सर्वगतोऽसर्वगतो वा ? सप्रदेशोऽप्रदेशो वेति । इयं द्विधाऽप्यहत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वदूषिका, केवलागमगम्या अपि पदार्थाः अस्मदादिप्रमाणपरीक्षाया निरपेक्षा आप्तप्रणीतत्वान्न सन्देग्धुं योग्याः, यत्रापि क्वचन मोहवशात्संशयो भवति तत्राप्यप्रतिहतेयमर्गला,-यथाकत्थइ मइदुबलेण, तविहायरियविरहओ वावि । नेयगहणत्तणेण य, नाणावरणोदएणं वा ॥१॥ हेऊदाहरणासंभवेवि जइ सुटु जं न बुझिजा । सबन्नुमयमवितह, तहावि तं चिंतए मइमं ॥२॥ अगुवकयपराणुग्गहपरायणा | जं जिणा जुगप्पवरा । जियरागदोसमोहा य नन्नहावाइणो तेणं ॥ ३॥ किञ्च-सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं, नःप्रमाणं जिनाभिहितम् ॥१॥ अत एव शङ्का परिहार्येति गाथापूर्वार्द्धार्थः, भावार्थस्तु श्रीमदाषाढभूतिदृष्टान्तादवसेयः, सचायम्| इहैव भारते वर्षे. हर्षोत्कर्षकरी सताम् । परैरयोध्याऽयोध्याऽस्ति, स्वःपुरीजित्वरी श्रिया ॥१॥ तस्यामन्ये घुराजग्मुः, श्रीआर्याषाढभूतयः । सूरयो भूरिनामानोऽनूचानश्रेणिशेखराः ॥ २ ॥ शस्यशिष्यपरीवारा, देशनामृतव-13 तार्षिणः । त्रिगुप्ताः पञ्चसमिता, रत्नत्रयविभूषणाः ॥३॥ युग्मम् । यो योऽनगार आहार-परिहारं करोति हि । तं तं निर्जरयामासुस्ते निर्वेदकिरा गिरा ॥४॥ तान् कृतानशनांस्तेऽथ, व्याहापुरिति सूरयः । सुरभूयमितभूयो, देयं | ॥९॥ Jamn Educatan Interational For Privale & Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ खं दर्शनं हि नः ॥ ५॥ तथेति प्रतिपेदाना, अपि ते खःपुरीं गताः। वैयग्र्यात्सुरकृत्यानां, न ददुर्दर्शनं गुरोः ॥६॥ ४ एकदैको बहुमतः, शिष्यः पुष्यन् विरागताम् । कृताशनपरित्यागः, सूरिभिः प्रार्थितो भृशम् ॥ ७ ॥ यत्त्वया । वत्स ! वेगेन, गतेन त्रैदशं पदम् । अवश्यमेत्य देयं नो, दर्शनं खं महाशय!॥ ८॥ यतिः कृतप्रतिज्ञोऽपि, दिवोऽभ्येत्य न दर्शनम् । गुरुभ्यः प्रददे दिव्यभामिनीभोगलालसः ॥९॥ स तारज्ञाततत्त्वोऽपि, ही सूरिः कर्मयोगतः । व्यचिन्तयदिति व्यक्तं, परलोककथा वृथा ॥ १० ॥ यदि हि स्यात्परो लोको, मच्छिष्याः कृतसङ्गराः । तदैत्य दर्शन दद्युस्तस्मानास्ति खपुष्पवत् ॥ ११ ॥ शरीरादपरो नास्ति, जीवोऽयं मूढकल्पितः । अत एव मृतः शिष्यो, नादान्मे * कोऽपि दर्शनम् ॥ १२ ॥ जीवासद्भावतो नूनं, परलोको न विद्यते । तस्मादयं व्रतक्लेशः, सह्यते कस्य हेतवे ? ॥ १३ ॥ परस्परविरुद्धैस्तु, कृतं मे दर्शनान्तरैः। विधायेऽतः परं स्त्रीणां, दर्शनं निवृतेः कृते ॥ १४ ॥ उक्तं च-प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥ १५ ॥ द्रव्यलिङ्गि|गणं सुप्त, मुक्त्वा दुर्वासनावशात् । निःससार निशायां स, ही दुरन्ता विमूढता ॥ १६॥ अथ स क्षुल्लकामर्त्यः, प्रयुक्तावधिना गुरुम् । मत्वोज्झितव्रतं मार्गे, विचक्रे ग्राममेककम् ॥ १७ ॥ तत्पार्थे नृत्यमत्यन्तं, कान्तमारभते स्म सः । तत्पश्यन्नेकपादेन, तस्थौ सूरिः स्थिराशयः ॥ १८॥ दिव्यप्रभावतस्तृष्णाक्षुधे-नैव विदन्नयम् । षण्मासीमतिचक्राम, प्रेक्षणीयधृतेक्षणः ॥ १९॥ विसृष्टे प्रेक्षणे चैष, प्रस्थितस्य गुरोः पुरः । बालकं पृथिवीकायनामक Jan Education Interational For Privale & Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ सम्य० ॥९१॥ ACCORNER जापथ्यदर्शयत् ॥ २० ॥ भूपणभूपितं दृष्ट्वा, तं सूरिरजने वने । अध्यायदस्यालङ्कारैर्भोगान् भोक्ष्येतरां हृतैः ॥ २१ ॥18 स० टी० जिघृक्षुर्भूषणान्यस्य, यावत्प्रासारयत्करम् । तावत्तेन बभापे स, कथामेकां शृणु प्रभो! ॥ २२ ॥ अलङ्कारास्त्वदा-18 यत्ताः, पश्चादपि विभो ! मम । ततः स तेनानुज्ञातः, पृथ्वीकायशिशुर्जगौ ॥ २३ ॥ कापि ग्रामे कलाशाली, कुलालः ख्यातिमानभूत् । मृत्तिकोद्भूतभाण्डाद्यैरपुषत्स कुटुम्बकम् ॥ २४ ॥ अन्यदा स खनन् खानि, पतन्त्या च तयाऽधिकम् । समाक्रान्त इति माह, तटस्थितनरं प्रति ॥ २५ ॥ अदां यया बलिं भिक्षा, धिनोमि च कुटुम्ब-15 कम् । सा मामाकामति क्षोणी, जातं शरणतो भयम् ॥ २६ ॥ सोऽहं दस्युभयात्पृथ्वीकायनामा कुमारकः शरणं त्वां प्रपन्नोऽस्मि, त्वं मां मुष्णासि चाधुना ॥ २७ ॥रे दारक ! विदग्धोऽसीत्युक्त्वा छित्त्वा च तद्गलम् । सूरिहीतालङ्कारः, खं पात्रं समपूपुरत् ॥ २८ ॥ प्रस्थितोऽथापरं बालं, स पुरो वीक्ष्य साभृतिम् । तस्य भूपामु-12 पाहतु, करं व्यापारयत्कुधीः ॥ २९ ॥ सोऽपि तं प्रति दृष्टान्तमेकं वक्तुं प्रचक्रमे । तालाचरः पटुर्वाचाऽभवत्पाटलनामकः ॥ ३० ॥ विवेश सोऽन्यदा गङ्गा, गन्तुमिच्छुः परं तटम् । तस्यां चोपरि वृष्टयाऽभूत्तदा पूरो दुरुत्तरः ॥ ३१ ॥ श्रोतसा हियमाणं तं, तीरसंस्थोऽखिलो जनः । विलोक्याभापतात्यन्तस्मितपूतरदच्छदः ॥ ३२॥ हे प्राज्ञ! पाटलाभिख्य !, गङ्गा त्वां वहते ततः। किञ्चित्सूक्तं पठेतहीत्युक्तस्तैः सोऽप्यवोचत ॥ ३३ ॥ बीजानि येन ॥९ ॥ रोहन्ति, जीवन्ति च कृषीवलाः । म्रियेऽहं तस्य मध्यस्थो, जातं शरणतो भयम् ॥ ३४ ॥ पाटलस्येति वृत्तान्तमु II en Education interna For Private & Personal use only Page #209 -------------------------------------------------------------------------- ________________ SARICROCHAKRAM. भक्त्वोचे तं स दारकः । अप्कायाख्यस्य मेऽप्येवं, बभूव तव संश्रयात् ॥३५॥ तस्याप्यामोठ्य स ग्रीवां, गृहीहात्वाऽऽभरणानि च । गच्छन् पुरस्तादद्राक्षीत्तेजःकायाह्वयं शिशुम् ॥३६॥ भूषणान्याददानोऽसौ, सूरिस्तेन न्यवार्यत । ऊचे च कथ्यमानं त्वं, शृणुष्वैकं कथानकम् ॥ ३७॥ आश्रमे क्वाप्यभून्मूलफलाशी तापसाग्रणीः । अग्नित्रितय-18 माहुत्या, पोषयामास सोऽनिशम् ॥ ३८ ॥ उष्णकालोग्रवातेनोद्दीपिना जातवेदसा। दग्धं स खोटजं दृष्ट्वा, तटस्थानूचिवानिति ॥ ३९ ॥ यं तर्पयाम्यहं शश्वन्मध्याज्यर्जातवेदसम् । स ददाहोटजं मेऽद्य, जातं शरणतो भयम् ॥४०॥ यद्वा केनापि हि व्याघ्रभीत्याऽग्निः शरणं श्रितः । दग्धं तदङ्गं तेनैव, जातं शरणतो भयम् ॥४१॥ तन्ममापि प्रभो ! जातमग्निकायस्य सम्प्रति । विज्ञोऽसीति ब्रुवन् भूषामादात् छित्त्वा स तद्गलम् ॥४२॥ चतुर्थों दारकोऽदर्शि, गच्छताऽग्रेऽथ सूरिणा । सोऽप्यूचे मुष्यमाणस्तं, कथामेकां शृणु प्रभो!॥४३॥ महाबलः पुमानेको, नीरोगः सुभगाग्रणीः । खातिकागाधपानीयतरणप्रवणः सदा ॥४४॥ कोऽपि तं वातभनाझं, दण्डधारिणमब्रवीत् । दृढाङ्गः पूर्वमासीस्त्वमधुना यष्टिभृत्कथम् ? ॥४५॥ सोऽप्यूचे पवनो योऽभूद्रीष्मत्तौं सुखकृन्मम । भज्यते तेन कायोऽयं, जातं शरणतो भयम् ॥ ४६॥ ममापि वायुकायस्य, जज्ञे तत्साम्प्रतं प्रभो! । प्राग्वदेतं प्रजल्पन्त, सोऽमुष्णाच्छ्रमणबुवः ॥ ४७ ॥ प्रस्थितोऽग्रे ततोऽद्राक्षीत्पञ्चमं दारकं पुरः । भूषणाच्छेदिनं सूरिं, प्रति सोऽप्यवदत् । कथाम् ॥ ४८ ॥ खगश्रेणिनिवासस्य, विशालस्य तरोरधः । प्ररूढा तं लता सर्व, वेष्टयामास मूलतः ॥४९॥ RANI ORCAMSO-NCREOGRESCR Jain Educatan For Privale & Personal Use Only anelbrary og Page #210 -------------------------------------------------------------------------- ________________ टी. सभ्य० तामारुह्य क्रमात्सर्पः, प्राप्तवांस्तत्तरोः शिखाम् । तत्र नीडस्थितान् पक्षिपोतान् भक्षितवानयम् ॥५०॥ पक्षि Aणोऽन्ये स्फुरत्पक्षा, उड्डीयागुस्तरून् परान् । उद्दिश्य तं तरं चोचुरेवं शोकभयातुराः ॥५१॥ स्थितमस्मिंस्तरी ॥९२॥ कालमेतावन्तं यथासुखम् । मूलोत्थवलरीयोगाजातं शरणतो भयम् ॥ ५२॥ तद्वनस्पतिकायस्थ, संवृत्तं मेऽपि पक्षि वत् । इत्याख्यातोऽपि तस्याऽऽदात्पूर्ववद्भपणानि सः ॥५३॥ ततः सूरिः पुरो गच्छन्नन्यं बालं न्यभालयत् । तद्भपणहै जिघृक्षु तं, सोऽप्यूचे शृणु मे वचः ॥५४ ॥ भगवन् ! भरतेऽत्रास्ति, श्रीवसन्तपुरं पुरम् । जितशत्रुर्जितशत्रुभूपाल स्तदपालयत् ॥ ५५ ॥ अन्यदा परचक्रेण, वेष्टितेऽस्य पुरेऽभितः । वैरिमारणतो भीतान् , विशतोऽन्तर्जनङ्गमान्स ॥५६॥ पौरैर्निष्काश्यमानांस्तांश्छुप्तिमीत्या पुरावहिः । उदासीनैर्जनैः कैश्चिद्विलोक्येति प्रजल्पितम् ॥ ५७ ॥ युग्मम् । मध्यस्थिता जनाः क्षुब्धा, बहिस्तात् प्रेरयन्ति वः । दिशं भजत मातङ्गा ! जातं शरणतो भयम् ॥ ५८ ॥ यद्वा क्वापि पुरे राजा, दिवा दृष्टं पुरोधसा । रात्रौ खयं च मुष्णातीतिज्ञात्वा जनता जगौ ॥ ५९ ॥ चौरः वयं नृपो है यत्र, पुरोधा भण्डिकः पुनः। तत्पौराः ! काननं यात, जातं शरगतो भयम् ॥ ६॥ अथवाऽऽसीत्पुरे क्वापि, यज्ञ-- कर्त्ता त्रिविक्रमः । स सरोऽचीकरचारुनीरं पालिद्रुशालितम् ॥ ६१॥ पालिप्ररूढवृक्षान्तःकुण्डेषु नरकेष्विव । अग्नित्रयं जुहावायं, परमाधामिकायितः ॥ ६२॥ छेदं छेदं वहस्तेन, जुह्वन् स नृपशुः पशून् । खं पातकैर्नभो| होमधूमैश्चाविलमातनोत् ॥ ६३॥ स पापीयान् द्विजस्त्वार्तध्यानान् मृत्वा छगोऽजनि । रेमे च खसुतैः साकं, ॥ ९२॥ Jain Education Li o nal For Privale & Personal use only MAdjainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ तैश्च यज्ञं चिकीर्षुभिः ॥ ६४ ॥ नीयमानः स होमार्थ, भीतो बेबेखरच्छलात् । व्यर्थं भवद्वयं जातमितिव्यक्तमची-1 कथत् ॥६५॥ पथ्येकोऽतिशयज्ञानी, मरणार्तस्य तस्य सः । तत्पुत्राणां च बोधार्थमुचचारेति भारतीम् ॥ ६६॥ आरोपिताः खयं वृक्षाः, खानिता खातिका खयम् । सरोऽकारि स्वयं चाज!, किमु बूत्कुरुषेऽधुना ? ॥ ६७॥ तद्वचःश्रवणाजातजातिस्मृतिरसावजः । तं सर्व स्वकृतानर्थ, जानन् मौनमशिश्रियत् ॥ ६८ ॥ तन्मौनहेतो राश्चर्य, पृच्छतां तत्तनुभुवाम् । स जगौ जगदानन्दी, वृत्तान्तं सर्वमादितः ॥ ६९ ॥ तारग्यज्ञादिकृत्येषु, प्रसक्तहास्येशी गतिः । कथं स्यादिति ते प्रोचुः?, कमपि प्रत्ययं वद ॥ ७० ॥ मुनिः माह गृहस्यान्तर्दर्शयिष्यत्यसो निधिम् । नीततस्तत्र पादाग्रसंज्ञयाऽदीशच तम् ॥ ७१ ॥ इतिप्रत्ययभाजस्ते, तत्सुताः श्रावकवतम् । भेजुः। छागोऽप्यनशनान् , मृत्वाऽगात्रिदशालयम् ॥ ७२ ॥ श्रितस्त्वां शरणं तस्मात्रसकायाभिधोऽस्म्यहम् । त्वमेवाशरणं जातो, लुण्टन्नाभरणानि मे ॥ ७३ ॥ अपूर्व तव पाण्डित्यमरे ! डिम्भेत्युदीरयन् । आच्छिद्य तदलङ्कारान् , सूरि-2 है श्चिक्षेप पात्रके ॥ ७४ ॥ पुरो ब्रजन्नञ्जिताक्षी, कङ्कणादिविभूषणाम् । साध्वीमेकां समालोक्य, दुष्टधीरवदत्स ताम्। ॥ ७५ ॥ दधाना कुण्डले हारं, कटको मुद्रिकास्तथा । दृपथावज मे दूरं, शासनोड्डाहकारिके ! ॥ ७६ ॥ तयाऽप्यूचे स आचार्यः, श्रमणोऽसि गणी गुणी । ज्येष्ठार्य ! प्रोच्यतां मेऽद्य, किमेतद्भाजनेऽस्ति ते! ॥ ७७ ॥ अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि । आत्मनो विल्वमात्राणि, पश्यन्नपि न पश्यसि ॥ ७८ ॥ मर्मण्येवं तयार RE Ham Education For Privale & Personal Use Only R jainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ सम्य० स० टी० ॥९३॥ CANCIENCRECORECORRE विद्धो, मौनी स प्राचलत्पुरः । तत्रैकं दृष्टवान् भूपमभ्यायान्तं बलान्वितम् ॥ ७९ ॥ नत्वा तेन महीन, भक्तार्थ स न्यमन्यत । भूषणान्येप मा पश्यत्विति मेने न तद्वचः ॥ ८० ॥ तत आकृष्टवान् पात्रं, धरित्रीवृत्रहा हठात् ।।४ है अतर्जयच्च तं सूरिं, धूभङ्गकुटिलाननः ॥ ८१ ॥ हहा त्वया हताः किं ते, सर्वेऽपि मम दारकाः ? । अलङ्कारा निरी क्ष्यन्ते, तेषां यद्भाजने तव ॥८२ ॥ विलक्षवदनं राज्ञो, भीतभीतं खकर्मणा । सूरिमूचे क्षुल्लकस्य, रूपं कृत्वा सुरोऽथ सः ॥ ८३॥ मा भैरिदं दारकादि, त्वद्वोधाय मया कृतम् । गणधार्यपि चारित्रत्यागी जातः कथं वद ? ॥८४॥ है सोऽप्यूचे प्रीतिमान् भक्तः, कृतसन्धोऽपि नागतः । यत्त्वं तेन मम भ्रान्तिः, सअज्ञे सायमे विधौ ॥ ८५॥ तद्धर्मशङ्कापोहाय, ततः स क्षुल्लकामरः । दर्शयित्वा निजं रूपं, सूरिमेवमवोचत ॥ ८६ ॥ अभङ्गुरमहाभोगनिरताः सततं सुराः । नैवायान्ति विना हेतुं, सुदुर्गन्धाविलामिलाम् ॥ ८७ ॥ पण्मासी प्रेक्षमाणेन, प्रेक्षणं निर्मितं मया । विविदे न त्वया तृष्णाक्षुदादि रसिकात्मना ।। ८८ ॥ दिव्योऽयं विषयग्रामः, सङ्गीतादिः सुदुस्त्यजः । विहाय त्रिदशैरत्र, कथमागम्यते ? विभो ! ॥ ८९ ॥ तस्मात्त्वयाऽऽहंते मार्गे, शङ्कापङ्कानुलेपनात् । सम्यग्दर्शनमालिन्यं, न विधेयं कदापि हि ॥ ९० ॥ यद्यजिनेश्वरैः प्रोक्तं, तत्तथैवेति चेतसि । धार्यमाचार्य ! निर्वाणरमा त्वां वृणुते यथा ॥९१ ॥ इत्थं प्रबोध्य खगुरुं प्रमादिनं, स त्रैदशं धाम जगाम निर्जरः। गच्छं समाश्रित्य स है सूरिपुङ्गवोऽप्याराध्य दीक्षां कृतकृत्यभागभूत् ॥ ९२॥ इत्यार्याषाढभूतेः श्रमणगणपतेश्चारु चित्रं चरित्रं, पुष्यत्पी MOCREAMGHORRECTOR ॥ ९३॥ CReso JainEducationP ithal For Private & Personal use only elibrary.org Page #213 -------------------------------------------------------------------------- ________________ USALOC A LGARCANCELLERS यूषयूपद्रवमिव नियतं श्रोत्रपात्रैर्निपीय । शङ्कादोषापहारात्तनुत भवभृतोऽर्हन्मते सन्मतिं भो!, येन त्रैलोक्यलक्ष्मीः श्रयति झगिति कः सर्वदाऽऽनन्ददात्री ॥ ९३ ॥ आशङ्कायामार्याषाढकथा । आद्यं शङ्कादोषमुक्त्वा द्वितीयं कालालक्षणं दूषणं गाथोत्तरार्द्धनाह, कंखा कुमयभिलासो दयाइगुणलेसदसणओ ॥ २९ ॥ व्याख्या-काङ्क्षा कुमताभिलापः-अन्यान्यदर्शनग्रहणेच्छा कस्माजायते ? 'दयादिगुणलेशदर्शनात्' क्वापि कमपि । जीवदयादिकं गुणमवलोक्य तदेव दर्शनमाकाङ्क्षति, सा च द्विधा-सर्व विषया देशविपया च, तत्र सर्व विषया सर्वपाखण्डिधाकाङ्क्षारूपा, देशाकाङ्क्षा त्वेकादिदर्शनविषया यथा-सुगतेन भिक्षणामक्लेशको धर्म उक्तः स्रानानपानविलेपनाच्छादनशयनीयादिषु सुखानुभवनद्वारेण, तथा-परिव्राजकलौकायतिकब्राह्मणादयोऽपि विषयानुपभुजाना एव परलोकेऽपि सुखेन युज्यन्त इति साधीयानयमपि धर्मः। एवमाकाङ्क्षाऽपि परमार्थतोऽर्हत्प्रणीतागमानाश्वासरूपा सम्यक्त्वं दूषयतीति गाथार्थः ॥ २९ ॥ भावार्थस्तु जितशत्रुनृपमतिसागरमत्रिदृष्टान्तात् ज्ञेयः, स चायम्___ अस्ति खस्तिमत्समस्तसम्पदावासं वखोकसारासङ्काशं सजनावदानप्रवरं वसन्तपुरं नाम नगरम् , यत्रोचसौधशृङ्गाग्रजाग्रदृध्वजपटोचयः । खनंदीनीरसम्पृक्तो, बुधैरपि न लक्ष्यते ॥ १॥ तत्र यथार्थनामा जितशत्रुमहीमहेन्द्रो राज्यं पालयति स्म-यस्यासिः स्वाधिनाथस्य, जगद्विजयसम्भवाम् । प्रशस्तिं शस्तवर्णोधैर्व्यनक्तीव निरन्तरम् ॥२॥ Jain Education inalll For Private &Personal use Only Sinelibrary.org Page #214 -------------------------------------------------------------------------- ________________ सम्य० स.टी ॥९४॥ ACROCOCCALCOLOGEORK तस्य चाभूत्यभूतविचारचातुरीलहरिसागरो मतिसागरो नाम मत्रीश्वरः-उपायचतुरा यस्य, धिपणा सर्वतोमखी। रोहाभयकुमारादिप्रतिभावर्णिकायते ॥ १॥ अन्यदा सुधासाधर्मिकायां सामान्तामात्यमण्डितायां सभायामासीनस्य महीनस्य प्रतिहारनिवेदितः कश्चिदश्वव्यवहारिकस्तेजोभटजकाम्बोजपारसीकवाहीकप्रभृतिनीवृत्समुद्धता|श्चतुरतरगतिपराभूतपुरुहूतवाजिनो वाजिनः समादायाजगाम । राजाप्यश्वपरीक्षादक्षतया शेषानशेषानश्वानसारान् परिहृत्य चिन्तामण्याद्यावर्तविवर्त्तमनोहरं चपलचपलाविलासहासकारिगतिप्रसरं हिमकरकिरणधवलं तुरगयुगलं जग्राह । ततस्तद्रहःपरीक्षेक्षणाय क्षणादश्चवारमानितयाऽवमत्यामात्यादिराजलोकप्रतिषेधोक्तिं स्वयं मूलामात्येन सह राजा वाजिनमारुह्य वाह्यालीमहीतलमलञ्चकार सारसैन्यपरीवारः । तत्राधोरितवल्गितोप्लुत्युत्तेजितोत्तेरितमण्डलीभ्रमादिगतिदर्शनचमत्कृते राजलोके सति राजामात्यौ वेगवत्तादर्शनाय दत्तकशाप्रहारावधरीकृतपवनजवनाभ्यां खेलबत् दूरीकृतखचक्राभ्यां खभाववक्राभ्यां कुशिष्यवद्विपरीतशिक्षिताभ्यां ताभ्यां तााभ्यां क्वाप्यमानुषे दत्तदैन्ये शून्येऽरण्ये पातितौ । श्रमक्षुत्पिपासाविधुरितशरीरौ मूर्छामतुच्छामनुभूय शिशिरसमिरप्रेङ्खोलनाप्राप्तचैतन्यौ सर्वतः प्रसारितनयनौ संसारमिव दुरन्तकान्तारमसारतरुनिकरपरिपूरितमवलोकयन्तौ परासूभूततुरगौ व्यालाद्यवलोकनकान्दिशीको जलफलनिभालनाय पर्यटन्तौ वापि खजीवितव्यमिव निर्झरमेकमापतुः । तत्र खानपानीयपानादिना खस्थचित्तौ तन्निकटवर्तिफलमूलकन्दाद्याहारयन्तौ दैवस्थितिचिन्तनेन मनो धीरयन्तौ कियन्तमपि समयं. AAAAAAAAS RSS Jain Education Intemational For Privale & Personal Use Only wwwane brary 09 Page #215 -------------------------------------------------------------------------- ________________ RESSNEHALKARRECENERATOR गमयामासतुः । अथ तत्सैनिका अपि क्रमेण शोधयन्तः प्रभूततरैर्वासरैर्निजखामिनौ तत्रावापुः । ततस्तावपि सैन्ययुतौ समन्तात्कृतप्रवेशमहोत्सवे स्वपत्तने प्रविविशतुः । ततो राजाऽरण्यजया क्षुधया पीडितो जडतया कान्दविकानादिदेश-मत्कृते चपलकचनकवल्लाद्यारभ्य मोदकादिसरसरसवतीपर्यन्तः सर्वरसाहारपाकः करणीयः, यथाऽहं सर्वाहाररसास्वादमनुभवामि चिरकालेन । ततः सूपकारा अपि पृथक् पृथक सर्वान्नपाकमाधाय राज्ञः पुरो ढौकितवन्तः। सोऽप्यत्यन्तक्षुतक्षामकुक्षिः स्वदेहस्थितिमजानानः श्राद्धोपविष्टवाडव इव वडवाग्निरिव च सर्वग्रसनेनाप्यधृतिमांस्तदाहारादिकमन्यान्यरसोत्तरतया खैरमाहारयन्नसुर इव न तृप्तिमाप । ततो जठरान्तरेऽमान्तमप्याहारमतिलोलुपतया लपनान्तर्निक्षिप्याङ्गुल्यादिनाऽग्रतोऽग्रतश्चम्पयन्नसौहित्यसौहृद्यमश्नुते स्म, तस्माद् समुद्भूताजीर्णेन तूर्णमेवोत्पन्नगूढविसूचिकाविधुरितकाय इतस्ततो वेल्लनादिनाऽप्यसभातसातोऽनन्यसामान्यां वेदनामनुभूयार्तध्यानपरो नृपः सद्यो विपद्य दुर्गत्यतिथितामभजत् । अथ, यथार्थनामा मतिसागरो मन्त्री चिकित्सादिक्रियाकुशलः खशरीरस्थिति जानन् वमनविरेचकादिना शोधनमाधायोचिताहारखीकारेण वपुः पुष्णन्नारोग्यश्चिरकालं सुखभाग बभूव । अत्रोपनयः-यथा राजामात्यौ तथा संसारिणो जीवाः, तत्र ये किमपि तपश्चरणादिकबाह्यगुणमात्रमप्यालोक्यान्यान्यदर्शनाकाङ्क्षिणः पवनप्रेरितध्वजपटाइवावस्थानमलभामानाः, ते ह्याहारलम्पटनृपवदप्राप्ततृप्तयो दुर्गतिभाजन भवेयुः, ये तु विनिश्चितपरमार्थाः क्रियाकल्पविहितशुद्धयः सम्यक्त्वलम्भनिर्णीतगुणदूषणा निःसारतयाऽपह Jain Education Ic onal For Privale & Personal Use Only Rejainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ सम्य० ॥ ९५ ॥ 6% स्तितापरदर्शनाः तेऽमात्यवत्परमसुखभाजः स्युः । श्रुत्वेति भूमिपतिमन्विचरित्रमत्रा - काङ्क्षाख्यदूपणमिदं परिहत्य सम्यक् । सम्यक्त्वशोधनविधावधिकं यतध्वं येन श्रियः शिवपुरस्य वशीभवेयुः ॥ १ ॥ काङ्क्षायां नृपमत्रिकथा । द्वितीयमाकाङ्क्षादूषणमुक्त्वा तृतीयं विचिकित्सादोषं गाथापूवार्द्धनाह विचिगच्छा सफलं पइ संदेहो मुणिजणम्मि उ दुगंछा । व्याख्या - विचिकित्सा - जिनवचनाराधनफलं प्रति सन्देहः, सा हि सत्यपि युक्त्यागमोपपन्नेऽर्हद्धर्मेऽस्य महतपसः क्लेशस्य सिकताकणकवलवन्निःस्वादस्यायत्यां फलसम्पद्भवित्री ? अथ क्लेशमात्रमेवेदं निर्जराफलविफलमिति ?. उभयरूपा हि क्रिया विलोक्यन्ते-सफला निष्फलाश्च, कृषीवलादीनामिव तथेयमपि सम्भाव्यते । यदाह - अवरपुरिसा जहुच्चियमग्गचरा घडइ तेसि फलजोगो । अम्हेसुं धीसंघयणविरहओ न तहा तेसि फलं ॥ १ ॥ इति विचिकित्सा भगवद्वचनानामविश्वासरूपत्वात्सम्यक्त्वदोषः, इयं तु शङ्कातो भिद्यते, शङ्का हि सकलपदार्थभाक्त्वेन द्रव्यगुणविषया, विचिकित्सा तु क्रियाविषयैव, अतः स्वफलं प्रति सन्देहः, यद्वा मुनिजनेषु जुगुप्सा, सा च सदाचारमुनिविषया, यथा - अस्त्रानेन प्रखेदजलबिन्दुक्लिन्नमलत्वाद्दुर्गन्धवपुप एते, को दोषः स्यात् ? यदि प्रासुकवारिणाऽङ्गप्रक्षालनं कुर्वीरन्निति । अत इयमपि भगवद्धर्मानाश्वासरूपत्वात्सम्यग्दर्शनदोष इति गाथापूर्वार्द्धार्थः ॥ भावार्थस्तु शुभम - तीदृष्टान्तेन निष्टक्यते स० टी० ।। ९५ ।। Page #217 -------------------------------------------------------------------------- ________________ Jain Education तथाहि - जंबूद्दीवे दीवे भारहखित्तस्स माणदंडुवमे । सिरिवेयडगिरिंदे, जोयणपणवीसउविद्धे ॥ १ ॥ पन्नासं विच्छिन्ने, भूमीओ दस य जोयणे गंतुं । तावइयं विच्छिन्नं, सेणिजुयं अत्थि सुपसत्थं ॥ २ ॥ जुलम् । तत्थ य दाहिणसेणीविभूसणं गयउरं महानयरं । जयसूरो जयसूरो, तं पालइ खेयराहिवई ॥ ३ ॥ सयलंतेउरतिलया, विलया तस्सासि सुहमईनाम । तीइ समं भुंजतो, भोए राया गमइ कालं ॥ ४ ॥ अन्नदिणे सुरलोया, चविऊणं कोवि सम्मदिट्ठि सुरो । सुहमइकुच्छीसरसीमराललीलं समुहइ ॥ ५ ॥ तग्गच्भवसा संजायदोहला पुच्छिया पिएणेसा । पभणइ अट्ठावयमाइएस तित्थेसु गंतूणं ॥ ६ ॥ पिय ! तुमए सह गंधाइएहिं पडिमाउ जिणवरिंदाणं । भावेण पूइऊणं पूरेमि मणोरहं निययं ॥ ७ ॥ जुयलं । इय सुणिय खयरराया भज्जं आरोविडं विमाणमि । अट्ठावयगिरिसिहरे संपत्तो देवपूयकए ॥ ८ ॥ पण सद्दनायपुवं पहवणं काऊण नट्टगीयजुयं । वरगंधेहिं विलेवइ जिणवरपडिमा नरिंदपिया ॥ ९ ॥ पूरियमणोरहा सा जा गिरिणो उत्तरेइ हरिणच्छी । ता घाणिंदियदुसहं, अग्घाइ वणे दुरभिगंधं ॥ १० ॥ विहियहियया दइयं पुच्छइ सा एरिसंमि वणसंडे । सुरहितरुकुसुमरम्मे, दुग्गंधो कीस उच्छल ? ॥ ११ ॥ खयरो तं पड़ जंपर, दइए । पुरओ मुणिं सिलावट्टे । उड्डिगभुयं दिणयरे, निविट्ठदिट्ठि न पिच्छेसि ? ॥ १२ ॥ एयस्स महारिसिणो, खरकरकिरणोहतावियतणुस्स । पिच्छिलमलदुग्गंधो, समंतओ पसरइ वणम्मि ॥ १३ ॥ सा साहइ सवं चिय जिणभणियं सुंदरं न उण एयं । जं फासुयसलिलेणं, मुणीण ainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ सम्य० ॥९६॥ पहाणं न आइट॥ १४ ॥ रायावि भणइ दइए!, मा तं साहेसु एरिसं वयणं । जं मुणिणो सयसुइणो, चरित्त- स०टी० जलपूयसवंगा ॥१५॥ साविहु भणेइ पिययम! मुणिअंगं तहवि फासुयजलेणं । खालसु जेण दुगंधो, नासेइ कयावराहुव्व ॥ १६ ॥ इय तन्निब्बंधणं, खयरो पउमिणिपुडेहि निज्झरओ। आणिय फासुयसलिलं, पक्खालइ जइवरस्स तणुं ॥ १७॥ तत्तो जायपमोओ, दइयासहिओ स खयराहिवई । वरगन्धेहिं विलेवइ, मुणिवइणो सबमवि अंगं ॥ १८ ॥ वंदिय ते दोवि मुणिं, पवरविमाणं चडित्तु वेगेणं । आयासम्मि भमंता, तित्थाइ नमंति भावेणं ॥१९॥ पुणरवि तम्मि पएसे, समागया जत्थ सो मुणी आसि । तत्थ अपिच्छंती सा, भणेइ पिय! दीसइ न साहू ४॥२०॥ तेणवि सा पडिभणिया, स एस दीसेइ दड्डकीलुक्छ । सामलियसवगत्तो, मुणीसरो भमरनियरोहिं ॥२१॥ जं अम्हेहिं विलित्तो, सिरिखंडाईहिं सुरहिगंधेहिं । नूणं तेण महप्पा, चंदणरुक्खुब् भसलेहिं ॥ २२ ॥ फुलंघएहिं गंधंधएहिं चइऊण सुरहिवणकुसुमे । परिवेढियपीडिजइ, हहागुणो अवगुणो जाओ ॥ २३ ॥ हद्धी मयमत्तेहिं अकजकजुजएहिं अम्हहिं । दुक्खम्मि ठविय साहुं, अप्पा नयरम्मि पक्खित्तो ॥ २४ ॥ तो खयरो | वेगेणं, मुणिंददेहाउ भमरविंदाई । बहुदुहसञ्जणयाई, निद्धाडइ नियकुकम्माई ॥ २५ ॥ तम्मि समयम्मि मुणिणो, तं दुसहपरीसहं सहंतस्स । घाइचउक्के खीणे, केवलनाणं समुप्पन्नं ॥ २६ ॥ तत्तो चउविहसुरा, केवलमहिम कुणंतया मुणिणो । गंधोदएण सहियं, वासिंसु सिरे कुसुमबुद्धिं ॥ २७ ॥ जयसूरखेयरोविहु, दइयासहिओ नमित्तुर Hamn Education For Privale & Personal Use Only wratjainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ U CCECREDC मुणिपाए । बजरइ खमसु सामिय ! जं दुचरियं कयं म्हहिं ॥ २८ ॥ पडिजंपेइ मुणीविहु खेयर ! मा खेयसायरे पडसु । कम्मं जं जेण कयं, तं पावइ जं सुए भणियं ॥ २९ ॥ “कडाणं कम्माणं पुचिं दुचिण्णाणं दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता"। पिच्छिय जो मलमइलं मुणिं मणे कुणइ जिनमयदुगंछं। सो दूसियसम्मत्तो, भवे भवे पावइ दुगंछं ॥ ३० ॥ जे संजमसलिलेणं, सम्मं पक्खालियंतरंगमला । आयास फलिहसरिसा, ते चिय निम्मलयरा भुवणे ॥ ३१ ॥ इय मुणिवयणं सुणिउं, संभंतमणा सुहमई भणइ । भयवं! जपावाइ मए, दुगंछिया हा तुमे पुचि ॥ ३२॥ इय सा सं निंदंती, पुणो पुणो मुणिवरं तु खामंती। पडिभणिया मुणि वइणा, मा वच्छे ! खेयमुबहसु ॥ ३३ ॥ एवं निंदतीए कम्मं खवियं तयं तए सबं । किंपुण एगभवेणं अवस्स-| भुत्तवयं अत्थि ॥ ३४ ॥ तत्तो सम्म सुणिउं केवलिणो धम्मदेसणं खयरो । तं नमिय पियाजुत्तो संपत्तो नियय नयरम्मि ॥ ३५ ॥ सो पालिय पवजं, निरवजं गहिय मरिय जयसूरो । सोहम्मे उववन्नो, तद्देवी सुहमईवि हुया 6॥ ३६ ॥ तत्तो सा चविऊणं, सुरपुरनयरम्मि सीहरहरण्णो । जाया जाया मयणावलित्ति नामेण विक्खाया ॥३७ ॥ स चिय रणो इट्टा जं एईए चइत्तु खयरिंदे । वरिओ सयंवरम्मी पयचारीवि हु सिणेहेणं ॥ ३८ ॥ तीए पिएण अइसयपिएण विसए पर्भुजमाणीए । साहुदुगंछाजणियं, सहसा तं कम्ममोइन्नं ॥ ३९ ॥ उच्छलिओ दुग्गंधो, वणरहियाओऽवि तीइ देहाओ । जेण सयलोवि लोओ थुत्थुत्ति कराविओ अहियं ॥४०॥ तीए तारिस -SCIRCREACHEHRECR Jain Esson n al For Privale & Personal Use Only ainebrary og Page #220 -------------------------------------------------------------------------- ________________ सम्य० ॥ ९७ ॥ गंध, नियवि नियो नियमणम्मि अइदुहिओ । विज्जाणं दंसेइ तेवि असज्झत्ति मुत्तु गया ॥ ४१ ॥ ततो अरण्णमज्झे, पासाए ठाविया अबीया सा । रण्णा तीए रक्खणकए भडा चउदिसं ठविया ॥ ४२ ॥ किं खेएण करणं, अवस्सभु (त्त) वयम्मि पावम्मि ? । ता सहसु न छुट्टिज्जइ पलायमाणेहिं कमाओ ॥ ४३ ॥ एवं सा धीरंती, अप्पाणं जाव चिट्ठह दुहत्ता । ता पासायगवक्खे, कीरजुयं नियइ निवदइया ॥ ४४ ॥ रयणीऍ पढमपहरे, कीरीए वलहो इमं भणिओ । किंपि अपुत्रं साहस, कहाणयं मणविणोयकए ॥ ४५ ॥ तीए वयणं सुणिउं, हियए मयणावलीवि चिंतेइ । सुट्ट सुईए वृत्तं खेयविणोओ मयावि जओ ॥ ४६ ॥ कीरेण तओ कीरी भणिया, पियए ! दुहा कहा होइ । चरिया व कप्पिया वा ता भण कीए मणिच्छा ते ? ॥ ४७ ॥ तीए वृत्तं पिययम ! चरियं चरियं कहेसु सो भणइ । आसि जयसूरखयरो, तभजा सुहमई नाम ॥ ४८ ॥ जिणपूयं काऊणं, अट्टावयपवयम्मि पियसहिया । पुि विहियदुगंछा, पच्छा पूएइ सा साहुं ॥ ४९ ॥ पालिय सावयधम्मं, सोहम्मे सा सुरी समुप्पन्ना । चविय तओ | मयणावलिनामा निववल्लहा जाया ॥ ५० ॥ मयणावलीवि एवं पुत्रभवं सुयमुहाओ सोऊणं । संजायजाइसरणा, अप्पाणं निंदए सुइरं ॥ ५१ ॥ तत्तो साहइ कीरी, सा कत्थ बसेर संपयं नाह ! । सो आह तुज्झ पुरओ, एसा मयणावली दइए ! ॥ ५२ ॥ पुचभवे अन्नाणा दुगंछिओ जं मुणी तओ पावा । दुस्सहदुगंधदेहा, संजाया इत्थ ज| म्मम्म ॥ ५३ ॥ जइ एसा सत्तदिणे, सम्मत्ते निचला तिसंझमवि । गंधेहि जिणं पूयइ, तो मुच्चइ दुरभिगंधाओ स०टी० ॥ ९७ ॥ www.jain@brary.org Page #221 -------------------------------------------------------------------------- ________________ -%AR ॥ ५४ ॥ तं सोउं सुयवयणं, तुट्ठा मयणावलीवि चित्तंमि । नियआहरणं पुरओ, निक्खिवई कीरमिहुणस्स ॥५५॥ तो सुयमिहुणे सहसा, नयणाणमगोयरत्तणं पत्ते । सा परिभावइ हियए, कहं सुओ मुणइ मह चरियं ? ॥ ५६ ॥ एयं सुयवुत्तंतं, पुच्छिय नाणिं विणिच्छयं काहं । पूएमि सुगंधेहिं, पढमं भत्तीइ ताव जिणं ॥ ५७ ॥ इय वीमसिय पूर्य, कुणमाणीए सुगंधवत्थूहिं । देहाओ तीइ नट्ठो, दुग्गंधो दुट्ठसुमिणुच ॥ ५८ ॥ मयणावलीवि नाउं, दुग्गंधं नियसरीरओ भटुं । आणंदामयसायरमजिरहिययच्च संवुत्ता ॥ ५९ ॥ आरक्खनरेहि तओ, निवई वद्धाविओ महाराय !। देवीए पुण्णेहिं, दुग्गंधो देहओ नहो ॥ ६० ॥ तं कण्णामयपाणं, काउं वयणं च पीइदाणणं । तोसिय ते नरनाहो, देवीए सन्निहिं पत्तो ॥ ६१ ॥ तं तहरूवं दटुं, परमाणंदोहसंगएणिमिणा । आरोविय गयखंधं, देवी नियगेहमाणीया ॥६२॥ तीए जा नरनाहो, आगमणमहूसवं करावेइ । उजाणपालएणं तावेवं नमिय विन्नत्तो ॥ ६३ ॥ देवामयतेयमुणीसरस्स तुम्हं मणोरमारामे । जायं केवलनाणं, लोयालोयप्पयासयरं ॥ ६४ ॥ देवीएँ तओ राया, विन्नत्तो हिययदइय! अइरम्मं ।जं ऊसवस्स मज्झे, एयं परमूसवं जायं ॥६५॥ ता गंतूणं पणमह मुणिपयकमलं तओ निवो हिटो । मयणावलीसमेओ, संपत्तो केव लिसमीवे ॥६६ ॥ पणमिय मुणिपयकमले, सपरियणो नरवरो समुवइट्ठो। केवलिणो धम्मकहं, सुणेइ अइसावहाणमणो ॥ ६७ ॥ लद्धावसरा मयणावलीवि पुच्छेइ नाणिणं नमिउं। भयवं ! सो को कीरो, ? दुहिया पडिबोहिया जेणं ॥६८॥ मुणिणा सा 64562 Jain Education a l hinelibrary.org 5 Page #222 -------------------------------------------------------------------------- ________________ सम्य० ॥ ९८ ॥ पडिभणिया, भद्दे ! जो तुम्ह पुवभवभत्ता । देवो आसी सो सुयरूवेण तुहंतियं पत्तो ॥ ६९ ॥ पमुइयहियया पुणरवि पुच्छइ भयवं ! सहाइ तुम्हाणं । चिट्ठइ सो सुरकीरो नवत्ति पसिऊण साहेह ॥ ७० ॥ तेवि भणिया जो तुह पुरओ चिट्ठे भूसणसणाहो । सो एसो तियसवरो तुह पुवभवस्स पाणपिओ ॥ ७१ ॥ सा जोडियकरकमला तं देवं भणइ साहु उवयरियं । जं जम्मसहस्सेहिवि, तुम्हाउ न ऊरिणं होमि ॥ ७२ ॥ तियसो तं पड़ जंप, अजदिणा सत्तममि दिवसम्मि । चत्रिउं सुरलोयाओ, खयरसुओऽहं भविस्सामि ॥ ७३ ॥ तत्थ तए पडिवोहो, मह कायवत्ति तीइ सो भणिओ । जइ मह होही नाणं, नूणं तो बोहइस्सामि ॥ ७४ ॥ इय सोऊणं देवो सपरियणो झत्ति सुरपुरं पत्तो । मयणावलीवि निवेयसंगया विन्नवेइ निवं ॥ ७५ ॥ देव ! नराइभवेसुं बहुसो विविहाइँ विस - यसुक्खाई । अणुहवियाई तहाविद्दु मणतित्ति न होइ जीवस्स ॥ ७६ ॥ तो सुरभवम्मि भोगा तुम्ह समं नरभविम्मिवि पभुत्ता । तो पजत्तमिमेहिं, पसीय हे सामि ! सिवमग्गं (ग्गे) ॥ ७७ ॥ राया भणेइ सुंदरि ! कप्पलयं कहवि | पाणिकमलगयं । परिहरइ कोऽवि कुसलो, किं सुविणेविहु कयावि पिए ! ॥ ७८ ॥ देवी जंपइ सामिय ! मुणेमि नेहा तुम्ह विहियाई । तहवि पसिऊण सिग्धं दिक्खत्थं मं विराजे ॥ ७९ ॥ तन्नेहमोहियमई पडिवयणं जा न | देइ नरनाहो । ता सहसा गुरुपासे, सा पद्मजं पवज्जेइ ॥ ८० ॥ बाहजलाविलनयणो पढमं मुणिपुंगवं नमइ राया । दुक्खसगग्गरवयणो मयणावलिअज्जियं पच्छा ॥ ८१ ॥ सिरिकेवलिणो पासे सावयधम्मं गहेवि नरनाहो । निय स० टी० ॥ ९८ ॥ Page #223 -------------------------------------------------------------------------- ________________ Jain Education नयरे संपत्तो, जिणसासण उन्नई कुणइ ॥ ८२ ॥ सा समणी समणीहिं, विहरंती सिक्खए दुविहसिक्खं । उग्गतवं च कुणंती मुसुमूरइ पावकम्माई ॥ ८३ ॥ अह स सुरो चविऊणं, मयंकनामेण खेयरो जाओ । पढिय निरवज्जविज्जो, जुवणलीलं समणुपत्तो ॥ ८४ ॥ अह सा रयणीसमए, अज्जा मयणावली ठिया पडिमा । वसहीदुवारदेसे, पलोइया तेण खयरेणं ॥ ८५ ॥ तं पिक्खिऊण सहसा, लद्वावसरेण विसमबाणेणं । सवंगं वाणेहिं विद्धो सुहडुब समरम्मि ॥ ॥ ८६ ॥ नियरिद्धिं दंसंतो विमाणवासीव वरविमाणगओ । कंदप्पसप्पविसघारिउव इय भणइ तं | समणिं ॥ ८७ ॥ उप्पलदलसुकुमालं, गयगमणि ! मणोहरं सुराणंपि । तबकठिणकुठारेणं, कीस विणासेसि तणुलइयं ? ॥ ८८ ॥ जइ एएण तवेणं, महेसि मणवंछिया ! इँ भोगाई । ता मह वयणं सुंदरि ! कुणेसु नियसवणअवयंसं ॥ ८९ ॥ खयरिंदकुमारेणं मयंकनामेण रयणमालाए । जंतेण करगहत्थं, पलोइया तं मए इहई ॥ ९० ॥ ता आरुहसु विमाणं भुंजसु भोए मए समं तरुणि ! । तुह संपत्तीए पुण, चत्ता सा रयणमालावि ॥ ९१ ॥ एवं बहुप्पयारं खयरिंदे चाडुयं कुर्णतेवि । तिलतुसमित्तंपि मणं नहु चलियं तीइ झाणाओ ॥ ९२ ॥ पुवभवनेहनडिओ जह जह रायं पयासए खयरो । तह तह सा तं तज्जइ परगहपट्टिभसणु ॥ ९३ ॥ अणुकूले उवसग्गे, खयरपउत्ते झडित्ति हणिऊणं । मुहझाणरया अज्जा, समज्जइ केवलं नाणं ॥ ९४ ॥ केवलमहिमं देवे, कुणमाणे पिक्खिऊण स मयंको । विम्हियफ़ारियनयणो, पुणो पुणो तं पलोएइ ॥ ९५ ॥ तो भगवईइ भणिओ नए समं खयर ! सुरभवे रमिउं । पुण onal jainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ सम्य० ॥ ९९ ॥ रवि जाओ खयरो, ता कीस चएसि नहु नेहं ? ॥ ९६ ॥ तो संसारियमोहं, चइत्तु नेहं करेसु जिणधम्मे । इय निसुणंतस्स हूयं, जाइसरणं मयंकस्स ॥ ९७ ॥ तत्तो संवेगमहारसेण संपोसिऊण सुहझाणं । सो उम्मूलइ सहसा किलेसजालं व सिरकेसे ॥ ९८ ॥ अह तच्चलणविलग्गो, सो साहइ नियपयंपियं तुमए । पालंतीए भयवइ ! पडि - उपयारो कओ मज्झ ॥ ९९ ॥ इय खयरो भणिऊणं, सम्मं गहिउं जिणिंदपञ्चजं । तवखवियसयलकम्मो, संपत्तो सासयं ठाणं ॥ १०० ॥ मयणावलीवि अज्जा, परिपालिय केवलस्स पज्जायं । पक्खालियकम्ममला, सिवसुहसिरिसोक्खमावन्ना ॥ १०१ ॥ सुहंमईए चरियं सुणेउ - मेवं दुगंछं सययं चए ह । काऊण सम्मत्तमुनिमलत्तं, जहा सि वाससुहं लहेह ॥ १०२ ॥ जुगुप्सायां शुभमतीकथा । तृतीयं विचिकित्सास्खरूपमुक्त्वा चतुर्थ मिथ्यादृष्टिप्रशंसालक्षणं दोषं गाथातृतीयपादेनाह, गुणकित्तणं पसंसा | व्याख्या - गुणानां - ज्ञानादीनां कीर्त्तनम् - उच्चारणं प्रशंसा - श्लाघा अर्थापत्त्या मिथ्यादृशामिति, सा च द्विधासर्वविषया देशविषया च, तत्र सर्वविषया- सर्वाण्यपि कपिलादिदर्शनानि युक्तियुक्तानीति माध्यस्थ्येन स्तुतिः, देशविषया तु इदमेव बुद्धवचनं साङ्ख्यकणादादिवचनं वा तत्त्वमिति रूपा स्तुतिः । अथ उभयथाऽपीयं सम्यक्त्वदूषणमिति गाथातृतीयपादार्थः । भावार्थस्तु भीमकुमारदृष्टान्तादव सेयः, स चायम् - स० टी० ॥ ९९ ॥ Page #225 -------------------------------------------------------------------------- ________________ Jain Education अत्थि सुपसत्थसिरिभरहखित्तसिरीए निहेलणं कमलपुरं नाम नगरं । - उप्पन्नमइपवंचा, नूणं जडसंगदूसियं कमला । कमलं परिहरिऊणं, सच्छंदं जत्थ निवसेइ ॥ १ ॥ तत्थारिवीर तिमिरनियरनिरायरणहरिवाहणो हरिवाहणो नाम राया । जस्स पयावपयासं, असहंतो कुपुरिसुब स हरीवि । ससुरजलरासिमंदिरवासं अजवि न मुंचेइ ॥ १ ॥ तस्स सीलाइगुणपरिमलविजयमालई मालई नाम पाणपिया, तीए कुच्छीसरसीए रायहंसो नियवंसावयंसो असमाणदुद्धरवेरिवीरकउरववावायणभीमो भीमो नाम महाकुमारो, तस्सापरिमियबुद्धिपवंचिणो बुद्धिलमंतिणो तणओ विणयाइगुणरयणमयरहरो मयरहरो नाम परममित्तो । अन्नया पभायसमए भीमकुमारो कुमारुव दढपन्नो वयंसपरियरिओ रायसहं पविसिय पिउणो परमभन्त्तीए पायपरमं नमसेइ, पिउणावि परमनेहनिव्भरमालिंगिऊण खणमुच्छंगसंठाठियं काऊण उप्पलदलसोमालपाणियलेहिं पायपरमं संवाहयंतो भद्दासणे निवेसिय जाव अणुसासिज्जइ, तावुजाण पालएण कयपणामेण विन्नत्तो राया-देव ! वंदारुविंदारयविंदवंदियपायारविंदो अरविंदो नाम मुणिंदो तुम्ह कुसुमाकरुज्जाणमलंकरेइ । एवं तत्रयणमायण्णिय राया हरिसभरनिव्भरंगो विइन्नपीइदाणो अणेगमंतिसामंतकुमारनायरपरियरिओ संपत्तो मुणिपासं । तओ विहिणा सुविहियमुणिजणसमेयं अरविंदनामधेयं मुणिरायं नर्मसिय राया निविट्ठो । तओ गुरुणावि तप्पडिवोहणकए पारद्धा धम्मदेसणा, - तहाहि - माणुस्सखित्तवरजाइकुलस्सुरूवआरुग्गआउ मई समणुग्गहे य । सद्धाइ संजमसमागमणाणि लोए, चिंतामणिव दुलहे लहिउं जएह ॥ १॥ देवगुरुधम्म Page #226 -------------------------------------------------------------------------- ________________ सम्य० स० टी० ॥१०॥ तत्तेहिं सुद्धरयणोवमहिं अणवरयं । जे भूसयंति अप्पं, परमा सोहा हवइ तेसिं ॥२॥ निहोसदसणजए जो जइसावयवए सया धरइ । अणुहविय सुरनरसुहे स सिवसिरीए पिओ होइ ॥३॥ इय गुरुमुहकमलाओ धम्मुवए सरहस्सं सुणिय भीमकुमाराइसमेओ राया सम्मत्तरम्मं सावयधम्म पडिवजिय गुरुपए नमंसिय पासायमागओ। 8|गुरूवि भवपडिबोहणत्थमन्नत्थ विहरइ । एगया नियभवणासीणं बुद्धिमयरहराइवयंसभूसियपासं सूरीण नाणाइगुणे पुणो पुणो वणयंतं भीमकुमारं नमिय पडिहारो विन्नवेइ-कुमारसेहर! पयंडनररुंडमालामंडियगलकदंलो सुरूवोतरुणो एगो कावलिओ दुवारदेसडिओ तुम्ह दंसणं समीहेइ । तओ कुमाराएसेण तेणवि पवेसिओ दिन्नासीसोसमुचियासणासीणो लद्धावासरो जोगिवरो रहम्मि भीमं पइ जंपइ-रायसुय ! कयदुवालसवरिसपुवसेवा भुवणक्वोहिणी नाम विजा मए साहिया विजइ, तं संपइ कसिणचउद्दसीए उत्तरसेवाए साहिउमिच्छामि, तत्थ तुमं साहसियसिरोवयंसं उत्तरसाहगं काउमहिलसामि, न अवरेण सकसमेणावि ममेरिसमुवयारं काउंसक्किजइ, तो परोवयाररसिय ! पसिय मह मणोरहं पूरेसु । कुमारेणावि पडिवन्नं एयमत्थं सरंतण-याचमानजनमानसवृत्तेः, पूरणाय बत जन्म न यस्य । तेन भूमिरतिभारवतीयं, न द्रुमैन गिरिभिर्न समुद्रैः॥१॥ तओ कुमारेण सो भणिओ-अज दिणाउ दसमे दिणे सा स्यणी ता वच्चसु नियं ठाणं, तओ जोगी भणइ-देव ! तुम्ह पासटिओ चेव चिट्ठिस्सं, तेणऽवि अणुन्नाओ, सो निवसुयसयासे सयणभोयणाइयं कुणंतो नाणाहिं कलाहिं कुमारं रंजंतो चिट्ठइ, कुमारोवि तग्गुणरंजिओ बुद्धिमय ॥१०॥ Hamn Education For Private &Personal use Only Harjainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ रहरं पइ जंपइ-वयंस ! एयस्स कावालियस्स अउवाओ नाणविन्नाणाइयाओ कलाओ दीसंति, जाहिं मणो चमक्कइत्ति, तओ मंतिपुत्तेण वुत्तं,-सामि ! मा पासंडिपसंसाए सम्मत्तं कलंकिजउ, जओ-मिच्छादिद्विनराणं गुणकित्तणरयभरेण निभंतं । अह विमलं पिहु मलिणीहवेइ सम्मत्तवररयणं ॥१॥ तओ कुमारेण भणियं-मित्त ! न विजमाणगुणवण्णणे सम्मत्तभंसो, किंतु दक्खिण्णवसओ मए एयस्स किंपि पडिवन्नं कजं विजइ, तं च जहा तहा कायवमेव, भणियं च-छिजउ सीसं अह होउ बंधणं चयउ सबहा लच्छी। पडिवन्नपालणे सुपुरिसाण जं होइ ततं होउ ॥ १॥ तओ एवं सुणिय मोणमल्लीणे मंतिपुत्ते रायपुत्तो पासंडिपसंसं न मुंचेइ, पत्ते य किण्हचउद्दसी दिवसे परियणदिहि वंचिय करकलियकरालकरवालो भूवालबालो रयणीए अइभीसणे मसाणे तेण पासंडिणा समं गओ। तत्थ जोगिणा मंडलमालिहिऊण मंतदेवयं नमिऊण कवडपडुणा सिहाबंधच्छलेण तं वावाइउकामेण जाव उद्वियं ताव कुमरेण संलत्तं-कावालिय! अलमेएण संभमेण, मज्झ नियसत्तं चेव सिहाबंधो किमवरेण ?, ता है कुणसु नियकजं भयवजिओ, तओ तप्पासे खग्गमुग्गिरिऊण ठिओ कुमरो, जोगिणावि चिन्तियं-मज्झ ताव सि हावंघमाया जाया निष्फला, तहावि एयस्स सीसं हढेण पित्तवंति विमंसिय गिरिवराणुगारं विगरालकेसं कूवसमाणसवणं करालकत्तियसणाहहत्थं रउद्दसइखोहियखोणिवलयं अइविरूवं रूवं तेण विउवियं, कुमरोवि तं तस्स दुविलसियं दट्ठण सिंहुच अखुद्दचित्तो जाव खग्गं पउणेइ ताव जोगी वागरेइ-अरे बाल ! तुज्झ सीसेण अज कुल Jain Educat i onal For Privale & Personal Use Only anbrary og Page #228 -------------------------------------------------------------------------- ________________ 2 सम्य ॥१०॥ ANSLATIOCHOCOLAGANA देविमचिऊण मणोरहं पूरेमि, तओ कोवायंविरनयणो निवनंदणो हक्कइ-रेरे पासंडिपास! जणंगमायार ! वीसास-8 स० टी० विससियनरकयमुंडमालवयरेण सह तुह सीसं छिंदिस्सं, तओ रोसाऊरिएण जोइणा तत्वहणत्थं मुक्का कत्तिया, भीमेणावि कत्तिया नियासिणा पडिखलिय तदंसदेसं हरिव आरुहिय चिंतियं-किमेयस्स सीसमसिणा कप्पेमि ?, अहवा न जुजए मह एवं काउं, जइ एस मह कहवि सेवं पडिवज्जइ, ता जिण सासणुन्नई करिय अप्पाणं संसारसागराओ तारेइत्ति मणोमाणसिएण कुमरो तं मुद्धाणंमि वजकढिणेहिं मुट्ठिघाएहिं ताडेइ, तओ जोगीवि तं मारिउकामो जाव करयलजुयलेण गहिउमिच्छइ, ताव सो तस्स कण्णकूवविवरंतरे करकलियकरवालो भूवालवालो पविसिय वराहुब खरनहरेहिं पहरेइ, तओ जोई दुस्सहसवणवेयणावाउलिओ कडु रडंतो कहंपि कण्णाओ करण कुमरं चरणे धरिऊण कोहग्गिप्पलित्तगत्तो कंदुगंपिव गयणंगणे उक्खिवइ, तओ तं पुवकयपुण्णप्पभावेण भूमीए अपत्तं चेव कमलक्खा जक्षिणी रयणं व करसंपुडेण गहिय नियभवणं नेइ । तत्थ य भीमो अप्पाणं सिंहासण-18 द्वियं देवुव पिक्खिऊण किमियंति विम्हिओ जाव चिंतेइ, ताव कमलक्खा जोडियकरसंपुडा पुरओ ठाऊण विन्नवेइ-| कुमार ! एसा विंझगिरिसमीववत्तित्तणेण विंझाडवी, तीइ गुरुगिरिगुहागयं मणिमयमेयं मह भवणं, एयस्स सामिणी कमलक्खा नाम अहं जक्खिणी, अज उण अट्ठावयपचए रिसहेसरपमुहे चउवीसवि जिणे पणमिय वलमाणा ॥१०॥ भवंतं कावालिएण गयणयले पक्खित्तं महियले अनिवडतं गहिय इत्थागया, ता संपयं मयणग्गिपलितगत्तं मं Education For Private & Personal use only Page #229 -------------------------------------------------------------------------- ________________ उल्हवेसु नियंगसंगमामिएण । तओ मणागं हसिऊण कुमरो वागरेइ,-देवि ! किंपागफलासायणं व परिणामविरसेसु नरयगइगमणमूलमंतेसु धम्मियजणकुच्छणिज्जेसु को सचेयणो विसएसु रमइ ?, जओ भणियं-विसयविसमोहियाणं, काममहागयपणट्ठसत्ताणं । होइ पडणं नराणं, अवस्स बहुवेयणे नरए ॥१॥ अविय-खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिगमसुक्खा, । संसारमुक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥१॥ एएस बहुसो सेविएसुवि न कयावि तित्ती होइ, भणियं च न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥१॥ तम्हा असुइमए सत्तधाउपिच्छिले मह दडकलेवरे तुह दिवदेहाए रा-13 यहंसियव कद्दमाउलनयरनड्डल्लसलिले अमिरुई काउं न जुजइ, अओ मुंचसु विसएसु गिद्धिं, कुणसु जिणनाहवयणे बुद्धिं, इय तवयणपीऊसपाणगलियविसयपिवासा जक्खणी विनवेइ-कुमार! मह तुह पसायाओ विगयकामाए सुलहा चेव परभवे सुगई, अओ तिहुयणजणपुज्जणिज्जो जिणवरो चेय मह मणे रमउ देवो, सुसाहुणो गुरुणो य । 8 इत्थंतरम्मि कुमरो महुरझुणिणा सुयं गुणिजमाणं सुणिय देविं पुच्छइ-केसिमेस सवणपिऊसमाणसरिसो महुर-18 दाउझुणी? सावि भणइ-निवनंदण ! इत्थ मुणिणो चाउम्मासखवणधरा परिवसंति सज्झायज्झाणनिरया । अह कुमरो चिंतइ-सुदु जायं, जं इत्थवि मे सुसाहुसामग्गी, अओ एसा आवयावि मह महूसवसमा संवुत्ता, तओ तेसिं पासे रयणिसेसं समइवाहेमित्ति चिंतिय देविमभत्थिऊण कुमरो तेसिं समीवं गओ। देवीवि चिंतेइ-पभायसमए मए Jain EducationeRATHtional For Private &Personal use Only D ainbrary 09 Page #230 -------------------------------------------------------------------------- ________________ स०टी० 15HRCHC सम्यक सपरियणाए साहवो वंदेयवत्ति कुमरोवएसं मणे सुमरती तत्थेव चिट्ठइ, रायसुओवि गुहामहनिविट सरि नम सिय लद्धधम्मलाहो उवविसिय पुच्छइ-भयवं! कहमिमीए अइभीसणाए असणाइविरहियाए अडवीए तम्हाणम॥१०२॥ वट्ठाणं ?, तओ जाव गुरू किंपि पडिभणइ, ताव कुमरेण गयणंगणाउ उयरतो कजलसामलो अइविसालो जमदं-1 डाणगारो रत्तचंदणरसविलित्तो एगो भुयदंडो साहूणं पुरओ महीए पडिय कुमारखग्गं मुट्रिए गहिय नहयले उप्पयंतो दिट्टो, तओ भीमो संजायकोउहल्लो मणमि वीमसेइ-कस्स एस भुओ? किं ममासिणा करिहित्ति उट्टिPऊण गुरुं पणमिऊण हरिव कालियनागं विज्जुक्खित्तकरणेण तं भुयमारुहिय नहंगणेण गच्छतो सचराचरं धरायलं पलोयंतो एगाए अइवियडाए महाडवीए कालियाभवणभंतरे महिसवाहिणिं रुंडमालामंडियं एगवाहुरहियपुत्वपरिचियकावालियवामकरगहियएगपुरिससमीवं कालियादेवि पासइ, तओ स भुयदंडो कुमारमुत्तारिय कावालियस्स खग्गं दाऊण दक्खिणखंधे लग्गो, तओ भीमो विचिंतेइ-एस पासंडियपासो किं करिस्सइ ? इमस्स करगहियकेसपासस्स पुरिसस्स ? तो पच्छन्नो चेव एयस्स विलसियं पलोएमि, पच्छा जं करणिजं हविस्सइ तं करिस्सा मित्ति कवालिणो पुट्टिदेसंमि ठिओ निवसुओ। अह पासंडीवि तं पुरिसं पइ साहिक्खेवमुल्लवइ-अरे! सुमरसु दइट्ठदेवयं पडिवजसु किंपि सरणं, एएणासिणा तुज्झ सीसं छिंदिय कालियाए देवीए पूयं रइस्सं, तओ सोवि नरो पइ- भो दुट्ठकावालिय ! मज्झ पसत्थासु अपसत्थासु य अवत्थासु सुमरणिजो करुणारससायरो भयवं जिणवरो, R ACCIRECAXC ॥१०२।। Jan Education Interational For Privale & Personal Use Only wwwane braryong Page #231 -------------------------------------------------------------------------- ________________ १८ Jain Educatio तहा केणवि पासंडिपासेण भोलविय कहिंपि नीओ कुलसामी भीमकुमारो य मह सरणमसरणस्स, तओ सहासं जोई तं पइ जंपइ- रे वराय ! तुज्झ पहू मह भएण काउरिसुत्र पलाणो कहं सरणं होही ?, संपयं कालियाए मह पुरो कहियं स तुह सरणदाया विंझाडवीए सेयभिक्खूणं पासे चिट्ठा, तस्स एसो असी, तस्स ठाणे वराय ! तुज्झेव संपइ सीसं छिंदिस्सं, तओ ताणमन्नुन्नमालावमायण्णिय भीमो भीमभीउडिवियडभालयलो चिंतेइ - हा कहमेस दुरप्पा मम पाणसमाणं मित्तं बुद्धिमयरहरं विडंबेइ ?, तओ समुल्लसियपोरिसो कुमरो तं हकइ-रे पाव पासंडियाहम ! संपयं सज्जो होहिही, एस ते सीसं छिंदेमित्ति, तत्रयणं सुणिय सम्भंतचित्तो जोई तं नरमुज्झिय कुमरसम्मुहं खगमुग्गिरिय धावेइ, भीमोवि दुवारकवाडघारण तस्स कराओ करवालं पाडिय दाहिणकरे तं गहिय वामहत्थेण केसेसु गहिय कालीए पुरओ पाडिय हियए पायं दाऊण जाव कावालियसिरं लुणिही ताव काली अंतरे ठाऊण भणइ हे वीरसेहर ! मा एयं मम वच्छलं मारेहि, जओ एएण मज्झ सत्ताहियसएण नरसिरेण पूया निम्मिया, अज्ज उण अनुत्तरसयपूरण मेएण सिरेण करिय संतोसिहिही, तओऽहं पयडीहोउण जाव सिज्झिस्सं ताव वीराहिवीर ! तुमित्यागओ, तो तुहासमसाहसेणऽहं तुट्ठा, वरसु वरं, भीमोवि वागरइ-जह सम्मं मम वरं देसि, ता तुमं तिगरणसुद्धीए सङ्घजीवाणं मारणनिवारणं कुणेसु, तहा- करुणामयं जिणमयं, जइ पुत्रिं सेवियं हवे तुमए । ता कुच्छियदेवभवे, एरिसए नो पडिज्जासि ॥ १ ॥ तम्हा चय जीववहं, तुह भिचा अवि हवंतु दयनिरया । onal w.jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ सम्य० ॥१०३॥ SRACORPOREAM-MROSAROSE अच्चसु जिणं पभावसु, सुसासणं धरसु सम्मत्तं ॥२॥ तओ अजपभिई मए जीवा अत्तणो जीवुव रक्खयबत्ति स०टी० भणिय तिरोहूया कालिया । अह पणामपरं मंतिसुयमालिंगिय भीमो पुच्छइ-मित्त ! कहं तुममेयस्स दुट्ठचिट्ठियं हामुणंतोवि वसे पडिओ ?, सोवि साहइ-सामि! सुणेसु, अजेव रयणीए पढमे जामे तुम्ह वासभवणं सुन्नं पलोइय पिया पाहरिए वाहरइ-रे तुम्ह सामी अज केण हेउणा इत्थ न पलोइजइ ?, तेवि ससंभमं भणंति-जहा केणावि अम्हे जागंतावि मुसिया, तओ सवेवि पलोइउं लग्गा, न कत्थवि तुम्हे पत्ता, तो गंतूण पिउणो पुरओ निवेइयं-देव ! केणवि कुमारो अवहरिओ परं न नजइ । तओ राया सचंतेउरसहिओवाउलीहूओ पलविङ लग्गो, पुरजणो य, तम्मि समए पत्तस्स गत्तं संकमिय कुलदेवयाए संलत्तं-महाराय ! मा अधिइं कुणेसु, तुह नंदणो पावेण जोइणा 2 उत्तरसाहगमिसेण तस्स सीसं गहिउकामेणावहरिओ, पुण्णप्पभावण तओ नीओ कमलक्खाजक्खिणीए नियम-18 वणे, थोवदिणेहिं चेव महाविभूइए आगंतूण तुम्ह नयणे आणंदिहित्ति जंपिय गया सट्टाणं देवी । अहं पुण तबयणसंवायणनिमित्तं उवस्सुइं गहिउं सगिहाओ निग्गओ, त्तओ केणवि पुरिसेण वजरियं-तुह कज्जसिद्धी झत्ति होउत्ति, पसत्थउवस्सुइवयणसवणरंजिओ जाव चलिओ सगिहाभिमुह, ताव नहंगएण एएण जोइणा उप्पाडिऊण इहाणीओ, पुण्णवसेण उण तुम्हाण मिलिओ, अओ एस कवाली परमोवयारी मज्झता एयं धम्मोवएसदाणेण उ ॥१०३॥ वगरेसु । तओ जोईवि जोडियकरसंपुडो भणइ- कुमार ! जो कालीए जीवदयापरिपालणरम्मो धम्भो अंगीकओ, Jain Education For Privale & Personal Use Only H ainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ सुञ्चिय मएवि पडिवन्नो, अओ वरं तप्परूवगो जिणो देवो मे सरणं, परमोवयारकारी भीमकुमारो चेव सामी होउ, एवं ते जाव परुप्परं संलवंति ताव सूरे उइए घोरकरो करी जवक्खो नाम तत्थागंतूण सुंडादंडेण समित्तं कुमारं उप्पा-18 |डिऊण नियखंधे आरोविय कालीभवणाओ नहयले उप्पइऊण एगस्स सुन्ननयरस्स दुवारे मुत्तूण सयं कहिंपि गओ। तओ भीमो मित्तं तत्थेव मुत्तूण सयं सुन्नपुरमझे वचतो मा मं मारेहत्ति विरसं रसंतं अइसुरूवं एगं पुरिसं , वयणकुहरे धरतं नरसिंहरूवं जीवं पिक्खिय समुप्पन्नकोउगो कारुण्णरसपूरियंगो तं पइ जंपइ-मुंचसु एवं नरव रायं, न जुज्जइ भवारिसाण सुपुरिसाणमेवमकिचं काउं, तओ सो मणागमुम्मीलियविलोयणो कुमारं दट्टण गयकोहुन्च तं नरं मुहाओ गहिऊण चलणहिट्ठओ ठवित्तुं जंपिउं लग्गो-भो भद्द ! मए सत्तदिणच्छुहिएण एवं भक्खं लद्धं, कहं चएमि ?, कुमारोवि वागरेइ-भाविभद्द ! कयविक्कियकाओ देवुच तुमं लक्खिजसि, देवा य ओयाहारिणो हवंति न कवलाहारिणो, जओ भणियं-"ओयाहारा मणभक्खिणो य सवेवि सुरगणा चेव । सेसा हवंति जीवा, लोमाहारा मुणेयवा ॥१॥" ता एयस्स वरायस्स मरणभयविहुरियस्स सबदाणप्पहाणं देसु अभयदाणं, जओजो जलहिबिंदुमाणं, जाणइ गयणमि रिक्खपरिमाणं । सो अभयदाणपुण्णं वण्णेउं सक्कए नन्नो ॥१॥ जीववहपावेण य दुग्गदुग्गइदुक्खाई बहुसो अणुहवइ जीवो। भणियं च-"पाणिवहो दुक्खफलो, दुक्खणुबंधी भयावहो घोरो । नरयाइतिक्खदुक्खाण कारणं एस खलु पढमो ॥१॥ अइतत्ततउयरसमसकुहियवेयरणीपाणि जीवा । MEROKARMACRORSCIENCE Jain Education a l For Private &Personal use Only nelabrary og Page #234 -------------------------------------------------------------------------- ________________ ८ सम्यक ॥१०४॥ CROCOCCCR55 विरसं रसमाणा पाणिघायफलओ पवजंति ॥२॥ करवत्तदारणं सत्थ-घायणं कुंभिपाडणं नरए । असिवत्तछेयणं सूल- स.टी. भेयणं जीवधायाओ ॥३॥ खरकाससाससोसाइ-सोसिया माणुसावि दीसंति । अप्पाउया उ विच्छोहियाउ ते जीववहफलओ ॥ ४ ॥ जारिसया नियदेहे, पीडा हणओ व भारओ वावि । तारिसयावि परस्स य, सत्तवहो तो न कायवो ॥५॥ तओ सोऽवि करुणारसपूरियंगो भीमं पद जंपइ-सचं चेव तुम्हाण वयणं, परमहमणेण दुरप्पेण पुरा अञ्चत्थं कयत्थिओ, तेण वारसहस्संपि चुन्निएणिमिणा रोसो मह हिययाओ न उसरइ, अओ बहुकयत्थणाद पुवं वावाइस्सामि, तओ भीमेणुत्तं- अणुवयारीवि उवयारसारं मुणंतेण भवया एस मुत्तवो, जओ-उपकारिणि वीतमत्सरे वा, सदयत्वं यदि तत्र कोऽतिरेकः ? । अहिते सहसापराधलब्धे, सदयं यस्य मनः सतां स धुर्यः ॥१॥ इय अणुसासिओवि तं पुरिसं मारणत्थं पुट्ठिए ठाविय भीमकुमारस्सवि गिलणत्थं कूवविवराणुगारं मुहं पसारिय जाव धावेइ, ताव कुमरेण चरणे गहिय सिरउवरि चकंव भामिजंतो सुहुमसरीरो होऊं नीसरिय अद्दिस्सो होऊण तप्पोरिसरंजिओ तत्थेव चिट्ठइ, तओ पत्तजीविएण तेण नरेण सह तदिन्नवाहू निवसुओ नयरस्स घरसिरिं पिच्छंतो कोऊगेण रायभवणं पविसेइ । तत्थ स सत्तभूमियपासायसिहरे पत्तो समाणो निवनंदणो सायरं सागयभ-II णिरीहिं पंचालियाहिं दिन्नासणे पुरिससहिओ जाव उवविसइ, ताव नहंगणाओ पहाणभोयणाइसामग्गिं पुरओ ॥१०४॥ उइन्नं पासइ, तत्तो पंचालियाहिं पहाणत्थं विन्नत्तो कुमरो वागरेइ-मम मित्तं पुरदुवारदेसे चिट्टइ, तेण विणा किंपि Jamn Education H e al For Privale & Personal Use Only ( Nainelibrary.org % Page #235 -------------------------------------------------------------------------- ________________ करणिज न करेमि, तओ ताहिं तक्खणा चेव सोऽवि समाणीओ, पहाविओ मित्तेण समं कुमारो, स महुराहारण भोइओ य, भीमोवि जायकोउहल्लो दुगुल्लपडिछन्ने पलंके जाव चिट्ठइ ताव कयंजली पुरो ठाउं एगो सुरो विन्नवेइकुमर ? तुम्ह परक्कमेणाहं रंजिओ ता वरसु वरं, तओ भीमोवि तं वागरेइ-जइ तुमं तुट्ठोऽसि, ता कहेसु को तुमं ?, को अवयारो ? किंनिमित्तं पुरं सुन्नं संजायं?, तओ सुरो भणइ-कुमर! सुणसु एवं सरूवं, तहाहि-कणयपुरं नाम एयं नयरं, तत्थ कणयरहो राया एस जो तए मारिजंतो रक्खिओ, तस्साहं चंडो नाम पुरोहिओ पगईए कडुयभासी अकारणरोसणो, तेण मज्झोवरि सबोऽवि पुरजणो वरमुबहइ, न य कोवि मित्तत्तणं पडिवजइ, एस रायावि कण्णदुबलो अवियारियकजकारी य, अन्नया केणावि मज्झ वेरिणा एस एवं वुत्तो जं-तुम्ह पुरोहिओ डुंबीए समं है पलित्तो, सोऽपि तवयणसवणाणंतरमेव जुत्ताजत्तमवियारिय दिवसुद्धिं मग्गंतोवि सहसा सणेण वेढिय तिल्लेण छंटाविय कडुयमारडंतो पज्जालिओ, तओ कयनियाणो मारि सबगिलनामओ रक्खसो जाओ, तओ मए सुमरियपुववरेण सयलंपि पुरलोयं तिरोहिय रुद्दरूवं नरसिंहरूवं विउविय जाव एस विडंबिउमारद्धो ताव तए करुणारसरंजिएण नियपोरिसमुक्करिसं पयासंतेण मोइओ, तओ तुम्ह गुणविम्हिएण मए अद्दिस्सेण दिवसत्तीए परमभत्तीए मजणभोयणाइ उवयारो एस कओ, पयडिओय नयरलोओ, ता पसिय समंतओ दिद्विपयाणेण पुरं कयत्थी8 करेसु, तओ कुमरस्सवि सवओ पुरं पलोयंतस्स गयणाओ उवयरंतो नयरगोउरदुवारे चारणसमणो सुरविरयइय KHARNERe0 Hann Education Interational For Privale & Personal Use Only wwwciainelibrary.org Page #236 -------------------------------------------------------------------------- ________________ सम्य ॥१०५॥ RRRRRRAO कणयपंकयासीणो दिडिगोयरं गओ । तन्नमंसणत्थं भीमो मित्तसवगिलकणयरहनायरजणसमेओ गओ, मुणिवरं । स० टी० नमिऊण उचियट्ठाणे उवविसिय इय धम्मदेसणं सुणेइ-क्रोधः सन्तापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः, क्रोधश्चायं सुगतिहन्ता ॥१॥ तओ भो भवा! जइ सिवपुरगमणं बंछह ता सबहा अणत्थमूलं कोहं चएह, उवसमरम्मे जिणधम्मे पयत्तह, इय सुणिय सबगिलो मुणिं नमिय भणइ-भयवं! अजप्पभिइ कणयरदहनरिंदेण सह मए चत्तो कोहो, एसोवि भीमकुमारो मए गुरुवाराहणीओ, जेणेरिसाओ अकज्जाओ नियत्तिओम्हि, एयंमि समए तत्थ गलगजिं कुणंतो एगो गयवरो आगओ, तं रुहरसंपिव सक्खा पिक्खिय सहा महाखोभमुव-16 गया, तो भीमो तं बप्पुक्कारिय धीरवेइ, सोऽवि हत्थी हत्थं संकोइय पयाहिणातिगेण सपरिवारमणगाररायं पणमेइ, तओ तव्वतंतं मुणी वागरेइ, एस महाजक्खो हत्थिरूवधरो कालियाभवणाओ भीमं नियपडिपुत्तयकणयरहरक्खणत्थमाणीय संपइ नियनयरनयणकए उच्छाहेइ । इय मुणिवयणमायन्निऊण करिरूवं परिहरिय भासुरबुंदीचलिरकुंडलाहरणो स जक्खो जाओ, तओ भणइ-भयवं! एवमेव जहा तुम्हेहिं वुत्तं, परं विन्नवणिजमिमं सुणेह-जं अहं पुत्वभवे सम्पत्तसम्मत्तोवि कुलिंगिसंसग्गाओ दूसियदंसणो हद्धि अप्पड्डियवंतरेसु जक्खो जाओ, तम्हा पसिय ॥१०५॥ मइ सुविसुद्धं सिद्धिसिरिवसियरणं सम्मदंसणमारोवेसु । तओ कणगरहरक्खसाइहिंपि विन्नत्तं-भयवं! अम्हाणंपि एयस्सेव संमत्तपडिवत्ती होउ, तओ गुरुपायमूले सके सम्मत्तं पडिवजंति । भीमोवि कुलिंगिसंथवाइयारं सम्म RECORRECRUIRALRECORRECTG4 Page #237 -------------------------------------------------------------------------- ________________ मालोइय मुणिंदं वंदिय तेण परियणेण परियरिओ कणगरहरायपासायं पत्तो । तओ सामंताइजुएण कणगरहेण रण्णा विन्नत्तो निवपुत्तो- कुमार ! रज्जं जीवियं रिद्धीओ सम्मत्तसम्पत्तीओ य जं मए लद्धाओ स समग्गोवि तुज्झ पसायदुमंकुरो, तम्हा एस किंकरजणो कत्थवि कज्जे वावारिय अणुग्गहेयचो, कुमारोवि तं पइ जंपर - जीवा सचे सुहासुहं सकम्मवसओ अणुहवंति, नवरमन्नो निमित्तमित्तमेव होइ, परं तए एसो अत्थो निचमेव कायचो - "सा हम्मियवच्छले, जिणवरसुस्साहसेवणे सययं । परहियकरणे सम्मत्तपालणे चैव जइयवं ॥ १ ॥" तओ कयंजलिउडो सपरियणो राया विन्नवइ - कुमार ! जइ तुम्हे इत्थ कइवयदिणे चिट्ठेह ता जिणधम्मकिरियासु कुसलो हवेमित्ति सुणिय जाव भीमो पडिवयणं भणिउं लग्गो ताव डमडमंतडमरुयसहरुद्दा कावालियसमेया उल्लसिरवीसभुयदंडा कालिया देवी तत्थागंतूण कुमारं नमिय तद्दिन्नासणे उवविसिय एवं कहिउमादत्ता तथा तुम्हे हत्थिणा अवहरि - जमाणे जाणंतीवि परिणामसुंदरं सुहविवागं मुणिय न तुम्ह सगासमलीणा, संपयमहं कज्जविसेसेण तुम्ह नयरं गया, तत्थ तुम्ह मायापियरो पोरलोयसमेया तुह विरहसायरंनिमग्गा मए तुम्ह चरियकहणहत्थावलंबणदाणेण समुद्धरिया, किंच- अहुणा कयजयउवयारो समित्तो तुम्ह पुत्तो कणगपुरे चिट्ठा, दिणदुगमज्झेऽवस्समाणेमि तुम्ह पासंमि इ पन्नं काऊणमागया । कुमरोवि तत्रयणं सुणिय जाव पत्थाणुम्मुहो जाओ, ताव गयणे भेरिभंभाइवाइत्तसद्दो समुल्लसिओ, तयणंतरं विमाणपरंपरामज्झठिए महाविमाणे कमलवयणा पलोइया एगा सुरी भासुरसरीरसिरी, Page #238 -------------------------------------------------------------------------- ________________ सम्य० ॥१०६ ॥ Jain Education अहो किमेयंति रक्खसो सत्थं गहिय उट्ठिओ, जक्खोव करयले मुग्गरमुल्लालयंतो सज्जीहूओ, कावालियकलिया कालियावि पयडियदित्तकत्तियाइपहरणा जाया सावहाणा, कुमरो उण असंभंतचित्तो जाव चिट्ठा, ताव जय जीव चिरं नंद हरिवाहणनरिंदनंदण ! इय भणंता देवा कमलक्खाजक्खिणीए आगमणं निवेयंति सावि विमाणाओ उयरिऊण कुमरं नमिय तद्दिन्नासणे उवविसिय एवं वयासी - साहम्मिय ! तया मम् संमत्तं दाऊण विंझगुहाए सूरिपासे तुम्हे ठिया, तओ जाए पभाए अहं सपरियणा मुणिंदपासे गया, तत्थ तुम्भे न पलोइया, तओ ओहिनाणेण इत्थ मए मज्जणभोयणाइ कुणमाणा तुम्हे दिट्ठा, तत्तो कजंतरेण खलिया इयाणिं पुण पुण्णजोगेण तुम्ह मुहकमलं पलोइयं । तओ जक्खेण पहाणं विमाणं रइऊण कुमरो विन्नत्तो -सामिय ! आरुहसु इत्थ विमाणे, जहा कमलपुरे जाइज्जइ । तओ भीमो उट्ठिय कणगरहरायं विणयपरं तंमि चेव नयरे ठाविय मंतिसुयसमेओ चडिओ विमाणे, तस्स पुरो हरिसुक्करिसेण देवा देवगणा य नचंता तुरगुव हिंसंता मयगलुब गुलुगुलंता भेरीभंभापमुहपंचसद्दनिनाएण गयणंगणं परिपूरयंता निमेसमित्तेण पत्ता कमलपुरासन्नगामं, तत्थ जिणभवणे पूयं काउं कुमारो पविट्ठो, जक्खाईहिंप दिन्नो समहत्थो पडुपडहतालकंसालमुयंगझलरिभेरिढक्कबुक्कत्रंबकपभिइवाइत्तनिनायपुरस्सरं तम्मि समए तहा तेसिं नाओ समुहसिओ जहा अत्थाणमंडवसंठिएण राइणा सकन्नेहिमायन्निओ, तत्तो राया मंतियणं पुच्छह-अज्ज किं कस्सवि मुणिणो नाणमुप्पन्नं ? अहवा नयरे कोऽवि महसवो, जं एस पंचसदो सुणिजइत्ति स० टी० ॥१०६ ॥ jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ SOM-4-RANAMMAR रणा वुत्ते समीवगामसामी आगंतूण रायं नमिय विन्नवेइ-देव ! देवदेवीगणजुओ तुम्ह सुओ अम्ह गामे समा-11 गओ जिणभवणे पूयं कुणमाणो समित्तो चिट्ठइ, तं मुणिय राया तस्स सबंगाहरणाणि दाऊण पडिहारं भणेइ-18 आइससु सामन्ताइणो जहा समग्गसामग्गीए कुमरस्स संमुहं गम्मइ । तओ हट्टसोहाइयं काऊण पभायसमए सपरियणो भूधणो तस्संमुहं गंतूण पिच्छइ सक्कमिव इंतं तणयं विमाणट्ठियं, सोऽवि उयरिऊण जणणिजणयाणं |पयपउमं नमसइ, पिउणावि आणंदभरनिब्भरमालिंगिऊण कुमारो मंतिपुत्तजुत्तो करिवरखंधमारोविऊण महूसवपुर|स्सरं धवलहरं नीओ, भुत्तुत्तरं पिउणा भीमो बुत्तंतं पुच्छिओ मंतिपुत्ताओ कहावेइ, इत्थंतरे उज्जाणपालएण अरविंदमुणिंदागमणं विन्नत्तो राया, तबंदणत्थं पत्थिवोवि भीमाइपरियणपरिवुडो गओ नियउज्जाणे, तत्थ मुणिवरिंदै वंदिय उचियट्ठाणे निविट्ठो, भगवयावि धम्मदेसणाए अणुग्गहिओ, तओ राया संसारुविग्गमाणसो भीमं रजे ठविय महरिसिपासे दिक्खं गहिय सुहज्झाणाणेलण कम्मिधणं दहिय संजायकेवलनाणो सिवं पत्तो, भीमनरिंदोवि चिरं जिणसासणं पभाविय जायवेरग्गो पुत्ते रजभारमारोविय गहियपव्वजो निट्ठवियअट्ठकम्मो सिवसिरीए आलिंगिओ। भीमस्स एवं चरियं सुणित्ता, पासंडिसंगं सययं चएह । विसुद्धसम्मत्तविभूसियंगा, जहा तुमे सिद्धिसिरिं वरह ॥१॥ मिथ्यादृष्टिप्रशंसायां भीमकुमारकथा । चतुर्थ मिथ्याकप्रशंसारूपं दूषणमुक्त्वा पञ्चमं मिथ्यादृष्टिपरिचयलक्षणं दोपं गाथाचतुर्थपादेनाह Jan Educaton intamalla For Privale & Personal Use Only mainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ स०टी० सम्यक परिचयकरणं तु संथवणं ॥३०॥ ॥१०७॥ व्याख्या-तैर्मिथ्यादृष्टिभिरेकत्र संवासात् परस्परालापादिजनितः परिचयस्तस्य करणं तु संस्तवनमिति । एकत्र वासे हि तत्प्रक्रियाश्रवणावलोकनयोदृढसम्यक्त्वस्यापि दर्शनभेदः सम्भाव्यते, किमुत मन्दबुद्धेनवधर्मस्य ?, अतस्तत्संस्तवोऽपि सम्यक्त्वदूषणमिति गाथार्थः ॥ ३०॥ भावार्थस्तु सुराष्ट्रवासिश्रावकदृष्टान्ताद् ज्ञेयः॥ हा स चायम् देशे श्रीमत्सुराष्ट्रायां, सर्वराष्ट्रविभूषणे । कोऽपि सुश्रावको जज्ञे, सम्यग्ज्ञानादितत्त्ववित् ॥१॥ दु प्रापभिक्षे दुर्भिक्षे, प्रवृत्ते तत्र दैवतः। सोऽन्यदा बौद्धसार्थेन, प्रतस्थेऽवन्तिमण्डलम् ॥२॥ स शाक्यैरोच्यतान्ये धुरस्माकमुपधिं यदि । मार्गे वहसि तत् तुभ्यं, दद्महे भोजनादिकम् ॥ ३॥ तद्वचः क्षुधितः सोऽङ्गीकृत्य तद्भाकण्डभृत्पथि । व्रजन्नश्नंश्च तद्भावभावितात्माऽभवद्भशम् ॥४॥ सौगते शासने प्रीति-मतीव दधतोऽस्य तु । मार्गे यातः समुत्पेदे, रोगोऽसाध्यतमस्तनौ ॥ ५॥ अक्षमः सह सार्थेन, गन्तुं पथि स तस्थिवान् । गैरिकारक्तवस्त्रे-18 णा-च्छाद्य तं सौगता गताः ॥ ६॥ सोऽपि दूषितसम्यक्त्वो, रोगतः पञ्चतां गतः । यक्षीभूयावधिज्ञानं, प्रायुङ्काव्यक्तचेतनः ॥ ७॥ मया पूर्वभवे किं किं, कृतं सुकृतमद्भुतम् ? । येन प्राप्तेदृशी यक्षपदवी सम्पदोज्ज्वला ॥८॥ रक्तेन वाससाच्छन्नं, तदा स खकलेवरम् । मार्गे दृष्ट्वा बहिर्दृष्टिहृद्येवं पर्यभावयत् ॥९॥ अनुभावेन भिक्षूणां, लब्धा देवश्रियो मया। तन्वेऽहमपि माहात्म्यमतोऽमीषां हि शासने ॥१०॥ वटवासी स यत्रामी, भिक्षवो HALKAMALSORRANASI ॥१०७॥ Jan Educati onal For Private & Pasonal Use Only Khainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ भुजते मठे। तत्र कङ्कणकेयूर-मुद्राभिर्मण्डितं करम् ॥ ११ ॥ प्रकटीकृत्य शाक्येभ्यो, ददानो मोदकादिकम् । समस्तं कृतवालोकं, सादरं बौद्धशासने ॥ १२ ॥ युग्मम् । तत्प्रभावमदोन्मादप्रोलण्ठाः शठचेतसः । अपनिन्द्यं तु निन्दन्ति, भिक्षवो जिनशासनम् ॥ १३ ॥ किमन्यैदर्शनैर्लोकाः!, सेवध्वं शाक्यशासनम् । यत्र देवा अपि सदा, सेवाहेवाकशालिनः ॥ १४ ॥ एकदा केऽपि सूरीन्द्रा, विद्यासिद्धा वसुन्धराम् । विहरन्तः समाजग्मुरुज्जयिन्यां महौजसः ॥ १५॥ श्राद्धैस्ते बौद्धवृत्तान्तं, ज्ञापिता ज्ञानभानवः । प्रेषिषन् शिक्षयित्वेति, गीतार्थों द्वौ महामुनी ॥ १६ ॥ सौगतानां मठे हस्तो, यदा निर्याति दैवतः । तं विधृत्य स वक्तव्यो, युवाभ्यामुच्चकैरिदम् ॥ १७ ॥18 अहो बुध्यख बुध्यख, मा मुह्य गुह्यकोत्तम !। स्मर पञ्चनमस्कारं, पाथेयं शिववर्त्मनः ॥ १८॥ मठायातौ यती बौद्धैर्निमध्येतां मदोद्धरैः । अन्तःप्रविष्टौ तौ हस्तमदाष्र्टी च विनिर्गतम् ॥ १९॥ निरुध्य हस्तं तौ व्यक्तमवक्तां गुरुवाचिकम् । तदाऽऽकर्णनतो यक्षः, प्रत्यबुध्यत तत्क्षणात् ॥ २०॥ अचिन्तयच हा धिग्मां, यस्य मे जिनशासने । विज्ञस्यापि कथं मोहोऽभून्मिथ्याष्टिसङ्गतः? ॥ २१॥ आविर्भूय ततो यक्षः, सौगतांस्तदुपासकान् । अपरानप्युवाचोच्चैः, श्रयतां भो! वचो मम ॥ २२ ॥ अन्ये दर्शनिनः सर्वे मिथ्यारूपाः प्रकीर्तिताः । तथ्यमेकं तु विज्ञेयं, श्रीजिनेश्वरशासनम् ॥ २३॥ तद्भो मिथ्यादृशस्त्यक्त्वा, श्रयध्वं जिनशासनम् । यथा करतलक्रोडीस्यात् श्रीः खर्गापवर्गयोः ॥ २४ ॥ इत्युदीर्य ततो गत्वा, सूरीनत्वाऽतिचारजम् । पापमालोच्य जैनं स, मार्गमुद्भाव्य Jan Education International For Private &Personal use Only www.inbrary on Page #242 -------------------------------------------------------------------------- ________________ सम्य० स० टी० जग्मिवान् ॥ २५ ॥ निपीय केऽपि तद्वाक्य-मरन्दं मधुपा इव । श्रीमजिनमतोद्याने, जगुरर्हद्गुणावलिम् ॥ २६ ॥ श्रुत्वा सुराष्ट्रावणिजश्चरित्रं, कुलिङ्गिसङ्गं त्यजताशु भव्याः!। येन ध्रुवं दर्शनशुद्धिमाप्य, खर्गादिसौख्यैः सुहिता भवेयुः ॥ २७ ॥ मिथ्यादृष्टिपरिचये सुराष्ट्राश्रावककथा ॥ इतिश्रीरुद्रपल्लीयगच्छगगनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्ती तत्त्वकौमुदीनाम्न्यां शङ्कादिपञ्चदूषणखरूपनिरूपणो नाम पञ्चमोऽधिकारः । पञ्चमं शङ्कादिदूषणाधिकारमुक्त्वा षष्ठं है प्रभावकाधिकारमाहसम्मसणजुत्तो, सइ सामत्थे पभावगो होइ । सो पुण इत्थ विसिट्ठो, निदिट्ठो अट्टहा सुत्ते ॥ ३१ ॥ व्याख्या-'सम्यग्दर्शनयुक्तः' अतीचाररहितसम्यक्त्वसहितः सामर्थ्य विद्यमाने-तत्तलब्धिविशेषसवलत्वे 'प्रभा-12 वकः' श्रीजिनशासनप्रभावनाप्रवीणधिषणो 'भवति' जायते, स पुनरत्र सूत्रे जिनप्रणीतसिद्धान्ते 'विशिष्टः' प्रोल|सज्ज्ञानादिगुणैः प्रकृष्टोऽष्टधा-अष्टभिः प्रकारैनिर्दिष्टः-कथित इति गाथार्थः ॥ ३१ ॥ तानेवाष्टौ भेदान् | स्पष्टयन्नाहपावयणी धम्मकही वाई नेमित्तिओ तवस्सी य। विजा सिद्धो य कवी, अट्टेव पभावगा भणिया ॥३२॥ ॥१०॥ JanEducationa l For Private & Personal use only Plinelibrary.org Page #243 -------------------------------------------------------------------------- ________________ Jain E9 व्याख्या—प्रावचनिक एकः, धर्म्मकथिको द्वितीयः, वादी तृतीयः, नैमित्तिकश्चतुर्थः, तपखी पञ्चमः, विद्यावान् षष्ठः, सिद्धः सप्तमः, कविरष्टमश्चेत्यष्टौ ॥ ३२ ॥ प्रभावकस्वरूपं गाथापूर्वार्द्धनाह - कालोचियसुत्तधरो, पावयणी तित्थवाहगो सूरी । व्याख्या – 'कालोचियत्ति' काले- सुषमदुष्पमादिके उचितं - योग्यं सूत्रं - सिद्धान्तं श्रीपुण्डरीक श्रीगौतमादिवद्धरतीति कालोचितसूत्रधारः 'पावयणीत्ति' प्रवचनं - द्वादशाङ्गं गणिपिटकं तदस्यास्तीति प्रवचनीयुगप्रधानागमः यस्मा - न्मुक्तिमार्गमिच्छुभिः प्रवचनोक्तपरिशीलने यतनीयं, यदागमः - " जम्हा न मुत्तिमग्गे, मुत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं, तम्हा तत्थेव जइय" ॥ १ ॥ 'तित्थत्ति' तीर्थ चतुर्विधः श्रीसङ्घस्तस्य वाहकः - शुभे पथि प्रवर्तकः " सूरिः" आचार्यः स्यादिति गाथापूर्वार्द्धार्थः ॥ आद्यं प्रावचनिकस्वरूपमुक्त्वा द्वितीयं धर्मकथिकखरूपं गाथोत्तरार्द्धनाह पडिबोहियभव्वजण धम्मकही कहणलद्धिल्लो ॥ ३३ ॥ व्याख्या – 'पडिवोहिय'त्ति प्रतिबोधिताः - मिध्यात्वनिद्रामुद्रिताः सम्यग्ज्ञानभानुप्रकाशेनोजागरिता भव्याः-सेत्स्यन्तो जना- लोका येन स प्रतिबोधितभव्यजनः । ननु यदि भव्या मुक्तिगामिनस्तत्किं समसमयं शिवं न व्रजेयुः ?, Page #244 -------------------------------------------------------------------------- ________________ स०टी० सम्य० सत्यं, सामग्र्यभावान्न निवृत्तिमासादयन्ति, यदुक्तं-"सामग्गिअभावाओ, ववहारियरासिअप्पवेसाओ । भवावि ते Pअणंता, जे मुक्खसुहं न पावंति ॥१॥" अभव्यानां तु दुरापास्तैव मुक्तिकथा, अत एव भव्यशब्दोपादानं । 'धम्म ॥१०॥ कहित्ति' धर्मकथाऽस्यास्तीति धर्मकथी 'कहणलद्धिल्लुत्ति' कथने-व्याख्याने लब्धिर्यस्य स कथनलब्धिकः, कश्चनापि घटप्रदीपवत्स्वयमवबुध्यमानोऽपि न परं बोधयितुं क्षमः अत प्रवचनव्याख्यानाहः, यस्तु क्षीरमध्वाश्रवादिलब्धिमान् हेतुयुक्तिदृष्टान्तः परं प्रतिबोधयति स एव धर्मकथानुयोगार्हः, यदागमः-जो हेउवायपक्खम्मि हेउओ आगमम्मि आगमिओ। सो समयप्पन्नवओ, सिद्धंतविराहगो अन्नो ॥१॥ अत एव कथनलब्धिक इति विशेषणं युक्तियुक्तमिति गाथोत्तरार्द्धार्थः ॥३॥ भावार्थस्तु प्रावचनिकधर्मकथिकप्रभावकयोः श्रीवज्रवामिचरित्रेणैव प्रतन्यते । तथाहि-अस्त्यपहस्तितसमस्तक्लेशः श्रीमानवन्तिदेशः, तत्रामन्दसम्पदामादेशस्तुम्बकनामाख्यः सन्निवेशः, तस्मिंश्च यशोधवलिम्ना पराभूतधनदगिरिर्धनगिरिनामा नैगम इभ्यसुतो गुणवसतिर्वसति स्म, स शैशवादपि विज्ञातसर्वज्ञप्रवचनसारो विषयपराअखो दीक्षाभिमुखो यां यामिभ्यकन्यां पितरावाददाते तां तां न्यवारयत्, यदहं दीक्षामादास्ये, विरागसूचकं वच इत्यपीपठच्च-यस्यां नृत्यति निर्भरं प्रमुदिता माया महाराक्षसी, यस्यां मोह इतस्ततश्छलयति प्रेताधमः प्राणिनः । यस्यां प्रज्वलति स्मराग्निरनिशं तां कोविदः कामिनी, कल्याणी क इह श्मशानविषमामा RESS RSSC-CREC ॥१०९॥ en Education intona Page #245 -------------------------------------------------------------------------- ________________ CSCR- सेवते कर्हि चित् ? ॥१॥ इतश्च तत्रैव धनपालश्रेष्ठिसुता कृतपरिजनानन्दा सुनन्दा पितरावित्यवादीत-मां दीयतां धनगिरये येन तं वशवर्त्तिनमातन्वे, तदा सा धनगिरिणा प्रोक्ता-भद्रे ! मा मदचोऽन्यथा विद्धि, यत्र च ते भ्राताऽऽर्यसमितः प्रात्राजीत् तत्राहमपि दीक्षा कक्षीकरिष्ये न संशयः । ततस्तन्निशम्य तद्रागाग्रहात्तमेव सोपायंस्त, विवाहानन्तरमेव तामवादीत् धनगिरिः-प्रिये ! संप्रत्यहं प्रतिज्ञातं व्रतमादाय खं वचःसफलयामि, सापि तद्वचः श्रुत्वा विषादेनाश्रुमिश्रलोचना तमवोचत्-नाथ ! मामनाथामेकाकिनीं विहाय कथं प्रयातासि ?, ततो मम सहायं सुतमुत्पाद्य यदभिरुचितं तत् कुर्याः, अवश्यं भोगकर्मोदयान्न छुट्यत इत्यवगत्य स तया समं भोगान् भुजानः सु-15 तलाभोन्मुखो दिनान्यतिचक्राम, अन्यदा सुनन्दायाः कुक्षिशुक्तौ सुखप्नसूचितः श्रीमदष्टापदमहातीर्थयात्रायातश्री-1 गौतमखामिप्रबोधिततिर्यग्जृम्भकामरो दिव्यं वपुरपहाय मुक्ताफलमिवावातारीत् , ततः प्रशस्तसुतलाभमङ्गलं विज्ञाय धनगिरिः सुनन्दामेवमुवाच-प्रिये ! सलक्षणो विचक्षणः कृतनयना नन्दनो भवत्या भावी, तदवलोकनेन ममापि 81 मोहमहोदधिमज्जनं भविष्यति, यतः-अहह गृही व नु कुशली, बवा संसारसागरे क्षिप्तः । यदि बत लभते पोतं, तेनापि निमजति नितान्तम् ॥ १॥ अतस्तनुजन्मनः प्रागेव प्रव्रजिष्यामीति प्रोच्य कथंचन तां मुक्कलाप्य महामहेन श्रीसिंहगिरिगुरुचरणमूले धनगिरिः प्रवव्राज । सुनन्दापि पूर्णेषु मासेषु प्राचीव प्रद्योतनं सुतमसूत, तत्र सूतिकासदने मदनभामिनीसमानलावण्याः कामिन्योऽन्योऽन्यं मिलित्वैवमालपन्-'यद्यस्य शिशोः पिता न प्रानजि CSCRECCESCRSS CircCS Jan Education a nal For Private &Personal use Only Cotainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ सम्य० ॥११०॥ ष्यत् , तदेदानीमतुच्छं जन्मोत्सवमकरण्यद' इति । तासामबलानामालापान् शृण्वन्नबालमतिः स बालः सात-18 स० टी० जातिस्मृतिरिति चिन्तितवान्- कथं मम दत्तनिवृतिः सर्वसङ्गविरतिर्भवित्री ? सवित्र्यां मन्मोहमोहितवान्तायां. अतो मातृदुःखदानमनुचितमपि परमसुखलाभाय क्रियमाणं न दोषपोषाय, तस्मादम्बां तथा क्लेशयामि यथोद्विज्य मामुज्झति 'बालानां रुदितं बल मिति विचार्य तथा स रोदितुं प्रावर्तिष्ट यथा माता न शेते न भुड़े नोपविशति न |च गृहकर्माणि विधत्ते, एवं दुष्टकष्टाम्भोधिमनायास्तस्याः कथमपि षण्मासीमतिचक्राम । अत्रान्तरे पुरीपरिसरोद्याने सपरिकराः श्रीसिंहगिरिसूरयः समवासरन् , प्रवृत्ते च गोचरचर्यायाः समये धनगिर्यार्यसमितमुनी खाध्यायं विधाय कृतोपयोगी गुरुभिरुदीरितौ-वत्सावद्यास्माकं किञ्चिदुत्तमं निमित्तमजनि, ततो गोचरचर्यायां यदचित्तं सचित्तं वा वस्तु लभेतां तत्प्रतिग्राह्यमेवेति गुरुणाऽनुज्ञातौ ज्ञातेयसदनेषु भ्रमन्तौ तौ सुनन्दागृहं प्रविष्टौ । ततः सा करकमलसम्पुटगृहीताङ्गजा दुःखविधुरिता धनगिरिमवोचत्-एष तेऽङ्गजः षण्मासी यावन्महाक्लेशविवशया मया पालितः, सम्प्रति तु त्वमेनमुपादत्व, यथा त्वमपि मद्वत्सुखमनुभवसि, नाहमतः परं पालयितुं क्षणमपि क्षमा, तदनु धनगिरिरवादीत्-भद्रे ! यद्यनमहमुपादास्ये तदा पश्चात्तापं त्वमनुभविष्यसि, तस्मान्मैनं वितर, सहसा हि क्रियमाणं कृत्यं सन्तापाय संपनीपद्यते, यतः-सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डि-18 तेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥ एवमुक्ताऽपि सा तस्मादा ॥११०॥ Jain Education a l R ainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ ग्रहान्न विरराम, समीपस्थान् साक्षिणश्चाभाषत - अनेन तनयेन सह न मम प्रयोजनं, अत एतज्जनक एवासावमुं गृह्णात्विति तथा निश्चिते धनगिरिः साक्षिसमक्षं चिन्तारत्वमिव तं शिशुं गृहीत्वा पात्रबन्धे न्यवेशयत्, ततः स ज्ञानवान् भावश्रमणो जातोऽहमिति रोदनान्न्यवर्त्तत, धनगिरिणा च तद्भारभुग्नभुजेन स सिंहगिरिगुरूणामभ्यर्णमानिन्ये, तेऽपि तं तथा वीक्ष्य तरसोत्थाय भृतपात्रधिया यावत्पात्रबन्धमुपाददते तावत्तं बालमालोक्य महाभारत्वाद्वज्जोऽयमिति ब्रुवते स्म, अतस्तस्य वज्र इति नाम जगति पप्रथे । ततस्तं सुरकुमारानुकारमुदारलक्षणलक्षिताङ्गं वीक्ष्य सूरय इत्यवोचन् - यदेष प्रवचनाधारो भावीति सम्यग्रक्षणमर्हतीति निश्चित्य गुरुभिस्तपोधनाभ्यः स बालः पालनाय दत्तः, ताभिरपि स्तन्यपानादिहेतवे शय्यातरीभ्यः प्रददे, ततस्ताभिः खपुत्राणां स्तन्यपानमण्डनादि यदा यदा क्रियते, तस्यापि तदा तदा प्रासुकविधानेन विधीयते, गुरवोऽपि शिक्षां दत्त्वाऽन्यत्र विजहुः । अथैकदा सुनन्दा नन्दनस्नेहेन शय्यातरगृहेषु याताऽऽयातानि कुर्वती शय्यातरीभ्यस्तमयाचत, ताभिरपि साऽभ्यधीयतगुरुणामयं न्यासो नान्यस्मै जातुचिद्वितीयत इति निषिद्धापि सा प्रत्यहमेत्य तं स्तन्यपानादिकं कारयति स्म । एवं वर्षत्रये व्यतीते सूरयः समैयरुः, तदोभयोरपि पक्षयो राजसमक्षं शिशुहेतवे महान् कलहः समवृतत्, ततो राज्ञा धनगिरिरपृच्छयत-किमर्थमेनं दारकं सुनन्दायै न वितरसि ?, तेनाप्यभाणि - महाराज ! न मया स्वयमेष जगृहे, किं त्वनयैव जनसमक्षमस्मभ्यं वितीर्णः, ततोऽत्र को विवादः १, नृपोऽपि तदाकर्ण्य सर्व जनं तत्पक्षपातिनमवगत्य Page #248 -------------------------------------------------------------------------- ________________ सम्यक ॥१११॥ किमपि हृदि विचिन्त्य च सभासमक्षमेवमादिक्षत् -भो भोः शृणुत न्यायं, येनाकारितः सन्नेष शिशुरभ्येति तस्यैवैष8 स० टी० नान्यस्य, किन्तु पूर्वमबला जननी समाह्वयत्वेनं, ततो जनक इति । तदनु माता राजसभायां भक्ष्यभोज्यनानाक्रीडनकफलानि वस्तूनि मन्मनोलापपटुचटुसकरुणागद्गदखरपूर्व दर्श दर्श समाह्वास्त नृपवामपार्श्ववर्तिनी, वज्रोऽपि दुष्प्रतिकारौ मातापितराविति विदन्नपि परं सबोलङ्घनपातकमनन्तसंसारपरिभ्रमणाय जायत इति मत्वा तद्वस्तु दृशाऽपि परमयोगीव न पश्यति स्म, तदनु मेदिनीश्वरदक्षिणपार्श्ववर्तिश्रीसकमध्यवर्तिना धनगिरिणा चारित्रमहाराजविजयविजयन्ती रजोहरणमुद्रां दर्शयित्या शिशुरभाष्यत-वत्स ! यदि ते दीक्षाग्रहणेऽभिलाषस्तदैनां जिनमुद्रामादत्व, ततो बज्रो वज्रवन्मोहमहीजं विदार्य प्रव्रज्यामादातुकामः सङ्घोन्नतिं च चिकीर्षुस्तामग्रहीत्, सङ्घोऽपि जयति जयति जिनशासनमिति सानन्दः सिंहनादमकार्षीत्, सुनन्दाऽपि विगतानन्दा मनस्येवं विममर्श-मम पतिम्रातृपुत्रा गृहीतचारित्राः, अतोऽहं केन हेतुना गृहवासे वसामीति जातसंवेगा सप्तक्षेत्र्यां धनं नियुज्य श्रीसिंहगिरिसूरिपादमूले प्रवत्राज, वज्रोऽपि त्यक्तस्तन्यपानो विहाराक्षमतया वतिनीनामुपाश्रये गुरुभिः स्थापितः, स च सोपाङ्गामेकादशाङ्गी ताभ्यः पठन्तीभ्यः समाकर्णवन् प्रज्ञानिधिः सुखेनैवाग्रहीत्, क्रमेणाष्टाब्ददेश्यो गुरुभिर्दीक्षयित्वा खसमीपं स्थाप्यत। तेऽपि क्रमेण विहरन्तोऽवन्त्यामुद्यानमठेऽवस्थिताः, तदा वारिदे वर्षति भिक्षाग्रहणपराअखेषु साधुषु वज्रमुनिपूर्व ॥११॥ भवसुहृदस्तिर्यग्जृम्भकदेवास्तद्देशवर्तिनस्तं मुनिमालोक्य जहर्पः, अचिन्तयंश्च-कियानस्य संयमे परिणाम इति ते SCIENCESCORRICANAGACHECCESCR-CA JanEducationalional Page #249 -------------------------------------------------------------------------- ________________ तत्परीक्षार्थ वणिक्सार्थ विकृत्यावात्सुः, तत्र रसवत्यादिश्चनामासूत्र्य गुरून् प्रणिपत्य च वज्रं प्रातराशाय निमन्त्रयामासुः, सोऽपि गुरुभिराज्ञप्तो विहर्तुमुद्यतो नभसः पतन्तीरम्बुकणिका विलोक्य व्रतभङ्गभीरुर्व्यावर्त्तत, तेऽपि देवमायया वृष्टिमवरुध्य पुनराग्रहं विधायाहारग्रहणाय तं न्यमन्त्रयन् सोऽपि दत्तोपयोगस्तत्सार्थमागत्य द्रव्याद्युपयोगं ददानो हृद्येषमचिन्तयत्- सम्प्रतीदं पुष्पफलादिकं द्रव्यमेतत्सार्थे विलोक्यमानं न सम्भवत्यस्मिन् समये क्षेत्रे तु उज्जयिन्यां काले वर्षासमये भावे चामी जना अस्पृष्टमहीपृष्ठा अनिमिषलोचनत्वेनावश्यं देवाः, एवं द्रव्याद्यविशुद्धो देवपिण्डो महात्मनामनुपादेयो भगवद्भिरादिष्टः, तस्मान्मयैभिः सादरं प्रदीयमानोऽपि न ग्राह्य इत्यगृहीतभिक्षः स यावद्व्याघुटत्, तावत्तच्चरित्ररञ्जितास्ते निर्जरास्तमभिनत्य विज्ञपयांचक्रुः - मुनिपुङ्गव ! भवद्दर्शनार्थं प्रीतिप्रेरिता वयमत्राजग्मिम, तत्प्रसीद, गृहाण बहुरूपिणीं विद्यां, अनुगृहाण नः, ततो विनयविनता विद्यां दत्त्वा सुरा अन्तर्दधुः । पुनरन्यदा ज्येष्ठमासे त एव देवाः कृतकृतकरूपा बहिर्भुषं गतं वज्रं घृतपूरैर्न्यमत्रयन् सोऽपि पूर्ववत्कृतोपयोगो घृतपूरपूरं नोपाददे, अहो निरतीचारचारित्रपरिणामोऽमुष्य शिशोरपीति प्रशंसामुखरमुखास्ते जृम्भकामरा आमानुषोत्तरगिरियायिनीं विद्यां तस्मै वितीर्य तिरोऽभवन् । एवं स शैशवेऽपि वयसि वर्त्तमानो ग्रामाकरनगरादिषु गुरुभिः सह विहरन्मुनिजनस्पृहणीयोऽजनि, यतः - वालस्यापि रवेः पादाः, पतन्त्युपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ? ॥ १ ॥ यच्च तेन साध्वीनां मध्यवर्त्तिनाऽङ्गादि श्रुतमधीतमभूत्तत्पदानुसारिलब्ध्या Page #250 -------------------------------------------------------------------------- ________________ सम्यक प्रवर्द्धमानतामनीयत, ततः साधुसंनिधौ पूर्वगतश्रुतेन श्रवणमात्राधीतेन बहुश्रुतीभूय स्वात्मानमप्रकाशयन् स्थवि स०टी० राणां पार्थे सालस्य इव गिणगिणध्वनिमधीयानः स तैरज्ञाततत्खरूपैः पठनाय प्रेर्यमाणः कियन्तं समयं गमया॥११२॥ मास। एकदा दिनयौवने विहत्तं गतः साधुभिः शरीरचिन्तार्थ च गुरुभिर्वहिःप्राप्तर्वजर्षिरेकाकी वसतिस्थितः साधूनामुपकरणवेष्टिका मण्डलीक्रमेण निवेश्याध्ययनपरिपाटिमनुस्मरन्मेघगम्भीरखरेण वाचनां वितरीतुमारब्धवान् । अथ द्वारस्थैः पूर्वायातसाधुशङ्किभिर्गुरुभिः क्षणमुपयोगं दत्त्वा यावत् अस्थीयत तावत्पूर्वाङ्गोपाङ्गाध्ययनपठनरूपो वज्रस्यैव ध्वनिरश्रूयत, ततश्चित्ते चमत्कृता गुरवोऽचिन्तयन् , माऽसौ सहसाऽस्मान् वीक्ष्य लज्जेतेति दूरस्थ एवोच्चैनैषेधिकीशब्दमकार्षः, ततो मक्षु वज्रो वेष्टिकादि यथास्थाने मुक्त्वा गुरुक्रमो रजोहरणेन प्रमाय करकमलाइण्डकमादाय यथास्थाने निषसाद । अथ श्रीसिंहगिरिसूरयो हृदीत्यचिन्तयन्-मैनं गुणरत्नरत्नाकरं साधवः पराभवन्त्विति, तद्गुणज्ञाहै पनाय ग्रामान्तरगमनव्याजात्साधून प्रति माहुः-हंहो वत्सा ! वयं कतिचिद्दिनानि केनापि हेतुना विजिहीर्षवः, ततः पठनशीलाः साधवो गुरून् विज्ञपयांचक्रुः-पूज्याः! कोऽस्माकं वाचनां दाता ?, ततः सूरयो न्यगदन्-एष वज्रो भवतां वाचनाचार्यो वाचनामनोरथरथसारथीभावमाश्रयिष्यति, तेऽप्याश्चर्यचर्याचर्याभृतो विनीतविनयत्वादो मितिगुरुवचः प्रत्यपद्यन्त, ततो गुरुषु विहृतेषु गुरुवत्तं वाचनाचा कृत्याङ्गपूर्ववाचनामधिकाधिकमाददानाः साधतेवो विसिम्मियिरे, ये च तेषु मन्दमतयस्तेऽपि तन्महात्म्याद्विपमतमानप्यालापकान् हेलयैवाकलयामासुः, एवं च* 18॥११२॥ ACCAMSHELORECAUSE For Privale & Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Jain Education चिन्तयामासुः - यदि तत्र गुरवो बहुकालं विलम्बन्ति तदास्माकमङ्गाध्ययनं रयात्पारमियर्त्ति, कियद्भिर्दिनैरतीगुरवः तत्र समेताः सुखवाचनां साधूनपृच्छन्, तेऽपि विकसितमुखपङ्कजा वाचनाचार्य वज्रमेवायाचन्त, गुरवोऽप्यूचुः - वत्सा ! अवश्यमसौ भवत्प्रार्थनापूरको भविष्यति, परं न सम्प्रति योग्यतामर्हत्यकृतोपधानत्वात्, किन्तु युष्मज्ज्ञापनार्थमेव ग्रामान्तरगमनं कृतं यतोऽमुं स्थविरा मा ! परिभवन्तु । यतः - अप्रकटीकृतशक्तिः, शक्तोऽपि न - रस्तिरस्कृतिं लभते । निवसन्नन्तर्दारुणि, लङ्घयो वह्निर्न तु ज्वलितः ॥ १ ॥ ततः कृतानुयोगं सूत्रार्थपौरुपीक्रमेण सूरयस्तमपाठयन् सोऽपि प्रज्ञोन्मेषात्पदानुसारिलब्धियोगाच्च गुरुणामप्यधिकतमः समवृतत, यदागमः - चत्तारि सीसा पन्नत्ता - अइजाए सुजाए अणुजाए कुलिंगाले, एवमेव कुटुंबीणं चत्तारि पुत्ता पन्नत्ता - चत्तारि हुति सीसा अइजायसुजायहीणजायत्ति । तिन्नि कमेणं हीणा, सङ्घविहीणो कुलिंगालो ॥ १ ॥ गुरुणो गुणेहिं अहिओ, पढमो बीओ समाणओ तेण । तइओ य किञ्चिदूणो, सङ्घविहीणो कुलिंगालो ॥ २ ॥ ततः सूरयो विहरन्तो दशपुरपुरमैयरुः । अत्रान्तरे श्रीमदुज्जयिन्यां श्रीभद्रगुप्तसूरयो दशपूर्विणो वृद्धवासं स्थिताः सन्ति स्म तेषामन्तिके सम्पूर्णदशपूर्वपठनाय श्रीवज्रः सङ्घाटकेन गुरुभिः प्रैषि, श्रीभद्रगुप्ताचार्या अपि पश्चिमरात्रौ खप्नमपश्यन् - यत्कोऽपि प्रातीच्छको मत्पतद्ब्रहादखिलमपि पयः पपौ, प्रातः स्वसाधुभ्यः स्वप्नं न्यवेदयन् तेऽप्यलब्धपरमार्थाः किमपि जल्पन्ति स्म, | तावद्गुरुभिरुक्तं - वत्सा ! न यूयं वित्थ, आकर्णयत कर्ण दत्त्वा यदद्य कोऽप्यतिथिः प्रातीच्छकः साधुरेष्यति, स मयि jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ सम्य स०टी० ॥११३॥ SAMACHAR वर्तमानं दशपूर्वश्रुतं ग्रहीष्यतीति खप्नफलं, वोऽपि तस्यां निशि पुर्या बहिरुपित आसीत् , स तेषामकुण्ठोत्कण्ठा-16 वतां वसतिं ययौ, तैरप्यानन्दामृतश्राविण्या दृशा ददशे, श्रीवत्रोऽयमित्युपालक्ष्यत च, ततः सम्मुखमुत्थाय सूरिभिः स आलिलिङ्गे, मुनिभिरप्यातिथेयं विधिना प्रतिपदे, तेनापि विनयविनीतेन गुर्वन्तिकेऽधीतानि दशापि पूर्वाणि, तदध्ययने चैषा युक्तिः-पूर्वाणां यत्रोद्देशस्तत्रैवानुज्ञा विधीयते, यतः-जत्थुद्देसोऽणुनावि तत्थ कज्जइ कमो इमो अत्थि । दिट्ठीवायमहागम-सुत्तत्थाणं तओ पुच्छा ॥ १ ॥ तेन हेतुना श्रीसिंहगिरयो वज्रखामिने सर्वद्रव्यप-14 र्यायानुज्ञारूपामाचार्यपदवीं दित्सवो दशपुरमलंचक्रुः, तदा तत्सुहृदस्तियंगज़म्भकसुरा अवसरज्ञाः श्रीवज्रसूरिपदस्थापनायां महामहं पुष्पगन्धादिवृष्टयाऽकार्षः । ततः सिंहगिरिगुरवः श्रीवाखामिनि न्यस्तप्रशस्तगणभारा गृहीतानशना महर्द्धिकदेवपदवीमासेदुः । ततो भगवान् युगप्रधानः श्रीमुनिपञ्चशतीयुतो रूपादिगुणैर्जनतां रजयन् ग्रामपुरादिषु विहरति स्म । इतश्च कुसुमपुरे धनो नाम श्रेष्ठी वसति स्म, तस्य शीलादिगुणैर्मनोज्ञा मनोज्ञा नाम गृहिणी, तयोर्लावण्योपहसितरुक्मणी रुक्मणी नाम तनया, सा च क्रमेण पञ्चशरप्रसरलीलावनं यौवनं प्रपन्ना । कदाचित्सा स्वयानशालास्थितसाध्वीनां सविधमगमत् , ताभिरखिलकलाकुशलं वज्रवामिनमनुदिनं वर्ण्यमानमाकर्ण्य सा तद्गतचित्ता तमेव पतीयितुमिच्छन्ती न्यषेधि-वत्से ! मैवं कदाग्रहमकार्षीः, स महात्मा सर्वथा विजितविषयो रागमन्थरया दृशाऽपि त्वां नेक्षितुमर्हति, तन्निशम्य सा सहस्रगुणीकृतानुरागैवं प्रतिज्ञातवती-यदि स मां नोप ॥१ Jan Education Interational For Privale & Personal use only Page #253 -------------------------------------------------------------------------- ________________ Jain Education In यन्ता, तदा सुहुतहुताशन एव शरणम्, उत तचरणौ शरणीकृत्य प्रत्रजिष्यामि । अत्रान्तरे श्री स्वामी पाटलीपुत्रपत्तनपरिसरवसुन्धरां खचरणारविन्दैरमण्डयत्, राजाऽपि निजपरिजनयुतः सूरिभूरिगुणश्रवणसञ्जातोत्कण्ठः सम्मुखमेत्य फडकक्रमेण मुनीनागच्छतो विलोकयंस्तेषु यं यमुदाररूपं यतिं पश्यति तं तं श्रीवज्रस्वामिनं मन्वानः पृच्छति स्म - किममी गुणगुरवो गुरव उत न ?, ततस्तेऽपि ब्रुवते स्म न वयं सूरयः, किन्तु ते पश्चादागच्छन्तः सन्ति, एवमुत्कण्ठितस्य तस्य राज्ञो मुनिराजहंसशृङ्गारितसमीपाः सूरयो दृक्पथमैयरुः, तदोत्फुल्लनयनेन भूपेन प्रणताः स्तुताश्च ते पुरोद्यानमलंचक्रुः । तत्र संसारवैराग्यकारिणीं देशनां व्यधुः - "दुखं स्त्रीकुक्षिमध्ये प्रथम मिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुः स्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं विरहदहनजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या ! वदत यदि सुखं खल्पमप्यस्ति किञ्चित् ॥ १ ॥ अनया देशनया हृतहृदयः सहृदयो राजा पौरपरिवृतः खप्रासादमासाद्य श्रीवज्रस्वामिरूपादिस्वरूपमन्तःपुरीणां पुरः प्रकाशयामास, ता अपि विस्मयोत्तानमानसाः प्राणेशं विज्ञपयामासुः -स्वामिन् ! वयमपि तद्रूपं निरूपयितुं स्पृहयामो यामोऽभिवन्दितुं च, ता अपि नृपादिष्टा विस्मेरदृष्टयो लावण्यामृतसृष्टिं सूरिं दृष्ट्वा परमानन्दपुष्टा वन्दन्ते स्म । इतश्च धननन्दिनी तह|र्शनाभिनन्दिनी विज्ञातश्रीवज्रागमनखरूपा रणरणकसमाकुलितखान्ता पितृमातृभ्रातृप्रभृतिस्वर्ग दशनद्युता द्योतितर दच्छदा व्यजिज्ञपत्, - दत्त मां सुभगशिरोमणये श्रीवज्रखामिने नो चेन्मम प्राणानिंधनीकुरुत सुहुतहुतभुजि, ainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥११४॥ इति तद्वचःश्रवणाभरणीकृत्य सपरिजनो धनो धनकोटीः सहादाय दृक्कटाक्षच्छटाविघटितसुभगजनानन्दिनी नन्दिनी च श्रीवज्रसंसदमाससाद । तस्मिन् क्षणे भूरिशो जना धर्मदेशनया प्रतिबुद्धाः परस्परमित्यभाषन्त-यागु गुरूणां खरादिगुणः सरसस्तादृग् चेद्रूपसौभाग्यमभविष्यत्तदा सुवर्ण सुरभि(भ)मजनिष्यदिति सभ्यजनाभिप्रायं विज्ञाय भगवान सुवर्णसहस्रपत्रकमलस्थसिंहासनस्योपरि सूर्यवत्तेजःपुञ्जमयं रूपं निर्माय तस्थिवान् । ततो विस्मयविस्फारितविलोचनो लोकोऽहो अहो उभयथापि स्मरजयिनो भगवतः खाभाविकं रूपं, पश्यत, पश्यत पूर्व मा स्त्रीजनक्षोभाय भवेयमित्यात्मानं कुरूपं दर्शितवान् , अतः किमुच्यतेऽस्य महात्मनो माहात्म्यमिति वर्णनोन्मुखरमुखो बभूव, भगवानप्युवाच-भो भो मा विस्मयं कुरुत, ये महात्मानस्ते विविधै रूपैर्जम्बूद्वीपाद्यसङ्ख्यद्वीपानपि पूरयन्त्यतः किमत्र चित्रं ?, अत्रान्तरे धनश्रेष्ठी भूतलमिलनमौलिः कोमलवचनैर्धनकोटिभिः सह खसुताविवाहमहमयाचिष्ट, ततो निःस्पृहशिरोमणिः खामी विषयवैमुख्यमेवं ब्याचक्षौ किम्पाकफलसमानाः, कटुकविपाका इमे मुखे मधुराः । भोगाः श्मशानभूवत्समन्ततो भूरिभयजनकाः ॥ १॥ किं वचनैर्वहुरूपैर्विषयान् दुखौघकारणं मत्वा । कः श्रेयोनिःश्रेयस पदाभिलाषी निषेवेत ? ॥२॥ यद्येतस्या मय्येकान्ताभिलाषः तदेयं सर्वसङ्गविरतिमाचरतु, एवं श्रुत्वा रुक्मिण्यपि द प्रक्षीणविषया महोत्सवपूर्व प्रवत्राज । भगवानपि पदानुसारिलब्ध्या महापरिज्ञाध्ययनोद्धृतगगनगामिविद्यया ति यंग्जृम्भकदेवदत्तविद्याभिश्चेच्छासञ्चारपरः समवृतत । एकदा पूर्वदेशात् सूरय उत्तरां दिशं विजहुः, तत्र विधिव ॥११४॥ 25% Damn Educaton n al N ainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ H ARSHAH शात्करालं दुष्कालमजनिष्ट, बहिर्निर्गन्तुमपि न पार्यते, सर्वेऽप्यवतस्थिरे मार्गाः, तदा सङ्घः क्षुत्कण्ठगतप्राणो भग-1 वन्तं व्यजिज्ञपत्-नाथ ! त्वयि तीर्थाधारे सति वेदनातः सङ्घो विपत्स्यते तदा भवतामेव लज्जा, यदुक्तम्-“रयणायरतीरपरिट्ठियाण पुरिसाण जं च दालिदं । सा रयणायरलज्जा, नहु लज्जा इयरपुरिसाणं" ॥१॥सूरयोऽप्येतद्वचोऽवधार्य सङ्घ पटेऽध्यारोप्य यावद्गनाङ्गणेऽचलन् तावद् द्विजन्मा शय्यातरस्तथा पश्यंस्तृणं दन्तैश्छिन्दान एवं जगादअहमपि युष्माकमधुना साधर्मिको जातोऽस्मि, ततो भगवता कारुण्यामृतसिन्धुना तत्रारोहणाय सोऽनुज्ञात इति श्रुतिवचः स्मरता "साहम्मियवच्छल्लम्मि उज्जुया उजुया य सज्झाए । चरणकरणेसु य रया, तित्थस्स पभावगा हुन्ति ॥ १॥” ततो गुरवो गगनवम॑ना महीमाक्रामन्तः सुभिक्षदेशे महापुरीपुरीमवतेरुः । तत्र सर्वोऽपि राजादिजनो बौद्धधर्मविजैन धर्म तृणायापि न मन्यते, क्रमेण श्रमणोपासकानां सौगतोपासकानां च स्पर्द्धया खखचैत्येषु पुष्पादिपूजाऽहंपूर्विकया क्रियमाणा सजज्ञे । तदनु मेदिनीपतिमान्यतया सौगताः श्रावकानभिभवन्ति, तेषां च पुष्पाण्यादातुं न ददते, अथ सांवत्सरिकपर्वण्यायाते तैर्नृपं विप्रतार्य राजाज्ञादानपूर्वकं सर्वथा श्रावकाणां पुष्पग्रहणं निवारितं, तत्परिभूताश्च ते श्रीवजं व्यजिज्ञपन् सूरयोऽपि सावद्यसेवनं संसृतिपातनिवन्धनं जानाना अपि सङ्घसमुन्नतिनिमित्तं तदपि सेवितं महते गुणायेति विमृश्योपासकान् सन्तोषयामासुः, मा यूयमत्रार्थे खेदमुबहत, वयं युष्मन्मनोरथं पूरयिष्यामः । ततः सुरयो नभोमार्गे उल्लत्य मालवकमण्डले रेवाकूलिनीकूले माहेश्वरीपुर्या हुताश Jain Education a l For Private &Personal use Only Mainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ सम्य० ॥११५॥ | नव्यन्तरमन्दिरपार्श्वस्थोद्यानेऽनुदिन मुत्पद्यमानपरिमलमिलद्भृङ्गाङ्गनाध्वनिमनोहरपुष्पकुञ्जे जग्मुः, तत्र पितृमित्रं तडि - नामकं मालाकारमाकारयामासुः, सोऽपि ससम्भ्रमस्तं नमस्कृत्याह स्म - केन वस्तुना कार्य ? तत्प्रसद्य सद्य आदिशत, सूरयोऽप्यृचुः - पुष्पैर्नः प्रयोजनम्, तानि च प्रगुणीकुरु, प्रत्यावृत्ता वयं ग्रहीष्याम इति प्रोच्य लघुहिमवत्पद्महदे श्रीदेवीपार्श्वे ययुः, तयापि देवार्चाकरणायोपात्तं सहस्रपत्र कमलमलिमालाझङ्कारसारं सूविरं नमस्कृत्योपदीकृतं, सूरयोऽपि तदाऽऽदाय ज्वलनगृहमागत्य पुष्पाण्यादाय अनणुमणिरणत्किङ्किणीकाणश्रुतिसुखकरं समुलसत्पटुध्वजापटवरिष्ठं विमानमारचय्योपविश्य च स्मृतिमात्रोपस्थिततिर्यगूजृम्भकामररचितगीतनृत्यवादित्ररवपूरितदिगन्तराः शिरउपरिधारितसहस्रपत्र सरसीरुहाः क्षणेन महापुर्या उपरि समैयरुः । तं विमानमालोक्य जातसम्भ्रमा भिक्षवस्तदुपासकाश्च हर्षादात्मदेव प्रभावोत्कर्षं भावयन्तो जयति जयति सुगतशासनमिति स्तुवन्तस्तूर्यरवपूर्वमर्घपात्रपाणयो यावत्पुरान्निरीयुः, तावत्तेषां विहारं मातङ्गागारमिव दूरं परिहृत्य विध्वस्तवैरिमानाः सविमानाः सूरिवराः श्रीमजिनमन्दिरमैयरुः । तत्र सुरैरतुच्छो महोत्सवो व्यरचि, तद्विलोक्य नृपो बहुपौरपरिवृतः परित्यक्तसौगताचारः श्रावकत्वमङ्गीकृत्य स्तुतिमेवमकरोत् — प्रवचनरहस्यविद्या - धर्मकथाप्रवरमन्त्रतत्राद्यैः । श्रीमद्वज्रादपरः, प्रभावयेच्छासनं कोsa ! ॥ १ ॥ अथ दक्षिणदेशे विहरतां गुरुणामेकदा शिरोऽत जातायां तन्नाशाय गीतार्थैः शुण्डी समर्पिता, तैरपि भुक्तोत्तरभक्षणाय कर्णेऽवस्थापिता, तथैव तेषां सा तत्र विस्मृता, ततः प्रादोषिकावश्यकमुखवस्त्रिका स० टी० ॥११५॥ Page #257 -------------------------------------------------------------------------- ________________ COMSACASSCORCESSOCIRECEMS प्रतिलेखनेन पुरतः खटत्कारपूर्व पतितायां शुण्ठ्यां गुरुभिरचिन्ति-अहो मे कोऽप्यपूर्वः प्रमादः, एतस्मिंश्च प्रादु-18 भूते कुतः संयमः ?, तस्मादनशनमादातुं युज्यते, तदनु द्वादशाब्दिकं दुष्कालं मत्वा सूरिभिर्दूरदेशे वज्रसेनो नाम शिष्यः पूर्वमेव प्रेष्यत, तदग्रे चैवं न्यवेदि-वत्स ! यत्राहनि त्वं लक्षदीनारनिष्पन्नामेकां क्षीरेयीस्थालीमालोकयिप्यसि, तस्मात् द्वितीयाह्नि प्रातः सुभिक्षं भविष्यतीति वचो हृदये निधेयम् । अथ प्रवृत्ते कराले दुष्काले भगवान विद्याबलानीतपिण्डेन साधून् पुष्णन्नेकदैवमवादीत्-वत्सा ! यदि संयमयात्राविनाशमिच्छथ तदाऽभ्याहृतपिण्डमिमं भुञ्जीध्वम् , अथ संयमसापेक्षाः स्थ तदाऽनशनमाददीध्वं, ततस्ते प्रणय प्रोचुः-भगवन्न नश्चारित्रभ्रंशेन प्रयोजनं, किन्तु भक्तत्यागमासूत्र्य परभवं साधयिष्यामः, तदनु श्रीवत्रखामी यतिपञ्चशतीयुतः पर्वतमेकमेत्यानुज्ञाप्य च शैलदैवतं देवगुरुचरणस्मरणपरायणः संविग्नमना देशनामृतसन्तर्पितसाधुः समाधिस्थो विहितानशनः शिलातलमधितष्ठी, साधवोऽप्यालोचितप्रतिक्रान्तपापा मेरुवन्निष्प्रकम्पाः कृतभक्तत्यागा अदीनमनसः शिलाखालीनाः । अथ श्रीवज्रसूरिभिरुत्तमार्थ गच्छद्भिरेको लघुको मुनिरनशनार्थी वारितोऽपि तदृक्पथं परिहृत्य पृष्ठलग्नः शैलाधस्तात्कृतानशनस्तप्तशिलातले मदन इव गलित्वाऽच्युतभावोल्लासो दिवमाससाद, तत्र स्थाने मुदा त्रिदशास्तूर्यादिवादनपूर्व महोत्सवं विदधुः । तद्विज्ञाय महात्मानश्चमत्कृताश्चिन्तयांचक्रुः-अवश्यमुत्तमार्थेन क्षुल्लकेन खसाध्यं साधितं, ततो विशिष्योलसितसंवेगरङ्गा अनगाराश्चेतसि दध्युः-यत्तेनापि स्वल्पदिनपालितसंयमेन साधुमार्गः साधितः, तद्वयं SECRECORECAUSARORSC-SCAMS Jamn Educatan Interational For Privale & Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ सम्य०चिरकालं परिशीलितचारुचारित्राः कथं न साधयिष्यामः ? । अत्रान्तरे प्रत्यनीकैका देवता श्राविकारूपमास्थाय| स०टी० पुरोभूत्वा भक्तेव साधूनामन्त्रयते स्म, प्रसद्याद्य मद्गृहे पारणकं कुरुत मामनुगृहीत, ततः स्वामी तं गिरिमयोग्या॥१२६॥ वस्थानमाकलय्य समीपतरं भूधरमनगारयुग् जगाम, तत्र सर्वैरपि क्षेत्रदेवताकायोत्सर्गों विदधे, साऽपि प्रत्यक्षीभूय प्रणत्य गुरूनवादीत्-शीघ्रमविघ्नं साधयध्वमुत्तमार्थ, मद्भाग्याकृष्टा इव यूयमत्रागताः, ततस्ते यथायोग्यं शि-IPI लातलमलञ्चक्रुः । तदेन्द्रेण रथारूढेन प्रदक्षिणीकृत्य ते नमस्कृताः, यानि तत्र रथेन तरुशिखराणि कुब्जीकृतानि तान्यद्य यावत्तथैव सन्ति, तस्य शैलस्य रथावर्त्त इति नाम प्रसिद्धिमगमत् । श्रीवज्रखामिपादाः स्थविराश्च सम्यगनशनं संसाध्य त्रिदिवाभरणीबभूवुः, तस्मिन्नस्तमिते दशपूर्व्यर्द्धनाराचसंहनने व्युच्छेदं जग्मतुः । अथ वज्रसेननामा मुनिः सोपारकपत्तने गणचतुष्टयस्थापनं कृत्वाऽर्हच्छासनप्रभावकः समजनि । श्रीवज्रसूरेरिति सच्चरित्रं, हृदम्बुजे भृङ्गपदत्वमाप्य । सिद्धान्तपाठे सुकृतैकसार-कथाप्रवन्धे च विधत्त यत्नम् ॥१॥ प्रावचनिकधर्मकथिकप्रभाषकद्वयविषये श्रीवज्रखामिकथा। प्रावचनिकधर्मकथिकप्रभावकद्वयलक्षणमुक्त्वा तृतीयवादिप्रभावकस्वरूपं गाथापूर्वार्द्धनाह ___ वाई पमाणकुसलो, रायदुवारेऽवि लद्धमाहप्पो। व्याख्या-'वाइत्ति' स वादी कथ्यत इति सम्बन्धः, यः 'प्रमाणकुशलः' प्रमाणानि सौगतादिमतप्रतीतानि ॥११६॥ प्रत्यक्षादीनि, यदुक्तं-चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द, तद्वैतं पारमर्षः सहितमुपमया तत्रयं RECRORECASE5% 25 Jamn Education a l For Privale & Personal use only RMjainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ SARRERASEROS चाक्षपादः । अर्थापत्त्या प्रभाकृद्वदति तदखिलं मन्यते भट्ट एतत् । साभावं व प्रमाणे जिनपतिसमये स्पष्टतोऽस्पतष्टश्च ॥१॥ तत्र कुशलः-प्रवीणः, अज्ञातप्रमाणो हि वादाय प्रवर्तमान उपहास्यतामेति, अतः प्रमाणप्रवीण एव गवेप्यत इति । पुनः किंविशिष्टः ? 'लब्धमाहात्म्यः' 'लब्धं माहात्म्यं-प्रतिष्ठा येन सः, न केवलं लोके किन्तु राजद्वारेऽपि पण्डितान्वितायां सभायामपि, अत एव लब्धमाहात्म्य इति विशेषणं सार्थकम् , अप्राप्तप्रतिष्ठो हि जने वातूलवद्यदपि तदपि प्रलपन्न गौरवास्पदीभवतीत्यत एवंविधो यः स वादी, वादिप्रतिवादिसभ्यसभापतिसनाथायां प्रतिपक्षनिरासपूर्व खपक्षस्थापनमवश्यं वदतीति वादीति गाथापूर्वार्द्धार्थः । भावार्थस्तु मलवादिचरित्रादवसेयः, स चायम्,- | | अत्थि इह भरहवासे, भरुयच्छं नाम पट्टणं पवरं । अस्सावबोहचेइय-धयमिसओ हसइ जं सम्मं ॥१॥ तत्थासि जेणसासणविभूसणं गणहरो जिणाणंदो । बुद्धाणंदेण यबुद्धवाइणा सो इमं भणिओ ॥२॥ अन्नुन्नं वाएणं जो जिणइ तेण इत्थ रहियवं । गन्तवं अवरेणं, इय भणिय तओ कओ वाओ ॥३॥ दिववसा सूरीहि, तस्स पुरो हारियं कए वाए । तत्तो निहरिऊणं, संघजुया ते गया वलहिं ॥४॥ तेणं अवमाणेणं बुद्धाणंदक्खभिक्खुजिणिएणं । आलाणखंभनियलियगउव सूरी दुही वसइ ॥५॥ इत्तो सूरिवराणं दुल्लहदेवी समासि लहुभइणी । तीए य तओ पुत्ता अजियजसजक्खमलक्खा ॥६॥ सा सिरिदुलहदेवी वेरग्गाओ चइत्तु रयणाई। पुत्तत्तयपरिकलिया, चित्तं रयणत्तयं लेइ ॥७॥ सा सूरीण पसाया, समग्गगुणरयणभायणं जाया । विहिया सुर जिणाणंडोरे इया भणिय तो कओ वाजतणं अवमाणेणं बुद्धाणंदक्तु Jain Education a l For Privale & Personal Use Only Mainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ सम्य० ॥११७॥ तरुसेवा, क्यावि किं निष्फला होइ ? ॥ ८ ॥ तीए सुविचारत्तं सामत्थं सयलधम्मकम्मेसुं । नाउं संघो चिंत | एसुचिया कोसकज्जेसु ॥ ९ ॥ तो संघसम्मएणं, भंडाराईण सयलकज्जम्मि । सुरिहिं सा ठविया, गुणेहिं परमुन्नई (पत्ता ॥ १० ॥ तिन्निवि ते तीइ सुया मुणिणो सिद्धंतसारमयरंदं । भसलुव सया गुरुमुहकमलाउ पिबंति आकंठ ॥ ११ ॥ सिक्खविया बिजाओ, सघाओ ताण सूरिराएणं । पुबगयं नयचकं पमाणगंथं पमुत्तृणं ॥ १२ ॥ जं तं सूरिवरेहिं, सारुद्धारं करितु निम्मवियं । सत्थं नयचक्कक्खं, पुवस्स पमाणवायस्स ॥ १३ ॥ आईमज्झवसाणे, सपाडिहेरस्स तस्स पढणम्मि । गुरुचेइयसंघाणं, कीरइ पूया अइमहेणं ॥ १४ ॥ एयस्स सुरेहिं अहिट्ठियस्स पुछा - गया इमा नीइ । कायद्या सेयत्थं महाअणत्थो हवाइ इहरा ॥ १५ ॥ सूरी अच्भुयपन्नाकलियं मल्लं पलोइउं चिलं । नूणं सयमेवेसो, वाइस्सइ पुत्थयं एयं ॥ १६ ॥ तो भणइ गुरू तं पइ सक्खं काऊण अजियं जणणिं । नयचक्कगंथपुत्थयमेयं तं मा पढिज्जासु ॥ १७ ॥ इय सिक्खं दाऊणं, मुत्तुं तं अजियासगासम्मि । जणपडिवोहनिमित्तं, सूरी विहरे अन्नत्थ ॥ १८ ॥ तो मलमुणी चिन्तइ किमहं सुयसायरेहिं सूरीहिं । नयचक्कतक्कगन्थप्पवायणेवि हु पडिनिसिद्धो ॥ १९ ॥ अभिलप्पाण सुयाणं, वण्णा सवत्थ हुन्ति सारिच्छा । वालुव रक्खसाओ, ता किं एयाउ बीहविओ ? ॥ २० ॥ ता इत्थ अस्थि अत्थो कोऽवि अउचो तओ निसिद्धोऽहं । तम्हा एवं वाइय कया भवि - सामि सुकयत्थो ? ॥ २१ ॥ जओ- चारियवामा वामा बाला वाला य हुंति णियमेणं । जुत्ताजुत्तवियारं कुग्गह स० [टी ॥११७॥ Page #261 -------------------------------------------------------------------------- ________________ C CIDCOMR A SACROCALCONSCRED जोगाउन चयंति ॥ २२ ॥ दिववसा बाहूहि तरिजए सायरो अपारोऽवि । नहु नियमणसंभूओ मयणुव असग्गहो कइया ॥२३॥ कयनिच्छओ मणमि मलमुणी तस्स वायणाइकए । अजं कजे सजंपि हुन य पुच्छेइ विग्घकए ॥ २४ ॥ तो लद्धावसरो सो दिढि परिवंचिऊण अजाए। गहिऊण पुत्थयं तं मल्लो इय वाइउं लग्गो ॥२५॥ हरिसेण पढमपत्तं, करे करेऊण आइमसिलोगं । वाएइ गंथवित्थर-परमत्थपयासणं एयं ॥ २६ ॥ विधिनियमभवृत्तिव्यतिरिक्तत्वादनर्थकमबोधम् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥ २७ ॥ चिंतइ आइसिलोगं जा मीलिवि नयणपंकए एयं । ता सासणदेवीए अवहरिओ पुत्थओ सहसा ॥ २८॥ उम्मीलिय नयणो उण पुरओ सो पुत्थयं अपिच्छंतो। रोरुब गयनिहाणो, विहत्थचित्तो मलइ हत्थे ॥ २९ ॥ हाहा घिठत्तेणं लंघतेणं गुरूण इय आणं । पुत्थयरयणं गमियं नवरि मए चरणरयणंपि ॥ ३०॥ अविहिपरेण मएणं, जारिसयं कम्म काउमारद्धं । तारिसयं संपत्तं फलमवियलदुक्खसयजणयं ॥ ३१ ॥ पच्छातावण मुर्णि अजा दीणाणणं पलोइत्ता। पुच्छइ वच्छ ! विसन्नो किं दीससि ? मुसियसारुव ॥३२॥ तो जणणीए पुरओ नियवुत्तंतं भणेइ मल्लमुणी । साविहु संघस्स पुरो कहेइ अइदुक्खसंजणयं ॥ ३३ ॥ तं सुणिय अइविसन्नो संघो झूरेइ नत्थि अन्नत्थ । नयचक्क-12 पुत्थयमिणं कर्हिपि चिंतामणिव जए ॥ ३४॥ ता मल्लो उल्लवइ नयचकं जाव नेव पावेमि । ता वल्लभोयणपरो, |गिरिवासमहं करिस्सामि ॥ ३५॥ उग्गमभिग्गहमेयं मुणिउं मल्लस्स साहुमल्लस्स । संघो अईव दुक्खं धरइ मणे ANCCCROCOMCASSALAAMSACSIES Jan Education a l nebrar og Page #262 -------------------------------------------------------------------------- ________________ सम्यनिहियसलुच ॥ ३६॥ तचलणे लग्गेउं संघो, अइदुम्मणो मुणिं भणइ । केवलवल्लाहारेण वाएण तणू विणस्सिहिदा स० टी० ॥३७ ॥ ता पसिऊणं विगई तुम्हे गिण्हेसु देहरक्खट्ठा । इय संघस्सुवरोहा, तं वयणं तेण पडिवन्नं ॥३८॥ ॥११८॥ भणियं च- कयकिच्चेहिवि तिहुयणगुरुहिं सिरिधरियपाणिपउमेहिं । जं मन्निजइ संघो आणं को तस्स लंघेइ ? ॥ ३९ ॥ चउमासस्स य पारण-दिणम्मि पडिवजिऊण तं वयणं । वलहीनयरसमीवे, गिरिविवरे सो ठिओ साहू F॥ ४० ॥ पढमसिलोगस्सत्थं, नयचक्कस्सेस चिंतमाणो सो । साहूहिं गंतूणं, उवरिजइ भत्तपाणेहिं ॥४१॥ तयणु : चउविहसंघो आराहइ पूयणेण सुयदेविं । साविहु कयउवओगा निसाइ मलं भणइ एवं ॥४२॥ के मिट्ठा ? तो मल्लो भणेइ वल्ला, पुणोवि सुयदेवी । छहि मासेहि गएहिं तहेव पुच्छेइ केहि समं? ॥४३॥ अवधारणाधुरीणो सोऽविहु जंपेइ घयगुलेहि समं । इय पचुत्तरसवणा सुयदेवी विम्हिया चित्ते ॥४४॥ पचक्खीहोऊणं सा साहइ मल्ल ! वंछियं अत्थं । मग्गसु मं जेण तयं । पूरेमी कप्पवल्लिच ॥४५॥ सो भणइ जइ पसन्नासचं ता देसु जिणरहस्समयं । नयचक्कगंथपुत्थय-रयणं करसररुहे मज्झ ॥४६॥ सुयदेवीविहु जंपइ पढमाओ चेव बरसिलोगाओ। सविसेसमग्गिमाओ होही तुह वयणनलिणाओ ॥४७॥ नयचक्कगंथरयणं इय दाऊणं वरं च इणमत्थं । कहिउं संघस्स तओ तिरोहिया सासणसुरि सा ॥४८॥ जुयलं ॥ तत्तो मलमुहाओ कुंडाउ सरस्सईपवाहुन्छ । नीहरिवं ॥११८॥ अवइण्णो नयचक्कमहासमुइंम्मि ॥ ४९ ॥ तस्स य माहप्पाओ स जए सायपवरजसपवरो । संघेण वित्थरेणं पवे CIRCTCACAA%C4AGES Jan Educati onal For Private & Personal use only plainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ Jain Education in सिओ वलनियरीए ॥ ५० ॥ संघेण पसन्नेणं मल्लं अम्भस्थिऊण मुणिपवरं । नयचक्कविवरणम्मि धुरंमि लिहिओ इय सिलोगो ॥ ५१ ॥ जयति नयचक्रनिर्जित - निःशेषविपक्षलक्षविक्रान्तः । श्रीमल्लवादिसुरिर्जिनवचननभस्तलविवस्वान् ॥ ५२ ॥ तयणु जिणाणंदगुरुं संघेण भत्थिऊण आणीओ । अजियजसजक्खमले संठावर सूरिपयवीए ॥ ५३ ॥ तिन्निवि गुणमणिनिहिणो पडिवक्खजयम्मि लद्धमाहप्पा | तेसुवि अजियजसेणं पमाणसत्थं कयं पवरं ॥ ५४ ॥ पुवगयसुत्तधारी पमाणविज्जाइ विजियसुरसूरी । मल्लो वाइयसलो मणम्मि इय चिंतिउं लग्गो ॥ ५५ ॥ जिणसासणमालिन्नं, अम्ह गुरूणं जयम्मि जं जायं । बुद्धाणंदाओ तं सलुव खुडुक्कए चित्ते ॥ ५६ ॥ कइया सो महदियहो होही ? जेणं जिणित गुरुवेरं । जिणसासणगयणयलं उज्जोइस्सामि सूरुव ॥ ५७ ॥ इय चिंतिय भरुयच्छे गंतूण भणावए नरिंदाओ । मलो मलुच वली वायकए बुद्धसीसवरे ॥ ५८ ॥ तो तक्खणेण राया बुद्धानंदं भणेइ आहविडं । सो पडिभणइ रणाओ परम्मुहा हुंति किं सूरा ? ॥ ५९ ॥ राया सयं सहाए सभा सम्भूयवयणगुणकुसला। वाइपडिवाइणो उण सपक्खकलिया समुवइट्ठा ॥ ६० ॥ समेहिं ते भणिया को तुम्हाणं भणिस्सइ पढमं ? | बुद्धाणंदेण तओ वृत्तमिमो चेव जंपेउ ॥ ६१ ॥ पुत्रं विबुहसमक्खं गुरुणो एयस्स खंडियं माणं । तो इमिणा बालेणं लज्जाहेऊ मह विवाओ ॥ ६२ ॥ नूणं इमस्स लज्जा होही वाए जियस्स इय मल्लो । हत्थव गडयडतो पुचं | जंपेइ निस्संको ॥ ६३ ॥ जिणमयसम्मयपणविहपञ्चक्खपरुक्खतिक्खबाणेहिं । मलो मध रणे, बुद्धबलं खंडइ jainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ सम्य० ॥११९॥ Jain Educatio पयंडो ॥ ६४ ॥ पलयानिलउल्लासियनयचक्कमहासमुद्दलहरीसु । सुगयमयधरणिवलयं समंतओ बोलियं तेण ॥ ६५ ॥ दोवायालपमाण बाणुवलद्धीमहल चिक्खिले । बुद्धगवी तह खुत्ता जह नीहरिडं न सकेइ ॥ ६६ ॥ बहुहेउजुत्तिजुत्तं अइगुविलत्थं पसत्थवण्णेहिं । वुत्तूण पुत्रपक्खं दिणछक्कं निवइपञ्चक्खं ॥ ६७ ॥ सन्तमदिणम्मि मल्लो बुद्धाणंद भणइ अणुवायं । काउं मह वयणाणं वत्तवमिओ ठिओ मोणे ॥ ६८ ॥ जुयलं । सच॑मि नरिंदाइलोए उत्तु नियगिहं पत्ते । बुद्धाणंदोवि गओ तन्भणियं चिंतइ निसाए ॥ ६९ ॥ सो मलवाइदिणयर - भणियविगप्पाइकिरणनियरम्मि ! । घूउच्च अईवंधो भमेइ तद्वाणमलहंतो ॥ ७० ॥ जं जं वाइयवयणं दीवं काऊण उयरिया मज्झे । लिहियं तं जं जाणइ बुद्धाणंदो नउण अन्नं ॥ ७१ ॥ तत्तो वीसरियम्मी सयलम्मिवि पुत्रपक्खवयणम्मि । हद्धी रायसहाए किमुत्तरं तस्स दाहामि ? ॥ ७२ ॥ एवं बुद्धाणंदो खडिया - हत्थो अकित्तिभयभीओ । पाणेहि परिचत्तो खलुब सो सजणजणेहिं ॥ ७३ ॥ रायसहाए मिलिए लोए सयलम्मि मल्लवाइजुए । इक्को नवरि न एओ बुद्धादो पुणो तत्थ ॥ ७४ ॥ किं नागओ स अज्जवि पडिवाई ? तो भांति तन्भत्ता । निचिंतो निद्दसुहं अणुहवमाणो ध्रुवं होही ॥ ७५ ॥ जग्गइ अज्जवि न हु सो बुद्धाणंदुत्ति तो निवो भणइ । कुसलं तस्स न नज्जइ एसा जं दीहिया निद्दा ॥ ७६ ॥ नियपुरिसा पट्टविया रण्णा तं पिक्खिऊण आवेह । ते गंतूणं उग्घाडिउं च दारं निहालंति ॥७७॥ बुद्धाणंदो दिट्ठो दुहावि गयपाणओ तओ तेहिं । उड्डमुहो खडियाए भूमीए किंपि विलिहंतो ॥ ७८ ॥ तत्तो आ स० टी० ॥११९॥ w.jainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ SARKA RMARRORE गंतुणं बुद्धाणंदस्स वइयरं एयं । रायपुरिसेहिरण्णो पुरओ सर्वपि वाहरियं ॥ ७९ ॥ तम्मि खणे पुप्फाणं वुद्री | सिरिमल्लवाइणो उवरिं । सासणसुरीइ मुक्का नहाओ इय जंपिरीइ निवं ॥ ८०॥ एस नरेसर ! बुद्धाणंदो सिरिमल्ल-18 वाइभणिएसुं। भंगेसुं गुविलेसुं पडिओ जालम्मि मच्छुच ॥ ८१ ॥ अमुणंतो नीहरि चिंतासंताविओ य लज्जाए। हिययं फुट्टित्तु मओ जलसित्तो चुण्णपुञ्जुब ॥ ८२ ॥ जुयलं । इय वुत्तंतं सोउं, रण्णा निवासिया तहा सुगया। महबोहे गंतूणं जह पुणरवि नागया तत्थ ॥ ८३ ॥ भत्तिभरणं रण्णा भरुयच्छे अइमहन्तमहिमाए। आयरियजि-15 णाणंदप्पमुहो आणाविओ संघो ॥ ८४॥ सिरिमल्लवाइगुरुणा तत्तो नयचक्कनामओ गंथो । गुरुभणियविहाणेणं पूइत्ता वाइओ सम्मं ॥ ८५॥ सिरिवद्धमाणसासणपभावगो इह जिणित्त वाइगणं । जेउंच तियससूरिं, स मल्लवाई गओ सग्गं ॥८६॥ दित्तीए नयचक्कमक्कसरिसं चक्किच गोभासुरं, लणं पडिवक्खलक्खदलणं जेणकयं भारहे । तस्सेवं सिरिमल्लवाइगुरुणो चारुचरितं बुहा!, नाऊणं जिणसासणुन्नइकए वाए कुणेहादरं ॥ ८७ ॥ वादिप्रभावकविषये श्रीमल्लवादिकथा, तृतीयं वादिप्रभावकस्वरूपमुक्त्वा चतुर्थ नैमित्तिकस्वरूपं गाथोत्तरार्द्धनाह नेमित्तिओ निमित्तं कजमि पउंजए निउणं ॥३४॥ व्याख्या-'नेमित्तिओत्ति' दिव्यौत्पातिकान्तरिक्षभौमाङ्गखरलक्षणव्यञ्जनपरिज्ञानरूपमष्टाङ्गनिमित्तमस्यास्तीति नैमित्तिकः, स च निमित्तमतीतानागतवर्तमानकालप्रकाशकं 'कार्य' प्रवचन्नोन्नतिहतौ प्रयुङ्क्ते, अकार्ये तु निमित्तं प्रयु For Privale & Personal Use Only Girlinelibrary.org Jain Education.ingaral THI Page #266 -------------------------------------------------------------------------- ________________ सम्य० ॥ १२० ॥ Jain Education Int ज्यमानं महतेऽनर्थाय तपःक्षयाय च महात्मनामुपजायते, यदाद्दुर्धर्म्मदासगणयः -- जो इसनिमित्तअक्खर - कोउयआएस भूइकम्मेहिं । करणाणुमोयणेहिं साहुस्स तबक्खुओ होइ ॥ १ ॥ तदपि कथं प्रयोज्यमित्याह - 'निपुणं' सुनिश्चितं यथा भवति, यदृच्छया प्रलापे प्रत्युतापभ्राजनैव जागर्त्तीति गाथोत्तरार्द्धार्थः ॥ ३४ ॥ भावार्थस्तु श्रीभद्रबाहुस्वामिदृष्टान्तेन प्रकाश्यते, तथाहि अत्थि सिरिभरवरिट्ठे सयलट्ठगरिट्ठे मरहट्ठे धम्मियजणागण्णपुण्णपडिपुन्नगपण्णपवहणपट्ठाणं सिरिपइट्ठाणं नाम नयरं - मुनिसुवयमुणिसुच्चयजिणवयणामयरहस्सपाणेणं । अज्जवि जत्थ जणेसुं विबुहत्तं फुडयरं फुरइ ॥ १ ॥ तत्थ य चउदसविज्जाट्ठाणपारगो छकम्ममम्मविऊ पयइए भद्दओ भद्दवाहुनाम माहणो हुत्था । तस्स परमपिम्मभरसरसीरुहमिहरो वराहमिहरो सहोयरो । अन्नया तत्थ चउदसपुवरयणमहेसरो नवतत्त्वरनिहाणपत्तमहाभद्दो सिरिमं जसोभद्दसूरिचकवट्टी उज्जाणवणे समोसड्डो, तं नमसणकए अहमहमिगाए सयलनयरलोयं गच्छंतं पलोइय किंचि | संजायपमोओ वराहमिहरेण सद्धिं भद्दवाहू सूरीण वंदणत्थं गओ, ते वंदिय कमवि परमाणदंमुहंतो समुचियभूभागे निविट्ठो । तओ सूरीहिं विहिया निबेयसञ्जणणी देसणा, - संसारो दुक्खरूवो चउगइगुविलो जोणिलक्खप्पहाणो, इत्थं जीवाण सुक्खं खणमवि पवरं विज़ए नेय किञ्चि । तम्हा तच्छेयणत्थं जिणवरभणिए उज्जया होह धम्मे, खंताइए मुणीणं गुणगणकलिए सावयाणं च सारे ॥ १ ॥ तं सुणिय बेरग्गतरंगरंगिओ आगमेसिभहो पण मोह स०टी० ॥१२०॥ inelibrary.org Page #267 -------------------------------------------------------------------------- ________________ निहामुद्दो भद्दवाह सहोपरं बराहमिहरं भणइ-वच्छाहं संजायभवविरागो एसिं गुरूणं चरणमूले सबसंगपरिचायं करिय अणवजं पहजमायरिस्सं, भवया पुण घरकजेसु सजेण होयचं, तओ वराहमिहरो तं पड़ जंपइ-भाय!! जइ तुमं संसारसायरं तरिउमिच्छसि ता कहमहं भग्गपवहणजणुव तत्थ मजेमि, जओ-सकरसहिया, खीरी दियाण जह वलहा हवइ अहिया । ता किं सा इयराणं, नराण नहु होइ अभिरुइया? ॥१॥ एवं दिक्खासाहिलासं जाणिऊण मा एसो भवाडवे निवडउत्ति भद्दबाहुणा अणुमन्निओ। तओ दोवि भायरा गुरुपचक्खं सवं सावजं पञ्चक्खयंति । तओ भद्दबाह गहियविहसिक्खो कमेण गुरुवयणकमलाओ भसलुव मयरंदं चउद्दसपुबसुत्तत्थरहस्सं पाऊण सुहिओ सुविहियचूडामणी जाओ । इओय सिरिमं सिरिजसभद्दसूरीण तस्समाणविज्जाठाणो असमाणचरित्तो अजसंभूयविजओ नाम सीससेहरो आसि, अन्नम्मि दिणे सूरिपयजुग्गे सुयकेवलिणो मुणिय संभूयविजयभद्दबाहु-12 नामए मुणिवरे गणहरपए ठाविऊण सयं सिरिजसभदसूरिणो संलेहणं करिय सुरपुरसिरीए अवयंसभावमुवगया । तओ ते ससिसूरुख मिच्छत्ततिमिरं गोवित्थरेण हणंता महिमंडले पुढो पुढो विहरति । अह सो वराहमिहरमुणी अप्पमई चंदसूरपन्नत्तिपमुहे केऽवि गंथे मुणिऊण अहंकारविकारनडिओ सूरिपयमहिलसंतो अजुग्गुत्ति गुरुहिं नाणबलेण नाऊण न गणहरपए ठाविओ इय सुयवयणं सरंतेहि-बुडो गणहरसहो, गोयममाईहिं धीरपुरिसेहिं । जो तं ठवइ अपत्ते, जाणतो सो महापावो ॥१॥ तओ वराहमिहरस्स जिट्ठसहोयरेऽवि सिरिभद्दवाहुगणहरे परमा २१ en EN For Private & Personal use only ON ainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ C सम्यक R ॥१२१॥ ARRECAMEREOS अपीइ जाया, जओ इमहिं मह माणखंडणा कया, अओ इत्थट्ठाउं न जुज्जइ, भणियं च-माणि पणठुइ चजइ न साटी तणू तो देसडा चइज । माहु जणकरपल्लविहिं दंसिजंतु भमिज ॥ १॥ तेण पावकम्मोदएण अप्पा गुणपछयारूढोऽवि दोसावडे पाडिओ, अहो दुरंतया कम्माणं, जे तित्वकसाओदएण उत्तमगुणट्ठाणेहिंतो मिच्छत्तगुणट्ठाणे 2 पडिओ दुवालसवरिसे परिपालियचरित्तो, जिणमुई मुत्तूण पुणरवि सहावसिद्धं माहणत्तमुवगओ वराहमिहरो, भणियं च-प्रकृत्या शीतलं नीरमुष्णितं पहियोगतः । पुनः किं न भवेत् शीतं ?, स्वभावो दुस्त्यजो यतः ॥१॥ तओ। चंदसूरपन्नत्तिपमुहागमगंथेहिंतो किंपि किंपि रहस्सं गहिऊण सनामेण वाराहीसंहियत्तिनामयं जोइससत्थं सवा-14 दायलक्खप्पमाणं करेइ, तं च सिद्धताओ उद्धरियति पाएण सचं होइ, अओ लोएसु पसिद्धं तं जायं, अन्नं च। अंगोवंगेहिंतो दवाणुओगओ मंतताइ मुणिउं पउंजिऊण य जणमणाई रंजेइ। मिच्छद्दिट्ठीण पुरओ नियचरियमेवं | परवेइ-जं अहं दुवालसवरिसे दिणयरमण्डले ठिओ, भयवयावि भागुणा सयलगहमंडलस्सुदयत्थमणवक्काइयारठिइजोगविवागाइयं पसिय मह दंसियं, पेसिओ य अहं महियले, तओ मए इमं जोइससत्थं कयं, जइ असचं ता किं परिमियं भासिज्जइ ?, मिच्छत्तंधियमइणो धिजाइया वजपायसरिसंपि तवयणं तहेव पडिवजंति, अहो अन्नादाणविलसियेमएसिं। जओ-वत्थंचले सिलायलखंडं बंधित्तु मोयगमिमंति । धुत्तेहिं भणिरेहिं बाला लहु भोलवि ॥१२॥ जंति ॥१॥ तयणु भूदेवा देवस्सेव तस्स वन्नणमेव कुणंता चिटुंति- जमेस वराहमिहरो मोहणनहगमणाइबहु AKAR-MARKECRECat Jain Education anal For Privale & Personal use only Ahildjainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ SHORORSCORICALCUR रूवाहिं विजाहिं दिप्पंतो गहगणेहिं सह दुवालसवासाइं भमिऊण जोइससत्थं च काऊण महियलमोइन्नो, चउइसविजाहाणपारगो जाओ, अज जाव तस्स इयप्पसिद्धी लोए विप्फुरइ । पइटाणपुराहिराओऽवि वियक्खणुत्ति तं| पूएइ, जओ 'लोओ पूइयपूयगो न परमत्वबिऊ'स कायखंडसमोऽवि इंदनीलमणित्ति संगहिऊण रण्णा स पुरोहिओ विहिओ, न य वियारसारा हवंति रायाणो, तं च रायपसायपत्तं पत्तं मुणिऊण जणो विसेसेण सम्माणेइ । अह सिरिभद्दवाहुपहू सयलमवणिठाणं वयणामएण सिंचंतो पइट्ठाणपुरवाहिरुजाणे समोसरिओ, तत्थागयं सूरीसरमा यन्निऊण राया पोरपरियरिओ वंदिउं गओ, रायाणुवित्तीए वराहमिहरोऽवि, तम्मि समए रायाइसमक्खं एगेण हापुरिसेण वराहमिहरो वद्धाविओ, देव ! संपयं चेव तुम्ह घरे पुत्तो उप्पन्नो, तं सुणिय राया हरिसिओ बद्धावयनरस्स पारिओसियं दाणं दाऊण पुरोहियं वाहरेइ-साहेसु तुमं, एस तुज्झ पुत्तो केरिसविजो कियप्पमाणाऊ अहं च पूयणिजो होही नवत्ति, संपइ सवन्नुपुत्तो समसत्तुमित्तो सिरिभद्दबाहुसूरी, तहा जोइसचक्कनिरिक्खणवियक्खणो तुमं च, अओ दुवेऽवि नाणचूडामणिणो वियारिऊण आइसह । तओ वराहमिहरो सहावचलमाहणजाइत्तणेण नियनाMणुकरिसं च जाणावयंतो वागरेइ महाराय ! मए एयस्स जम्मकाललग्गगहाइयं वियारियं, एस सिसू वरिससयप माणाऊ तुम्हाणं तुह पुत्ताणं च पूइओ अट्ठारसविजाठाणपारगामी भविस्सइ, एयम्मि समए जिणसमए निमित्तकहणं निसिद्धपि मुणंतो नरिंदाइलोयाओ जिणमयपभावणत्थं कडुओसहपाणं रोगच्छेयणकए कीरंतं गुणट्ठमुवजा COCOCRELECRELCOM Jain Education a l For Privale & Personal Use Only aineibrary.org Page #270 -------------------------------------------------------------------------- ________________ सभ्य० ॥१२२॥ यइति वियारिऊण गीयत्थसिरोमणी सिरिभद्दवाहुमहामुणी तस्स दारगस्स सत्तदिते विडालियाओ मरणमाहसह । तं वयणमायणऊण कोवेण पजलिरो वराहमिहरो नरवरं पह जंपर -देव ! जइ एयं एयाण वयणमन्नहा होइ ता तुज्झेहिमेयाणं पासंडीणं कोऽवि पथंडो दंडो कायचो । एवं वाहरिऊण रोसारुणनयणो वराहमिहरो रायसहिओ नियधरं गओ, तओ तेण झडत्ति गंतूण स वालो मंदिर मंतरे गुत्तट्टाणे ठाविओ, चउदिसिं च घरवाहिं उभडसुहा सत्थहत्था निवेसिया, धाई उण भोअणाइसामग्गीसहिया अध्यंतरे चैव निविडं कवाडसंपुढं संघडिऊण जागरमाणी बालं रक्खेइ | संपत्ते सत्तमे दिणे तहेव तेसिं रक्खंताणं उक्किरियविडाला महाथूला दुवारग्गला सहसा बालगोरि पडिया, तग्घारण य दारगो मओ, धाइए हाहित्ति हलवोलो कओ, जं एस मए रक्खंतीए चेव उच्छंगडिओ हयासेण कयंतेण वालगो निहओ, तं वज्जनिवायसरिसं वयणं सुणिय पुरोहिओ मुच्छानिमीलियच्छो धसयत्ति धरणीयले पडिओ, सिसिरोवयारेहिं पुणरवि पत्तचेयणो उग्घाडिऊण कवाडसंपुढं तं सुयं मयं पासिऊण हिययं ताडयंतो रोइउं पक्त्तो, हाहा दुरंत रे दिवं रोविऊण सुरहुमं । समुम्मूलेसि किं पाव ! मत्तदंतिव मे सुयं ? ॥ १ ॥ एयाओऽवि दुहाओ अहियवरं दूमेइ सव में हिययं नाणाऽसच्चत्तणं । एवं सोयं करतेण तेण जणोऽवि रोयाविओ, रायावि विन्नाववइयरो आगंतूण तं पुराणाइभणियसंसाराणिच्चयावयणेहिं पडिवोहेइ, इय साहेइ य-भो वराहमिहर ! सिरिमद्दवाहुनिवेइयं नाणमवितहं जायं, परं विडालाओ जं तस्स मरणमुवइटुं तं असचं दीसह, अओ तम्मर - स०टी० ॥१२२॥ Page #271 -------------------------------------------------------------------------- ________________ Jain Educatio णहेउं धाई पुच्छर, धाईएवि सा अग्गला आणेऊण रण्णो दंसिया, तीए अग्गविभागे उक्किरियं विरालियं दद्दूण संजायबिम्हओ राया सूरिरायगुणकित्तणमुहरियमुहो वजरइ- अहो पिच्छह पिच्छह लोया ! सेयंवराणं नाणलद्धिलच्छीओ, तं सच्चं चैव सचन्नुपुत्तया जं एवमविसंवाइवयणा । एवं चमकिओ राया उट्ठऊण सिरिभदवाहुगुरु पणमिय पुच्छइ-भयवं ! केण हेऊणा पुरोहियवयणमसचं जायं ? । तओ गुरू भणइ - महाराय ! एस गुरुपडि - णीओ बाउ परिवडिओ forgetओ तुह पुरोहिओ, तेण हेउणा एयस्स वयणं न सचं होइ, जं च सघनुणा पणीयं वयणं तं जुगतेऽवि नन्ना होइ । तओ राया नायपरमत्थो जंपेइ-हा मिच्छत्तधत्तूरपाणवामोहियमइणा सयलमवि महियलं कणयमयं मन्त्रमाणेण मए निरत्थयं मणुयजम्मं निग्गमियं, ता भयवं ! पसिय मह सिक्खं देह, जेण सकयत्थो होमि । तओ गुरू दुग्गइगमणपडिवक्खं धम्मसिक्खं सहासमक्खं रण्णो वियरइ, सोऽवि तं सेसुब सिरसा पडिच्छइ । जप्पभिदं मयकलेवरं व पुरोहियमहं चश्य राया जिणधम्मं पडिवज्जइ तप्पभिई च णं लोओ तमुवहस, सोऽवि नियतणयमरणेण नाणासञ्चत्तणेण लोयापवाएण य संजायसंसारनिवेओ सहा विगय - सम्मत्तो संगहियमिच्छत्तो परिचायगपचजं पडिवजिय मुणिजणे पओसमावहंतो अन्नाणकटुतवाई सुइरमायरिय अणुद्धियपावसलो मरिऊण अप्पडिओ वंत जाओ । अह सो वाणमंतरो विभंगनाणेणं नियपुवभवमाभोत्ता मिच्छतोदययसेण जिणसासणे परमवेरं वहतो चिंतेइ-कया णं अहं पुत्रमवरसायरं पवणनन्दणुत्र उल्लंघिय सुहिओ tional jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ सम्य० हविस्सं ?, तओ देवकिच्चमकाऊण जिणभत्तिरत्ताणं साहुसावयाईणमुवसग्गं काउकामो तच्छिड्डाणि गवेसेइ । तओसटी. सया अप्पमत्ताणं सावज्जजोगविरयाणं साहुसाहुणीणं अंधुत्व न किंपि पिच्छइ दूसणं, तेसिं च केसमवि मुसमुरि॥१२३॥ उमसमत्थो हत्थेण हत्थं मलंतो दंतेहि उठे खंडंतो मुट्ठीए हिययं ताडयंतो भित्तीए सीसं फोडतो विहत्थो होत्था । तत्तो तप्पुटिं छंडिऊण किरियाकलावसिढिलाणं समणोवासयाईणं छिडं लहिऊण स दुट्ठवाणमंतरो विविहे उवसग्गे कुणइ । तओ सावगा सुयसायरसुवियारा बुद्धिवियारेण तं वंतरकटामुवसग्गं जाणिय परुप्परं मंतयंतिजहा सीहं विणा करी न वियारिजइ, जहा भाणुं विणा तिमिरपडलं न फेडिजइ, जहा पवहणं विणा सायरो न लंपिजइ, जहा ओसहं विणा वाही न छिदिजइ, तहा गुरूहि विणा एस उवद्दवो न विद्दविजइत्ति । तओ एय-17 हस्सत्थस्स संसूयगा तेहिं सिरिभद्दबाहुसूरीणं पासे पेसिया विन्नत्तिया । तेहिंपि नाणवलेण वराहमिहरवंतरस्स8 दुट्ठचिट्ठियं नाऊण सिरिपाससामिणो उवसग्गहरथवणं काऊण संघकए पेसियं, सबेहिवि तं पढियं, तओ तप्पभावेण वायपिल्लियवद्दलुब विदुओ तक्कओ उबद्दवो, कप्पवल्लिव मणवंछियत्थजणणी जाया संती । अओ अजवि है। तं थवणं सप्पभावं पढिजमाणं सबसमीहियत्थं संपाडेइ । अह जुगप्पहाणागमो सिरिभदबाहुसामी आयारंगसूय डंगआवस्सयदसवेयालियउत्तरज्झयणदसाकप्पववहारसूरियपन्नत्तिउवंगरिसिभासियाणं दस निजुत्तीओ काऊण जि- ॥१२३॥ हैणसासणं पभाविऊणं पंचमसुयकेवलीपयमणुहविऊण य समए अणसणविहाणेण तियसावासं पत्तो-भद्दबाहुगुरुणा ReMCHCRORSCARRECIRCTRONED Jan Education Renal For Privale & Personal Use Only (adjainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ निवबोहो, निम्मिओ जह निमित्तवलेणं । सासणुन्नइकए तह भवा, ! उज्जमं लहु तयंमि कुणेह ॥ १॥ निमित्तप्रभावकविषये श्रीभद्रबाहुखामिकथा । चतुर्थ नैमित्तिकलक्षणमुक्त्वा पञ्चमं तपखिखरूपं गाथापूर्वार्द्धनाह जिणमयमुब्भासंतो विगिट्टखमणेहि भण्णइ तवस्सी। | व्याख्या-विशिष्टानि यानि क्षपणानि अष्टमादीनि सांवत्सरिकपर्यतानि तपांसि, अथवा बाह्याभ्यंतरानशनावमौदर्यवृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनताप्रायश्चित्तविनयवैयावृत्यखाध्यायध्यानव्युत्सर्गभेदैादशप्रकाराणि तैर्विकृष्टक्षपणैः 'जिनमतं' श्रीमदर्हच्छासनम् 'उद्भासयन्' प्रभावयन् 'तपखी' तपश्चरणकृद्भण्यत इति गाथापूर्वार्द्धार्थः, भावार्थस्तु विष्णुकुमारचरित्रादवसेयः तचेदम्___ भरते भरतः श्रीणां, भूमौ निश्चलतां गतम् । हस्तिनागपुरं भाति, कुरुमण्डलमण्डनम् ॥१॥ तत्रेक्ष्वाकुलसद्वंशपद्मपद्मसुहृन्निभः । पद्मोत्तर इति श्मापः, क्षात्रक्षेत्रजयाङ्करः ॥२॥ नानावर्णमयं विश्वं, विश्वस्य जयवादिना । येनैकवर्णतां नीतं, यशसा हारहारिणा ॥३॥ तस्याभूत्प्रेयसी ज्वाला, ज्वालामालोज्वलधुता। मन्ये यया जिता विधुज्ज्वालाऽम्भोदे न्यलीयत ॥ ४॥ सत्पक्षा विशदच्छाया, विवेकगुणशालिनी। या चाऽऽर्हद्धर्मकासारे, राजहंसी-1 यतेतराम् ॥ ५॥ गर्जत्पञ्चाननखान-सूचितस्तनयोऽनया। विक्रान्तः सुषुवे विष्णु-कुमार इति विश्रुतः ॥६॥ |चतुर्दशमहाखान-सूचितस्तूचितः सताम् । महापद्मोऽपरः पद्म-बन्धुवत्तेजसोल्वणः ॥७॥ युग्मम् । क्रमाच ताव मारचरित्रादवसेयः १११२ स्तिनागपुरं भाति, मयं विश्वं, विश्वस्य वि-18 Jain Education a l For Privale & Personal use only Oniainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ DIDAIBIORDUIET KumaonieuosasayaBNNgang jusuagwanpur सम्यक स० टी० ॥१२४॥ विद्धतां, कलाभिवपुषा श्रिया । शिश्रियाते स्मरस्मेर-क्रीडोद्यानं च यौवनम् ॥ ८॥ ततो विष्णुकुमारेण, निःस्पृह- त्वादनादृते । यौवराज्यपदे पित्रा, महापद्मो न्यवेश्यत ॥९॥ उज्जयिन्यामथ पुरि, नरवर्ममहीपतेः । मिथ्यात्व-3 पोपितमतिर्नमुचिः सचिवोत्तमः ॥ १०॥ सुव्रतखामिनः शिष्यः, सुव्रतः सुव्रतोऽन्यदा । पवित्रयन्महीपीठं, तत्पुरोद्यानमासदत् ॥ ११ ॥ गच्छतस्तत्पदी नन्तुं, वीक्ष्य पोरानमी क नु । सोत्कण्ठुला प्रजन्तीति, पप्रच्छ नमुचिं नृपः ॥ १२ ॥ सोऽप्यनवीन्महीभरुधानेऽध सिताम्बराः । केऽप्यैयरुनमस्कतु, तानमी यान्ति नागराः ॥ १३ ॥ अथोचे सचिवं भूमि-वासवो बासनोदयात् । आवामपि हि गच्छायो, नमावश्च मुनीश्वरम् ॥ १४ ॥ तद्वचःश्रवणोत्पन्नान्तःकुन्नमुचिरब्रवीत् । यद्येवं तन्महाराज!, गत्वा वादं करोमि तैः ॥ १५ ॥ परं माध्यस्थ्यमास्थाय, स्थातव्यं खामिना पुनः । इति निश्चित्य तान्नन्तुं, जग्मतुपमत्रिणी ॥ १६ ॥ नरेन्द्रः सुव्रताचार्य, यावन्नत्वाऽविशत्पुरः । तावन्मन्त्री रुषाऽऽकीर्णस्तूर्णमाक्षिसवानिति ॥ १७ ॥ भो भो ! दाम्भिकचक्रेशास्त्रयीशून्या अलौकिकाः। बेत जानीत चेत्तत्वं, धर्मस्य पुरतो मम ॥ १८ ॥ तं दुष्टचेष्टितं मत्वा, सूरयो मौनमाश्रिताः । फेरौ रटति किं सिंहः, क्षोभमेति कदापि हि ? ॥ १९ ॥ यद्वा-उपद्रवत्सु क्षुद्रेयु, न क्षुभ्यन्ति महाशयाः । उत्फालैः शरैः किं: स्याल्लोलः कल्लोलिनीपतिः ? ॥ २०॥ अभिभूतिं गुरोरेवं, श्रुत्वैकः क्षुल्लको जगौ । अस्ति वादे यदीच्छा ते, कण्डू. मपनयामि तत् ॥ २१॥क नड्डलः क्व पाथोधिः, काङ्गारः क्व च काञ्चनम् । व त्वं जडः क सूरीन्द्राः, सकलागम SARANASANCHAR 96-72ORNORANJANA ॥१२४॥ Page #275 -------------------------------------------------------------------------- ________________ पारगाः ? ॥ २२ ॥ तस्मात्त्वया सह कथं, विवदंते मुनीश्वराः ? । सिंहस्य हि त्रपाकारि, युद्धं गोमायुना समम्। ४॥ २३ ॥ स प्रत्यक्षानुमानाभ्या-भागमप्रोक्तयुक्तिभिः । संस्थाप्य धर्ममाक्षिप्य, तं चाकापीनिरुत्तरन् ॥ २४ ॥ विविक्षुरिव पातालं, त्रपादेशादधोमुखः । मुनिना हृतसर्वख, इवागान्नमुचिर्यहम् ॥२५॥ मुनिष्वनुशयं विनददनं तद्वधाय सः । निशीथे निशितं खड्गमादायागाइनान्तरे ॥ २६ ॥ असिं यावत्समाकृष्या-चावन्नसुचिरातुरः । हन्तुं साधूंस्ताबदाश्व-सनातं शासनामरी ॥ २७॥ गुरुत्लादिव पापस्य, बिचेष्टो दुष्टधीरभूत् । तदृत्तज्ञापनायेवोहदगच्छचाहिमद्युतिः ॥ २८ ॥ तद्वैशसं जनाः प्रातर्देवीतः श्रुतपूर्विणः । निनिन्दुर्नमुचिं पापं, हाहा धिर धिर धिगित्यहो ॥ २९ ॥ अभ्यर्थं सूरयो देवी, करुणाहदत्तकम् । बन्धनान्मोचयामासुः, सन्तः सर्वहिता यतः॥३०॥ राज्ञाऽपि ज्ञातवृत्तेन, दुर्वृत्तः सचिवोऽथ सः। निरवासि निजाद्देशात्सकृमिश्चेव मन्दिरात् ॥ ३१॥ विहस्तो नमु चिमन्त्री, श्रीहसिनपुरं गतः । महापमकुमारस्य, सचिवत्वं प्रपन्नवान् ॥ ३२ ॥ इतश्च कुरुदेशस्य, सीम्नि सिंहबलो हनृपः । निसन्मेंदुर्णतो दुग्गानिर्गत्य मृगराजवत् ॥ ३३ ॥ सदाऽवस्कन्ददानेन, श्येनवनिश्चलच्छलः । महापद्म| कुमारस्य, ग्राभाद्यं प्रवमा सः ॥ ३४ ॥ युग्मन् । एकदा श्रीमहापद्मो, नमुचिं स्माह कोऽपि मे । योधेप्यस्ति महायोधो, योऽमुं सिंहबलं जयेत् ? ॥ ३५॥ महापद्मकुमारं स, कृताञ्जलिपुटो जगौ । खाधीने मयि भृत्ये किं, खामिन्नादिश्यते परः ? ॥ ३६ ॥ धीसखः स तदादिष्टो, बलच्छलकलागृहम् । भक्त्वा दुर्ग च तं वध्वाऽनैवीसिंह SRXKCIECCASRASGRUS rawatsarmanarmanamaramana ans i Swawuranas Hamn Education Vinal For Privale & Personal Use Only aineibrary Page #276 -------------------------------------------------------------------------- ________________ सम्य० स० टी० ||१२५|| Ct-by-MARCCRHOEACOCCC बलं नृपम् ॥ ३७ ॥ वरं वृणीष्व हे मत्रिन्निति भूपभुवाऽर्थितः । सोऽप्यवादीदुपादास्येऽवसरे क्वापि तं प्रभो ? ॥ ३८ ॥ अथ श्रीज्वालया देव्या, जिनशासनभक्तया । यात्रायै कारयांचक्रे, प्रगुणस्त्वाहतो रथः ॥ ३९॥ लक्ष्मीनाम्नी सपत्न्यस्या, मिथ्यादृष्टिस्तदीय॑या । रथं भ्रमयितुं धातुरीहांचक्रे पुरे पुरा ॥ ४० ॥ न तादृग् देवदैत्यानां, नापि सर्पसुपर्णयोः । यादृग् वैरं सपत्नीनां, हृदि जागर्ति मूर्त्तिमत् ॥४१॥ सपत्नीचेष्टितं तादृग् , मत्वा कोपसमीरणैः । ज्वाला ज्वालेव जज्वाल, जजल्प च धराधिपम् ॥ ४२ ॥ लक्ष्मीर्यदि पुरा ब्राह्मयं, भ्रमयित्री पुरे रथम् । तदा मे मरणं नाथ?, नान्यथा वित्थ मद्वचः ॥४३॥ तयोः स्पर्धामनध्व-पान्थां ज्ञात्वा धराधिपः । सुधीनिषेधयामास, रथयात्रां द्वयोरपि ॥४४॥ महापद्मोऽथ मातुस्तां, मानम्लानिं निशम्य सः । दध्यौ धिग्मां हि यस्यैवं, जननी दुःखिनी भृशम् ॥ ४५ ॥ मम मातुर्विमातुश्च, साम्यं रीरीसुवर्णवत् । यत्र तत्र न मे वासो, युक्तो मुक्तवदञ्जसा ॥ ४६॥ इत्यालोच्य महापद्मः, समपद्माकराद्रयात् । द्विरेफ इव निर्गत्य, विजहार वनावनीम् ४ ॥४७॥ यत्र यत्र जगामासौ, त्रियते तत्र तत्र सः । रमाभी रमणीभिश्च, विद्युद्धाराभिरब्दवत् ॥४८॥ नवमश्चक्रवर्ती स, वशीकृत्य वसुन्धराम् । पितुः पाददिक्षाय, हस्तिनापुरमीयिवान् ॥ ४९ ॥ तस्मिन् राज्यं समारोप्य, आपद्मोत्तरनरेश्वरः । समं विष्णुकुमारेण, वैराग्यरसरङ्गिणा ॥५०॥ श्रीसुव्रतगुरोः पाद-मूले निर्वृत्तिहेतवे । प्राज्यं राज्यं समुत्सृज्य, परिव्रज्यामुपाददे ॥५१॥ सन्दानीतकम् । महापद्ममहीनाथः, खण्डानि भरतस्य पद । साधु-18 ॥१२५॥ Hann Education Interational For Private &Personal use Only Page #277 -------------------------------------------------------------------------- ________________ वत्साधयामासेन्द्रियाणीव महोद्यमी ॥५२॥ तस्य चक्रिपदप्राप्ति-सूचकं द्वादशाब्दिकम् । अभिषेक व्यधुर्भपा, है| जिनस्येव सुरासुराः ॥ ५३ ॥ ज्वालाया लक्ष्मीकायाश्च, तावत्कालमवस्थितौ । नियन्त्रितौ नरेन्द्राज्ञा-योगाद्भुजगव-5 द्रथौ ॥ ५४ ॥ नरकान्धाध्वनीनं तं, लक्ष्म्या रुड्वा रथं नृपः । मातू रथं शिवश्रीदं, भ्रमयामास पत्तने ॥ ५५ ॥ प्रतिस्थानमकार्यन्त, प्रासादाः श्रीमदर्हताम् । तेन क्षमाभुजा कीर्तिस्तम्भा इव महोचकैः ॥ ५६ ॥ अथ पद्मोत्तरः साधुः, साधयित्वाऽक्षमण्डलीम् । ध्यानानलविनिर्दग्ध-कर्मा शर्माय शाश्वतम् ॥ ५७ ॥ भृशं विष्णुकुमारषि, | स्पर्द्धयेव तपःश्रिया । सर्वाङ्गमालिलिङ्गुस्तं, वैक्रयाद्या महर्द्धयः ॥ ५८ ॥ सुव्रतानथ सूरीन्द्रान् , ज्येष्ठकल्पमवस्थितान् । श्रीमन्नागपुरेऽज्ञासीनमुचिः पूर्वशात्रवः ॥ ५९॥ सोऽचिन्तयत्कथंकारं, केनोपायेन वैरिणः । एतान् श्वेताम्बरान् हत्वाऽहं स्यां पूर्णमनोरथः ? ॥६॥ एतद्भक्तिपरे राज्ञि, दुष्पूरो मे मनोरथः । बली खपक्षपातो हि, केनापि किमु मुच्यते ? ॥ ६१ ॥ आ ज्ञातमस्त्युपायो मे, यो वरः सेवधीकृतः । नरेन्द्रदत्तस्तेनाद्य, साध्यं साधयितेहितम् ॥ ६२ ॥ इति ध्यात्वा ययाचे तं, चक्रिणः सोऽप्यदान्मुदा । खप्रतिज्ञातमर्थ किं, विलुम्पन्ति महाशयाः ? ॥ ६३ ॥ राजा सप्त दिनान् राज्यं, तस्मै दत्त्वा स्थितोऽन्तरे । सोऽपि यज्ञचिकीस्तत्र, खं च श्वेवाभ्यषिञ्चयत् ॥ ६४ ॥ ततः पाखण्डिनस्तस्मा, आशिषो दातुमैयरुः । मुक्त्वा जैनमुनीनेकांस्ते हि निर्ममचक्रिणः ॥६५॥ भो भोः ! श्वेताम्बरा एव, नैयुर्मेऽत्रोत्सवे विति । स ओतुवच्छलं प्राप्या-जूहवत्सूरिसुव्रतान् ॥६६॥ प्रोचे च Jan Education a l O ainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ सम्यक ॥१२६॥ यो यदा राज्यं, पालयेद्राह्मणादिकः । दर्शनैरपि सेव्योऽसौ, यतो विघ्नविनाशकृत् ॥६७॥ किन्तु यूयं व्यवह-1 स०टी० तेर्बाह्या दर्शननिन्दकाः । तस्मान्निर्गच्छत क्षिप्रं, मद्राज्यान्मृतिरन्यथा ॥ ६८ ॥ सूरिर्दष्टं तमाचष्ट, नैषाऽस्मद्दर्शने स्थितिः। क्रियते नैव कस्यापि, निन्दा निर्ममतारतैः ॥ ६९॥ शीतयाऽपि हि तद्वाणी-सुधयाऽप्युष्णतैलवत् । प्रज्वलन् ज्वलनप्रायां, नमुचिर्वाचमुजगौ ॥ ७० ॥ दत्तं वोऽस्ति मयैवात्रावस्थानं दिनससकम् । यं यं द्रष्टाष्टमे घने, तं तं नेष्ये यमान्तिकम् ॥ ७१ ॥ विहस्तास्तत उत्थाय, मुनीनाहूय सूरयः । प्रोचुः किं किं विधातारोऽनर्थेऽस्मिन् । समुपस्थिते ? ॥ ७२ ॥ गुरुस्तैर्जगदेऽस्मासु, न तादृक्कोऽपि लब्धिमान् । यः कुर्यात्तत्प्रतीकारं, सद्वैद्य इव रोगिणः ॥ ७३ ॥ परं प्रभो ! समस्त्येकः, प्राज्यलब्धिमहाम्बुधिः । चक्रिणः सोदरो विष्णु-कुमारस्तजयक्षमः ॥ ७४ ॥ पष्टिं वर्षसहस्राणि, तप्त्वा येन महत्तपः । भूरिशः समुपाय॑न्त, वैक्रियादिकलब्धयः ॥ ७५ ॥ सोऽधुना भूधरे मेरौ,* चतुर्मासीमवस्थितः। तं विनाऽन्यो मुनि स्ति, नमुचिं शास्ति योऽधमम् ॥ ७६ ॥ गुरुरूचे नभोयाना-भावात्कतमिहाऽऽनयेत् ? । प्रांशुलभ्यं फलं पङ्गु-रादत्ते किमु पाणिना ? ॥ ७७ ॥ ममास्ति मन्दरे गन्तुं, शक्तिर्व्यावर्त्तने न तु । इत्येकः प्रवदन् साधुः, सूरिभिः समभाष्यत ॥७८॥ त्वामागच्छन्निहाऽऽनेता, स विष्णुर्मुनिपुङ्गवः । श्रुत्वेत्युत्नुस । सोऽगच्छद्यत्राऽऽस्ते स ऋषीश्वरः ॥ ७९ ॥ तं वीक्ष्य विष्णुनाऽचिन्ति, यद्वर्षासमयान्तरे । मुनिरेतदहं जाने, कार्य ||१२६॥ सङ्घस्य किञ्चन ॥८०॥ नत्वा श्रीविष्णवे तेन, सङ्घकृत्ये निवेदिते । सोऽपि तं सममादाय, गुरुपादानबन्दत ॥८१॥ । Jan Education intentional Page #279 -------------------------------------------------------------------------- ________________ आदिष्टः सुव्रताचार्यैनमुचेः संसदं ययौ । तं विनाऽन्यैर्नुपर्नत्वा, न्यवेश्यत स आसने ॥ ८२॥ स तेन यतिनाऽभाणि, पश्यन्नपि न सम्मुखम् । स्वकार्ये हि खरस्यापि, मद्यन्ते चरणा न किम् ? ॥ ८३॥ यदत्र मुनयो राजन्!, वर्षाः सम्पूरयन्त्वमी। ततोऽन्यत्र विहार, इति खीकुरु मदिरम् ॥ ८४ ॥ दिनानि पञ्च तिष्ठन्तु, नमुचाविति भाषिणि । मुनिः माह बने तर्हि, पुरं त्यक्त्वा वसन्तु ते ॥८५॥ सरोपो नमुचिःप्रोचे, वनादीनां हि का कथा ?। न स्थेयं मम राज्येऽपि, यदि वोऽस्ति जिजीविषा ॥८६॥ ततो विष्णुर्विहस्योचे, राज्यं ते भरतेऽखिले । तस्मात्पदत्रयस्थानं, वासा-1 येभ्यः प्रदेहि भोः ! ॥८७॥ द्विजत्रुवोऽब्रवीदत्तं, परं चेत्तद्वहिः क्वचित् ।द्रष्टाऽस्मि वस्तदा नूनं, निहन्ताऽस्म्यपराधिवत् ॥८८॥ ततो ज्वालाभवो ज्वालाजिह्ववद्ववृधे क्रुधा। स्पर्द्धयेवारुणज्योतिर्वपुषाऽम्बररोधिना ॥८९॥ लक्षयोजनमानालङ्गोऽरौत्सीत्पद्भ्यां वसुन्धराम् । तृतीयचरणन्यासस्थानं तन्मस्तकं व्यधात् ॥९०॥ औचित्यवेदी पादेन, सम्यगाक्रम्य कीलवत् । द्विजन्मानं चकारासौ, द्विजिह्वस्थानकातिथिम् ॥९१॥ चलाचलाऽचला जज्ञे, तत्पादोडुरदर्दुरैः । भियेव यदसौ पापी, मयोत्सङ्गेऽत्र धारितः ॥ ९२ ॥ तदा चकम्पे शैलेन्द्रग्रहैर्निपतितं भुवि । काननमारुहैर्भग्नं, प्रक्षुब्धं | तोयराशिभिः ॥ ९३ ॥ त्रस्तं दिग्धस्तिभिः सिन्धुजलैरुच्छलितं द्रुतम् । नागै रसातले लीनं, चन्द्रसूर्यैरभिद्रुतम् । ॥ ९४ ॥ नखायितं स्फुरत्तारा-गणैर्यत्पदयोर्द्वयोः । अर्ध्याऽऽसं नमुचेरित्यातङ्काद्गङ्गाऽग्रतोऽलुठत् ॥ ९५ ॥ मूर्धाभिषक्तो देवानां, मूर्धानं मेरुसन्निभम् । मुनेस्तस्य निरीक्ष्याथ, विस्मयाकुलितोऽभवत् ॥ ९६ ॥ अवधिज्ञानतो Jain E n D onal arjainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ सम्यक ज्ञात्वा, यतिं प्रकुपितं हरिः । गन्धर्वा गायनीः प्रेषीत् , तत्प्रबोधाय बुद्धिमान् ॥ ९७ ॥ तत्कर्णाभ्यर्णमेत्यैता, गी- स. टी. तिका जगुरुचकैः । रोपोरगगरावेग-भङ्गायामृतसारणीः ॥ ९८ ॥ क्रुधं मुञ्च क्षमाधार !, यदर्थमियमादृता । स ॥१२७|| पापी नमुचिनिन्ये, भवता श्वभ्रगह्वरम् ॥ ९९ ॥ कुरुष्वोपशमे बुद्धिं, कुरुवंशशिरोमणे! । नायं पन्था मुनीन्द्राणां, क्षमासारा हि साधवः ॥१०॥ कोपो मूलमनर्थद्रोर्विपल्लीघनागमः । भवपाथोधिशीतांशुः, शिवद्वारमहार्गला ॥१०१॥ एवं गन्धर्वनारीभिर्गीयमानं निशम्य सः। न प्राप कोपाटोपस्योपशमं श्रवणोऽपि हि ॥ १०२ ॥ ससङ्घाः सुव्रताचार्यास्ततोऽमृतकिरा गिरा । तं मुनि शमयामासुः, क्रोधाग्नेर्भारपूरवत् ॥ १०३॥ महापद्मोऽपि विज्ञातवृत्तान्तस्तस्य शान्तये । चरणाग्रे विलग्नोऽभात्कीटिकेव महीधरे ॥१०४॥ सोऽपि सम्प्राप्तचैतन्यो, रूपं मुक्त्वाऽथ वैक्रि-13 |यम् । सहजस्थं तनुं भेजे, सहजो दुस्त्यजो यतः॥ १०५ ॥ तमुपालब्धवान् विष्णु-साधुरेवं नराधिप ! । पद्मोत्तरभु-16 वस्त्वत्तो, युक्तमीदृग्विचेष्टितम् ? ॥१०६॥ जानीषे त्वं न किं भूप!, यदवज्ञा जिनेशितुः। पराभवश्च साधूनां, दुर्ग दुर्गतिहेतवे ॥ १०७ ॥ पतित्वा पदयोस्तस्य, खापराधं धराधिपः । क्षमयामास नैवाहं, वेन्येतत्तद्विजृम्भितम् 18॥१०८॥ पूर्वदत्तवरस्तेन, वञ्चितो हा दुरात्मना । खलानां भुजगानां च, कौटिल्यं केन लक्ष्यते ? ॥ १०९॥ एवं प्रसादयित्वा तं, प्रणय च विशां प्रभुः । ययौ ततो विष्णुराप, त्रिविक्रम इति प्रथाम् ॥ ११ ॥ गुरूणां सन्निधौ ॥१२७॥ विष्णु-कुमारोऽप्यथ पातकम् । समालोच्य प्रतिक्रम्य, शुद्धोऽभूत्स्फटिकाश्मवत् ॥ १११ ॥ यदागमः-आयरिए JanEducation International For Private & Pasonal use only Page #281 -------------------------------------------------------------------------- ________________ Jain Education गच्छम्मिय, कुलगणसंघेय चेइयविणासे । आलोइयपडिक्कतो, सुद्धो जं निजरा बिउला ॥ ११२ ॥ आर्हतीं सुचिरं दीक्षामासेव्योत्पाट्य केवलम् । मुनिर्विष्णुकुमारो द्रागप्रीणान्निर्वृतिश्रियम् ॥ ११३ ॥ इत्यद्भुतं विष्णुकुमारसाधोर्निशम्य वृत्तं सततं सुवृत्ताः ! । सङ्घस्य कार्ये तपसां प्रयोज्या, शक्तिर्भवद्भिर्भवभीतिभित्त्यै ॥ ११४ ॥ तपः प्रमावविषये विष्णुकुमारकथा ॥ पञ्चमं तपखिप्रभावकस्वरूपमुक्त्वा पष्ठं विद्यावत्प्रभावकलक्षणं गाथोत्तरार्द्धेनाह fest बहुविजमंतो, विज्जावन्तो य उचियन्नू ॥ ३५ ॥ व्याख्या–सिद्धा–जापहोमादियथावत्पूर्व सेवोत्तरसेवाभ्यां सिद्धिं गता, वह्नयो - भूयस्यो रोहिण्यादिषोडशविद्या| देव्यधिष्ठिताऽष्टचत्वारिंशत्सहस्रप्रमिता विद्याः सिद्धशावरादिपुरुषदैवताधिष्ठिताश्च मत्रा यस्य स सिद्धवहुविद्यामन्त्रः, पुनः किंविशिष्टः १ - ' उचितज्ञः ' सङ्घादिप्रयोजनकुशलो विद्यावान् भवति, चः समुचये, इति गाथोत्तरार्द्धार्थः ॥ ३५ ॥ भावार्थस्त्वार्यखपटाचार्यदृष्टान्तेन विष्टयते, तथाहि परैरजेयशासने श्रीवर्द्धमानशासने खण्डितानार्याः श्रीमदाऽऽर्यखपटाचार्याः अभूवन् शेपाहिक्षीरपाथोधि - खःसरिद्रोधसां छलात् । येषां विद्योद्भवा कीर्त्तिर्जगत्रयममण्डयत् ॥ १ ॥ तेषाममेयभागधेयोऽन्यवादिभिरजेयो भा गिनेयो भुवननामधेयः परमविनेयः समजनि । निराबाधमवस्थानं, भवितेतीव योऽत्र नः । विद्याभिरनवद्याभिर्भुवनो भवनीकृतः ॥ १ ॥ एकदा कपटकरटिकरटतटपाटनपटुतरहरयः श्री आर्यखपटसूरयः सहस्रकरा इव भव्यमनस्तमः onal jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ सम्य० ॥१२८॥ स्तोममपहरन्तो वसुन्धरायां विहरन्तो गात्रयष्टिशर्मदाननिदाननर्मदानदीजलप्लवोल्लासितलताकच्छे श्रीभरतच्छे स०टी० श्रीभृगुकच्छे खच्छपरिच्छदसितच्छदविराजमानाः समवासार्पः। तत्र सौगतमतवासितखान्तो महसाऽधरीकृतमित्रो बलमित्रो नाम राजा प्रजाः पालयति स्म । तत्र च भक्तिभरनिर्भरवसुन्धरेश्वरमान्यतया सोन्मादा वादविद्यावि-17 शारदाः सुगतशासनोद्भावनां विदधानाः श्रीमजिनशासननिन्दनमुखरमुखाः स्वाज्ञैश्चर्यमिव सर्वत्र प्रवर्तयन्तो वर्तन्ते स्म शौद्धोदनिविनेयाः । तदा विवेकच्छेकाः श्रमणोपासका गुणगुरून् गुरून् प्रणिपत्य विज्ञपयन्ति स्म-भगवन् ! वयमकुण्ठशाठ्योल्लण्ठश्रीमदर्हच्छासननिन्दावचनमार्गणगणबोधिसत्त्वैरुक्तियुक्तिसमुल्लासितखतत्त्वैर्विध्यमानाः सुतरां च पीड्यमानाः सकष्टं तिष्ठामः स्म । तस्मादमी भषणा इव भपन्तो वारणीयाः केनाप्युपायेन, यतः-खलानां कण्ट-1 कानां च, द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा, दूरतो वाऽपसर्पणम् ॥१॥ ततः सूरयो दशनविशदच्छविविच्छुरितरदच्छदास्तानवदन्-भो भोः ! श्राद्धा न वयं क्षमाधना नरकपतननिवन्धनं परैः सह वादं कुर्म इत्युक्त्वा विरते गुरुभिस्तजामेयो भुवनाभिधानो मुनिर्यमवहुर्द्धर्षस्तथागतानां स्पर्धिष्णूनां गोमायूनामिव शार्दूलो निन्दामसहमानो वादमनिच्छ्रनामपि प्रभूणां वचनमुपादाय सम्राडिव वादरणाङ्गणे वचनरचनाखरतरशरप्रहारैर्जर्जरयन् सौगतप्रत्यर्थिनोऽजैषीत् । तमसमानमपमानमाकर्ण्य वृद्धकराभिधानो बौद्धाचार्यों जैनजयमृगतृष्णातरलितो गुडशस्त्र ॥१२८॥ पुरादेत्यानात्मज्ञः सर्वज्ञपुत्रकेण भुवनर्षिणा सह राजसंसदि राजसभावतो विवदिषुः खमताभिमतमेवं पूर्वपक्षं Jain Education D o nal For Private &Personal use Only dainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ कक्षीचकार-'यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा इम' इति सौगतमतमनुमानमवितथं मन्यानो ते स्मक्षणिकमेव वस्तु वस्तुत्वमावहति विचार्यमाणं, नित्यं हि वस्तु विचारचतुरैर्विचार्यमाणं प्रवलपवनप्रेढोलनातरलितजल दलीलामाकलयति, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यं, तच्च क्रमेणार्थक्रियां कुर्याद्योगपद्येन वा ?, न तावत्क्रमेण, क्रमो हि पौर्वापर्यं, तच प्रमाणैर्विचार्यमाणं स्वभावभेदमापादयति, तथा च सति स्वभावभेदादेवानित्यत्वं, नापि योगपद्येन, योगपद्यं हि समकालमेव सर्वार्थक्रियाकरणेन भावखभावाजगच्छून्यत्वप्रसङ्गः, अतो बलादेवायातं क्षणिकत्वं । किञ्च-एकं वस्तु सदसद्रूपं नित्यानित्यं चेति पक्षोऽप्यसम्भवी, विरोधव्याघाघ्रातत्वाद्, अतो दूरापास्त एव । इत्युदित्वा विरते वृद्धकरबौधाचार्ये अनल्पकल्पान्तवातकल्पजल्पो भुवनर्पिस्तमाक्षिप्तवान्-अरे देवानांप्रिय ! यत् त्वया अक्षणिके वस्तुन्यर्थक्रियाकारित्वदूषणमुद्देष्टं तद्भवदभ्युपगते क्षणिकेऽपि सममेव, यतः क्षणिकोऽप्यर्थोऽर्थक्रियायां प्रवर्त्तमानः क्रमेण योगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष एव प्रवर्त्तते, यतः सा|मग्री वैजनिका, न खेकमेकस्माजायत इति । न च सहकारिणा कश्चिदतिशयः कर्तुं पार्यते, क्षणस्याविवेकित्वे-16 नानाधेयातिशयत्वात् , क्षणानां च परस्परोपकारकोपकार्यत्वानुपपत्तेः सहकारित्वाभावः, सहकार्यनपेक्षायां च प्रतिविशिष्टकार्यानुपपत्तिरिति । तदेवम्-‘अनित्य एव कारणेभ्यः पदार्थः समुत्पद्यते' इति, तत्रापि चैतदालोचनीयंकिं क्षणक्षयित्वेनानित्यत्वमाहोखित्परिणामानित्यत्वेनेति, तत्र क्षणक्षयित्वे कारणकार्यत्वाभावात्कारकाणां व्यापार Jan Education N onal N ainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ सम्य० ॥१२९॥ एवानुपपन्नः, कुतः क्षणिकानित्यकारणेभ्य उत्पादः ? इति । अथ पूर्वक्षणो विनश्यन्नुत्तरक्षणमुत्पादयति, तुलान्त-18 स० टी० यो मोन्नामवत् , एवं तर्हि क्षणयोः स्पष्टैवैककालताऽऽश्रिता, तथाहि- याऽसौ विनश्यदवस्था साऽवस्थातुरभिन्ना, उत्पादावस्थाप्युत्पित्सोः, ततश्च विनाशोत्पादयोर्योगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायित्वमिति, तद्धर्मत्वानभ्युपगमे च विनाशोत्पादयोरवस्तुत्वापत्तिरिति प्रलीनः क्षणिकवादः । एवं सर्वथा निरुत्तरी-15 कृतो वृद्धकरो वृद्धकरवत् प्रकम्पमानः सन्नपमानमहोदधिनिमग्नश्चिन्तयामास-अहो कथममुना शिशुनाऽपि पञ्चाननेनेव विद्यामदोन्मत्तो मतङ्गज इव पराजिग्ये?, अतः कथं खवदनं जने दर्शयिता ?, तस्मान्मरणमेव शरणमिति-It जैनमुनिपु मन्युमादधानो गृहीतानशनो विपद्य गुडपुरे वृद्धकरामिख्यो यक्षो भूत्वाऽर्हच्छासननिबद्धवैरानुबन्धस्त-17 द्भक्तजनमुपदुद्राव, यतो न कदाचिदपि ऋणं वैरं च पुराणतामासादयति । सङ्घोऽपि तदुपद्रवोपद्रुतः श्रीआर्य-13 खपटाचार्यान् व्यजिज्ञपत्-भगवन् ! भवन्तः एवात्र सपने प्रत्यवस्थातुं प्रत्यलाः, यथा क्षुति नष्टायां सूर्यस्मरणं यथाऽहिदृष्टे गरुडानुध्यानं तथाऽत्र व्यतिकरे भवतामेव स्मरणमिति सङ्घवचो हृदि निधाय सारखल्पपरिच्छदोपेता गुह्यकगृहे एकाकिनः प्रविश्य दुष्टदमनाय पुरातनोपानही तत्कर्णकुण्डलीकृत्य तद्धृदये च चरणयुगं दत्त्वा समन्ताद्वस्त्रावृतशरीराः सूरयः सुखं शेरते स्म । तदा तस्य यक्षस्य पूजकास्तां तादृशीं खखामिनोऽनन्यसामान्यामवज्ञामा-४॥ लोक्य तद्भक्ताय भूपाय सरभसमभाषन्त । राजाऽपि भ्रकुटीभीषणललाटपट्टो दन्तपतिदष्टोष्टपुटः सहसोत्थाय , 16 ॥१२९॥ Jan Educati o nal For Private & Personal use only Joininelibrary.org Page #285 -------------------------------------------------------------------------- ________________ यक्षायतनं प्रविश्य तमाह स्म-भोः! कस्त्वं? किमर्थमेवं धृष्टं विचेष्टसे?, ततस्तस्याजल्पतस्तजागरणाय यत्र यत्र | प्रावरणपटमुत्सारयामास तत्र तत्र शकृवारमेव विलोकयामास भूवासवः, ततोऽसौ कोपाटोपसमुत्कटभ्रकुटियष्टिमुष्टयादिभिस्तमताडयत् । ते च प्रहारास्तस्मिन्नलगन्तः प्रत्युत राजान्तःपुरीशरीरेषु सहस्रगुणीभूय यातनां जनयांचक्रुः, तदाऽवरोधवध्वः ससाध्वसा रोदसीपूरं पूचक्रुः, हा हाऽन्तःपुररक्षकाः ! पटुकटुतरप्रहारैः केनाप्यदृष्टेन दुष्टेन पटहा इव ताड्यामहे इत्यस्मत्खरूपं भूपतये गत्वा निवेदयत, यथाऽस्मान् प्रतिकरोति, तैरपि सत्वरं गत्वा नृपाय तन्यवेदि, सोऽपि चेतसि चिन्तयामास-नूनमेष कोऽपि विद्यासिद्धः, तस्मादेतद्विलसितमेतत् , ततः स चकितस्तं चरणयोर्लगित्वा क्षमयामास क्षमावासवः-प्रसीद क्रोधमुपसंहरेति वचनैस्तमुपशमयामास, तदा त्वार्यखपटाचार्या उत्थाय प्रस्थातुकामास्तं गुह्यकं स्माहुः-रे यक्ष ! मङ्क त्वमपि समागच्छ मत्सम, सोऽपि बालकवत्तत्पृष्ठलग्नश्चचाल, लोकोऽपि तमदृष्टपूर्व खरूपं विनिरूप्य विस्मयापगायां स्त्रान्ति स्म । अथ यक्षायतनपुरोदेशे स्थितं बृहत्पाषाणयुगलं हसूरिशक्त्या यक्षपृष्ठलग्नं चचाल, ततः कौतुकोत्तानमानसोदरविधुरान्तरश्च नरवरः प्रहमौलिमौलिनिघृष्टतत्पदपद्मो गुरुं विज्ञपयति स्म-प्रभो! एताभ्यामुपलशकलाभ्यां घरट्टान्तःपतितचणकवत्पौरजनः सञ्चूरयिष्यते, तस्मादत्रैवेतयोर्निषेधः क्रियतां मयि प्रसत्तिमाधाय, यक्षोऽपि वृक्षवदुत्खातप्रतिरोपितः खस्थान एव स्थाप्यतां, तद्वचसा सूरयोऽपि तथैव कृतवन्तः । तेऽप्येतच्छासनप्रभावनाकृते कृतवन्तो न कोपाटोपात्, न हि तादृशाः सम्परायैः परा Jain Education a l For Privale & Personal Use Only Mainbrary.org Page #286 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥१३०॥ ALSO GEORGEOGRA भूयन्ते महात्मानः, यतः-बुद्धिविहवाइगबो, तुच्छाणं होइ न उण गरुयाणं । खीरोयहिणो दुद्धं, छालिदुद्धं व नुप्फिणइ ॥१॥ ततः क्षितिपतिमहोत्सवपुरस्सरं सूरीन् पुरे प्रवेश्य खयं सपौरजनपदः श्रीमदर्हद्धाराधनसावधानः समभूत् । सूरयोऽपि श्रीजिनशासनसाम्राज्यमेकच्छत्रमासूत्रयन्तस्तत्रैव तस्थिवांसः। अन्यदा भृगुकच्छात्सङ्घानुज्ञातं यतिसङ्घाटकं सूरीनाह्वातुमियाय । तेनाऽऽर्यखपटाचार्याः सङ्घविज्ञप्तिमिमां श्राविताः कश्चिदविपश्चिद्विनेयः कपरिकास्थितान्यागमपत्राणि द्रव्यानुयोगरहस्यमयानि सहसोपादाय वाचितवान् , तत्रस्थामाकृष्ठिविद्यां स्वयमभ्यस्य तया कल्पलताकल्पया सरसरसवत्यादिकमानीयानुदिनं भुजानो गीताथैार्यमाणोऽपि रसगृध्नुः क्रुधं विधाय बुद्धमते स शठोऽगात् , स तदाश्रयमाश्रितस्तदायिणां पात्राणि नभोमार्गे प्रेषयित्वा विविधभक्ष्यभोज्यभृतान्यानीय च सौगतानां भुजिक्रियां सूत्रयामास यतिपाशः । तदेतस्यामानं महिमानं वीक्ष्य गतानुगतिकतया सर्वापि जनता सौगतमतानुगतिका संवृत्ता, जैना अप्यैहिकफललिप्सवः केऽपि तन्मतमूररीचक्रुः । तस्मादेतज्जैनशासनपराभवमेत्यापाकुरुध्वं नाध्वनीना अपरे साधवोऽस्मिन्नध्वनीति सङ्घादेशमासाद्य सद्य एव सूरयस्तेनैव साधुसङ्काटकेन समं समन्ततो जिनशासनप्रभावनार्थ विपक्षानार्थ च भृगुकच्छपुरमत्य दुष्टशिष्यप्रहितपात्राणि भक्ष्यपूर्णानि नभोवर्मना प्रत्यावृत्तानि गुरुतरगुरुकल्पितेषु व्योमस्फटिकशिलातलेष्वास्फालितानि मुद्गराहतघटवत्सहस्रं खण्डीभूतानि भूमावपातयन् , सोऽप्रशस्थशिष्योऽपि खप्रहितपात्रभरुन गुरूणामागमनं मत्वा काकनाशं ननाश । e ॥१३०॥ Jamn Education Monat For Privale & Personal use only mjainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ Jain Education अथश्रीमदार्यखपटाचार्याः परैरनिवार्यवीर्याः सौगतनिकेतनं स्वयं गताः सन्तो बोद्धरौच्यन्त - भो भोः ! श्वेताम्बराः । | सकलदैवतशिरोरत्वं रत्नत्रयाधारमपारगुणाकरं सुगतं भूतल मिलन्मौलयः किं न नमत, १ ततः कशाहततेजस्विवाजिन | इवोत्तेजिताः सूरयस्तद्वचसा गूढरोषमुद्वहन्तः प्रोचिरे - अरे बोधिसत्त्व ! समुत्थाय मदीयपादारविन्दद्वन्द्वं वन्दख । तद्वचः परममन्त्रशक्त्या सा सुगतप्रतिमा सुशिक्षितकापालिकासनेव तत्पदपद्माग्रतो लुलोठ, बौद्धाण्डमपि प्रचण्डदण्डप्रणामचिकीर्षयेव तच्छक्त्या ननाम । अद्य यावत्तद्वौद्धाण्डं निग्रन्थनमितमिति जने प्रसिद्धिमावहति स्म । एवं भृगुकच्छे जिनशासन्नोनतिमासूत्र्य सूरिवृत्रारयो अन्यत्र व्यहार्षुः । इतश्च पाटलिपुत्रे दाहडनामा भूपतिर्भूमिदेवभक्तानुभक्तः तानेव देवपितृगुरुत्वेनामंस्त, अनुदिनं पूजयति स्म च, अन्येद्युस्तन्मयमनसा नृपेण सर्वेऽपि दर्शनिनः समाकार्येदमूचिरे - हंहो चेद्भवतां प्राणितुमिच्छा तदा सर्वदेवमयानां वर्णगुरूणां ब्रह्ममूर्त्तानामेतेषां ब्राह्मणानां चरणपरिचरणं कुरुतेति राज्ञा भापितैजैनादन्यैः सर्वैरपि तीर्थान्तरीयैजीवितव्यलिप्सुभिर्भूतलन्यस्त मस्त कैर्विप्राः प्रणेमिरे । ततो जैनमुनिभिर्नरेन्द्रात्सप्त दिनानि याचित्वोपाश्रयमेय परस्परमालोचयांचक्रे । वरं मरणं न पुनरविरतधिग्जन - पदवन्दनं, यतस्तद्वन्दने कृते श्रीमदर्हत्तीर्थकृतामाज्ञालोपः कृतः स्यात्, तस्माच्चानन्तसंसृतिरेव जिनशासनाऽपत्राजनापि, तद्यदि कस्यापि कापि शक्तिः प्रपोस्फुरीति तदा स स्फोरयतु प्रभावयतु चार्हच्छासनम्, अत्रान्तरे साधुरे - कोऽभाणीत, भोः ! अत्र कोऽपि न तादृगतिशयवानस्ति, परं श्रीमदार्यखपटाचार्याणां कलावत्सु प्रशस्यः शिष्यो महे jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ सम्य० ॥१३१॥ न्द्रनामोपाध्यायः श्रीभृगुकच्छपुरादत्र देशे समेतः क्वापि सन्निवेशे समीपवर्त्ती वर्त्तते, स एवास्मान्निस्तारयितुमीशो नान्यः, यतः - सन्त एव सतां नित्यमापत्तारणहेतवः । गजानां पङ्कमग्नानां, गजा एव धुरन्धराः ॥ १ ॥ इति तन्मुखादवगत्य श्रीसन तत्पार्थे साधुयुग्मं प्रजिध्ये, तेनापि तौ मुनी समागतौ वीक्ष्य सहसोत्थाय सादरमभिगत्य पृष्टौ - हेखच्छौ ! केन सङ्घप्रयोजनेन चरणचङ्क्रमणरीणताऽऽहता ? सद्यः प्रतिपाद्यतां तावप्यामूलचूलं विशाम्पतिवैशसवृत्तं तत्पुरो निवेदयामासतुः, सोऽपि सङ्घादेशेनोत्सुकमनाः पाटलीपुत्रपत्तनं तेन यतियुगेन समं प्राप, तत्र सर्वानपि मुनीन् सम्मील्य प्रतिहारनिवेदितो दूरीकृतविषादः स वाचको राजसंसदमाससाद । नृपोऽपि तानागच्छतो ज्ञात्वा खसमा - नासनेषु पार्श्वद्वयेऽपि भषणानिव कृतालङ्कारान् ब्राह्मणानुपवेशितवान् । अथ स महेन्द्रः करवीरतरुद्भूतकरवीर लम्बकम्बाद्वयं पृथक् पृथक् कराभ्यामुपादाय सप्रश्रयमिव नृपमप्राक्षीत् - राजन् ! कस्मिन् पक्षे द्विजातीन्नमस्कुर्म्मः, नृपोऽपि तदपायमजानानस्तेषामुत्कर्ष प्रोल्लासयन्नाह स्म - सर्वेऽप्यमी पूज्या एव तस्माद्यथास्वैरमादरपरा वन्दध्वं श्रेणिद्वयस्थानपि, ततो महेन्द्रो महेन्द्र इव समुल्लसन्माहात्म्यो वज्रपातप्रायकम्वायुगलमेकपक्षात् द्वितीयपक्षं याव - मयामास, तावत्तेषां शिरांसि कन्दुकवद्भूम्यामपसन्, ततोऽकस्मादेव राजलोकैः कोलाहले कृते द्विजसनाभयो द्रुतमेल विलेपुः- हाऽनेन दुष्टेन महीनेन यष्ट्वाऽऽहत्य सुप्तः कृष्णसर्पो जागरितः, यदमी महात्मानो मुनयोऽवगणिताः, स्वहस्तेन तदङ्गारवर्षणमकारि, यत्कदाचिदपि न भूतं द्विजप्रणमनं मुनिभ्यः, तस्माद्धिगमुं नृपमकृत्यका - स० टी० ॥१३१॥ Page #289 -------------------------------------------------------------------------- ________________ CRECI-सब रिणं, किं न्यूनमासीदेषामृषिवन्दापनं विना, मुधैव द्विजमूर्द्धन्यनर्थवज्रपातः कृतः, तदवश्यं ब्रह्महत्यापातकलिप्तो नृपोऽजनि, अतः परं चास्मद्धत्ययाऽधिकतरमात्मानं पातकपङ्के निमज्जयिष्यति, राजापि तत्वरूपं विनिरूप्य खेदखिन्नो मुखं दर्शयितुमक्षमः पातालमूलं प्रविविक्षुरिव विपक्षभूध्रपक्षच्छेदनमहेन्द्रस्य श्रीमहेन्द्रोपाध्यायस्य पादारविबन्दमभिवन्द्यावादीत्-महात्मन् ! अस्मादकृत्यान्मां निस्तारय, क्षमानिधे! क्षम्यतामयं ममापराधः, प्रसत्तिश्चाधी यतां, यतो मानधना एव हि भवन्ति महान्तः, यदुक्तं-अधना धनमिच्छन्ति, धनमानौ हि मध्यमाः। उत्तमा मानमिच्छन्ति, मानो हि महतां धनम् ॥ १॥ अतः परं किमुच्यते,-माताऽसि मे त्वं जनकस्त्वमेव, प्रभुर्गुरुस्त्वं मम बान्धवोऽपि । त्वं जीवदाता शरणं शरण्यः, प्रसीद मां तारय पातकाब्धेः ॥१॥ अतो द्विजन्मनां जीवितदानेन प्रसद्यतां हत्यापातकदोपकश्मलितं च मां निर्मलीकुरु । अत्रान्तरेऽम्बरे वाणीशी प्रोललास-'यद्यमी विप्राः श्रीमकदर्हद्दीक्षा कक्षीकुर्वन्ति, तदा प्राणन्ति नान्यथा' नरेन्द्रेणापि तद्वचस्यङ्गीकृते सर्वेऽपि ते विप्राः सजीवभूवुः, ततस्ते । भावशून्या अपि जिजीविषया महेन्द्रोपाध्यायसविधे व्रतं प्रपन्नाः, राजापि परमश्रावकत्वमङ्गीकृत्य त्यक्तमिथ्यात्वाभिनिवेशः प्रविवेश श्रीजिनशासनप्रासादे, तं च तीर्थयात्राद्युत्सवधर्मकृत्यैः प्रदीपैरिव द्योतयामास । अथ श्रीमहेन्द्रोपाध्याया जिनशासनं प्रभावयित्वा द्विजमुनिभिः समं भृगुकच्छपुरमेत्य श्रीआर्यखपटाचार्यानवन्दत, तैरपि भृगुकच्छे श्रीमुनिसुव्रतखामिचैत्यमहातीर्थ स्थापयित्वा सर्वानुयोगयोग्यं श्रीमहेन्द्रं खीयपट्टे निवेश्य विविधप्रभावना -NCRENCE Jan Education S onal ORjainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ स० टी० सम्य० भिर्भुवि माहात्म्यं प्रकाश्य प्रान्ते गृहीतानशनैः खः प्रभावयितुमिव प्रतस्थे ।-मुदायखपटप्रभोगणभृतो जगद्विश्रुतं, चरित्रमिति चित्रकृत् श्रुतिपथे निधायाजवत् । जिनाधिपतिशासनोन्नतिकृते कृतज्ञोत्तमाः!, कलासु सकलास्वपि ॥१३२॥ प्रतनुतादरं यत्नतः ॥१॥ विद्यावद्विषये श्रीमदार्यखपटाचार्यकथा ॥ षष्ठं विद्यावत्प्रभावकलक्षणमुक्त्वा सप्तमं सिद्धप्रभावकखरूपं गाथा पूर्वार्द्धनाह संघाइकजसाहग-चुण्णंजणजोगसिद्धओ सिद्धो।। व्याख्या-सङ्घस्य-साधुसाध्वीश्रावकश्राविकारूपस्य, आदिशब्दाजिनगृहजिनबिम्बजिनागमानां च यत्कार्यप्रयोजनं तस्य साधकानि-सम्पादकानि यानि चूर्णानि-सुवर्णसियाद्युत्पत्तिजनकान्यौपधिवृन्दोद्भवानि अञ्जनानिच निधिदर्शनादृशीकरणकारणानि नेत्राअनानि योगाश्च-सौभाग्यदौर्भाग्यकराः पादलेपादिव्योमोत्पतनसाधकास्तैः |सिद्ध एव सिद्धको-जगति प्राप्तप्रतिष्ठः सिद्धो भवतीति गाथापूर्वार्द्धार्थः ॥ भावार्थस्तु श्रीपादलिप्ताचार्यदृष्टान्तेन दृढीक्रियते तथाहि सिरिभारहवासम्मी, लच्छिअवंझा पुरी अउज्झत्ति । जिणजम्मगोरवेणं, जीइ समा नो सुरपुरीवि ॥१॥ तीए टू फुल्लो सिट्ठी गुणेहिं लच्छीइ पूरिओवि दढं । पडिमानामेण पिया तस्स य सोहग्गअप्पडिमा ॥२॥ सा वइरुईि देविं आराहइ निच्चमेव पुत्तकए । चइऊणं सावजं कजं कयपोसहुववासा ॥३॥ एगमणा जा चिट्ठइ कुणमाणी k॥१३२॥ Jan Education Interational For Private &Personal use Only wwwane braryong Page #291 -------------------------------------------------------------------------- ________________ धम्मजागरियमेसा । ताव सहसत्ति तन्भत्तिरंजिया पयडिउं अप्पं ॥४॥ सिरिवइरुट्टा तुट्ठा तं जंपइ तुह सुया हविस्संति । सिरिनागहत्थिगुरुणो पयधोयणनीरपाणणं ॥५॥ युगलं । विग्यविधायनिमित्तं तप्पयधोयणजलं तुम अज । पिजासुत्ति भणित्ता पत्ता अहंसणं देवी ॥६॥ पडिमाविय पाभाइयकिच्चाइँ करिय पउणपहरम्मि । पत्ता वसहिदुवारे गुरूणा जा चिट्ठए तत्थ ॥ ७ ॥ पुच्छेइ मुर्णि गुरुपाय-धोयजललं खणत्थमायायं । किं नीरमिमं ? तेणं कहिए तं सावि मग्गित्ता ॥ ८॥ पाऊणं वसहीए मज्झम्मि गया दसासुयक्खंधं । परियटुंते दटुं हिट्ठा वंदेइ सू|रिवरे ॥९॥ जुयलं । दाऊण धम्मलाहं तेहिंवि पुट्ठा य आगमणहेउं । सा सयलं नियकजं साहेइ जहट्ठियं गुरुणो 1॥ १० ॥ दाउं सुओवओगं, भणिया सूरीहि तुज्झ होहिंति । पुत्ता पढमस्स पुणो, वुत्तंतं सुणु महासत्ति ! ॥११॥ उज्झिय जमुणातीरं जइ चिट्ठेही दसाण परिसाणं । उवरि तो जीवही इय पडिमा सुणिय भणइ गुरुं ॥ १२ ॥ तुम्हाणं दाहिस्सं, पढम पुत्तं तओ गुरू आह । जइ एवं तो कुणिमो अम्हे चिरजीवियं एयं ॥१३॥ तं पडिव-12 |जिय वयणं, पडिमा नियमंदिरम्मि सम्पत्ता । साहइ पियस्स पुरओ, तेणवि अंगीकयं एयं ॥ १४ ॥ तीए तीइ निसाए कोवि जिओ नागलोगओ चविउं । रयणमयनागदंसणपसूइओ गब्भि ओइन्नो ॥१५॥ सत्तममासे गिरिकाणणेसु जइ देमि बहुविहं दाणं । इय दोहलओ तीए, दइएणं पूरिओ झत्ति ॥ १६ ॥ अह पुण्णेसु दिणेसु पुत्वन्ध अउवतेयपरिकलियं । पडिमा पसवइ पुत्तं सहस्सकिरणस्स बिंब व ॥ १७ ॥ जम्मणमहिमं काउं बारसमे वासरे| २३ Jain Education - onal For Privale & Personal Use Only D ainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ सम्य० ॥१३३॥ निए सयणे । सम्माणिउं भणेइ वरवसणविभूसणाईहिं ॥ १८ ॥ एयस्स य जणणीए जं दिट्ठो सुमुणियम्मि मणि-4 स० टी० नागो। तेण इमस्स य नामं नागिंदो होउ पुत्तस्स ॥ १९ ॥ तं पुत्तं सूरीणं नाऊणं जाव ते समप्पंति । ताव गुरूहिं भणिया दट्टणं लक्खणे तस्स ॥ २० ॥ संघसिरोमणिभूओ भविस्सइ एस तुम्ह अंगरुहो । तो पोसिऊण सुइरं आ|णिजसु अट्ठमे वरिसे ॥ २१॥ तेहिवि गुरुवयणेणं नीओ सगिहम्मि पंचधाईहिं । लालिजंतो कप्पडमुख सो | बुड्डिमणुपत्तो ॥ २२ ॥ अह अट्ठमम्मि वरिसे सुमुहुत्ते उच्छवं करतेणं । पिउणा गुरूण दिन्नो तेहि वि सो दिक्खिओ झत्ति ॥ २३॥ तो पडिमाए कुच्छी-सरसीए रायहंससारिच्छा। संजाया अन्नेविहु तणया रूवेण मयण|समा ॥ २४ ॥ अह सो खुडगसाहू सोवीरं विहरि गिहिकुलाओ। जा चिट्ठइ गुरुपुरओ ता तेहिं पुच्छिओ एसो ला॥ २५ ॥ जाणसि आलोएउं एयं ? तो सो कहेइ जाणेमि । तुम्ह पसाया तो भण इय गुरुणुत्तो कहइ एवं ॥२६॥ अंबं तंबच्छीए अपुफियं पुप्फदंतपंतीए । नवसालिकंजियं नववहूइ कुडएण मह दिन्नं ॥ २७ ॥ गुरुणो तदुत्तिजुत्तिं सुणित्तु साहति नियह भो! मुणिणो । सिंगारग्गिपलित्तं तो नाममिमस्स य पलित्तो ॥ २८ ॥ तत्तो सो| गुरुचरणे नमिउं विन्नवइ देह पसिऊणं । एगं मत्तं जेणं हवेमि पालित्तओ भयवं! ॥२९॥ तत्तो पसन्नवयणा गुरुणो नाम तमेव पडिवन्ना । पुच्छंति किंपि जाणसि तुमंपि छंदाइयं ? वच्छ ! ॥ ३०॥ किंपि पढ़ताणं मुणीण ॥१३३॥ सो सुत्तमाइयं सुणियं । पढियमिव भणइ गुरुणो पुरओ सयलंपि अक्खलियं ॥३१॥ अन्नं च-दिटुं सुअयं अहि 49 Jan Education Populional For Privale & Personal Use Only A jainelibrary.org . Page #293 -------------------------------------------------------------------------- ________________ यं जंकिंचिवि सत्थमाइयं तं च । पन्नावलेण सयलं निम्मियं पिव स वाहरइ ॥ ३२॥ सिरिनागहत्थिसूरी संघ सद्दाविउं इमं भणइ । सम्मं गुणआलित्तो पालित्तो एस लहुओवि ॥ ३३॥ अजदिणाओऽवस्सं बहुमाणेणं सयावि दट्टयो । इय गुरुवयणं तेणवि तग्गुणरत्तेण पडिवन्नं ॥ ३४ ॥ जुयलं । अह सो भावुवहाणिण ऊसाराकप्पएणणुनाओ। सबम्मिवि सुत्तत्थे कओवहाणुव्व जोगुत्ति ॥३५॥ सिरिसंघसम्मएणं निययपए सूरिणा तओ ठविओ। पालित्तयआयरिओ सो जाओ सयलजयपयडो॥३६ ॥ सिरिनागहत्थिगुरुणा संघो वुत्तो अहं विहारस्स । असमत्थो तो एसो सूरी अन्नत्थ विहरेउ ॥ ३७॥ सासणउन्नयकारी एसो विहरेउ जउणनइपरओ । अन्नह महाअणत्थो इमस्स भावी न संदेहो ॥ ३८॥ तो संघो आएसं पसिऊणं देउ जेण महुराए । थूभं नमेइ एसो तो तेणवि सूरिणो है। भणिया ॥ ३९ ॥ जत्थ य जत्थ य एसो विहरिस्सइ देसमंडलाईसुं । तत्थ य तत्थ य नूणं संघस्स समुन्नई होही ॥४०॥ जं बालोवि मयंको वंदिजइ इत्थ सयललोएणं । तन्निक्कलंकयाए माहप्पं निरुवमकलाए॥४१॥ ता एसो लहुओविहु गुरुयाण पहं सया पयासिहिसि । उइओवि हु किं सूरो गिरीण सिरि धरइ नो पाए ? ॥४२॥ एस पभावगचूडा-रयणं जत्तेण रक्खियबो य । गुरुभणिओ उण अत्थो न होइ कइयाविहु असच्चो ॥४३॥ इय वीमसिय संघो रक्खट्ठा तस्स कुणइ पत्थाणं । महुराउवरिं तो नागहत्थिसूरी कहइ एवं ॥४४ ॥ वच्छ ! इमा विजाओकहियाओ अम्ह पुत्वसूरीहिं । ताओ मए तुह दिन्ना पउंजियवा य संघत्थे ॥ ४५ ॥ जं पायलेवविजा तइया CHAR-SACRORSCIRC-RSS lain dan ainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ सम्य स०टी० ॥१३४॥ सुगुरूहि तस्स उवइट्ठा । तो पायलित्तसूरी इय नामं तस्स संजायं ॥ ४६॥ तत्तो पणमिय सूरिसंघसमेओ करित्तु पत्थाणं । सिरिपायलित्तसूरी पाडलिपुत्ते पुरे पत्तो ॥४७॥ तं पालइ नरनाहो मुरुंडनामा महाबलो तस्स । केणावि छइल्लेणं समप्पिओ सुत्तमुट्ठियओ ॥४८॥ मयणेण भावियस्स य न कोवि छेयं लहेइ तस्स पुणो । तो रायसहा सयला खंडियमाणा य संजाया ॥४९॥ पालित्तयसूरीणं पसिद्धिमायन्निऊण विजासुं। तो रण्णा आहविउं भणिया सुत्तस्स वुत्तंतं ॥५०॥ तेहिवि उण्हजलेणं वियलियमयणस्स तस्स सुत्तस्स । आइमतंतुं लहिउं सवं उक्कीलियं ५ अइरा ॥५१॥ अह समदंडो दिन्नो रण्णा सूरिस्स मूलमुणणत्थं । नहु केणवि विउसेणं परमत्थो तस्स लडुत्ति ॥५२॥ सो सूरीहि खित्तो दंडो पवहंतनीरपूरम्मि । तत्थ य मूलं जायं धुरम्मि तो संसओ भग्गो ॥५३॥ अह गुविलसंधिकलियं जउमडियसमुग्गयं पुणो दिन्नं । जस्स न संघी केणवि मुणिजए वरिससहसेवि ॥ ५४॥ उण्हजले तं खिविउं जउनासेणं पयासिउं संधि । पालित्तएण नियमइमाहप्पं दंसियं एवं ॥ ५५ ॥ गुरुणा फोडियतुंबो रय हिं भरित्तु गूढसीवणिया । सीविय रण्णो दिनो सीविणिसंधिस्स मुणणत्थं ॥ ५६ ॥ चिंततेहिं बहुसो मइमतेहिं न जाणिया सा उ । एवं राया पालित्तएण सगुणेहि रंजविओ ॥ ५७ ॥ अन्नम्मि दिणे रण्णो जाया सिरवेयणा महाघोरा । जीए ओसहवेसहमंताण मडप्फरो भग्गो ॥ ५८॥ तत्तो राया मंतिं भणेइ पालित्तयाउ सिरपीडं। उवसामावसु मज्झं, कीलंतिं सयलसीसम्मि ॥ ५९ ॥ तेणवि गुरुणो भणिया भयवं! तित्थस्स उन्नइनिमित्तं ।। ॥१३४॥ Hamn Education For Privale & Personal Use Only M ainelibrary.org Page #295 -------------------------------------------------------------------------- ________________ ADSENDRASANNANGACASS फेडह वियणं रण्णो तो मंती तेहिं इय वुत्तो ॥६० ॥ गंतूण तए राओसंघस्स य सम्मुहो ठवेयबो । इय सो गहिउं सिक्खं गओ निवं कारइ तहेव ॥६१ ॥ ठाणट्ठिएहिं गुरुहिं जाणूवरि अंगुलिं भमंतेहिं । पीडा हरिया |रण्णो पढिया केणावि तो गाहा ॥ ६२॥ जह जह पएसिणिं जाणुयम्मि पालित्तओ भमाडेइ । तह तह मुरुंड-ई रायस्स सीसवियणा परिप्फुसइ ॥ ६३ ॥ इय सूरीणं सत्तिं सुणिउं नरनायगो पसन्नमणो । पडिवजिय जिणधम्म भत्तीइ पभावणं कुणइ ॥ ६४ ॥ तत्तो सूरी चलिओ पाडलिपुरसंघसंजुओ पुरओ। महुराइ देवनिम्मिय-थूभे देवे नमंसेइ ॥६५॥ कित्तियमित्तं संघं ठावित्ता तत्थ इयरपरियरिओ। सूरी चुंकारपुरे गुजरधरमंडणे पत्तो ॥६६॥ अह सूरी साहूसुं गएसु सन्वेसु विहरणाइकए । वसहिं सावयसाविय-विवजियं पिक्खिऊण तओ॥ ६७ ॥ रममाणे पिक्खेउं डिंभे बालत्तचंचलत्तेणं । कडिदेसे गोवित्ता रयहरणं रमइ तेहि सह ॥ ६८ ॥ जुयलं । तम्मि समयम्मि अप्पुव-सावया केवि ताण नमणत्थं । आगंतूणं तं चिय वसहिं पुच्छंति तेवि तओ ॥ ६९ ॥ तेसिं दूरं मग्गं दंसिय अन्नेण विसिय वसहीए। नियसिय सेयं पडयं सिंहासणगम्मि उवविट्ठा ॥ ७० ॥ जुयलं । भत्तिभरनिन्भरंगा| पत्ता ते सावया नमिय सूरिं । उवविट्ठा अइहिट्ठा जाणिअचिट्ठावि य अदुट्ठा ॥ ७१ ॥ तब्भावं मुणिऊणं सूरी है वाहरइ महुरवाणीए । बालत्ते रमणमई बलावि विउसंपिहु जिणेई ॥ ७२ ॥ तेवि सविम्हयहियया परुप्परं संलवंति कह भावो। नाओ गुरुहिं ? तह पज़वासिऊणं गया सगिह ॥७३॥ कइया विजणे पुणरवि सगडे जंते निरिक्खिउं Jan Educatan Interational For Privale & Personal Use Only wwwciainelibrary.org Page #296 -------------------------------------------------------------------------- ________________ सम्य० ॥१३५॥ सूरी । कीलाइ दिन्नचित्तो डिंभगणेहिं सह मिलेइ ॥ ७४ ॥ जा सगडपिंजएसुं चडेर ओयरइ ताव आवेउं । केहिवि विउसनरेहिं डिंभा एवं समुल्लविया ॥ ७५ ॥ भो ! डिंभा कहह फुडं पालित्तयवाइणो कहिं वसही ? । सूरीहिवि ते नाया धुवं इमे वाइणो केऽवि ॥ ७६ ॥ तेसिं वंचिय दिट्ठि वसहिं गंतूण ओढिऊण पडं । चलणे पसारिकणं सुत्तो कवडेण मुणिराओ ॥ ७७ ॥ वसहीदारं पत्ता निविजणं लक्खिऊण ते विबुहा । कुक्कुडसरं कुणंता मज्झे पविसंति जा झति ॥ ७८ ॥ ता तद्धरिसणहेउं सूरीहि कओ बिरालउग्गसरो । तं सुणिय भणति बुहा अहुणावि जिया इमेणऽम्हे ॥ ७९ ॥ तिमिरेहिं व रविबिंबं अम्हेहिं एस दुज्जओ नूणं । तो नमिउं सूरिपए विउसा पभणंति इय गाहं ॥ ८० ॥ पालित्तय ! कहसु फुडं सयलं महिमंडलं भमंतेणं । दिट्ठो सुअ य कत्थवि चंदणरससीयलो अग्गी ॥ ८१ ॥ सिरिपालित्तयसूरी विबुहाणं ताण मग्गओ भणइ । दिट्ठं सुयमणुहूयं वण्णिजंतं मए सुणह ॥ ८२ ॥ अयसाभिओगसंदुमियस्स पुरिसस्स सुद्धहिययस्स । होइ वहंतस्स फुडं चंदणरससीयलो अग्गी ॥ ८३ ॥ उत्तरमेयं | लहिउं तओ पसंसंति पंडिया बहुसो । तुह चेव जए कित्ती मुणिराय ! नडीव नचेइ ॥ ८४ ॥ जुग्गे नाउं गुरुणा तप्पुरओ धम्मदेसणा विहिया । तं सुणिय केवि दिक्खं पडिवन्ना केवि सङ्घत्तं ॥ ८५ ॥ बहुविहपभावणुब्भव - कित्तिभरेणं दिसाउ धवलंतो । सिरिसत्तुंजयरेवय- तित्थे कुणे जत्ताओ ॥ ८६ ॥ अह पत्तो खेडउरे तत्थ य सूरी लहेइ पुण्णवसा । जोणीनिमित्तविज्जा - सिद्धाभिहपाहुडे चउरो ॥ ८७ ॥ जोणीपाहुडनामे पढमे जीवाण तह स० टी० ॥१३५॥ Page #297 -------------------------------------------------------------------------- ________________ अजीवाणं । विविहोसहिजोएणं उप्पत्ती वणिया अत्थि ॥८८॥ बीए निमित्तपाहुड-नामे सिरिदिढिवायसवस्स। अटुंगंपि निमित्तं भणियं अत्थित्थ चुजकरं ॥ ८९ ॥ तइए विजापाहुडसन्ने विजाण तह य मंताणं । उप्पत्तिसाहणाविहि-फलसंपत्तीउ कहियाओ॥९॥ सिद्धाभिहपाहुडए चउत्थए सयलसिद्धलद्धीओ। कहियाउ संति| विम्हय-सायरससिउदयसरिसाओ ॥ ९१॥ एएसु चउविहेसुवि पाहुडएसुं लहित्तु कोसलं । सिरिपालित्तयसूरी देवाणवि दलइ माहप्पं ॥ ९२ ॥ तेसिं सूरिवराणं मुहकमलं जेण इक्कवारंपि । दिटुं नहु सो मणयंपि निचुइं तं 8 |विणा लहइ ॥९३॥ नरवरसचिवाईहिं सेविजंतस्स तस्स सयकालं । साहूणवि होइ खणो न वत्तमित्ताकहणकजे ॥९४ ॥ तेसिं अणुग्गहट्ठा पालित्ती नामिया लिवी विहिया । तीइ गुरूणं पुरओ नियकजं विनवंति जया ॥ ९५ ॥ तइया दक्खिणदेसे ससिरीयं मन्नखेडयं नयरं । लाडम्मि उ भरुयच्छं वलही नयरी सुरट्ठाए ॥ ९६॥ तह 3 गिरिनयर सिरिसूरसेणविसयम्मि महुरनयरी य । एएसुं ठाणेसुं विजइ संघो गुणमहग्यो ॥९७ ॥ अह मन्नखेडसंघो न गुरुं अन्नत्थ देइ विहरेउं । जं तत्थ निवो उग्गो अन्ने न गणइ तिणेणावि ॥९८॥ इत्तो सोरट्टाए ढंकाभिहपवयस्स सिहरम्मि । ढंकाभिहाणनयरे समत्थी नागजुणो जोगी॥ ९९ ॥ संपत्तकणयलद्धी, दाणवसीकयसमग्गदेसजणो । सवं दंसणवंदं पभावहीणंति निदेइ ॥१०॥ इत्तो जत्ताईणं विग्धं धिज्जाइया कुणंति सया। भरुयच्छे महुराए जिणभवणेसुं महाणिट्टा ॥१०१ ॥ विन्नत्तो पालित्तो वुत्तं तमिमं खु तेसि संघहिं । तेणवि ते आइट्ठा कायवा कोमुईजत्ता ॥ १०२॥ तवयणेणं कत्तिय-सियपक्खे पडिवयादिणपभाए । पारद्धा जिणजत्ता सं Jamn Educatan Interational For Privale & Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ सम्य० ॥१३६॥ घेण महुस्सवसणाहा ॥ १०३ ॥ सूरीवि पउणपहरं काऊणं धम्मदेसणं संघं । आपुच्छिऊण पत्ता भरुयच्छे करिय पयलेवं ॥ १०४ ॥ अस्सावबोहचेइय- मज्झे सहसत्ति पिक्खिओ सूरी । संघेणं आनंदिय-चित्तेण नमसिओ य तहा ॥ १०५ ॥ बहुट्टगीयसंखाइ - सहसंपूरिए पुरे सयले । रायाईणं जाया सूरीणं आगमणसुद्धी ॥ १०६ ॥ तो झत्ति पोरलोएण संजुएणं धराहिराएणं । जंगमतित्थुत्ति भणतएण नमिओ स गणहारी ॥ १०७ ॥ संघेणं भूवइणा सूरी वत्थाइणा य सक्करिओ । तेणवि तं सयलंपिहु दिन्नं धिजाइयाईणं ॥ १०८ ॥ साहुकारे जाए सूरीणं विन्नवे तो राया । भयवं ! को मह दोसो जंनागच्छेह भरुयच्छे १ ॥ १०९ ॥ सूरीवि आह मं मन्नखेड संघो न विहरिजं देइ । कहमवि एवं पहरं अज्ज मए तित्थजत्तकए ॥ ११० ॥ मन्नाविय पहरदुगे गंतुं तत्थेव देव ! भुत्तवं । तो राया विन्नवइ पसिउं मह वयणमिह कुणसु ॥ १११ ॥ कलदिणाओ अट्ठ य - दिणाणि महिमं जिणाण काहमहं । तो आगमणपसाओ पइदियहं नाह ! कायचो ॥ ११२ ॥ सूरीहिंवि पडिवन्नं तुमं महाराय ! कुणसु जिणपूयं । आगंतूण महं तुह मणोरहं पूरइस्सामि ॥ ११३ ॥ तत्तो वलहिं संपत्तो पालित्तो पवयणुन्नई काउं । वंदेडं सत्तुंजयरेवयगिरिनयरतित्थाई ॥ ११४ ॥ ढंकपुरम्मी जा जिण - हरम्मि सूरी करावए महिमं । ता नागज्जुणजोगी आग - च्छ तस्स पासम्मि ॥ ११५ ॥ विणणं मन्नाविय सूरिं नेऊण निययमढियाए । तच्चलणे पक्खालइ सुद्धजलेणं ससीसुब ॥ ११६ ॥ विन्नवह नाह ! कोमुइमहुस्सवं जाव इत्थ आवेउं । नियदंसणेण नयणे, मह सकयत्थे करि स० टी० ॥१३६॥ Page #299 -------------------------------------------------------------------------- ________________ ज्जासु ॥ ११७॥ मं सहकाउंसामिय! जिणभवणेसुं तुमेहि गंतवं । अंगीकयतचयणो महुरं पालित्तओ पत्तो ॥११८॥ तत्थ य सासणमहिमं काउंसिरिमन्नखेडनयरम्मि । पहरदुगे आवेउं सूरी भुंजेइ आहारं ॥ ११९ ॥ एवं कुणमाणाणं सूरीणं पइदिणं गमागमणं । नागजुणेण तो तं तेसिं चलणाण सोयजलं ॥ १२०॥ उस्सुंघतेण पियंतएण| नाओ वियक्खणवरेण । सत्तुत्तरसयमूली-परमत्थो पायलेवस्स ॥ १२१ ॥ एगं तंदुलनीरं अमुणंतेणं करित्तु पयलेवं । उप्पइउं गयणयले पडियं सहसत्ति धरणीए ॥ १२२॥ गुरुउवएसेण विणा विजा सिज्झंति नेव इय स धुवं । जाणंतोविप उंजइ अहो अहो मूढया तस्स ॥ १२३ ॥ ठाणे ठाणे वणसयजजरियंगो निएवि सूरीहिं । पुट्ठो सोवि जहट्टियवृत्तंतं विन्नवेइ नियं ॥ १२४ ॥ गोवियसब्भावणं उवहसिओ झत्ति पायलित्तेणं । नो इत्थ सेवडाणं दंसणजोगो परं मिलिओ॥ १२५ ॥ नागज्जुणोवि चिंतइ विजाए लेमि विजयं एयं । अन्नो नत्थि उवाओ मह लेवोसहपरिन्नाणे ॥ १२६ ॥ भणियं च-विनयेन विद्या ग्राह्या, पुष्कलेन धनेन वा । अथवा विद्यया विद्या, नान्योपायश्चतुर्थकः ॥ १२७ ॥ तो सूरि पइ जंपइ भयवं ! गिण्हेसु धाउसिद्धिं मे । तं सुणिय तस्स वयणं अवहित्थाए |ठिओ सूरी ॥ १२८ ॥ सिरिमहुराए उवरिं चलियं दटुं स चिंतए जोगी । आगमणचरमदिवसो अज न एही पुणो सूरी ॥ १२९ ॥ अणुगमणत्थं चलियं तं सूरी पुरबहिं निरक्खेवि । पचंतमिट्टवायं तत्थ य चुण्णं खिविय भणइ ६॥ १३०॥ भो नागज्जुण ! एसो पिक्खेयवो पभायसमयम्मि । तं च नियत्तिय सूरी सहसा गयणम्मि उप्पइओ 4 Jan Education Interational For Privale & Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ सम्य० 18॥ १३१ ॥ जाए पभायसमए पढमघरं तस्स इट्टवायस्स । सोवण्णमयं पिक्षिय सो जाओ विम्हिओ चित्ते चत्तस० टी० द॥१३२ ॥ अह पालित्तयसूरिं नमसणत्थं कयावि रिसहस्स । पुंडरगिरिम्मि पत्तं वंदिय नागज्जुणो भणइ ॥१३३॥ ॥१३७॥ भयवं ! करिय पसायं पयपंकयलेवविजसिद्धिं मे । देसु तओ सूरीविहु तग्गुणगणरजिओ भणइ ॥ १३४ ॥ जह महसि महिमनिलयं, पलयं पायाण वीयरायमयं । ता पत्ते सुवियत्ते तुमंमि विजं निवेसेमि ॥ १३५ ॥ अह सो सावयधम्म सूरीणं लेइ पायमूलम्मि । पयलेवविजसिद्धिं, तेविहु तस्स य पयच्छति ॥ १३६ ॥ सिरिसत्तुंजयतलहट्टियाइ नागज्जुणेण निम्मवियं । सूरीणं नामेणं सिरिपालित्तयपुरं तइया॥ १३७ ॥ अह सालिवाहणनिवे परिसाए सासणम्मि आसीणे । केइवि चउरो रिसिणो विरइयगंथा तहिं पत्ता ॥ १३८ ॥ पडिहारमुहेणं ते, तत्थ ठिया चेव पुच्छिया रण्णा। किं सत्थं किं माणं केण कयं? तेवि जपंति ॥ १३९ ॥ भेसजधम्मनिवनीइ-कामसत्थाणि लक्खमाणाणि । अत्तेयकविलवहफइपंचालेहिं कयाइंति ॥१४०॥राया सुणिऊण इमं तेसि परिक्खाकए पुणो भणइ । सो उ न खमो इत्तिय-मित्तं संखिवह तो गंथं ॥ १४१ ॥ काउं अलु अद्धं निवपासे तो गया तहेव पुणो। अद्धद्धयकरणेणं इगइगपायं करिय पत्ता ॥ १४२॥ चत्तारिवि तो रण्णा पवेसिया नियसहाइ पुट्ठा य । साहंति देव ! नियनियनामकं पयमिणं सुणसु ॥ १४३॥ जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दया। बृहस्पतिरविश्वास, पञ्चालः स्त्रीषु मार्दवम् ॥ १४४ ॥ तत्तो राया तुट्टो तेसिं जा देइ पीइदाणाई। तो अत्तेओ साहइ नरिंद ! लुक्खेण है SC-SCRECAUSESCOCCALOCAL Jan Education Interational For Private &Personal use Only Wwwatne brary:og Page #301 -------------------------------------------------------------------------- ________________ Jain Education किं इमिणा ? ॥ १४५ ॥ साहुक्कारेणं चिय तुस्सामो नेय कणयदाणेणं । राया तो उल्लवई विउसत्तमहो इमं तुम्ह ॥ १४६ ॥ पासट्टियविबुहाणंनयणे वालित्तु विहसियं दहुं । रायं कविलो भासइ करकिओ नायपरमत्थो ॥ १४७॥ जइ नवि वण्णेसि तुमं ता परिवाराउ वण्णवावेसु । तो राया भोगवईविलासिणीए मुहं नियइ ॥ १४८ ॥ सा उण परमा सड्डी चिंतइ सासणपभावणासमओ । एसुच्चिय तो जंपर उम्मूलंती कुदिद्वितरुं ॥ १४९ ॥ ता गडयडंतु वाइंदगयघडा मयभरेण दुष्पिच्छा । जाव न पालित्तयपंचवयणनाओ परिष्फुरइ ॥ १५० ॥ को पालित्तयसूरी ? भद्दे ! जो वण्णिओ तए एवं । इय रण्णा वृत्ता सा पभणइ सर्वपि तत्तं ॥ १५१ ॥ राया जंपइ संपइ, सकयत्थं कुणइ नियविहारेण । सो कं देसं ? तो सा, भणेइ सिरिमन्नखेडपुरं ॥ १५२ ॥ उक्कंठिएण तत्तो, संकरनामा ससंधिविग्गहिओ । सूरीण आणणकए, आइट्ठो जाव भूवइणा ॥ १५३ ॥ ता मच्छरविच्छुरिओ, विहप्फई साहए महाराय ! । मह महपडिहसमुद्दे, पडिही सरिउब तस्स मई ॥ १५४ ॥ अह पंचालो जंप, कवित्तसत्तिं असिव फोरतो । महमइरविलुत्तकरो, सूरी स ससिव अत्थमिही ॥ १५५ ॥ तत्रयणमसहमाणा, भोगवई गुणवई पयंपेइ । अत्थमिओ य मयंको, पुण उइओ पावए पूयं ॥ १५६ ॥ तो नरवइणा वुत्तं चुज्जं जं जीवई य अत्थमिओ । पावेइ य सकारं अप्पुवं तस्स पंडिचं ॥ १५७ ॥ ता संकर ! गंतूणं कण्हडरायं पसाइउं कहवि । आणेह इत्थ सूरिं दूरी - कयकुमयवित्थारं ॥ १५८ ॥ तत्तो सो गंतूणं कण्हडरायस्स भणइ नियरण्णो । आएसं सोवि लहुं सूरिं पेसेइ संघ 1 tonal jainelibrary.org Page #302 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥१३८॥ जुयं ॥ १५९॥ कुणमाणो अइमित्तं जिणवरसासणपभावणुल्लासं । पइट्ठाणं पइट्ठाणं पुरमेस मुणीसरो पत्तो ॥१६॥ नाउं राया सूरीण नियपुरासन्नरम्मउजाणे । संकरओ आगमणं जाओ रोमंचकंचुइओ ॥ १६१ ॥ काऊण नयर-2 सोहं महूसवपुरस्सरं सपरिवारो। राया पंडियसहिओ सूरीणं सम्मुहं जाइ ॥ १६२ ॥ तम्मि समए विहप्फई गंतुं इय भूमिसामियं भणइ । पालित्ताणं संपइ चेव परिक्खं करिस्सामि ॥ १६३ ॥ रण्णा वुत्तं जुत्तं, झत्ति परिक्खेसु तस्स मइविहवं । तो सो भणइ तुमाणं थिरहत्थो अत्थि कोवि नरो? ॥ १६४ ॥ तो आहविउं हीरयनामं नियसेवयं नरवरिंदो । दंसेइ विहप्फइणो सोवि तयं सायरं भणइ ॥ १६५ ॥ हीरय! भायणमेयं, घएण परिपुण्णयं सिरं जाव । गंतुं सूरीण पुरो दंसिवि एवं भणिज्जासु ॥ १६६ ॥ तुम्हाण मंगलत्थं विबुहेहिं पेसियं तओ सूरी। जं जं करेइ चिटुं सा सा अम्हाण भणियबा ॥ १६७ ॥ तेणवि तहेव विहिए मुणिऊणं मुणिवरोवि तब्भावं । घयभायणम्मि सूई अइसुहुमं खिवइ लहु हत्थो ॥ १६८ ॥ भावत्थो पुण एसो-जह सूइयापवेसो जाओ घयभायणे तहा खिप्पं । पविसिय पुरम्मि तुहं मम्मविभेयं करिस्सामि ॥ १६९ ॥ सूरीहिं सो वुत्तो पंडियलोयस्सिमं पयंसेसुं । तेणवि नरिंदपुरओ ससूइयं भायणं धरियं ॥ १७० ॥ तं च विहप्फइ द8 कटुंव निचिट्ठओ दुहाहूओ । ता वित्थरेण सूरि पवेसए नियपुरे राया ॥ १७१ ॥ संघसमेयं सम्माणिऊण पालित्तयं महाराओ । सूरिकयममयसरियं तरंगलोलं कहं सुणइ ॥ १७२ ॥ पालित्तयनिम्मवियं अप्पुवरसं कहं सुणंतेहिं । रायप्पमुहबुहेहि न केहि १३८॥ Hann Educatan intentional wwwane braryong Page #303 -------------------------------------------------------------------------- ________________ KARAVARKARI परिधूणियंसीसं ॥ १७३॥ परिसंते जह मेहे इक्को सुक्का जवासओ तरुसुं। तह पंचालो धिजाई, तम्गुणरसिएसु लोएK ॥ १७४ ॥ तो अबधारणबलिओ, पंचालो मच्छरेण विच्छुरिओ। रायं जंपइ मह चेव गंधाओ चोरिय-18 मिमेहिं ॥ १७५ ॥ रण्णा वुत्तं कह नजए इमं तो स ईसए झत्ति । नियविहियतरंगवई, पालित्तयकयसुउत्तिजयं ॥ १७६ ॥ संघं मणयं लजियमिव दट्ठमणिढुवारणट्ठाए । निद्दिट्ठसयलकिचो, सूरी कवडेण य मओत्ति ॥ १७७ ॥ पविसिय कुकु(कू)हियाए पहम्मि निस्सारियम्मि सूरिम्मि। सयलोविनयरलोओ,गुणगहणपरो रुयइ अहियं ॥१७॥ सीसं कहवि न फुटुं जमस्स पालित्तयं हरंतस्स । जस्स मुहनिज्झराओ, तरंगलोला नई बूढा ॥ १७९ ॥ पंचालवयहोणमेयं सुणित्तु पालित्तओ तओ झत्ति । संघमहूसव सद्धिं, उट्टइ एवं पयंपंतो ॥ १८० ॥ लोया पिच्छह चुजं इमिणा पंचालसचवयणेणं । मरिओवि जीविओऽहं पीऊसरसाउ अहिएणं ॥ १८१॥ एवं विजिए तम्मि उ संघो आणंदिओ निवो कुविओ। पंचालं निविसयं कुणमाणो वारिओ तेहिं ॥ १८२ ॥ सूरीणं उवयारं नियावयारं च मुणिय पंचालो। कम्मविवराउ जाओ सुसावओ सूरिपयभत्तो ॥ १८३ ॥ इय सुइरं काऊणं जिणवरसासणपभावणं भुलावणे । नाणेणं नियआउय-समयं परिजाणिऊण तओ ॥ १८४ ॥ विहियाणसणो सुहभावपरिणओ चइय माणुसं खित्तं । सिरिपालित्तयसूरी, सुरवइसहभूसणं जाओ ॥ १८५ ॥ जुयलं । पालित्तयस्स गुरुणो गुरुसिद्धिरिद्धिमेयं । पलोइय विलोलियसत्तुवग्गं । भवा ! जिणिंदवरसासणउन्नईए, वित्तं पउंजह जहा सुजसं लहेह ॥ १८६ ॥ सिद्ध Jan Education n al For Private &Personal use Only LOldjainelibrary.org Page #304 -------------------------------------------------------------------------- ________________ सम्यक ॥१३९॥ SASRCECRECAREERRORSEOCERY प्रभावकविषये श्रीपादलिसाचार्यकथा । सप्तमं सिद्धप्रभावकलक्षणमुक्त्वाऽष्टमं कविखरूपं गाथोत्तरार्द्धनाह भूयत्थसत्थगन्थी, जिणसासणजाणओ सुकई ॥ ३६॥ व्याख्या-भूता-यथावत्तया सिद्धान्ते प्रणीता धमाधाकाशपुद्गलजीवखरूपा येऽर्थास्तन्मयं यच्छास्त्रं तश्नाति-गद्यपद्यरूपेण बनातीति भूतार्थशास्त्रग्रन्थी, तथा जिनशासनं-निश्चितसदसन्नित्यानित्याभिलाप्यानभिलाप्यावियुतसामान्यविशेषमयानन्तधात्मकं कुनयविवर्जितं सकलनयमयं प्रत्यक्षपरोक्षप्रमाणोपपन्नं च जानातीति जि-1 नशासनज्ञाता, अत एव सुष्टु सत्यं चतुरनुयोगप्रतिवद्धं शास्त्रं कवयत इति सुकविः भवति, नृपादिचटुकारिणां नियतमसद्भूतगुणोद्भाविनां कुकवीनां नरकपात एवातः सुष्ठुशब्दोपादानं सार्थकमिति गाथोत्तरार्द्धार्थः ॥ भावार्थस्तु सिद्धसेनदिवाकरचरित्रेण प्रपञ्चयते, तथाहि___ अस्थि समत्थपरमत्थपसत्थवल्लरीसच्छकच्छे सिरिविजाहरगच्छे श्रीपालित्तयसूरिसंताणनहंगणसूरिओ बहुविजा-1 भरिओ सिरिखंदिलायरिओ, सो अन्नदिणे सीसपरंपरापरियरिओ बहुदेसेसु पवयणं पभावंतो निरुवमसिरीनिवेसं सिरिगउडदेसं संपत्तो । तत्थ सयलकिसीबलपूरियकामम्मि कोसलाभिहाणगामम्मि भुवणजणजणियाणंदो मुकुंदो। नाम माहणो परिवसइ । स एगया गुणगणरयणरोहणगिरीणं खंदिलसूरीणं संगओ। तत्थ तेसिं मुहसरसीरुहाओ एरिसं धम्मोवएसं सुणेइ-भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भय, दास्ये खामिभयं गुणे खलभयं वंशे कुयो SACROMA- CAKACCHICKR ॥१३९॥ Ham Education Manipnal For Privale & Personal use only wirjainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ WECARRERALASALCOM |षिद्भयम् । स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताद्भयं, सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ॥१॥ एवं सुणिय मुणियसयलभावगुणदूसणो स बंभणो भवलयाच्छेयणखग्गं निच्चलपुण्णनिवासदुग्गं वेरग्गसंसग्गं पाविऊण गुरुचरणमूले निरवजं पवजमासज तेहिं चेव सह विहरंतो भरुयच्छे गओ, अन्नदिणे मुकुंदो नाम मुणी ढड्डरसरेण रयणीए पढंतो मुणिजणनिद्दाभंगं कुणंतो गुरुहिं वारिओ-वच्छ ! सयलसुयसारे णवकारे चेव लहुसरेण गुणेसु, रयणीए उण दीहसरुचारणेण हिंसगजीवजागरणेण पयंडो दंडो होइ, जओ भणियं-जागरिया धम्मीणं, अहम्मीणं च सुत्तया सेया । वच्छाहिवभगिणीए, अकहिंसु जिणो जयंतीए ॥१॥ तओ तं गुरूणमाएसं सेसंव सिरंमि धरिय सो दिवसम्मि अइदीहसरपाढेण सावयसावियाणं सज्झायं कुणंताणं अणवरयं सवणे जजरंतो केणावि साहुणा उवहसिओ-'नूणमेस महेसी संजायमदूसणो बुडत्तणे मुसलं फुल्लाविस्सइ'त्ति वयणमायन्निऊण अंकुरियामरिसकंदो स मुकुंदो विजानिमित्तं एगवीसमुववासे काऊण सारयादेविं पसाइउं पउत्तो, सरस्सईवि संतुद्वा पयडीहोऊण वरं देइ-वच्छ ! सबविजापारगो भव । तओ स वाइरायत्तमासज विजाबलिओ गुरूणं सन्निहाणमागम्म संघसमक्खमुवहासकारिणं मुमुक्खुमक्खिवई-रे उवहासकुसल ! एहि रायसहं जहा ते फुलियमुसलं दंसेमि, तओ तेण थूलमुसलमाणावेऊण जणनिरंतरे चउहट्टन्भंतरे मंतसत्तीए फुल्लवियं, तं च खंधे आरोविऊण एवं पढंतो परिभमइ-पत्तमवलंबियं तह जो जंपइ फुल्लए न मुसलमिह । तमहं निराकरित्ता, फुलियमुसलं पमाणेमि ॥१॥ एय CACAMEREMORRCRACCURRERCUR Jan Education a l For Private & Personal use only ainelibrary.org Page #306 -------------------------------------------------------------------------- ________________ सभ्य० ॥१४०॥ च सपइन्नमणुन्नसामन्नं बाहरे-मगोः शृङ्गं शक्रयष्टिप्रमाणं, शीतो वह्निर्मारुतो निष्प्रकम्पः । यस्मै यद्वा रोचते तन्न किञ्चिदृद्धो वादी भाषते तन्न किञ्चित् ॥ १ ॥ सो महप्पा पडिवक्खपक्खकक्खदहणदहणोवमो निरुवमो वाइराओ जाओ, तओ बुडवाइत्ति से नाम जए विक्खायं जायं । तओ सिरिखन्दिलायरिएहिं स बुडवाई नियपए ठविओ, सयं चाणसणविमाणमारुहिऊण सुरपुरं पत्तो गुरू । इओ य सिरिवुडवाइसूरी भरुयच्छं पर गच्छंतो मग्गंतरे चिट्ठा, अह तम्मि समए समुहसिरवेजयंतीए अवंतीए महापुरीए समरंगगहणियवीराहिवीरवेरिविकमो सिरिविक्कमो नाम राया, तस्स दाणपरकमसत्तीओ जीहासहस्सेणावि न वण्णिउं पारिजंति, यथा-अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः, पञ्चाशन्मधुगन्धलुब्धमधुपक्रोद्धोद्धुराः सिन्धुराः । लावण्योपचयप्रपञ्चितदृशां पण्याङ्गनानां शतं दण्डे पाण्ड्य नृपेण ढौकितमिदं वैतालिकस्यार्पितम् ॥ १ ॥ बन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वविम्बं दृष्ट्वा दूरात्प्रतिगज इति त्वद्विषां मन्दिरेषु । हत्वा कोपाद्गलितरदनस्तत्पुनर्वीक्ष्यमाणो, मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥ २ ॥ इच्चाइणो तस्स पबंधा विउसेहिं वणिज्जंति, तस्स य रण्णो रज्जे माणणिज्जो वम्भण्णकजेसु सज्जो कच्चायणसगुत्तो जयविक्खायगुत्तो देवरिसी नाम माहणो हुत्था, तस्स य लावण्णलडहसंवाइयलच्छी कमलदलच्छी देवसिया नाम पिया, तेसिं विससियपरवाइसेणो सिद्धसेणो नाम नंदणो, सो अत्तणो पुरओ अउलेण विजावलेण तिहुयणं तिर्णव मन्नइ, जओ संसारे सवेसिंपि पयत्थाणं पारो पामिज्जइ न उण विजाए स० टी० ॥ १४० ॥ Page #307 -------------------------------------------------------------------------- ________________ Jain Education जओ - मिता भूः पत्याऽपां स च पतिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयमसीमो विजयते ॥ १ ॥ तेणावि पइदिणमेवं पन्ना पइडि - ज्जइ-जो मं वाए जिणइ तस्साहं चरणसुस्सूसणपरायणो सीसो होमि । अन्नया तेण सिद्धसेणेण महामइणो बुड़वाइणो जयम्मि कित्तिं फुरंतिं सुणिय तस्संमुहं जाव सुहासणाधिरूढेण भरुयच्छं पइ चलियं, ताव तेण नयराउ निस्सरंतो बुडबाई दिट्ठो, फुल्लियमुसलपलोयणेण उवलक्खिओ य, अनुन्नं मेलो संलावो अ संबुत्तो, तओ सिद्धसेणेण भणियं - मए सह वायं कुणह, तओ सूरीहिं साहियं इत्थ चउरंगाए सहाए विणा कहं जयपराजए जाणिजंति ?, तओ सिद्धसेणेण जंपियं-एए गोवाला चेव वायसक्खिणो हवंतु, गुरुर्हिपि वृत्तं - जइ एवं ता कुणसु पुवपक्खं, तओ पारद्धं चैव सिद्धसेणमाहणेण सक्कयभासाए भासिउं, तओ तकवियक्कसंपक्कककसं अणप्पजप्पदप्पसंकष्पणामणोहरं वायं काऊण ठिओ, तत्तो गोवालेहिं वृत्तं - एस किंपिन याणइ, पिसायगहिउच पुकरइ, कक्खत्तेणेव अम्ह कण्णे वियारेइ, अओ बुडवाइराय ! तुममवि वागरसु, तओ स दुहावि समयन्नू आराहियसवन्नू कच्छबंधं काउंथिंदिणिच्छंदरासेण उत्तालतालदाणपुत्रं रमिउं पत्तो - " नवि मारिय नवि चौरियर परदारहगमण निवारियइ । थोवाथो दाइयइ, सग्गि दुगु दुगु जाइयइ ॥ १ ॥ पुणो पढतो नच्च कालउ कंबलु अकरुनि चाटु छासिहिं भरियउ खालडु पाटु । एवडु पडियउ नीले झाडि अवरो सग्गह सिंगु निलाडि ॥ २ ॥ तओ गोवालेहिं आनंदिय jainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ १ सम्य० स०टी० ॥१४॥ माणसेहिं हत्थमुभविऊण भणियं-अहो बुडवाइणो पहाणा वयणरयणा, इयरस्स उण अमणुन्ना। इय तेसिं वयणमायन्निय सिद्धसेणो चलणेसु निवडिऊण सूरीणं सयासाउ पवजं मग्गेइ, संपइ तुम्ह सीसो जाओ, जेण तुम्हेहिं ते अहं वाए पराजओ, तओ बुडवाई साहेइ- वच्चामो भरुयच्छे, तत्थ पत्थिवसहाए अम्हाणं तुम्हाणं च वायलीला8 इयं पिक्खउ वियक्खणजणो। तओ सिद्धसेणो सदूसणं सयं चेव उलवइ-भयवं! अहमकालन, तुम्हे समयन्त्रणो. दातम्हा जो समयविऊ स सबविऊत्ति भणंतो सूरिणा दिक्खिओ। तओ तम्मि ठाणे विन्नायवुत्तंतेण भरुयच्छभूव इणा तालरसो नाम गामो ठाविओ, तम्मज्झे य कारियं सिरिरिसहनाहचेइयं, तत्थ बुडवाइणा रिसहपडिमाए पइट्ठा कया । सिद्धसेणस्स य पञ्चजा समए कुमुयचंदुत्ति नाम दिन्नं, पुणोवि सूरिपयपइट्ठासमए सिद्धसेणदिवायरुत्ति नाम कयं, पुवगयसुयपाढत्तणणं दिवायरुत्ति पसिद्धिमागओ, भणियं च-वाई य खमासमणे, दिवायरे वायगित्ति एगट्ठा । सुत्ते पुचगयम्मी, एए सदा पयर्टेति ॥१॥ तओ बुडवाइसूरिणो अन्नत्थ विहरति । इओ य सिद्धसेणदिवायरो दिवायरस्सेव भवकमलवणसंडे पडिबोहंतो उजेणीए पुरीए संमुहागयसंघकारियमहूसवपुरस्सरं सबन्नुपुत्तइचाइविरुदेहि मागहजणेहिं थुबमाणो करिवरक्खंधारूढेण सिरिविक्कमरण्णा सम्मुहागएण दिहो। तस्स य सबन्नुपुत्तपरिक्खाकए तत्थ ठिएण माणसिओ चेव नमुक्कारो कओ, न सिरोनमणवयणेहिं, तओ सूरी समीवागयं नरिंदं धम्मलाभेइ, तओ रण्णा सूरिणो पुट्ठा, अम्हाणं अनमंताणं केरिसो धम्मलाहो दिजइ ?, अहवा एस समग्यो ROCRACRECRECRUCR ॥१४॥ Jan Education Interational For Private &Personal use Only Page #309 -------------------------------------------------------------------------- ________________ | चेव पामिज्जइ, गुरूहिं वृत्तं - महाराय ! रयणकोडिहिंपि दुल्लहयरो एस, अनमंतेहिं सबहावि न लब्भइ, भवया उण माणसिओ नमुक्कारो विहिओ, जम्हा पहाणत्तणं सवत्थ मणस्सेव विष्फुरइ, जओ भणियं - वावाराणं गरुओ, मणवावारो जिणेहिं पन्नत्तो । जो नेइ सत्तमिं वा, अहवा मुकूखं पराणेइ ॥ १ ॥ तओ राया करिवरखंधाओ उत्तरिऊण संघसमक्खं वंदिऊण कणयकोडिमाणावेऊण य दिंतो वृत्तो-न वयं धणं गिण्हामो, रायावि भणइ - मज्झवि न कप्पइ एस, ताऽणेण किं करेमि ?, सूरिणो भणति - जिष्णुद्धारे चेइएस निवेसेहि, राइणावि तहेव कए धम्माहिगरणेहिं रायवहियाए एवं लिहियं धर्मलाभ इति प्रोक्ते, दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय, ददौ कोटिं धराधिपः ॥ १ ॥ तओ कमेण विहरंतो सूरी सिरिचित्तउडनयरं पत्तो, तत्थ सिद्धसेणो पुराणचेइयहरे एवं ओसहलिप्पमयं थंभं महप्पमाणं पासिऊण एगं पुरिसं पुच्छइ - किमेस थंभो इत्थ ठाविओ ?, तेणावि पच्चुत्तरं दिन्नं-पुवायरिएहिं परमरहस्तविजापुत्थया एयम्मि ओसहमयथंभे ठावियाई संति, थंभो उण वज्जघडिउव जलानलेहिं न भिज्जइ, saणमान्नण सिद्धसेणो थंभोसहिगंधमग्घेऊण पडिओसहेहिं तं सिंचाइ, पभाए पक्कवालुकियच्च विहसियं पासइ, तम्मज्झाओ एगं पुत्थयमुम्मोहऊण वाएइ, पढमपत्तम्मि चेव विज्जाजुयलं तेहिं सम्मं जाणियं, इत्थंतरे स थंभो पुत्थयगच्भो तहेव मिलिओ, आयासे एरिसी दिवा वाणी जाया- भो आयरिय ! अजुग्गोऽसि तुमं एयारिसाणं विजाणं, मुंच चंचलभावं, अन्ना जीवियसंदेहे पडिस्सिहिसि, तओ ठिया सूरिणो जं पुरा विज्जाजुगं पत्तं, Page #310 -------------------------------------------------------------------------- ________________ सम्य० तमेव परिच्छिन्नं नाहियं-भणियं च-जो जत्तियस्स अत्थस्स, भायणं तस्स तत्तियं चेव । वुढेवि दोणमहे, न डुंगरे, स० टी० पाणियं ठाइ ॥१॥ अह सिद्धसेणो चित्तकूडाओ पुवदिसावहूभालयलतिलयतुले कुमारपुरे विहरिओ, तत्थ सिरिदेव॥१४२॥ महीवालो उवएससएहिं पडिबोहिय जिणसासणाणुरत्तचित्तो विहिओ, तहा बहुविहविबुहेहिं सह गुद्धिं कुणंतस्स तस्स सूरिस्स पभूओ समओ वइकंतो । अन्नया रणा विजणं काऊण अंसुजलाविललोयणेण सूरी विनत्तो-भयवं! है अम्हे अभग्गसेहरा न तुम्हदं सणजुग्गा जेण महावईए निवडिया, तओ सूरी वाहरइ-महाराय ! का सा आवई ?, जीसे तुम्हाणं मणो एवं दूमिजइ, रायावि भणइ- भयवं! मज्झ वेरिणो सीमाभूवाला एगत्थ मिलिय मह रजाभिलासिणो सबलवाहणा समुवट्ठिया, तओ सूरी साहइ-महाराय ! मा खेदमुबहसु, मइ परममित्ते साहीणे तुह रजं चित्तुं सक्कोऽवि न सक्वइ, धीरो भव, पिच्छ मह माहप्पं, तम्मि समयम्मि परसिन्नेण तं पुरं सहसा वेढियं, तओ सूरिणा वारिभरियकुंडे तीए विजाए अभिमंतिय सरिसवा पक्खित्ता, पइसरिसवं अस्सवारा पाउन्भूया, तेवि सयलं परबलं वावाइऊण सयमहिस्सीहूया, तओ रण्णा तेसिं सवेसिं सत्तूणं सबस्सं गहियं, वाइया विजयढक्का, तओ राया सूरीणं परमभत्तो संवुत्तो । कमेण रायकुलसंवासाओ सपरिवारा सूरिणो चरणकरणजोगेसु अईव सि ॥१४२॥ | ढिला जाया, निरंतरं रायबहुमाणसाहंकारा मागहवणिजमाणविरुदपसंसाइणा अत्तणो पुरओ तिहुयणंपि तिणं व मन्नंता सायसीला सीयलविहारिणो संवुत्ता सीसाइपाढणे य निरायरा य, जओ-सुवइ गुरू निचितो, सीसावि RECORDCAREKCARE Hोरणा तेर्सि परिवारा मरिणो परओ तिहुयणंपि निमावि Jan Education internal For Private & Pasonal Use Only Page #311 -------------------------------------------------------------------------- ________________ सुवंति तस्स अणुकमसो । ओसाइजइ मुक्खो, हुड्डाहुडं सुयंतेहिं ॥ १॥ तओ सावयसावियालोओ पोसहशालाए न पवेसमवि पावेइ, एए पुवरिसिभासिया भावा य जाया, "दगपाणं पुप्फफलं, अणेसणिजं गिहत्थकिच्चाई। अजया पडिसेवंती, जइवेसविडंवगा नवरं ॥१॥ अन्नं च-कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय वूहइत्ता । असंजए संजय लप्पमाणे विणिघायमावञ्चइ से चिरंपि ॥२॥ तओ तेसिं सूरीणं उम्मग्गपडिसेवणसंभूयमसमंजसं समंतओ फुरंतमायण्णिय तप्पडिबोहकए सिरिबुवाइणो गीयत्थाणं मुणिवसहाणं गच्छसिक्खं दाऊण एगागिणो तस्समीवं पत्ता । सोऽवि सिंहासणासीणो बहुविहवाइविंदवंदिजमाणकमकमलो पलोइओ सूरिहिं, तेणावि इट्टीगारवमहंधयारच्छाइयनयणेण स गुरूवि नोवलक्खिओ, जं एस कोवि खडक्खरुत्ति लक्खियइ, अहो लच्छीए वियारा, जं तारिसस्सावि अ वियारकारणं भवंति, भणियं च-निद्रा मुद्रां विनैव स्फुटमपरमचैतन्यबीजं जनानां, लक्ष्मीरक्ष्णोऽन्धभावः प्रकटमपटलः सन्निपातोऽत्रिदोषः । किञ्च क्षीराब्धिवासिन्यभजदियमपां सर्पणान्नीचगत्वं, कल्लोलेभ्यश्चलत्वं स्मृतिमतिहरणं कालकूटच्छटाभ्यः ॥१॥ तओ तेहिं वयणेणावि असंभाविएहिं महामोहनिद्दाविद्दावणत्थं करसंपुडं जोडिऊण सो भणिओ-अम्हं विजत्थीणं देसु एगं वक्खाणखणं, तओ सावन्नं सिद्धसेणेण भणियं-अम्हाणं राय कजेसु सया सज्जाणं सबहा नत्थि पाढखणो, परमेगो अवसरो अत्थि, जम्मि समए सुहासदणासीणो रायउलं बच्चेमि तम्मि खणे जइ तुमं किंपि पढसि ता पढसु, ता सो हरिसमिव नाडयंतो तहत्ति तवयणं an Education Thiamational For Privale & Personal use only www.janesbrary on Page #312 -------------------------------------------------------------------------- ________________ सम्य० ॥१४३॥ पडिवज्जइ । अह तस्स कए सुहासणं अणेगउब्भडसुहडपरिवेढियं तूराइपंच सद्दकलियं भूवइणा पेसियं, सिद्धसेणोऽवि त मारुहिऊण महया इडीए रायउलं पर पत्थिओ, तम्मिसमए अज्जो तेण वाहरिओ, भण खडक्खर ! जं किंपि कहणिजं, तओ तेहिं भणियं - अणहुलिय फुलम तोडहु मा आरामरोवा मोडछु । मणकुसुमेहिं अचि निरंजणु हिंडहि काई वर्णणं (णाउ) वणु ॥ १ ॥ इय सुणिय तेण जंपियं- सुगमा एसा, जोऽवि सोऽवि तुम्ह पुरओ वक्खाणिस्सइ, तम्हा अइविसमत्थं सत्थं किंपि पुच्छह, जेण तुम्ह हिययगयं संसयमवणेमि, अजेहिं वृत्तं - अम्हारिसाण एसा चेव विसमा, अओ वक्खाणह अम्होवरोहेण, तओ अणहुलियाए पयडमवि अत्थमपयडंतो सूरीहिं बुत्तो-न पढमपयस्सवि अत्थलेसो तुमए कहिज्जमाणो अम्हहिं विन्नाओ, जओ एस अणसहो पभूयअत्थसत्थाण वायगो मणगंपि न विन्नाओ, पुरओ किं वक्खाणिस्सह ?, तओ सिद्धसेणेण चिंतियं- जं कोवि एस खडक्खरो अइसयसक्खरो मंपि अक्खिवइ, ता नूणं मह गुरुं बुडबाई मुत्तूण नन्नस्स एरिसा मडसायरतरंगा उल्लसंति, तओ विगलियमओ सो सुहासणासणाओ उत्तरिऊण तं नियगुरुं जाणिय तप्पयपउमे नमंसिऊण य खामेइ अप्पणोऽवराहं । तओ अणहुलियाए वक्खाणं पुच्छइ, तेवि वक्खाणंति, अणुहुल्लियत्ति पाययस्स बहुपयारत्तणओ अपत्तफलाणि फुल्लाणि मा तोडय, इत्थ को भावत्थो ?, एस जोगो कप्पतरू, कहं ? जत्थ मूलं जमनियमा, झाणं थुडसारित्थं समभावो खंधों, कवक - रणमरवाणी जणरंजणपयावजसवसीयरणाइछकम्म सत्तिरुवाणि फुलाणि, केवलनाणं फलं, ता अज्जवि जोगकप्प स० टी० ॥१४३॥ Page #313 -------------------------------------------------------------------------- ________________ रुक्खस्स कुसुमाणि उग्गयाणि संति, ताणि अ केवलेण फलेण उण पुरओ फलिस्संति, अओ असंजायफलाणि चेव केण हेउणा तोडसि ?, मा एयाणं उम्मूलणं कुरु, इय भावो । मा(राम)रोवा मोडहत्ति, इत्थ रोवा पंच महत्वयाणि, ताणि मा मोडय । मणकुसुमत्ति, सुवावारमयमणकुसुमेहिं निरंजणं रागदोसंजणरहियं अरहतं 'अचि' पूजय । हिंडहित्ति, हिंडहि भमसि 'काइ' केण हे उणा ? 'वणाओ वर्ण रायसेवाइदुक्खाई परमत्थओ विरसाई कहं कुणसित्ति पयत्थो । एवमणुसिट्टो गुरूहि सिद्धसेणो जायसंवेगो नियदुचरियमालोएइ । तओ सो नरवरं कहमवि आपुच्छिऊण वुडवाइणा सद्धिं विहरइ । तओ पुवगयसुयं अवरावरसूरीहितो पदिय सुयहरो जाओ। एयम्मि समए बुडवाइसूरी दिवंगओ। अन्नया सिद्धसेणसूरिणा पाइयपाढपढणलजिएण जणेसुनियउक्करिसं पयडतेण संघो विन्नविओ जइ तुम्हेआइसह ता सबमवि सिद्धतं सक्कयभासारूवं करेमि, जहा लोओ न उवहसइ, तओ संघेण भणियं-संतं पावं, किं अरहंता भयवंतो सबक्खरसन्निवाइणो य गणहरदेवा वा सक्कयसिद्धंतकरणे असमत्था अभविंसु?, परं बालवुडुइत्थीयाइअणुग्गहत्थं पाइयभासाए सिद्धतं अकरिंसु, जओ-बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥ १॥ परमेवं भणंताणं तुम्हाणं दसमो पारंचिओ नाम पायच्छित्तो संवुत्तो, एवं संघवयणमायण्णिऊण जायपच्छत्तावो जोडियपाणिसंवुडो सूरी संघ विन्नवेइ-जइ विहु संपयं दसमं पच्छित्तं संघयणधीवलाभावाओ वुच्छिन्नं, तहवि संघो मह पसिऊण दुवालससंवच्छरपरिमाणं पच्छित्तं देउ, अहमवि जहास Jamn Educatan International For Private &Personal use Only Page #314 -------------------------------------------------------------------------- ________________ सम्य स०टी० ॥१४४॥ त्तीए तम्मि अब्भासं करेमि, एयाए जुत्तीए अवलंबियमोणो संगोवियमुहपत्तियारउहरणाइजइजणलिंगो पयासियअवत्तरूवो दुवालसवरिसे जाव पंडुसुउच्च भमिस्सामि, जइ केणावि अंतराऽहं नाओ, तओ पुणवि तद्दिणाओ आरब्भ दुवालसवासाइं पुवृत्तजुत्तीए संजमजोएसु उवउत्तो विहरिस्सामि । तओ संघाणुन्नाए गच्छवासं चइय अवत्तलिंगधरो सिद्धसेणो लोएहिं अमुणिओ चेव अहवरिसाणमंते उजेणीए अजाणियवयतवाइकिच्चो महाकालपासाए आगंतूण ठिओ, पारंचियतवारिहं तवोकम्मं सेवमाणो लोएहिं पुच्छिजमाणोवि मोणावलंबी न किंचि भासइ, तओ लोएणं गंतण भवइणो निवेइयं-देव ! कोवि देसंतरिओ तुम्ह देवउले चिट्ठइ, परं परमेसरस्स पाएसु न पडइ, तओ उल्लसिरकोउहल्लेण रणावि आगंतूण सो पुच्छिओ-कोऽसि तुमं? सोवि धम्मिउत्ति पडिभणइ, जइ एवं ता किं महादेवं देवं न नमेसि ?, ता सो जिणसासणपभावणा संपयं करणिजत्ति वीमंसिय रायं पइ जंपइ-देव ! एस देवो अम्ह थुइं सबहा न सहइ, तेण हेउणा न थुणिजइ, एवं सुणिय राया विचिंतइ, अहो एस असंबद्धपलावी उम्मतुब किं पलवइ ?, तओ रण्णा बुत्तं-भो! कहं मुणिजइ सच्चमसचं वा तुह वयणं? तेणावि सावट्ठभं भणियं-मा राय ! कयावि लिंगभेओ होउत्ति, राइणा भणियं-जइ एवं होइ ता होउ, परं परमेसरमीसरं तुम थुणेसु । तओ तेणं बत्तीसियाओ जिणगुणगब्भाओ करिउं पारद्धाओ, ताणं च पढमवत्तीसियाए इमं पढमं वित्तं, "खयम्भुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् । अव्यक्तमव्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् ॥१॥ एयम्मि चेव पढमकवे ॥१४॥ Jan Education Interational For Private &Personal use Only Page #315 -------------------------------------------------------------------------- ________________ २५ Jain Education | पढिजमाणे कज्जलकोमला सिहिसिहा लिंगाओ पाउन्भूया, तओ ईसरभत्तलोएहिं सहत्थतालं कोलाहलो कओ - नूणं कालानलरुद्दो रुद्दो तइअनयणानलेण एयं भिक्खुं दहिस्सइ, तओ तम्मज्झाओ धरणिंदपभावेण तडत्तिफुट्टाओ लिंगाओ तेयजाला पुत्रिं नीहरिया तयब्यंतरे सिरिपासनाहपडिमा अप्पडिमरूवा पाउन्भूया, तत्तो संलवंति लोयाको एस अउवो देवो दीसह ?, तओ राया सूरिणा भणिओ - महाराय ! जस्स पसाया नरसुरसुहाई अणुहविऊण मुक्खसुखं पाउणंति, जस्स य सुरासुरनरविज्जाहराहिरायाणो चरणपंकयं सेवंति, स एस धरणिंदकयफणाडंबरो पासनाहो तेवीसमो जिणवरो जो मम थवणं सहेइ, अओ एएण समं का समसीसी इयरसुराणं ?, इत्थं सिद्धसेणकयं | पभावणं निरूविय बहवे पाणिणो पडिबुद्धा एवं भणति – जयति ( तात्) जिनशासनमिदं यस्मिन्नेतादृशा महापुरुषाः । निजकीर्त्तिसुधाधवलितभुवनाभोगा महातिशयाः ॥ १ ॥ तओ रायावि संजायको ऊहलो जिणमयाणुरत्तचित्तो अन्नुत्तिजुत्तीए सूरिमेवमुवसिलोएइ - अहयो बहवः सन्ति, भेकभक्षणदक्षिणाः । एक एव स शेपाहिर्धरित्रीधरणक्षमः ॥ १ ॥ अओ अउवा कावि कवित्तसत्ती सूरीणं, अन्नेवि कविणो किं कहिज्जंति ?, जेसिमेए भावा न हुंति जओ-न भणितिभरो भङ्गीमङ्गीकरोति नवां नवां, न च पदपरीपाकः साकं मधुक्षरतीक्षुभिः । अधरितसुधाधारासारा न चापि | रसोर्मयस्तदपि कवयो हन्तेहन्ते प्रबन्धकवीयितुम् ॥ १ ॥ एवं सूरिं वण्णिय च मक्कियचित्तो विक्कमनिवो सद्वाणं पत्तो, तओ जयजयसहो धरणिदेण उग्घुट्टो, संघेण य सेसपारंचियचत्तारिव रिसाई पसाईकाऊण सूरी उज्जेणीए समहूसवं पवे - jainelibrary.org Page #316 -------------------------------------------------------------------------- ________________ सम्य० ॥१४५ ।। सिओ । अज्जवि ताओ बत्तीसं बत्तीसियाओ विउसेहिं पढिजंतीओ मुवंति । तओ सूरी सगणो महिमंडलं मत्तंडुव नियगोवित्थरेण पयासयंतो सिरिचुंकारपुरं पायपउमेहिं पवित्ते, तत्थ निवासिसावयजणेण विन्नत्ता सिद्धसेणायरिया- भयवं ! इमस्स पुरस्सासन्नगामे सुंदरनाम ओरायपुत्तो, तस्स दुन्नि भारियाओ परुप्परं समच्छराओ, तेसिमेगा धूयं पसूया, सा सुइरं अधिरं करेइ, तीसे सबत्तीवि आसन्नपसवा वट्ट, मा एसा सुअं पसविय भत्तणो वल्लहा होहित्ति, अओ एईएतहा करेमि जहा एसावि दुक्खिणी होइ, तओ सा दुचरिया सुइयं दविणेण उवयरिऊण भणइ - जया एसा मह सवत्ती पसवसमए तुमं सूइयं करेइ, तया तुमं पुवसंगहियमयवालयं तीए पुत्तट्ठाणे ठाविय तप्पुत्तं दूरदेसे उज्झिय मज्झपुरो कहिज्जासु, विहिवसेण तं तहेव सवं संघडियं, अह स रायपुत्ती पुत्रकयपुण्णपभावाओ कुलदेवीए गावीरूवं काऊण दुद्धदाणेण पोसिजंतो अट्ठवारसिओ जाओ, तओ एयम्मि चेव पुरे सिवभवणाहिगारिणा भरडएण पलोइय स दारओ वाहरिओ-वच्छ ! मज्झ दिक्खं पत्रजसुत्ति, पडिवोहिय दिक्खिओ, एयम्मि समए जबंधो कन्नउज्जराया देसे विविहे जिणंतो तप्पुरपच्चासन्ने आवासिओ, तया लहुभरडयस्स एसो सिवाएसो संजाओ - तए कन्नउज्जराइणो मह सेसा दायचा, तीए लग्गमित्ताए विसयं नित्तजुयं हविस्सइ, सोवि इय वयणं वुड्रभरडयपुरो भाइ, सोऽवि सिवनिम्मलं गहिय तकडए गंतूण मंतिसामंताणं पुरओ उब्भिय करं वाहरेइ-भो भो ! अप्पणो सामियं मज्झं सम्मुहमाणेह, जहा तस्स वियसियनीलुप्पलाणुगारे सवपयत्थसत्थदंसणपणे नयणे कुणेमि तओ तेहिं पेरिओ स०टी० ॥ १४५॥ Page #317 -------------------------------------------------------------------------- ________________ नरवरो तस्सम्मुहमागओ, भरडयदिन्ननिम्मलं बंधिय सज्जचक्खू संजाओ, तओ हरिसिओ राया गामसयं सासणे तस्स वियरइ, सरिसिओ इत्थेव चुंकारपुरे सिवपासायं काऊण टिओ, अइराउलवाइओ सावयाणं पासायं काउंन देइ, अईव पबलमिच्छादिट्ठी, ता भयवं ! तहा जत्तेह, जहा एयस्स माणं सुसुमूरिय अईव उत्तुंगचंग जिणहरं कारावेह, अन्नस्स एयारिसं न बलमत्थि । सूरीवि इय तेसिं वयणं चित्ते निवेसिय अवंतीए गंतूण चत्तारि सिलोए करे | करिय सिरिविक्कमाइचसीहदुवारे सयं ठाऊण पडिहारेण रायपुरओ सिलोगमिणं पाढेइ- यथा, दिक्षुर्भिक्षुरायातो, द्वारि तिष्ठति वारितः। हस्तन्यस्तचतुःश्लोकः, किमागच्छतु गच्छतु ? ॥१॥ एयं तस्स सिलोयमायण्णिय रण्णा पडिसिलोगो एस पेसिओ-दत्तानि दश लक्षाणि, शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोक, उतागच्छतु गच्छतु ॥१॥ ४ कविराओऽवि तं सिलोगं वाइऊण दुवारपालणं रायं भणावेइ-देव ! तुम दंसणं चेव भिक्खू वंछइ न दबजायं, तओ नियपासमाणाविय उवलक्खिय सूरिणो पणमिय सीहासणे निवेसिय पुच्छिया-भयवं! चिरकालेण तुम्ह दंसणं केण हेउणा संजायं?, महाराय ! धम्मकजवावडत्तणेण न संघडियं, तं सिलोयचउकमवधारेउ देवो, तहाहिअपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुतः ? । मार्गणौधः समभ्येति, गुणो याति दिगन्तरम् ॥१॥ सरस्वती स्थिता वक्रे, लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता ? राजन् !, येन देशान्तरं गता॥ २॥ कीर्तिस्ते जातजाड्येव, चतुरम्बुधिमजनात् । आतपाय धरानाथ !, गता मार्तण्डमण्डलम् ॥ ३॥ सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे CAUSAGGCC-4 Jan Educatio n al For Private Personale Only Page #318 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥१४६॥ बुधैः । नारयो लेभिरे पृष्ठं, न वक्षः परयोषितः॥४॥ एयमउच्चसिलोयचउकवकृत्तिजुत्तिमायण्णिय रंजिओ राया वरचीवरेहिं सुरहिवत्थुसमुदएहिं सुवण्णमाणएहिं हाराइआहरणोहिं जहकमं भरिए चत्तारिवि करिवरे आणाविऊण सूरिवराणं पुरओ भणइ-इमे चत्तारिवि करिवरे गिण्हह, तओ सूरीहि जंपियं-अहमेयाण अत्थाण कए न आ-* गओ, तओ राया चत्तारिवि देसे महासन्निवेसे दाउमारद्धो, ते वि सूरी न गिण्हइ, राया साहेइ, ताकिं इच्छह, ? सूरीहिं भणियं-महाराय ! सुणसु चुंकारपुरे चउदुवारं सिवपासायाहिंतोवि उन्नयं जिणवरचेइयं कारवेह, सयं च सपरिवारो तत्थ गंतूण पइट्ठामहूसवं निम्मावेसु, रण्णावि तहेव तवयणं पुण्णत्थिणा पडिवन्नं, कारियं च तत्थ | उत्तुंगतोरणं जिणभवणं, संघोवि रायकयपभावणाए मलियदुट्ठो अईव संतुट्ठो । एवं सूरी पए पए जिणसासणं पभावतो वाइणो जयंतो य पइट्ठाणपुरं पत्तो, तत्थ नियआउणो पजंतं नाणेण नाऊण विहियाणसणो सुहज्झाणोवगओ सुरलोयलोयावलोयणकए वसुहं चइय सुरपुरं गओ। इओ य सिद्धसेणदिवायरवुत्तनिवेयणत्थं संघेण एगो भट्टो वयणरयणापउणो चित्तउडे पेसिओ, सोऽवि तत्थ गंतूण सूरिसहाए एवं सिलोयद्धं वार वारं पढइ-'स्फुरंति वादिखद्योताः, सांप्रतं दक्षिणापथे' एवं सिलोयद्धमायण्णिय बालसरस्सइए सिरिसिद्धसेणदिवायरभगिणीए उत्तरद्धं भणियं"नूनमस्तंगतो वादी सिद्धसेनदिवाकरः" ॥१॥ तओ भट्टेण वुत्तंतोसवित्थरं साहिओ, संघेण अईव विसनं, सोवि भट्टो सम्माणिय विसजिओ-एयं चित्तं चरितं तिहुयणजणयाणंदियासेसचित्तं, सूरीणं सिद्धसेणाणमिह वरमहाकवविजा-14 AMASANSAECESSC S ॥१४६॥ Jain Education M o nal For Privale & Personal Use Only Hainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ SAROGRESOSORRNALOCALCk निहीणं । भिंगत्तं पाविऊणं नियहियकमले सव्वया इत्थ अत्थे, जत्तं सत्ता ! कुणेहामियगुणजणणिं जेण पावेह कित्तिं ॥१॥ कविप्रभावकविषये श्रीसिद्धसेनदिवाकरकथा, प्रभावकाणां विशेषखरूपमुक्त्वा सामान्यलक्षणमाहसव्वे पभावगा ए जिणसासणसंसकारिणो जे उ ।भंगतरेणवि जओ, एए भणिया जिणमयम्मि ॥३७॥ व्याख्या-'सर्वे' समस्तास्ते 'प्रभावका' अर्हन्मतोल्लासकाः, ये तु 'जिनशासनशंसाकारिणो' जिनमतश्लाघाजनकाः आदौ प्रभावकाष्टकमुक्त्वा पुनरेवं कथमुच्यते ? इत्याह-'यतो' यस्मात्कारणात् 'जिनमते' सिद्धान्ते 'एते' प्रभावकाः 'भङ्गयन्तरेणापि' प्रकारान्तरेणापि 'भणिताः' कथिता इति गाथार्थः ॥ ३७॥ तानेव विशेषयन्नाहअइसेसिइड्डि धम्मकहि वाइ आयरिय खवग नेमित्ती । विजारायागणसम्मओय तित्थं पभावंति ॥३॥ | व्याख्या-अतिशेषिता- अपरेभ्यः परमोत्कर्ष नीता ऋद्धयो-जवाचारणविद्याचारणाशीविषजल्लोषध्यवधिमनःपर्यायादिलब्धयो यस्य सोऽतिशेषितःि, 'धर्मकथी' व्याख्यानलब्धिमान, 'वादी'परवादिविजेता, 'आचार्यः' पष्णवत्यधिकद्वादशशतगुणालङ्कृतः, 'क्षपको विकृष्टतपखी, नैमित्तिकः' त्रिकालज्ञानवेत्ता, 'विद्यावान्' सिद्धविद्यामन्त्रः, 'रायगणसम्मतो'नरेन्द्रप्रभृतिलोकाभीष्टः, एवं भङ्गयन्तरेणाष्टौ प्रभावकाः 'तीर्थ' जिनशासनं 'प्रभावयन्ति' उद्योतयन्ति, चः समुच्चयवाचीति गाथार्थः ॥ ३८ ॥ यदि कालादिवैषम्यादेताः सिद्धयो न स्युस्तदा कथं तीर्थप्रभावना भवतीत्याह Jamn Educatan Interational For Privale & Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ सम्य० स० टी० ॥१४७॥ ESSAGARAAKAARAK इय संपत्तिअभावे, जत्तापूयाइ जणमणोरमणं। जिणजइविसयं सयलं, पभावणा सुद्धभावेणं ॥ ३९ ॥ ___ व्याख्या-'इति' पूर्वोक्तप्रकारेण 'सम्पदभावे' लब्धिविरहे सति, न हि सर्वत्रैताः पूर्वोक्ता लब्धयः सम्भवन्ति, विशिष्य निरतिशये कालेऽस्मिन् , तदा किं कर्त्तव्यमित्याह-जत्तत्ति-यात्रा श्रीशत्रुञ्जयादिमहातीर्थेषु चतुर्विधसङ्घन सह सोत्सवं गमनं, अथवा युगप्रधानादेवन्दनाथ महा सम्मुखयानं पूजा-कुसुमादिभिरर्हदर्चनं उत गुरूणां वन्दनकशुश्रूषादिकरणं, आदिशब्दादभयदानसत्रागारपटहोद्धोषणादि एवंरूपे कृत्ये कृते किं स्यादित्याह-जणत्ति-जना लोकास्तेषां मनः-श्चित्तं तस्य रमणं-प्रीत्युत्पादकं अन्यदप्युत्सर्पणादि, किंनिमित्तमित्याह-जिणत्ति-जिना अर्हन्तो यतयः-साधवस्तेषां विषयं-तन्निमित्तं सकलं-सर्वमनुष्ठानं 'प्रभावना' महिमा भवति, कथम् ?-'शुद्धभावेन' त्रिकरणविशुद्धा कृतमिति गाथार्थः, भावार्थस्तु सङ्घपतिश्रीरत्नश्रावकदृष्टान्तेन प्रतन्यते, स चायम्___ अस्त्युत्तरस्यामाशायां, कले काश्मीरमण्डले । पत्तनं मत्तनेत्राणां, क्रीडौको नवहु(फु)लुकम् ॥१॥ विक्रमाक्रान्तदिक्चक्रस्तत्र शत्रुक्षयङ्करः । खवंशसरसीहंसो, नवहंसोऽभवन्नृपः ॥२॥ सुनिस्तूंशोऽपि निस्तूंशः, सुहृदां मोदका-2 यते । जातोल्लासश्च यस्यैषोऽसुहृदां मोदकायते ॥३॥ रम्भाविजयदेवीति, देवी रम्भाविजित्वरी । तस्यास्ति को-13. मलालापैः, कोकिलेव मनोहरा ॥४॥ पुरेऽत्रैव ह्यनन्यश्री सुभगं ? भावुकस्थितिः । पूर्णचन्द्राभिधः श्रेष्ठी, कलाभिः है पूर्णचन्द्रजित् ॥ ५॥ राजमान्याः सुतास्तस्य, रत्नत्रयवदद्भुताः । पुर-नभूताः श्रीरत्नो, मदनः पूर्णसिंहकः ॥६॥ १४७॥ Jan Educatan International Page #321 -------------------------------------------------------------------------- ________________ CARMERSEASUR रत्नस्य पोमिणी नाम्नी, लोकंपृणगुणा प्रिया । तत्कुक्षिभूरभूमिस्तु, दोषाणां कोमलोऽभवत् ॥७॥ श्रीमन्नेमिकुमाहारस्य, निर्वाणसमयादथ । वर्षाणामष्टसाहरूयां, गतायां मुनिपुङ्गवः ॥ ८॥ श्रीमान् पट्टमहादेवाभिधः साधुसम-13 लन्वितः । नवफुलपुरोद्याने, समागाद् ज्ञानभासुरः ॥९॥ युग्मम् । तत्र देवकृते खर्णकमले विमलाशयः । सिंहास नमधिष्ठाय, तस्थिवान् स यतिप्रभुः ॥ १० ॥ उद्यानपालै राजाऽथ, व्यज्ञप्यागमनं गुरोः । सोऽपि पौरपरीवार-वृतस्तं वन्दितुं ययौ ॥ ११ ॥ त्रयोऽपि वान्धवा रत्नप्रमुखाः सपरिच्छदाः । सादरं वन्दितुं जग्मुः, सूरिं दूरितपात कम् ॥ १२ ॥ सुरासुरनराधीशपूर्णायां पर्षदि प्रभुः । जगजीवहितामेवं, विदधे धर्मदेशनाम् ॥१३॥ यास्यामीति है जिनालयेऽत्र लभते ध्यायंश्चतुर्थ फलं, षष्ठं चोत्थितमुद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिन गृहात्प्राप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ १४ ॥ सयंपमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणतं गीयवाइए ॥ १५ ॥ पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः। जपकोटीसमं ध्यानं, ध्यानकोटिसमो लयः ॥ १६ ॥ इदं सामान्यतस्तीर्थ-कृतां सेवोद्भवं फलम् ।श्रीशत्रुञ्जयतीर्थे तु, तदेव सुतरां महत् ॥ १७ ॥ उक्तं च-धूवे पक्खोवासो मासक्खवणं कपूरधूवम्मि। कित्तियमासक्खवणं साहूपडिलाहिए लहइ ॥ १८॥ अहो तीर्थस्य माहात्म्यं, पुण्डरीकमहागिरेः । पशवोऽपि हि यत्रस्था, लभन्ते त्रैदशं पदम् ॥ १९ ॥ ततोऽपि रैवतगिरेः, कृता सेवा महाफला । विमलाचलदेशत्वात्तद्रूपोऽयं यतः स्मृतः ॥ २० ॥ विशेष Hann Education Interational For Privale & Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ सम्य० ॥ १४८ ॥ स्त्येष यन्नेमिः, पवित्रीकृतवान्निजै । प्रव्रज्याज्ञाननिर्वाणकल्याणक महामहैः ॥ २१ ॥ श्रीमच्छेत्रेयमाहात्म्यं, त्रुवाणा लौकिका अपि । श्रूयन्ते हि प्रभासारख्य-पुराणे वदतांवराः ॥ २२ ॥ पद्मासनसमासीन - श्याममूर्त्तिर्टिंगम्बरः । नेमिनाथः शिवेत्याख्या नाम चक्रेऽस्य वामनः ॥ २३ ॥ कलिकालमहाघोरे, सर्वकल्मषनाशनः । दर्शनात्स्पर्शनादेव, कोटियज्ञफलप्रदः ॥ २४ ॥ तस्माद्येन शिवासूनु - रुज्जयन्ते नमस्कृतः । तेन श्रद्धावता नूनमुपयेमे शिवेन्दिरा ॥ २५ ॥ इमां श्रुत्वा गुरोर्व्याख्यां, रत्नश्रावकपुङ्गवः । सभासमक्षमक्षामां, प्रतिज्ञां चक्रवानिति ॥ २६ ॥ ससङ्घेनोज्जयन्ताद्रौ, द्रक्ष्यते यदुषो यदा । तदा मया ग्रहीतव्या, द्वितीया विकृतिर्भुवम् ॥ २७ ॥ एकभक्तावनीशीति- ब्रह्मव्रतविधिक्रिया । मया तदेव मोक्तव्या - भविष्यत्स नतो यदा ॥ २८ ॥ ततो भूपादयः सर्वे ययुः खखनिकेतनम् । आगृह्य रत्नः सूरीन्द्रान् स्थापयामास तत्र च ॥ २९ ॥ रत्नो रत्नादिवस्तूनि, ढौकनीकृत्य भूपतिम् । व्यजिज्ञपन्नेमियात्रा - कृते देव ! विसर्जय ॥ ३० ॥ राज्ञोचे साधु साध्विच्छां, निजां पूरय धार्मिक ! । तस्यादेशमिति प्राप्य, हृष्टो रत्नोऽगमगृहम् ॥ ३१ ॥ सङ्घ सम्मील्य वेगात्स, नृपदत्तचमूवृतः । विम्बं संस्थाप्य सलग्ने, देवालयमचालयत् ॥ ३२ ॥ प्रथमाष्टाहिकाकृत्यं, स्वयं क्षितिपतिर्व्यधात् । अमारिघोषणासङ्घ पूजाद्युत्सवपूर्वकम् ॥ ३३॥ पोमिन्यथो वालसखीं, विजयां भूपवल्लभाम् । आप्रष्टुं जग्मुषी तस्याः, पपात पदपद्मयोः ॥ ३४ ॥ खामिनि ! त्वत्प्रसादेन त्वद्वियोगाक्षमाऽप्यहम् । यात्रां श्रीनेमिनाथस्य कुर्वे रैवतकाचले ॥ ३५ ॥ साऽप्याख्यत्सखि ! धन्यस्ते, I स० टी० ॥१४८॥ Page #323 -------------------------------------------------------------------------- ________________ । पारं यातु मनोरथः। परं मा कृपणत्वेन, लज्जयेमा कदाचन ॥ ३६ ॥ स्वर्णादिकं महद्दत्त्वा, धर्मव्ययकृतेऽनया । विसृष्टा चानुयानेन, पोमिणी सङ्घमाययौ ॥ ३७॥ श्रीमान् पट्टमहादेव-सूरीन्द्रो विहरन् सह । धर्मोपदेशदानेन, #भावनामपुषन्नृणाम् ॥ ३८ ॥ कारभं वैसरं वा, वीक्ष्य वित्तेन पूरितम् । प्रातस्तुपारवत्केपा, नागलत् कमलामदः ॥ ३९ ॥ गजाश्वरथपादातमुच्चाः पटकुटीरपि । दर्श दर्श जनाः के न, वान्ते विस्मयमादधुः ? ॥४०॥ रत्नः पुदरोगो मदन-पूर्णसिंहौ द्विपार्थगौ । पृष्ठगः कोमलः सङ्घ, रक्षन्तोऽग्रे प्रतस्थिरे ॥४१॥ स्थाने स्थाने चैत्यपूजावा|त्सल्यदानकर्मभिः । ससको रत्नसङ्घन्द्रोऽतनोजिनमतोन्नतिम् ॥४२॥ सङ्घबन्धुप्रियापुत्रयुक्तो रत्नः पथि ब्रजन् ।। रोलातोलौ महाशैली, प्राप्यास्थात्तन्मुखाग्रतः ॥ ४३ ॥ तत्र चैत्यार्चनागीतनृत्यभोज्यादिकर्मभिः। सङ्घोऽतिवाहयामास, दिनं रात्रिं च रङ्गतः ॥४४॥ प्रातः प्रस्थितिमान् सङ्घो, यावत्तच्छैलसङ्गमे । गन्तुं प्रवर्तते मार्गे, तावत्तेन पुरःस्थितः ॥ ४५ ॥ कश्चित्कजलसच्छाय-कायो व्यात्तमुखोदरः। नृसिंहरूपभृद् दंष्ट्रा-करालोऽदृट्टहासभृत् ॥४६॥ अङ्कुशप्रतिरूपान-जाग्रन्नखरदारुणः । बुभुक्षितो भक्षयामि, ब्रुवन्निति विलोकितः ॥४७॥ त्रिभिर्विशेषकम् ॥ स छाग्रगामुकैलॊकैस्तस्माद्भीतैः परामुखैः । एत्य रक्षाकृतां राजपुत्राणां स न्यवेद्यत ॥४८॥ निर्भयास्तेऽपि तं प्रोचुः, ६ कस्त्वं किं त्वमुपाद्रवः ? । सई सुरोऽसुरो रक्षो वेति ब्रह्मस्मदग्रतः॥४९॥ स वेतालोऽब्रवीदने, यदि यास्यथ तद् | ध्रुवम् । तिलचर्व चर्वयिष्ये, सर्वानपि जनानिमान् ॥ ५० ॥ तत्वरूपं सङ्घरक्षा कारकैः सुभटैर्दुतम् । रत्नसङ्घ Jain Education a nal For Privale & Personal Use Only P w.jainelibrary.org Page #324 -------------------------------------------------------------------------- ________________ सम्य० ॥१४९॥ पतेरग्रे, न्यगद्यत यथास्थितम् ॥ ५१ ॥ रत्नस्तदा तदाकर्ण्य, कर्णक्रकचसन्निभम् । किं कर्त्तव्यं जडीभूय, चि-18 स० टी० सन्तयांचवानिति ॥ ५२ ॥ उपायः कोऽत्र कर्त्तव्यः ?, स्फोर्या काऽप्यथवा मतिः । सङ्घस्य का गति विन्यस्मिन् । विघ्ने युपस्थिते ? ॥ ५३॥ व्याघुट्य गम्यते पश्चात्केऽप्याहुः प्रियजीविताः । नूनं भक्षयिता रक्षस्तस्यादात्मा हि हारक्ष्यते ॥ ५४॥ म्रियते जीव्यते वापि, गम्यते पुरतो ध्रुवम् । श्रीनेमिं शरणीकृत्य, केचित्साहसिका जगुः ॥ ५५॥ स्त्रीपुंसानां मिथो जल्पै तिस्फीत्यतिकातरैः । सङ्घ व्याकुलतां याते, रत्नो भट्टानभापत ॥५६॥ भो मागधास्तत्र गत्वा, नृसिंह परिपृच्छत । कथं प्रसीदसि त्वं? तत् , कृत्वा यामः पुरो वयम् ॥ ५७॥ इत्यादेशेन रत्नस्य, तेऽपि गत्वा तमब्रुवन् । सोऽप्याख्यदस्याद्रेः स्वामी, सुदाढो राक्षसोऽस्म्यहम् ॥ ५८ ॥ यद्येकं सड़पुरुषं, मह्यं भक्षाय य|च्छत । तत्पलप्रीणितोऽत्यन्तं, क्लेशये नापरान् परान् ॥ ५९॥ खप्रतिज्ञा न लुम्पामि, ततो यातु जनः सुखम् ।। |निर्णीयेति वचस्तस्य, जगू रत्नाय मागधाः ॥६०॥ सङ्घलोकं मीलयित्वा, ततो रत्नोऽब्रवीदिदम् । अद्य मे पुण्यसम्पत्ति-रुदियाय गरीयसी ॥ ६१॥ यदेष राक्षसो भुक्ते, पुंस्थेकस्मिन् समाहितः । अन्यांस्त्यजति तद्यात, यूयं नेमि । नमस्थत ॥ ६२॥ प्रोच्येति रत्ने मौनस्थे, राजपुत्राः सहोदरौ । प्रिया च तनयो हृष्टाः, प्रत्येकं ते वभाषिरे ॥६३॥ ॥१४९|| सङाधीश ! चिरं जीवास्माखेकस्य प्रदानतः । अनाथं त्वां विना सङ्घ, कोऽपरः पातुमीश्वरः ? ॥६४॥ प्रत्येकं सोऽपि तान् सर्वास्तत्कर्मकृतसाहसान् । न्यवारयदनेकाभिः, स वाग्भिर्वाग्मिनां वरः॥६५॥ सङ्गं प्रास्थापयद्रलो, मृत्यवे 5564- 5505525% 15-15500 Jain Educaton International Page #325 -------------------------------------------------------------------------- ________________ कृतनिश्चयः । रक्षसापि पुरो गच्छन्नोपाद्रावि जनोऽखिलः ॥ ६६ ॥ सुधीः कृतार्थमात्मानं, मन्वानः सङ्घरक्षणात् ।। श्रीनेमिं शरणीकृत्य, रलोऽस्थागिरिवत्स्थिरः ॥ ६७ ॥ कायोत्सर्ग विधायाथ, पोमिण्यपि महासती । तदृशोः परतो भूत्वा, तस्थौ भर्तृप्रियङ्करी ॥ ६८॥ कोमलोऽपि पितुर्दुःखमसहिष्णुस्तदन्तिके । कायोत्सर्ग विधायास्थादुर्यो धैर्य-| वतां नृणाम् ॥ ६९ ॥ स रत्नं रत्नवत्क्षिप्त्वा, क्वचिच्छैलगुहान्तरे । शिलां दत्त्वा च तद्वारि, खयं बहिरुपाविशत् P॥ ७० ॥ दुष्टः प्रस्फोटयन् पुच्छं सिंहनादं सृजंस्तथा। भापयामास तं सोऽपि, धर्मधी चलल्लयात् ॥ ७१ ॥ तस्मि-10 नवसरे सप्त, रैवताचलमूर्द्धनि । अम्बिकाखामिनी नन्तुं, क्षेत्रपाला इमे ययुः ॥ ७२ ॥ मेघनादाह्वयः कालो, मेघो 3 गिरिविदारणः । कपाटः सिंहनादश्च, खाटिको रैवताभिधः ॥ ७३ ॥ अम्बां विज्ञपयामासुस्ते नत्वैकत्र सङ्गताः। महादेवि ! कुतो हेतो-रयमाकम्पते गिरिः? ॥ ७४ ॥ अस्माकं वसतामत्र, न जातमिति वैशसम् । यादृशं साम्प्रतं ह्यस्ति, तत्खामिनि ! विलोकय ॥ ७५ ॥ ज्ञाने प्रयुक्ते व्यज्ञायि, देव्या कोऽपि नरोत्तरः । दुष्टेन केनचिद्बाढं, क्लिश्यमानो गुहान्तरे ॥ ७६ ॥ तस्याशु मुक्तये सप्त, क्षेत्रपालयुता गता। पोमनीकोमलौ तत्र, तथास्थौ सा न्यरूपयत् ॥ ७७ ॥ तयोस्तादृग्महासत्त्वं, दृष्ट्वा हृष्टाऽम्बिकासुरी । सम्प्राप्य कन्दराद्वारं, नृसिंहं तमतर्जयत् ॥ ७८ ॥ अरे क्रूर ! करोपि त्वं, किमिदं दुष्टचेष्टितम् ? । यद्यस्ति काऽपि ते शक्तिस्तदा युद्धोद्यतो भव ॥ ७९ ॥ तच्छ्रुत्वाघर्घराशब्दं, कृत्वा वीररसोद्धरः । चकार स रणं घोरतरं तैः क्षेत्रपैः सह ॥ ८० ॥ अम्बया चरणे धृत्वा, भ्रम Jan Education Interational For Privale & Personal Use Only wwwane braryong Page #326 -------------------------------------------------------------------------- ________________ सम्यक स० टी० ॥१५०॥ CACASSOCIENCE यित्वाऽभितः शिरः । सोऽयं शिलायामाहत्य, यावत्संचूर्णयिष्यते ॥ ८१॥ तावदम्बा दिव्यरूपं, नरमेकं पुरःस्थितम् । अद्राक्षीदयितापुत्र-युतं रत्नं च सुस्थितम् ॥ ८२॥ ततः स देवरूपी ना, तुष्टो रत्नं तथाऽम्बिकाम् । क्षेत्रपालांश्च सप्तोचे, भो भोः ! शृणुत मद्वचः॥ ८३ ॥ यदा व्याख्याक्षणे सूरिमाहात्म्यं चित्रकृत्सताम् । श्रीरैवतमहाशैलतीर्थव्याख्यानमातनोत् ॥ ८४ ॥ तदा नृरनं रत्नोऽयं प्रतिज्ञां कृतवानिति । असूनामपि सन्देहे, नेमिर्वन्द्यो मया ध्रुवम् ॥ ८५॥ तदैव शङ्कराख्योऽहं, वैमानिकसुरो गुरोः । उपविष्टः पुरोऽभूवं, सोढवान्न च तद्वचः ॥ ८६ ॥ ततो मया परीक्षाऽस्य, चक्रे स्थैर्य विलोक्य च । एतज्जायापुत्रयोश्च, खचेतसि विसिष्मिये ॥ ८७ ॥ कृतपुण्यानमून्मन्ये, खप्रतिज्ञाप्रपूरकान् । येषां रोमापि नो भिन्नमीटक्कष्टेऽप्युपस्थिते ॥८८ ॥ सत्येन युद्धं चेत्कुर्वे, न जीये तद्भवादृशैः । सङ्घरक्षाकृतो यूयं, धन्या एव परं भुवि ॥ ८९॥ क्षमयित्वा समालिङ्गय, रत्नं पुत्रप्रियान्वितम् । कृतानन्दस्य सस्य, मध्ये मुक्त्वा स उद्ययौ ॥ ९० ॥ अम्बाद्या अपि सानन्दाः, खं खं स्थानमगुः सुराः । सोऽप्युलसदुत्साह, आरुक्षदैवताचलम् ॥ ९१॥ हर्षोत्फुल्लगम्भोजै, रोमाञ्चोदश्चदङ्गकैः । सङ्घपत्यादिभिर्लोकैरालुलोके शिवाङ्गभूः ॥ ९२ ॥ नमस्कृत्य प्रभुंगत्वा, गजेन्द्रपदकुण्डके । स्नात्वा भृत्वा च सौवर्णकलशान् हारिवारिणा ॥१३॥ प्रसर्पद्भावनोल्लासा, रत्नाद्या नेमिनं जिनम् । लेप्यबिम्बस्नात्रयुक्तिमजानाना मनागपि ॥९४ ॥ गन्धोदकैस्तथाऽत्यन्तं, त्रपयामासुरादरात् । यथा विभिद्य सहसा,मूर्त्तिर्मुद्रूपतामगात् ॥९५॥ त्रिभिर्विशेषकम् ॥ विषसादाखिला ॥१५०॥ Jain Educationa tional For Privale & Personal Use Only W w.jainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ सङ्घः, श्रीरत्वस्तु विशेषतः । हा धिग्मां तीर्थविध्वंस-पापकश्मलिताङ्गकम् ॥ ९६ ॥ स च सन्धां व्यधादेवं, यावतीर्थमिदं मया। नैवोद्धरिष्यते तावद्भोजनं न विधास्यते ॥ ९७ ॥ इत्युक्त्वा सोदरौ सङ्घ-रक्षायै विनियुज्य सः । अम्बिकां मनसा कृत्वा, प्रावर्त्तत तपोविधौ ॥ ९८ ॥ तदेकमानसो रत्नो, निष्पकम्पो गिरीन्द्रवत् । दूरे तत्याज निर्व्याजमतिरन्नस्पृहामपि ॥ ९९ ॥ मासद्वयोपवासान्ते, स्वान्ते निश्चलतां दधत् । सोऽभाष्यत महासत्त्वो, दिव्यरूपभृताऽम्बया ॥ १०॥ वत्सोत्तिष्ठ समागच्छ, सत्त्वाब्धे ! मयका समम् । निर्मिते सुरराजेन, श्रीकाश्चनबलानके ॥१०१॥ एनं कृतानतिं नीत्वा, निशायां निजनेमिनः । द्वासप्ततिमिता मूर्तीदर्शयामास तत्र सा ॥ १०२ ॥ रत्नहेमशिलारूप्य-मयान्यष्टादश क्रमात् । द्वासप्ततिमितान्येवं, बिम्बान्येक्ष्य जहर्ष सः ॥ १०३॥ विम्बमेकं स्फुरद्रूपं, रानं रत्नः स्पृशन् जगौ । अम्बां मातरिदं देहि, चैत्येऽहं स्थापये यथा ॥ १०४॥ निषिद्धः सोऽम्बया वत्स !, कलिकालः समष्यति । लोकास्तत्र भविष्यन्ति, सुतरामर्थलोलुपाः ॥ १०५ ॥ पापे रता धर्मवाह्यास्तेभ्यो रत्नमयं त्विदम् । न छुट्टिष्यति तस्मात्ते, भवित्र्याशातना भृशम् ॥१०६ ॥ युग्मम् । बिम्बं वज्रमयं वज्र-सारमेतद्गृहाण* तत् । तेनापि तद्वचो मेने, शुभायतिविचारिणा ॥१०७॥ ऊचे च तत्र हे मातरियद्विम्बं कथं मया । नेतव्यं ? स तयाऽप्यूचे, सूत्रेणामेन वेष्टय ॥१०८॥ मा भैषीश्चल वेगेन, पश्चात् त्वं मा विलोकयेः । व्यावृत्याऽऽस्यं यत्र बिम्बं, द्रष्टा स्थास्यति तत्र भोः ॥ १०९॥ इत्यम्बावचसा रत्नो, बिम्बमादाय सत्वरम् । निमेषवत् व्यतीयाय, कियतीमपि3 Jain Education anal For Private &Personal use Only DRjainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ 6 सम्य० ॥१५१॥ CHACKERL भूमिकाम् ॥११०॥ किं बिम्बमेति नो वेति, शङ्कयाऽऽकुलमानसः। यावत्पश्चान्मुखं कृत्वा, सोऽपश्यत् स्पष्टया दृशा स०टी० ४॥१११॥ तावत्तत्रैव तद्विम्ब, तस्थौ नेमेः सुनिश्चलम् । प्रासादद्वाररचना, तथैव च कृताऽमुना ॥ ११२॥ आशी-15 मुखो जनोऽवोचत्, तीर्थोद्धारं वितन्वता । रत्न ! त्वयाऽऽत्मा सङ्घश्चोभ्रे पातकसागरात् ॥११३॥ तदा सङ्घन हृष्टेन, श्रीसङ्घपतिना समम् । मात्राद्युत्सवनिर्माणैरगण्यं पुण्यमायत ॥ ११४ ॥ एवं प्रतिज्ञामापूर्य, रत्नः सङ्घसमन्वितः। उत्तीर्य रैवताचक्रे, सङ्घपूजादिकोत्सवम् ॥ ११५ ॥ ततः श्रीपुण्डरीकाद्रौ, पुण्डरीकद्वयान्वितम् । श्रीमन्नामेयदेवं स, ससङ्घः प्राणमत्तमाम् ॥११६॥ अन्यान्यपि हि तीर्थानि, प्रणिपत्य स सत्वरम् । नवहु (फु)लपुर प्राप, राज्ञा कृतमहोत्सवम् ॥ ११७ ॥ अमारिघोपणैश्चैत्य परिपाटीमहामहैः । साधर्मिकादिवात्सल्यै, रनो व्यस्मापयजगत् ॥११८ ॥ एवं रत्नः प्रतिप्रातः, पुण्यैः कोशमपूरयत् । जगतीं हारनीहार-सोदरैश्च यशोभरैः ॥ ११९ ॥ इत्यादिभिर्धर्मकृत्यैः, श्रीरत्नः श्रावकोत्तमः। जिनशासनमुद्भाव्य, क्रमात्सुगतिभागभूत् ॥ १२० ॥ इत्थं श्रीरत्नसद्धेश्वरवररचितं श्रोत्रपात्रकपेयं, कृत्वा यात्रादिकृत्यैर्गुरुपदकमलासेवनैश्चातिमात्रम् । तादृग् लब्ध्याद्यभावादपि कुरुततरामुत्सवान् जैनधर्मे, येन स्याद्बोधिवीजोदयचयवशतस्तीर्थकृत्त्वादिलक्ष्मीः ॥ १२१॥ लब्ध्याद्यभावेऽपि जिनमतप्रभावकविषये रत्नश्रावककथा। ___ इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वस- ॥१५१॥ सिकावृत्तौ तत्त्वकौमुदीनाम्यां प्रभावकाष्टकादिवरूपनिरूपणो नाम षष्ठोऽधिकारः समाप्तः ॥ R Jain Educaton International For Privale & Personal Use Only wwwane braryong Page #329 -------------------------------------------------------------------------- ________________ षष्ठं प्रभावकाधिकारमुक्त्वा सप्तमं सम्यक्त्वपञ्चभूषणद्वारमाहसम्मत्तभूसणाई, कोसलं तित्थसेवणं भत्ती। थिरया पभावणाविय भावत्थं तेसि वुच्छामि ॥४०॥ व्याख्या-सम्मत्तत्ति-सम्यक्त्वस्यैतानि भूषणानि भवन्तीति सम्बन्धः, सम्यक्त्वं-कारकरोचकदीपकादिभेदभिन्नं, अथवा क्षायिकक्षायोपशमिकौपशमिकसाखादनादिरूपं, तदेव सर्वस्य धर्मस्याङ्गभूतंभूष्यते-अलक्रियते परमशोभामवाप्यते यैस्तानि भूषणानि, क्रमेण तन्नामान्याह-कौशल्यं' सर्वदिनकृत्यक्रियासु नैपुण्यम् 'तीर्थसेवनं' तीर्थ नद्यादेरिव संसारतारेण (रणे)-सुखावतारो मार्गः, तच द्विधा द्रव्यतीर्थ भावतीर्थ चेति, तत्र द्रव्यतीर्थ जिनजन्मादिभूमय, | उक्तं च-जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्थ य किर निवाणं, आगाढं दंसणं होइ ॥१॥ भावतीर्थ तु चतुर्वर्णश्रीश्रमणसङ्घः, प्रथमगणधरो वा, तस्य सेवनं पर्युपास्तिकरणम् २॥ 'भक्ति' प्रवचने विनयवैयावृत्त्यकरणरूपा प्रतिपत्तिः३॥ 'स्थिरता' जिनधर्म प्रति केनापि व्युद्धाहितचित्तस्य स्थिरताऽऽपादानं, खयं वा परतीर्थिकर्द्धिदर्शनेनापि जिनशासनं प्रति निष्प्रकम्पता ४ ॥ 'प्रभावना' तैस्तैर्धर्मकृत्यैरहन्मतोन्नतिकरणम् ५॥ अपिचेति समुच्चयार्थे, इति पञ्चभूषणानि एतेषां 'भावार्थ' स्वरूपव्याख्यानमग्रेतनगाथाभिर्वक्ष्यामीति गाथार्थः ॥४०॥ एषां मध्ये प्रथममाद्यभूषणखरूपं गाथापूर्वार्द्धनाह-- वन्दणसंवरणाई किरियानिउणत्तणं तु कोसल्लं । -CRAKAR KIROERAGI MANC* Jan Education a l For Private & Personal use only ainelibrary.org II Page #330 -------------------------------------------------------------------------- ________________ सभ्य० ॥१५२॥ व्याख्या - वन्दनं देवपूजापडावश्यकादिकरणम्, संवरणं - पापव्यापार निवारण निरतीचारद्वादशव्रताङ्गीकरणं, आदिशब्दाद् दानशीलतपोभावनादीनां विधिवदासेवनं, वन्दनं च संवरणादि चेति द्वन्द्वः, तत्र याऽसौ क्रिया - कर्त्तव्यं तस्यां निपुणत्वं विधिज्ञत्वं 'कौशल्यं' दक्षत्वं 'तुः' पादपूरणे इति गाथापूर्वार्द्धार्थः । भावार्थस्तूदायिनृपवृत्तादवसेयः, स चायम्— अस्ति समस्ताश्चर्यपूरिते श्रीभरते बहलकमलाविलासराजमानधनिजनगृहं राजगृहं नाम नगरं, — यत्र प्रासादमीलिस्थैर्वातोद्धूतैर्ध्वजैः सितैः । नभस्तरङ्गिणीवीचीचयानां हियते मदः ॥ १ ॥ तत्र वैरिवधूवदनारविन्दचन्द्रः श्रीकोणिकापरपर्यायनिस्तन्द्रः श्रीअशोकचन्द्र इति राजा राज्यं पालयति स्म । येन खपौरुषप्रोद्यदग्निना वैरिकाननम् । प्रदीप्य भरतार्द्धस्य, श्रियां पाणिग्रहः कृतः ॥ १ ॥ तस्यागण्यलावण्यपण्यपूर्णापणा निःसीमशीलादिगुणवती पद्मावती - नाम प्रिया । यस्या दासीकृतस्त्रैणं, शङ्के रूपं निरूप्य सः । रतिप्रीत्योर्न सस्मार, स्मरः सञ्जाततन्मनाः ॥ १ ॥ शचीसुरपत्योरिव तयोर्दम्पत्योर्नित्योल्लसद्भोगयोगयोः कोऽप्युत्तमो जीवो दिवचयुत्वा पद्मावत्याः कुक्षिशुक्तौ मुक्ताफलवदवातारीत् । स सम्पूर्णदोहदः पूर्णेषु मासेषु तया सुतत्वेनासूयत, ततो वर्द्धापकदासचेट्यः कोटिदानेन कोणिकनृपेण सम्भावयांबुभूविरे, स्वयं च हृदयानन्दननन्दनवदनावलोकनलोलविलोचनो ऽन्तः पुरमभिससार, तं च करसरोरुहाभ्यामादाय स्नेहसागरसुधाकारं निरवद्यपद्यमिदमपाठीत्, - अङ्गादङ्गात्सम्भवसि, हृदयादभिजायसे । आत्मैव स० टी० ॥१५२॥ Page #331 -------------------------------------------------------------------------- ________________ पुत्रनामासि, तज्जीव शरदां शतम् ॥ १॥ एवं तं पुत्रं दर्श दर्श पौनःपुन्येन पठतो नृपस्य करपङ्कजात्कुमारभृत्याविविचक्षणाभिवृद्धस्त्रीभिरुपादाय सोऽरिष्टवरिष्ठशय्यायां निवेशितः, तस्य च शिशोर्यथारुचि याचकद्विजादिभ्यो दानं ददानो महीनो जातककर्ममहोत्सवमतुच्छमकारयत्, तदेव दिवसं सुदिनतया मन्वानस्तस्याङ्गभुव उदायीति नाम विदधे । स बालः सितपक्षमृगाङ्क इव वपुरुपचयेन कलाकलापेन च समकालमेवाकलयांवुभूवे । राजापि स्नेहमोहितः कटितटनिविष्टेन सुतेन शालिभञ्जिकाविभ्राजमानस्तम्भनिर्दम्भशोभां बिभराम्बभूव, आसनशयनयानभोजनादिविधानेष्वपि स यतिपतिरिव रजोहरणं तं न दूरीचकार । एकदा वामोरुमूले उदायिनं निवेश्य भोजनायोपाविशद्विशामीशः, अर्द्धभुक्ते च स शिशुः सर्पिर्धारामिव मूत्रधारामसूत्रयद्भोजनान्तराले, राजापि सुतवात्सल्यच्छलितो न तं मनागपि वालयामास, मा भूदस्य मूत्रनिरोधेन गदसम्भवः । तन्मूत्रसंसक्तं भोजनं पाणिनोत्साय तथैव रसवती माखादयामास, अहो मोहविलसितम् । अथ तत्स्नेहमोहितो महीपतिस्तस्मिन्नवसरे खमातरं चेलणादेवीमवादीत्द अम्ब ! यादृक् स्नेहोऽमुष्य शिशोर्विषये न तादृक्कस्याप्यभूद्भवति भविष्यति च, इति श्रुत्वा चेलणाऽप्याह स्म-वत्स! कियांस्तव स्नेहोलासः ?, यादृक् त्वद्विषये पितुरासीत् स कोट्यंशेनापि तव न खतनये, मातः! कथमिति कूणिकेनोक्ता सा प्रोचे-वत्स ! गर्भस्थे त्वयि मम त्वत्पितुरत्रास्वादनदोहदेऽभयकुमारेण पूरिते पितुरनर्थहेतुरयमङ्गज इति जातमात्रस्त्वं मया परिष्ठापयांचक्रे निजोद्यानवनिकायां,तत्र कुर्कुटेन तव कनिष्ठाङ्गुलिः पिच्छाग्रेण विद्धा, सा च कृमि Jain Education anal For Private &Personal use Only Mojainelibrary.org Page #332 -------------------------------------------------------------------------- ________________ सम्य. ॥१५३॥ पातेन पूयक्लिन्नाऽभूत् , तस्मिन् क्षणे सातपुत्रजन्मानन्दितखान्तस्त्वां चारिष्टसमन्यपश्यन् ज्ञातवृत्तस्त्वत्पिता मा .स. टी. निरभर्स्यत् , त्वां च वनादानाय्य मुक्तापरराजकार्यः स्नेहविवशो रोदनात्कथमप्यतिष्ठन्तं विलोक्य त्वां त्वदङ्गुली मुखे निधाय तावत्तस्थिवान् , यावद्भवान् रोदनादवतस्थे, इत्थं रात्रिन्दिवं कुर्वाणो मया निवार्यमाणोऽपि नास्थात् तव तातः, इति श्रुत्वा सातपश्चात्तापः कूणिको जनकं पञ्जरादुन्मोचयितुं दण्डमादाय यावद्धावति स्म तावच्छे-18 हणिकभूपस्तमूर्तीकृतदण्डं कृतान्तमिवायान्तमालोक्यापमृत्युभीतभीतस्तालपुटविषमाखाद्य विपेदे, ततः कोणिकः खहै दुष्टचेष्टितं निदन् पितुश्च स्नेहं संस्मरन् सुतरां विललाप, पितुश्च राज्यचिह्नानि दर्श दर्श महादुःखमनुभवन् मत्रिभिश्चम्पानगरी राजधानी कुर्वद्भितिशोकः कूणिकश्चक्रे। ततोऽहं त्रयोदशश्चक्रवर्ती भरते संवृत्त इति सातक्षयमतिताढ्यभूधरस्य तमिस्रायाः कन्दरायाः कपाटसम्पुटं दण्डेनाताडयत्, ततो गुहाखामिना कृतमालदेवेन प्रादुर्भूतप्रभूतकोपा-12 टोपेन प्रज्वलज्वलनज्वालया ससैन्योऽप्यशोकचन्द्रो भस्मसाचक्रे । यदुक्तम्-कृतान्तपाशबद्धानां, दैवोपहतचेत-18 साम् । बुद्धयः कुब्जगामिन्यो, भवन्ति महतामपि ॥१॥ अथ ज्ञाततद्वृत्तैर्मबिभिस्तत्पदे श्रीमदुदायी बालोऽप्य-टू भ्यषिच्यत, सोऽप्युदायिराजा पितुस्तत्तत्स्नेहमनुस्मरन् क्षितितलं शोकाश्रुप्रवाहैः प्लावयामास, तच्छोकापनोदाय च । ॥१५३॥ सचिवैरन्यां राजधानी चिकीर्षुभिर्निमित्तवेदिनः सूत्रधाराश्च क्षेत्रशुद्धये प्रजिध्यिरे, तेऽप्युदयिनीमवनीं गवेषयन्तो २ en Educate S wjainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ गङ्गातटस्थानिकासुतकरोटिप्ररूढपाटलातरं स्वयमागत्य पतत्पतङ्गाखादनलालसवदनं कीरं निरीक्ष्य विसृष्टवन्तःहै यथाऽमी शलभाः शुकानामाहारतां गच्छन्ति, तथैतत्पुरखामिनरेन्द्रस्य वैरिश्रियोऽनायासेन भोग्यतामुपयास्यन्तीति | विमृश्य तत्रैव राजधान्याः सूत्रं दत्त्वा पाटलितरुनाम्ना पाटलीपुरमित्यभ्यधां व्यधुः । तत्र श्रीउदायिनरेन्द्रः स्वयमेत्य राज्यं पालयति स्म । अहो! तस्य कोऽपि प्रतापतपनोदयः यत् स्थानस्थस्यापि वैरिणो भीतभीता घूका इव कन्दराविवरेष्वभिससर्पः, स दिने दिने दानयुद्धधर्मवीरतां वितस्तार धरायाम् । अन्यच तस्यान्यतः सद्गुरुचरणमूलोपात्तद्वादशव्रतखण्डनाया ऋते कुतोऽपि न भीतिः प्रावर्त्तत, स दृढसम्यक्त्वश्चतुष्पा चतुर्थकरणदेवगुरुवन्दनपड्डिधाव|श्यकाचरणपौषधविधिनिर्माणादिकृत्यैरात्मानं पावयन्नन्तःपुरकारितपौषधागारे निशायां क्षणं विशश्राम श्रमण इव । इत्थं स जिनशासनक्रियावत्यर्थ कौशलशाल्यजनि । अथ रणागणव्यापादितस्यैकस्य गृहीतसर्वस्वस्य नृपस्याङ्गभूरेकाकी क्वापि स्थानमलभमानः पितृवैरनिर्यातनार्थमुदाविपार्थिवं जिघांसुरुज्जयिनीपुरमागस खात्यनृपं सेवया सन्तोप्यैकदाऽवादीत्-खामिन् ! श्रीमतां यद्यादेशः स्यात्तदोदायिराजानं व्यापादयामि, यदि प्रसद्य यूयं मामकं पैतृकं राज्यं सहाय्यं विधाय मह्यं दापयत इति तद्वचः श्रावं श्रावं जहर्षोजयिनीपतिः, को बयत्नेन सपलबधे जायमाने नानन्दमुद्वहति ?, ततः स नृपस्तद्वचः स्वीकृत्य तस्मै च शम्बलं दत्त्वा प्रेषितवान् , सोऽपि स्कन्धन्यस्तकम्बलः सर्वथा निर्बल एकाकी कङ्कपत्रकर्तिकाभृदभिमरकतरूपः क्रमेण पाटलीपुत्रपत्तने उदाथिनृपजिघांसया प्राविक्षत् , सुचिरं ACCRACCOCCAM-6-NCSCARSA en Education na For Privale & Personal Use Only mainelibrary.org Page #334 -------------------------------------------------------------------------- ________________ सम्यक ||१५४॥ SCREENAKSHEMAMACROSSES राजद्वारादिय यातायातानि वितन्वानः क्वापि कथमपि वज्रभित्ती टडिकेव प्रवेशमलभमानः स्वं मनोरथमाकाशकशे स०टी० शयसदृशं मन्वानः चिन्तयामास स नृपाज्ञः(?)-कथं मयैनं महीनं व्यापाद्य प्रतिज्ञा पूरयिष्यते ?, स कोऽप्युपायो। नास्ति येनेट साध्यं साध्यते, अथवा देवमेव प्रमाणम् , यतः-अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकरते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥१॥ अतो ज्ञातोऽस्त्येक उपायस्तदपायाय, यदेनं| मेदिनीनं श्वेताम्बरर्षिपरमभक्तं प्रत्यहं तत्समीपे यातायातानि तन्वन्तं केनाप्युपायेन व्यापादयिष्यामि कपटयतित्व-I मप्युपादाय, इति विमृश्य स बन्दी गुरून् वन्दित्वा विज्ञपयामास-भगवन् ! मामनुगृहीत संसारविरागिणं निजदीक्षाप्रदानेन, तेऽपि महात्मानस्तदभिप्रायमजानानास्तं दीक्षितवन्तः, सोऽपि तदा कङ्कपत्रासिपुत्रिकां क्वापि सङ्गोप्य तपोधनमनोविनोदनाय कपटनाटकसूत्रधारः पठनपाठनतपश्चरणक्रियाकलापादिनाट्येन ननर्त्त । गीतार्थेषु परमसीमानं कलयन् षोडश वर्षाणि व्रतपर्यायं पालयामास । तस्य चानन्यमनसस्तादृग् व्रतं पालयतोऽपि कृपारसेन रोममात्रमपि न भिन्नं मुद्गशैलस्येव । एकदा सूरयः पाटलीपुरमैयरुः, तदनूदायिनृपः प्रोलसद्भक्तिभरनिर्भराङ्गः समेत्य गुरूनवन्दत, व्याख्यानं च शुश्राव । अन्यदा पर्वदिने राजा प्रातरुत्थाय विधिनाऽऽवश्यकपूर्वकमष्टप्रकारपूजया बर्द्धमानजिनप्रतिमामभ्यर्च्य गुरूणां पुरो द्वानवत्यधिकशतस्थानकोपशोभितद्वादशावतवन्दनकं दत्त्वाऽतीचाराना ॥१५४॥ लोच्य क्षामणकं च कृत्वा चतुर्थप्रत्याख्यानमासूत्र्य श्रुतव्याख्यानो यथावद्विहितचैत्यपरिपाट्या सकलसङ्घन सह पू LOCALARKARSANSARANG Jan Education Interational For Privale & Personal Use Only wwwane braryong Page #335 -------------------------------------------------------------------------- ________________ जितजिनराजः सायन्तनसमये खान्तःपुरस्थपौषधशालायां पोषधं जिघृक्षः सर्वक्रियाकौशलत्वशालीति जैनं वचः संस्मरंश्च गुरूनाकारयति स्म-पञ्चविहायारविसुद्धिहेउमिह साहु सावगो वावि । पडिकमणं सह गुरुणा गुरुविरहे कुणइ इक्कोऽवि ॥ १॥ किंचि अणुहाणं आवस्सयमाइयं चरणहेऊ । तकरणं गुरुमूले गुरुविरहे ठावणापुरओ ॥२॥ तेऽपि सूरयः क्रियासमभिहारेण क्रियां कारयितुं विधिवशाद्गीतार्थतपोधनदवीयस्त्वेन तं राजवैरिणं राजपुत्रार्षे गीतार्थमिव मन्वाना अनुगमनाय समादिक्षन् । सोऽपि लब्धावसरो गीतार्थतां नाटयन् खात्मानं बकमिव परमधार्मिक दर्शयन् परमाधार्मिकः सहगृहीतकङ्कपत्रासिपुत्रिको गुरुभिः समं राजकुलं ययौ । राजापि चिन्तामराणिमिव दुर्लभं धर्म समाराटुकामः कामं गुरूनभिवन्ध सूत्रोक्तयुक्त्या पौषधमादित । तैः समं च प्रतिक्रमणं विधाय |विहितापापानध्यायाद्भुतखाध्यायः संवेगतरङ्गिणीतरङ्गलानपूताङ्गः कृतप्रथमप्रहरप्रतिलेखनः संस्तारकमास्तीर्य सामायि-12 एकसूत्रचतुश्शरणप्रतिपत्तिपरमेष्ठिमहामत्रादिस्मरणपूर्वकं धर्मजागरिकां कियन्तमपि कालमाकलय्य कुक्कुटवत्पादौ प्रसार्य चाखाप्सीत् । गुरवोऽपि कृतखाध्यायास्तत्सन्निधौ शेरते स्म । अत्रान्तरे स दुष्टात्मा कपटनिद्रया क्षणं सुप्त्वाऽयमेव मे पितृवैरनिर्यातनावसर इति विचार्यानार्यशिरोमणिरुदायिनृपगलकन्दलं कङ्कपत्रकर्तिकया छित्त्वा खयं च नृपरक्षादक्षैरप्यारक्षरनिवारितो निरगानगरादपि भव्येतरः । ततो राज्ञः कण्ठपीठाद्रक्तप्रवाहो वहन् गुरूणां संस्तारकमापदापदां पदमिव साक्षात् , तत्संस्पर्शाद्रवोऽपि जजागरुः । ततस्तथाभूतं भूपतिं विलोक्य साताकम्पास्तं च ४ CROSECORRECAREERESTMALS Jamn Educatan Interational For Privale & Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ सम्यक स० टी० ॥१५५॥ RRCASEARCCC कुशिष्यमपश्यन्त इत्यचिन्तयन्- अहो जिनमतमालिन्यमायुगान्तापकीर्तिजनकं तेन दुरात्मना विनिर्मितं । तस्मादस्माकमपि प्राणप्रहाणेनैव दुर्यशःप्रणाशो नेतरथेति निश्चित्य कृतानशनाः पञ्चपरमेष्ठिस्मरणपराः सूरयो गलकन्दले तामेव कृपाणिकां नियोज्य खर्ययुः । ततो जाते प्रभाते राजलोका विज्ञातनृपगुरुमृत्यवस्तमेव पापीयांसं निनिन्दुः। स च गवेष्यमाणोऽपि तैः क्वापि नाऽऽपि । तदनु स दुष्टो नंष्ट्वोजयिनीं गत्वाऽवन्तीशाने राजनिग्रहखरूपं यथावजगाद । तेनाप्यद्रष्टव्यमुखोऽयं पापी धर्मविप्लवकारको निर्वासितः खपुरात् , नहि क्वापि पापिनां समीहितसिद्धि भवति । उदायिनृपतिस्तु तादृक्रियाकौशल्यासेवनात् सुरपुराभरणीवभूव ।-इत्थं श्रीमदुदायिनो वसुमतीवज्रायुधस्यादाखिलं, चित्रं चारुचरित्रमत्र सुतरां कर्णे निधायाऽब्जयत् । श्रीमजैनविधी बुधाः! कुशलतामासूत्र्य सम्भूष्यता, का सम्यक्त्वं भवतां यथेप्सितरमा साऽऽनन्दमालिङ्गति ॥ १॥ कुशलताविषये श्रीउदायिनृपकथा । कौशल्यं नामादिम भूषणमुक्त्वा द्वितीयं तीर्थसेवाख्यं भूषणं गाथोत्तरार्द्धनाह तित्थनिसेवा य सयं संविग्गजणेण संसग्गी ॥ ४१ ॥ व्याख्या-तीर्यते संसारसागरोऽनेन तीर्थ-श्रीयुगादिदेवप्रभृतिजिनगृहविभूषितश्रीमच्छत्रुञ्जयाष्टापदाद्रिप्रमुखस्थानवृन्दं तस्य नितरां सेवा-अश्रान्तयात्राकरणं, तद्यात्रा हि क्रियमाणा महते गुणाय कल्पते । उक्तं च-ते धन्याधनिनस्त एव च वशीभूतत्रिलोकश्रियस्तेषामेव सदैव हन्त फलितं पुण्यैः पुरोपार्जितैः । तेषां जन्म च जीवितं च। ॥१५५|| Jamn Educatan Interational For Privale & Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Jain Education सफलं तैरर्जिताः कीर्त्तयः, स्वर्निर्वाणसुखप्रदो जिनपतेर्यात्राविधिर्यैः कृतः ॥ १ ॥ चः समुच्चये, न केवलं तीर्थयात्राकरणं किन्तु 'संविग्गजणत्ति' संविग्नश्वासौ जनश्च संविग्नजनः संवेग १ निर्वेद २ धर्मश्रद्धा ३ गुरुसाधर्मिकशुश्रूषा ४ आलोचना ५ निन्दा ६ गर्हा ७ सामायिक ८ चतुर्विंशस्तिस्तव ९ वन्दन १० प्रतिक्रमण ११ कायोत्सर्ग १२ प्रत्याख्यान १३ स्तवस्तुतिमङ्गल १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरण १६ क्षामणा १७ स्वाध्याय १८ वाचना १९ परिप्रच्छना २० परावर्त्तना २१ ऽनुप्रेक्षा २२ धर्मकथा २३ श्रुताराधना २४ एकाग्रमनः संनिवेशना २५ संयम २६ तपः २७ व्यवदानं २८ सुखाशय २९ अप्रतिबन्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यान ३३ उपधिप्रत्याख्यान ३९ भक्तप्रत्याख्यान ४० सद्भावप्रत्याख्यान ४१ प्रतिरूपता ४२ वैयावृत्त्य ४३ सर्वगुणसम्पूर्णता ४४ वीतरागता ४५ क्षान्ति ४६ मुक्ति ४७ मार्दव ४८ आर्जव ४९ भावसत्य ५० करणसत्य ५१ योगसत्य ५२ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनः समाधारणा ५६ वाक्समा धारणा ५७ कायसमाधारणा ५८ ज्ञानसम्पन्नता ५९ दर्शनसम्पन्नता ६० चारित्रसम्पन्नता ६१ श्रोत्रनिग्रह ६२ चक्षुर्निग्रह ६३ प्राणनिग्रह ६४ जिह्वानिग्रह ६५ स्पर्शननिग्रह ६६ क्रोधविजय ६७ मानविजय ६८ मा - याविजय ६९ लोभविजय ७० प्रेमद्वेषमिथ्यादर्शनविजय ७१ शैलेश्यकर्मता ७२ इति द्वासप्ततिस्थानसेवकः साधु tional Page #338 -------------------------------------------------------------------------- ________________ सम्य० ॥१५६॥ लोकस्तेन सह स्वयं सदा वा संसर्गः - परिचयो यस्य संसगति गाथोत्तरार्द्धार्थः ॥ ४१ ॥ भावार्थस्तु नागदत्तदृष्टान्तादवसेयः, स चायम् सुरवरनययारे, कुसुमपुरे सिरिभरेण परिइण्णे । आसि सिरिनागचंदो, सिट्ठी सुविसिगुणो ॥ १ ॥ रूवपराजियगोरी, नागसिरी नामिया पिया तस्स । ताणमुवाइयपत्तो, पुत्तो सिरिनागदत्तुति ॥ २ ॥ सुदसो सिणेहभरिओ, सुपत्तसंसत्तिपत्तदित्तिलो । पयडियनियभवणमहो जो रहइ दीवउच्च सया ॥ ३ ॥ सो सोमुत्र कलहो, जुवणपत्तोऽवि धम्मकम्मरुई । साहुजणसेवणाए आरोहइ हिइ विवेयतरुं ॥ ४ ॥ संमत्तपवित्ताई, सावयधम्मस्स दीवयसमाई | वारस वयाइँ समं गिण्हइ सुगुरूण पासम्मि ॥ ५ ॥ गुरुभत्तिदेवभत्ती, नवतत्तविहत्तिदाणसत्तीओ । विलसंति माणसंमी हंसी इव तस्स निस्संकं ॥ ६ ॥ सो अन्नया कयाइ चियपरिवाडिं कुणंतओ नयरे । एगम्मि चेहयम्मि पविसद जिणरायपूयत्थं ॥ ७ ॥ पिच्छेइ तत्थ पूयं सिवपुरलच्छी संघडणदूई । पुण्णपडिपुण्णसुरवरसुंदरउववायसिजंव ॥ ८ ॥ अविरलपरिमलमिलियालिमालझंकारसुंदररवेहिं । फुलियफुलचएहिं गायंती इव जिणाण गुणे ॥ ९ ॥ आमलपमाणनिम्मलमुत्ताहलभरियथालछउमेणं । नं तत्थ जिणमुहससि निवेसिउं तारया पत्ता ॥ १० ॥ पूयमचन्भुयरूवं रयणसुवन्नाण रयणयारुहरं । दद्दूण नागदत्तो वखित्तचित्तो गिहं पत्तो ॥ ११ ॥ पिउणो पुरओ साहइ जं ताय ! महिन्भउ सहदत्तस्स | जगदत्तेण सुएणं समागएणं पवहणाओ ॥ १२ ॥ अइअच्छेरयभूया पूया स० टी० ॥१५६॥ Page #339 -------------------------------------------------------------------------- ________________ काराविया जिणाययणे । गंतूणं ता पिक्खह सोऽवि गओ तस्स वयणेणं ॥ १३॥ जुयलं । तो नागचंदसिट्टी, पिक्खिवि पूयं महब्भुयं निययं । जिणधम्मरयं तणयं, पइ जंपिउमेवमाढत्तो ॥ १४ ॥ तुम्हाणं वयणेणं पूया दिट्ठा जिणाण वच्छ ! मए । ता सचं बहुभवसंचियाइ नहाई पावाई ॥ १५ ॥ तायं जाणिय जिणमयवासियहिययं पसनदिद्विजुयं । पणमिय वियसियवयणो स नागदत्तो भणइ एवं ॥१६॥ ताय ! ममाविहु इच्छा, जिणपूयकरावणे समुप्पन्ना । नियभुयउवजिएणं बहुएणं दविणजाएणं ॥ १७ ॥ तं भणइ नागचंदो, पुवजियनियधणेण विउलेणं । कारिय जिणवरपूर्य, मणोरहं वच्छ ! पूरेसु ॥ १८ ॥ अह भणइ नागदत्तो, मं पेससु जाणवत्तजत्ताए । जह समुवजिय दवं, सवं पूरेमि मणइटुं ॥ १९॥ जणएण अणुन्नाओ, आणंदाओ पुरम्मि सयलम्मि । उग्घोसावइ पडहं, ज-141 | यम्मि सजसं व पयर्डतो ॥२०॥ भो! नागदत्तवणिओ, वच्चंतो अत्थि जलहिजत्ताए । जो एहि तस्ससो, साहिलं सबमवि काही ॥ २१ ॥ उग्घोसणसवणाओ, संवहियजणेण नागदत्तोवि । पंचसयपोयकलिओ, समुद्दजत्ताइ लहु चलिओ ॥ २२ ॥ जोयणसहस्समाणं, जलहिं लंघंति पवहणा झत्ति । अक्खलियपयारेणं सरासणुम्मुक्कबाणुव ॥२३॥ जत्थ य न पुरं न वणं, न पवओ न य भूमिया कावि । नवरं तरंगतरलं, समंतओ दीसए सलिलं ॥ २४ ॥रयणि|यरदिणयराविहु, नक्खत्ता गहगणा य दीसंति । नीरम्मि उ कुणमाणा उदयं चारं तहऽत्यमणं ॥२५॥ अन्नम्मि वासरम्मि, गयणम्मि समुन्नयम्मि मेहम्मि । गंभीरोऽवि हु जलही, तुच्छुच गओ महाखोहं ॥ २६ ॥ उद्धरसमीरलहरी Jain Educatan 44onal T ejainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ सम्य स०टी० ॥१५७॥ toCROCRACASRDCROSORRY पणुल्लिया वाहणा समग्गावि । उम्मग्गेणं पडिया, जह दुजणसंगओ सुयणा ॥ २७ ॥ ते गच्छंता निजामएहिं उज्जमपरेहिवि कहपि । नो मग्गेणं ठविया, मत्तेभुवेभपालेहिं ॥ २८ ॥ ते दुकम्मवसेण दुलंघं सेलकुंडलं पडिया । मिच्छत्तपेरणाहिं, जहा अभवा जणा कुगइं ॥२९॥ तत्थ य बोहित्थजणा, भग्गे बोहित्थए तहा लोए । पाणरहिए तरते, पिक्खिवि भयकायरा जाया ॥ ३०॥ पिक्खिताणं सुन्ने पोए तत्थेव कंठगयपाणो । एगो पुरिसो नयणाण गोयरं ताण संजाओ ॥३१॥ पंचपरमिट्ठिमंतं, सुमरंतं सावगुत्ति मुणिऊणं । पभणइ सिट्ठिसुओ तं, साहम्मिय ! मज्झ तुज्झ नमो ॥ ३२॥ तवयणेणं तुट्ठो, स पावहणिओ नरोऽवि मग्गेइ । करसन्नाए नीरं, वयणं पभणेउमसमत्थो ॥३३॥ सिद्विसुओऽविहु सलिलं, आणावेऊण तस्स पाएइ । गलनालरंधरोहा, न भोयणं सकए काउं ॥३४॥ सत्थीहूयं पुच्छइ, कत्तो तुम्हे इहागया ? भाय! । सोऽविहु मंदसरेणं, जंपइ सिरिनागदत्तग्गे ॥३५॥ कोसंबीइ पुरीए, धण*नामा सिढिनंदणो अयं । पवहणसएण सहिओ, चलिओ जलरासिजत्ताए ॥ ३६॥ पावोदएण संजत्तियाण पवणेण पिल्लिया पोया । गिरिकुंडलंमि पडिया, अंधुवागाहकूवम्मि ॥ ३७ ॥ पन्वयकुंडलवसओ, वायपवेसो न टू इत्थ संघडइ । तदभावेणं पोया गयपाणा इव्व चिंटुंति ॥३८॥ भोयणजलम्मि खीणे, सोऽविहु पोयसंठिया वणिणो। भुक्खतिसत्ता पत्ता, कमेण कीणासअइहित्तं ॥३९॥ अज्जवि जीवेमि अहं एगो, तम्मज्झओ महापायो । ता एरिसं तुमाणवि, संभाविजइ दुहं नृणं ॥४०॥ राहावेहसमाणं, बन्धव ! आराहणं करावेसु । धन्नाणं चिय परलोय-संबलो ॥१५७॥ Jan Educatio n al For Private & Pasonal use only L iainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ मिलइ नऽन्नाणं ॥४१॥ जओ वुत्तं-विहवो जिणवरधम्मो, रोगाभावो पियाण संजोगो । अंते समाहिमरणं, पाविजइ परमपुण्णेहिं ॥४२॥ तत्तो स नागदत्तो, जिणमयतत्तजभायणसमाणो। तं अमियसरिच्छाए, वायाए वाहरेइ इमं ॥४३॥ भो ! देवं गयरायं, निग्गंथं गुरुयणं नव य तत्ते । पडिवजसु सम्मत्तं, चिंतारयणं व अइदुलहं ॥४४॥ अरहंतसिद्धसाहू; धम्म सरणं मणम्मि धारेसु । तिविहं तिविहेण पुणो, तं मिच्छादुक्कडं देसु ॥ ४५ ॥ अणुमोयसु कयसुकयं, मित्तीभावं कुणेसु जीवेसुं । दोसं मुंचसु मोहं, मलेसु सुमरेसु नवकारं ॥४६॥ वोसिरसु पावठाणे, निरयारं अणसणं पवजेसु । इय नागदत्तवयणं, सम्म अंगीकयं तेणं ॥४७॥ सुहझाणरओ मरिउं, स देवलोए सुरो समुप्पन्नो । न हि सुद्धभावणाए, किंपि असझं जए अत्थि ॥ ४८ ॥ तत्तो स पोयलोओ, जाणिय तवइयरं भउविग्गो । अक्कोसाइं दाउं, पयट्टिओ नागदत्तस्स ॥ ४९ ॥ जओ-स्थानमस्त्युपकारस्य, मेरोरपि गरीयसः । तुच्छस्यायनजस्या पि, न जनेऽपकृतस्य तु ॥५०॥ उग्घोसणाछलेणं, अम्हे छलिऊण आवयाकूवे । एएण कवडपडणा, निवाडिया परमवेहै रिच ॥५१॥ इय तदरंतुदवाया-बाणेहिं विधियस्सवि न तस्स । रोसो मणम्मि जाओ, अहक्खायचरित्तधारिव P ५२ ॥ तेणं ते कुणमाणा, निरत्ययं कम्मबंधणं लोया । करुणाए अणुसिट्ठा, वाहरमाणेण महुरगिरं ॥५३॥ स बोऽपि कोऽवि नियकम्मनिम्मियं दुक्खमहव सुक्खं च । अणुहविऊणं छुट्टइ, जइविहु तुल्लो सुरिंदणं ॥५४॥ दुरियं त हरेइ धम्मो, इय चिंतिय नागदत्तवरवणिओ । उववासपरो सुमरइ, पंचनमुक्कारइगलक्खं ॥ ५५॥ अह सिंहलदीव Jamn Educatan Interational For Privale & Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ सभ्य० ॥ १५८ ॥ Jain Education सिरिमं जीवाहयारई नाम । आवयगयं अणुद्धिय, न जिमइ सुणिउं छुहत्तोऽवि ॥ ५६ ॥ थलमग्गंमि उ पुरिसे, स पेसए दुहियलोयताणकए । बहुदे सभासचउरं, जलमग्गे कीर पंचसयं ॥ ५७ ॥ पञ्चयकुंडलपडिए, ते पोए पिक्खिऊण रायसुओ । आगंतूणं सिंहल - पहुणो रण्णो निवेयंति ॥ ५८ ॥ सोऽवि सचिवेहि सद्धिं गिरिकुंडल्याउ जममुहाउछ । उद्धरणम्मि उवायं, चिंतेई ताण पोयाणं ॥ ५९ ॥ न य भुंजइ तो राया, ताणुद्धरणम्मि विगलिओ - वाओ । न य नियमेरं गरुया, लंघंति कयावि जलवि ॥ ६०॥ तो बीयदिणे पडहं, वायावर भूवई निए नयरे । जो पोए आई, तस्स पयच्छामि धणलक्खं ॥ ६१ ॥ तं सुणिय कण्णधारो, एगो बुडो मणम्मि चिंते । जाणतोऽहसुवायं, किं न धणं लेमि नरवइणो ? || ६२ ॥ नित्थारयामि तणए, दुक्खसमुद्दाओ पवहणजणंपि । अथिरेहिं पाणेहिं, तो पडहं छिवइ गंतूणं ॥ ६३ ॥ रायपसाया लद्धं, सवं दत्रं सुयाण दाऊणं । लहुपवहणेण चलिओ, स नागदत्तंतियं पत्तो ॥ ६४ ॥ तेसिं पंचसयाणं, पोयाणं अहिवरं वियाणित्ता । तं नागदत्तवणियं, भणेइ नियसामिणो चरियं ॥ ६५ ॥ तस्स य पुरओ साहइ, निग्गमणोवायमेस पोयाणं । मग्गविऊ बुड्डनरो, सुगुरू भवसायराउच ॥ ६६ ॥ सवोऽवि पोअलोओ, टहरिअसवणो सुणेइ तत्रयणं । सोऽवि हु तस्स य पुरओ, निग्गमणोवायमाइसइ ॥ ६७ ॥ सेलस्स अस्स सिहरे, महई देवस्स मंदिरे ढक्का । तीए सदं सोउं, गुहामुहे सयगुणीयं ॥ ६८ ॥ अइसंभंता भारुंडपक्खिणो नहयलंमि उडुंति । वलयाउ निस्सरंती, तप्पक्खपणुलिया पोया ॥ ६९ ॥ जुयलं । एगो पुण सो मरिही जो, ढक्कं वाइउं नरो स०टी० ।। १५८।। janelibrary.org Page #343 -------------------------------------------------------------------------- ________________ Jain Educatio चडिही । तण्हाछुहाविनडिओ, फलजलरहियम्मि सेलम्मि ॥७०॥ ता तुम्हाणं मज्झे, एगो करिऊण साहसं पुरिसो नित्थारिय सयलजणं, वित्थारउ नियजसं लोए ॥ ७१ ॥ कम्पन्तसयलगत्तं मच्चुभएणेव एगयं बुद्धं । तत्तो स नागदत्तो, जम्पर महुराइ वाणीए ॥ ७२ ॥ आवयपडियाण इमाण जीवियवं समुद्धरंतेण । अज्जिज्जउ सुरलच्छी, | भवया सेसाउणा सुधिरा ॥७३॥ बुट्टो साहइ रे बाल !, अम्ह एरिसममंगलं भणसि । जइ जाणेसि मणुन्नं, ता किं न कुणसि ? इमं कम्मं ॥ ७४ ॥ बाला तरुणा बुड्डा, अधणा सधणा सरोय नीरोया । पुट्ठा सचेऽवि जणा, तवयणं नेव मन्नंति ॥ ७५ ॥ तत्तो स नागदत्तो, चिंतइ नूणं जयम्मि सङ्घस्स । सुहिअस्स य दुहियस्स य, मरणाउ भयं समं चैव ॥ ७६ ॥ भणियं च - सच्चेऽवि सुक्खकखी, सच्चेऽविद्दु दुक्खभीरुणो जीवा । सवेऽवि जीवियपिया, सधे मरगाउ बीहंति ॥ ७७ ॥ साहारणम्मि मरणे, सहावओ इत्थ जायमाणम्मि । जो उवयारं किंचिवि, करेइ सो जीवइ जयम्मि ॥ ७८ ॥ पारेवयस्स य कए, तुलाइ चढिऊण तोलयंतेणं । वज्जाउहेण रण्णा, जसेण संजीविओ अप्पा ॥ ७९ ॥ एयाणं पाणीणं, जइ दाउं जीवियं मरिस्समहं । तो मे किंपिचि नहु सोयणिज्जमत्थित्थ भुवणम्मि ॥ ८० ॥ सज्जीकाउं पोए, तुम्भेहिं सावहाणचित्तेहिं । ठायवमिय भणित्ता, स नागदत्तो गिरिं पत्तो ॥ ८१ ॥ तत्ताडियढक्कार वसंखुद्ध नियंतयाण पक्खीणं । पक्खपवणेण पोया, पणुलिया निग्गया तत्तो ॥ ८२ ॥ सिंहलदीवम्मि गए, रण्णाओ - मुक्कसुक्कए पोए । पडिभंडेणं भरिउं, पत्ता वणिणो सनयरम्मि ॥ ८३ ॥ सुणिउं ताणागमणं, नंदणदंसणसमूसिओ - onal jainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ स०टी० सम्य० झत्ति । सिरिनागचंदसिट्ठी, समागओ सुणइ तचरियं ॥८४॥ मुच्छानिमीलियच्छो, सिट्टी धरणीयले तओ पडिओ। ॥१५९॥ उवयारेहिं तह सीयलेहिं पुण चेयणं पत्तो ॥ ८५ ॥ तत्तो दुरंतनंदण-सोयसमुद्दो करेइ सो सिट्ठी । रयणजुए इव उम्मी, तग्गुणसहिए बहुविलावे॥ ८६ ॥ अह रोयइ तणएणं, तेण विणा किमिह जीविएणं? मे । उल्लसिररयण-2 रहिएणेव निहाणस्स भंडेणं ॥ ८७॥ तम्हाऽणसणं काउं, साहेमि गई सुएण पडिवन्नं । न य तस्स विरहअग्गीदाह हा सकेमि इह सहिउं ॥ ८८ ॥ संकुचियवयणकमला, चंदस्सव दंसणेण सिट्ठिस्स । लजाए पायालं, पविसिउकामुच ते सवे ॥ ८९ ॥ जपंति तओ वणिणो, ताय ! स ते नंदणो धुवं जियइ । जस्स जसमहातरुणो, अम्हे अंकूरसारिच्छा ॥९० ॥ जेण य निययं जीयं असारभूयं मणे मुणंतेणं । चइऊण वजसारं, सत्तं अवलंबियं झत्ति ॥ ९१ ॥ अह इंतं गयणपहे, ते वणिणो उड्डयं मुहं काउं । पिक्खंति वरविमाणं, गीयझुणितुररवप्पवरं ॥९२॥ ते विप्फारियनयणा, सविम्या जाव तत्थ चिट्ठति । ता समिरलसिरके, विमाणयं तत्थ संपत्तं ॥ ९३॥ ओयरिय विमाणाओ, कलत्तकलिओ स नागदत्तवणी । पिउणो चलणे वंदइ, उप्पायंतो जणे चुजं ॥९४॥ आणंदियस्स विम्हय-परस्स तायस्स पुच्छमाणस्स । नमिउं स नागदत्तो, नियवुत्तं कहि उमाढत्तो ॥ ९५ ॥ तम्मि अचलस्स सिहरे, आसायणजुग्गमूलफ दालवियले । पइदियह, काहमहं उववासं छिन्नदुहवासं ॥९६॥ सिरिविजाहरनिम्मियजिणभवणविभूसणं रयणपडिमं । रिसहेसरस्स सयलं, दिणंपि भत्तीइ पूर्वतो ॥९७॥ हियए जिणमयतत्तं, झायन्तो जीविएऽवि मरणेऽपि । अखलिय RECAUCRACRORSCRENCESCRECE ॥१५९॥ Jan Education Interational For Privale & Personal Use Only wwwciainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ चित्तो समसत्नुमित्तओ जाव चिट्ठामि ॥९८॥जुयलं ता दित्तदित्तिजुत्तं, रयणाहरणेहिं मंडियसरीरं।सुररायसमं पुरिसं, पुरओ पिक्खामि एगमहं ॥ ९९ ॥ तत्तो उठ्ठिय जोडिअ हत्थे सो सायरं मए पुट्ठो । जह दसणेण तुट्ठो, तह निय-13 चरियस्स कहणेऽवि ॥ १०॥तो सो जंपइ वेयड्डपबए विजुपहभिहो खयरो । नंदीसरम्मि दीवे, चलिओ देवाण नमणत्थं ।। १०१॥ इत्थ तुमं पासित्ता, विम्हियहियओऽवलोयणिं देविं। पुच्छिय तुह चरियमहं, नाऊण य संपइ समेओ ॥ १०२ ॥ ताऽहं तुह सत्तेणं, जिणसेवाए तवेण तह तुट्टो । दाहामि गयणगामिणिविजासहियं नियं पुत्तिं ॥ १०३॥ विजाबलेण तेणवि, समाणिया झत्तितत्थ नियधूया। तह महुराहारं पिहु भोयावइ मं स खयरवरो ॥१०४॥ तो परिणाविय कन्नं, विजं आगासगामिणिं देइ । गुरुयाण पसन्नाणं, किमित्थ भुवणे अदेयंपि?॥१०५॥ पोयवणियाण वयणेण मा ताओ अद्धिइं मणे कुणउ । इय वेगेणं चडिउं, विमाणमेयं इहं पत्तो ॥ १०६ ॥ तस्स य रिद्धिं दटुं, पच्छुत्तावं कुणंति ते वणिणो । किं तइया तं सेलं, अम्हे न गया अकयपुण्णा ? ॥१०७॥ सिट्टितणयस्स जाया, सत्तसिरीणं महापसिद्धीओ। जह करुणाभिहतरुणो, कुसुमहिं समं फलुप्पत्ती ॥१०८॥ जिणसेवावल्लीए, एसो कुसुमुग्गमो जमिद्धीओ। हुंति तहा पुणऽवस्सं, सग्गपवग्गे फलसिरीओ॥१०९॥ अत्थियणं पीणतो, दाणेणं सो पुरम्मि पविसंतो। वण्णिजंतो धम्मिय-जणेण सगिहम्मि संपत्तो॥११०॥ तत्तो स नागदत्तो, चित्ते चिंतेइ पच्छिमनिसाए । कारिजइ जिणपूया, जीइ कएऽहं गओ जलहिं ॥१११॥ कणयमणिवसणचंदण-कुसुमेहिं JainEducationa litional M ainelibrary.org. मा Page #346 -------------------------------------------------------------------------- ________________ सम्यक ॥१६०॥ ACCROCRACKGRECOREMOCRACK जिणवराण भवणेसुं । सो कारइ पइदिवसं, पूयं नियपुण्णपुंजुच्च ॥११२॥ जओ-धन्नाण पुण्णविसए, मणोरहा उल्ल-18 सटी. संति वल्लीव । धन्नयराणं ते पुण, फलंति विउलेहि य फलेहिं ॥११३ ॥ जिणदत्तविहियपूयासुत्तोवरि तेण तह विणिम्मविओ। जिणसेवापासाओ, देवाणवि कुणइ जह चुजं ॥ ११४ ॥ एवं जिणवरसासणसेवं पइवासरं स कु- णमाणो। धवलेणं सजसेणं, भूसइ सचराचरं विस्सं ॥११५ ॥ संविग्गाण मुणीणं, सययं असणाइवत्थदाणेणं ।। सुस्सूसाकरणेण य, अप्पाणं कुणइस कयत्थं ॥११६॥ अन्नदिणे सो सुत्थिय-सूरीणं अंतिए सवेरग्गो। दिक्खं गहिउं परिपालिउं च देवंगणे रमइ ॥ ११७ ॥ तित्थाण सेवा जह नागचंदपुत्तेण सम्मं विहिया तहेव । काऊण भवा! भववारिरासिं, तरित्तु निवाणसिरिं लहेह ॥११८॥ तीर्थसेवायां नागदत्तदृष्टान्तः। तीर्थसेवाख्यं द्वितीयं भूषणमुक्त्वा तृतीयं भक्तिसंज्ञकं भूषणं गाथापूर्वार्द्धनाह ___ भत्ती आयरकरणं जहुच्चियं जिणवरिंदसाहूणं ।। __ व्याख्या-जिनवरेन्द्रसाधूनां यथोचितमादरकरणं भक्तिरिति सम्बन्धः । तत्र जिनाः-सामान्यकेवलिनस्तेषु ये वरा-उत्कृष्टा गणधराधास्तेषामपीन्द्राः खामिनोऽष्टमहाप्रातिहार्यचतुस्त्रिंशदतिशयपश्चत्रिंशद्वारगुणाधुपयुक्तास्तीर्थकृतः तेषामानन्दाश्रुमिश्रविलोचनेन मुखकोशादियुक्तियुक्तेन नैपेधिक्यादिदशत्रिकयथोचितकरणेनेत्यागमोपदिष्टविधिना । ॥१६०॥ तिन्नि निसीही १ तिनि यपयाहिणा २॥ तिन्नि चेव य पणामा ३तिविहा पूया य ४. तहा, अवत्थतिगभावणं चेव Jan Education Temalonal For Privale & Personal use only Page #347 -------------------------------------------------------------------------- ________________ ॥ १ ॥ तिदिसिनिरिक्खणविरई ६ तिविहं भूमीपमजणं चैव ७ । वण्णाइतियं ८ मुद्दातियं च तिविहं च पणि हाणं ॥ २ ॥ इय दहतियसंजुत्तं, वंदणयं जो जिणाण तिक्कालं । कुणइ नरो उवउत्तो, सो पावइ सासयं ठाणं ॥ ३ ॥ इत्याद्यर्हतामादरकरणं विवेकिना क्रियते सा भक्तिः । तथा - साधयन्ति मोक्षपथमिति साधवो ज्ञानादिगुणसम्पन्ना | महात्मानस्तेषां दर्शनादेवाभ्युत्थानाभिधानशिरोऽअलिबन्धखयमासनढौकनवन्दनपर्युपासनानुगमनदशविधवैयावृत्त्य करणान्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारकादिधर्म्मसाधनोपकरणदानशुश्रूषाभेषज क्रियाकान्तारविषम दुग्र्गोपसवर्गनिस्तारणरूपमादरकरणं भक्तिः कथ्यत इति गाथा पूर्वार्द्धार्थः । भावार्थस्तु वाह्याभ्यन्तररूपकामिनीदृष्टान्तेन स्पष्टयते । | तथाहि - समत्थि सुत्थियलोयसुहविलासकीलागिहं (कीलागिहं) नाम नगरं - जत्थ सिरीओ वाऊदुयाण धयवडकराण सन्नाए । तेडंति जणं इह सुहृदहिम्मि हरिलीलमुबहह ॥ १ ॥ तत्थ य अत्थमावियवेरिवीरतेओ अमियतेओ नामराया, तत्थ कोविएगो परिवायगो विज्जामंतोसहलद्धपरमत्थसामत्थो परिवसर, सो य विजावलेणं नयरब्भंतरे भमतो रयणविलयाइयमवहरइ । तओ पोरलोएण तं दुस्सहदुहमसहंतेण सयं च परमत्थमलहंतेण रण्णो पुरओ पुक्करियं । जहा - जं जं अइसयरुहरं, जणमणहरणं पयत्थवित्थारं । वत्थाहरणाईयं तं तं तं कुऽवि चोरए चोरो ॥ १ ॥ अवि य-जं जं पासइ जुवमणतेणिं, अलिउलसामलकुंतलवेणिं । भालत्थलअट्ठमिससिकरणिं, मयणंदोलय तोलियस - वणिं ॥ १ ॥ नीलुप्पलदल सुविउलनयाणं, तिलसुम समतानासियसराणं । सारयससहर सुंदरवयणिं, पीणुन्नयकलसोवम Page #348 -------------------------------------------------------------------------- ________________ SER सम्य० ॥१६॥ I CALCROSARKARMARKS सिहिणिं ॥ २॥ खामोयरिमइथूलयरमणिं, करिकरसोयरऊरुप्फुरणिं । कोमलकिसलयसमकरचरणिं, नयणकडक्ख- स० टी० विमोहियअवणिं ॥ ३ ॥ रूवविणिज्जियनिजररमणिं, रइरससायरतारणतरणि । तणुपहदासीकयनवतरुणिं, तं तं सा-14 मिय ! स हरइ तरुणिं ॥४॥ सो य पावो इहेव चिट्ठइ, ता कुणसु पसायं तस्स गवसणकए । तओ रण्णा सुणियतन्वयणेण लज्जाअहोमुहेणय बजरियं-भो भो गच्छह तुम्भे विसत्था चिट्ठह नियनियभवणेसु, जइ पंचदिणमझे तं| दुढचोरं गवेसयंतो न पाविस्सं ता सुहुअहुयासणे अवस्सं झंपिस्सं, एवं रण्णो पइन्नमायण्णिय पोरलोओरायं पणमिय नियनियट्ठाणे संपत्तो। तओ भूवइणा सवत्थ सविसेसं तस्स गवेसणत्थमाइट्ठा आरक्खा, सयं पुण इक्कलमल्लो खग्गखेडयहत्थो अविहत्थो चोरगवेसणं कुणमाणो सवेसुवि चोरट्ठाणेसु परिब्भमइ, परं तस्स पउत्तिमित्तंपि न पावेइ, एवं वकताणि चत्तारि दिणाणि, संपत्ते उण पंचमे दिणे अहिययरं राया गवेसयंतो भोयणगंधतंबोलमल्लाइयं गिण्हंतमेगं परिवायगं पेक्खिय चिंतेइ-एस संपइ रयणीमुहे गंधाई एरिसजणपरिभोगजुग्गे पडिगाहंतो सुंदरो न पडिभासेइ, तम्हा एयरस चिट्ठियमद्धरहिओ चेव पिच्छामि । तओ राया तप्पिट्ठिलग्गो नयरुज्जाणमंडणविडविकोटरविवरसंठिए तस्स घरम्मि पविसेइ, तत्थेगत्थ रयणुक्कराइं अन्नत्थ कणयकूडाइं अन्नत्थ वत्थाहरणाई अन्नत्थ सुगंधवत्थु| वित्थाराइं अन्नत्थ सुरंगणासरिसाई इत्थियरयणाई च पिक्खिय संजायनिच्छओ तं चोरं हकेइ-अरे दुट्टचिट्ठिय ! दागहेसु सत्थं, कुणेसु मए समं समरंगणं, सुमरेसु इट्ठदेवयं, एस ते कंठकंदलमिलातलम्मि लोढेमि । तओ सो परिवा-14 Jain Education a l For Privale & Personal use only A ainelibrary.org Page #349 -------------------------------------------------------------------------- ________________ यगचोरो संखुद्धो अमरिसवसेण नियपोरिसमजाणतो खग्गमुग्गिरिऊण आगओ निवं तजइ-रे रे मह घरे चोरुव कहं पविट्ठोऽसि ?, अज ते धुवं कयंतो कुविओ, इय भणंतो जाव पहारं दाउमभुजओ, ताव रण्णा नियखग्गेण तस्ससीसं छिन्नं । तओ तत्थेव रयणिं वसिय पभायसमए सयलं पोरलोयमाहवित्तु राया भणेइ-भो भो लोया! नियनियवत्थुजायं पियाजणसमेयमुवलक्खिय गिण्हह । तओ ते कमणवणंव वियसिया सयं सयं वत्थुजायं गिण्हिय घरेसु पत्ता । रायावि तरियनियपइन्नणावो चाउवण्णजणेण वण्णिजंतो पत्तो सभवणं । इओ य एगा कावि कामिणी कामुम्मायपरवसा परिवायगकयकम्मणवसेण तम्मि अस्थिमजाणुरायरत्ता वल्लहपि नियवलहं दुस्सउणंव सबहा न पासइ, सुइरं महुरपिम्मभरनिभराहिं गिराहिं पसाइजमाणावि न पसीयइ । तओ नाणविन्नाणवियक्खणेहिं तीइ भत्तुणो पुरो निवेइयं, नूणमेसा तेण परिवायगेण कम्मणपओगेण अस्थिमज्जाणुराइणी अत्तणो वसए विहिया, जाव | तस्स अग्गिदड्राणि अत्थीणि दुद्धेण पक्खालिय एसा न पाइजइ ताव तस्सोवरि एईए तिवाणुराओ न उहदृइ । तओ तीए पिययमपमुहसयहिं तहेव विहिए जाया सा सज्जा । गओ नहो परिवायगे, नियपइणोवरि जाओ अणुराओ । इत्थ अंतरंगो उवणओ, जहा-सा कामिणी तेण कम्मणजोगेणाचंताणुराइणी निम्मिया, अन्नं सबहा न अहिलसइ, तहा सुसावयजणोऽवि निरंतरजिणवरसुसाहुगुणपवयणसद्धाणुरूवसम्मत्तपरमोसहभावियमई केणावि न सासणाओ चालिउं सक्कइ, कहमवि मिच्छत्तपसत्तदेवगुरुसु न भत्तिरायं करेइ । ता एरिसो भत्तिराओ सम्मत्तगत्तं Jan Education Interational For Private &Personal use Only Page #350 -------------------------------------------------------------------------- ________________ सम्य० ॥ १६२॥ मंडे - " जहा कओ तीइ वरंगणाए, महाणुराओ परिवायगम्मि । तहेव धम्मे जिणभासियम्मि, धरेह रायं सिवदत्तचित्ता ! ॥ १ ॥ भक्तिरागे बाह्याभ्यन्तररूपकामिनीकथा । तृतीयं भक्तिरूपं भूषणमुक्त्वा चतुर्थ स्थैर्याख्यं भूषणं गाथातृतीयपादेनाह " थिरया दढसम्मत्तं" । व्याख्या - दृढसम्यक्त्वं स्थिरता भवतीति सम्बन्धः, श्रीमदर्हद्धर्म्म प्रत्यदृढचित्तानां दाढर्योत्पादनेन सम्यक्त्वपरिभावनं दृढसम्यक्त्वं, तथा कश्चनापि शाक्यादिदर्शनमाहात्म्यलवं बाह्यदृशा दृष्ट्वा धर्म्माचलेत् तस्य यत् दृढत्वापादानं तत् स्थैर्य, यतो दृढधम्मैव प्रशस्यते, यदुक्तं स्थानाङ्गे - चत्तारि पुरिसजाया पन्नत्ता, तंजहा -पियधम्मे नामं एगे नो ददधम्मे १, दढधम्मे नामं एगे नो पियधम्मे २ एगे पियधम्मेवि दधम्मेवि ३, एगे नो पियधम्मे नो दधम्मेवि ४, । इतिगाथातृतीयपादार्थः । भावार्थस्तु सुलसादृष्टान्ताद् ज्ञेयः । स चायम् इहैव जम्बूद्वीपाख्ये, द्वीपे शशिकलोपमम् । अस्ति श्रीभारतं नाम, वर्षे हर्षनिबन्धनम् ॥ १ ॥ तत्रास्ति मगधो | देशो, लेशो यत्र न पाप्मनाम् । तत्र सर्वश्रियां क्रीडा - गृहं राजगृहं पुरम् ॥ २ ॥ यत्रोत्तुङ्गजिनाधीशचैत्यानामुपरि | स्थितम् । मध्याह्ने भाखतो बिम्बं द्वितीयकलशायते ॥ ३ ॥ तत्र प्रसेनजिद्भूमी - पतेः सर्वकलाकलः । सारथिर्नाग इत्यासीद्वासवस्येव मातलिः ॥ ४ ॥ तस्य प्रियतमा धर्मा - नालसा मुलसाऽभवत् । यस्यां पतिव्रतामुख्या, अवात्सुः | स० टी० ॥१६२॥ Page #351 -------------------------------------------------------------------------- ________________ २८ Jain Education सकला गुणाः ॥ ५ ॥ नागोऽन्यदा सुताभाव - दुःखाग्निप्लुष्टमानसः । कपोलपालिविन्यस्त - हस्तश्चिन्तयति स्म सः ॥ ६ ॥ लालयिष्याम्यहं पुत्रान् स्वे कराच्जे मरालवत् । अरण्यमालतीपुष्प-कल्पेच्छेत्यभवन्मनः ॥ ७ ॥ इति चिन्तार्णवे मनं, विलोक्य सुलसा प्रियम् । सुधारसमुचा वाचाऽवोचदेवं विचक्षणा ॥ ८ ॥ नाथ, किं शौर्यतेजो वश्चिन्तैषा ग्रसते निशा । ततः सोऽप्यवदद्देवि !, पुत्राभावोऽत्र कारणम् ॥ ९ ॥ सुलसाऽप्यूचुषी कान्तं कन्यकास्त्वमनेकशः । विवाद्योत्पादय क्षिप्रं तासु पुत्रान् मनीषितान् ॥ १० ॥ नागो जगाद जीवेशे !, जन्मन्यस्मिंस्त्वमेव मे । कल्पवलीय कल्पद्रोः, प्रियाऽन्याभिरलं ह्यतः ॥ ११ ॥ त्वत्कुक्षिशुक्तिमाणिक्यमिच्छामि दयिते ? सुतम् । अस्मत्स्नेहमहाम्भोधि-संवर्द्धनसुधाकरम् ॥ १२ ॥ यतः प्रतिशरीरं मे, जीवितव्यमिवासि च । सुरोपयाचितैस्तस्मात्समुत्पादय नन्दनम् ॥ १३ ॥ साऽप्यूचे जीवितान्तेऽपि, नान्यदेव कदम्बकम् । मनसा वचसाऽङ्गेना - राधयामीप्सितासये ॥ १४ ॥ परमाराधनं कान्त !, करिष्ये वेष्टसिद्धये । अर्हतामर्हणीयानामचिन्त्यमहिमौकसाम् ॥ १५ ॥ तपोभिराचामाम्लाद्यैः, पावयन्ती निजं वपुः । विशिष्य धर्मकृत्यानि, विधास्ये ब्रह्मसेविनी ॥ १६ ॥ कौसुम्भे वाससी साऽथ वसाना खल्पभूषणा । त्रिसन्ध्यं त्रिजगन्नाथं, पुष्पादिभिरपूपुजत् ॥ १७ ॥ कियत्यपि गते काले, त्रिदशेश्वरसंसदि । सुलसायाः प्रशंसाऽभूत्, स्थिरत्वे धर्मकर्मणः ॥ १८ ॥ तत्रैकस्त्रिदशस्तस्याः, कौतुको त्तानमानसः । दक्षः परीक्षामा धातुमवाताद्वसुन्धराम् ॥ १९ ॥ उन्मुद्रसाधुमुद्रोऽसौ दरिद्रोऽपि यतित्रतैः । कृतनैषेधिकीकल्पः प्राविशत्सुलसाऽऽलयम् Mainelibrary.org Page #352 -------------------------------------------------------------------------- ________________ सम्यक स० टी० ॥१६३॥ SCARRORAKHAREC ॥ २०॥ अर्हत्पूजाप्रसक्ताऽपि, सहसाऽऽलोक्य तं मुनिम् । सहसोत्थाय तत्पाद-वन्दनं भक्तितो व्यधात् ॥२१॥ अप्राक्षीदक्षमुख्या तं, गृहागमनकारणम् । सोऽप्याख्यदागां तैलार्थ, ग्लानसाधुरुजच्छिदे ॥ २२ ॥ श्रुत्वेति सा जहर्षाच्चैश्चिन्तयन्ती महाशया । लक्षपाकमहातैल-निर्माणस्य कृतार्थताम् ॥ २३ ॥ अन्तः प्रविश्य सातैल-कुम्भ यावदुपाहरत् । तावद्दिव्यप्रभावेण, सोऽभज्यत दिवौकसा ॥ २४ ॥ न मनागपि तचित्तं, दैन्यमाप ततः पुनः । सुरः पूर्वघटात्सप्त-कलशीमभनक्तराम् ॥२५॥ घटभेदेऽपि नाभेदि, विषादैवज्रवन्मनः । तस्याः केवलमल्पत्वं,जजल्प खवृषस्य सा ॥ २६ ॥ अहो मे मन्दभाग्याया, यद् ग्लानस्य महात्मनः । नोपकाराय तत्तैलं, जातं खं च निनिन्द सा ॥२७॥ तस्या अभङ्गुरं भावं, दृष्ट्वा देवः सविस्मयः । आविर्भूय जगादैतां, भद्रे ! ते साधु जीवितम् ॥ २८ ॥ यदद्यैवाऽऽद्यकल्पेन्द्रस्तवास्तावीत्सुराग्रतः । सम्यक्त्वस्थैर्यमस्याथ, परीक्षार्थमिहागमम् ॥ २९ ॥ तद्वर्णनादप्यधिकं, तत् स्थिरत्वं निरीक्ष्य ते । अभून्मे विस्मयोऽत्यन्तं, शिरोघूर्णनकारणम् ॥ ३० ॥ अतो मत्तः कमप्यर्थ, प्रार्थयस्व महाशये!। सुलसाऽपि बभाषे तं, सुधामधुकिरा गिरा ॥ ३१॥ यदि तुष्टोऽसि मे देव !, तदा देहि तनूद्भवान् । सोऽपि द्वात्रिंशतं तस्यै, गुटिकाः प्रददौ मुदा ॥ ३२ ॥ अब्रवीच क्रमादेता, भक्षिताः स्युः सुतप्रदाः । जाते कार्ये पुनः स्मार्य, इत्युक्त्वा त्रिदशोऽगमत् ॥ ३३ ॥ ततः सा सुलसा दध्यौ, गुटिकानां क्रमादनात् । इयतां दारकाणां को, जातानां मर्दिता शुचिम् ? ॥ ३४ ॥ तस्मादेकत्र सम्मील्य, गुटिका अनि चाखिलाः । द्वात्रिंशल्लक्षणोपेतो, येनैको हि भवे ॥१६॥ ARG Jain Educat i onal For Privale & Personal Use Only A jainelibrary.org Page #353 -------------------------------------------------------------------------- ________________ Jain Education In त्सुतः || ३५ || विमृश्येति तथैवाश्नात्सुलसा दैवयोगतः । द्वात्रिंशत्प्रमिता गर्भाः, प्रादुर्भावं ततोऽभजन् ॥ ३६ ॥ महाभारं हि गर्भाणामसहिष्णुः कृशाङ्गिका । सस्मार सुलसाऽखनं, कायोत्सर्ग विधाय सा ॥ ३७ ॥ स्मृतमात्रः सुरः सोऽत्रागत्य तामब्रवीदिदम् । मामस्मार्षीः कुतो हेतोः ?, स्वरूपं चापि साऽवदत् ॥ ३८ ॥ त्रिदशोऽप्यवदद्रे !; न हारि विहितं त्वया । अमोघशक्तयः पुत्रा, भाविनस्ते विनिश्चितम् ॥ ३९ ॥ किन्तु द्वात्रिंशदप्येते, समानायुष्कतावशात् । समकालं विपत्स्यन्ते, दुर्लक्ष्या भवितव्यता ॥ ४० ॥ विषादं मा कृथा गर्भ-व्यथां हर्त्ताऽस्मि ते स्फुटम् । तथैव कृत्वा स सुरस्त्रिदशाश्रयमाश्रयत् ॥ ४१ ॥ स्वस्थदेहा व भारेषा, गर्भानुर्वीवदङ्करान् । अहो ! पुण्यस्य माहात्म्यं, यत्सुरा अपि किङ्कराः ॥ ४२ ॥ प्रासूत सुलसा काले, पूर्णे द्वात्रिंशतं सुतान् । द्वात्रिंशलक्षणोपेतान्, | मूर्त्तान् वीररसानिव ॥ ४३ ॥ नागो नागरिकं लोकमाकार्य निजवेश्मनि । तेषां जन्मोत्सवं चक्रे, शक्रस्यापि सुदुर्लभम् ॥ ४४ ॥ पञ्चधात्रीलाल्यमाना, वृद्धिमासादयंश्च ते । पित्रोर्मनोरथरथां - श्रानन्दैः पर्यपूपुरन् ॥ ४५ ॥ सञ्जातयौवनश्रीकाः, श्रीश्रेणिक महीभुजः । जीवितव्यमिवाभूवंस्तेऽनिशं पार्श्ववर्त्तिनः ॥ ४६ ॥ एकदा श्रेणिको भूपश्चम्पां जिगमिषुः पुरीम् । चेटकक्ष्माभृतः पुत्रीं, सुज्येष्ठामभिलाषुकः ॥ ४७ ॥ तया प्रदत्तसङ्केतः, श्रीनागरथिनः सुतान् । महारथान् रथारूढान् रथिप्रथितपौरुषान् ॥ ४८ ॥ लक्षणानीव सद्रीचः कृत्वा द्वात्रिंशतं सुतान् । प्रस्थाय प्राप्य चिम्पां च, सुरङ्गावर्त्मनाऽविशत् ॥ ४९ ॥ त्रिभिर्विशेषकम् । मगधाधिपतिं तत्र ( ज्ञात्वा ), चित्रदृष्टानुमानतः । सुज्येष्ठा ainelibrary.org Page #354 -------------------------------------------------------------------------- ________________ स.टी. सम्यास्पष्टयामास, रोमाञ्चं ज्ञातपूर्विणी ॥५०॥ प्रतिश्रुतैकसंवासां, सुज्येष्ठा भगिनी लघुम् । चेल्लणामुक्तवृत्तान्तामनाक्षी- द्वन्तुमिच्छया ॥ ५१॥ साऽप्याह स्म पुरा त्वं मामारोपय रथोत्तमे । त्वद्वियोगं सहे नाहमारोप्यत ततस्तया ॥५२॥ ॥१६४॥ खयं गन्ता तु साऽऽनेतुं, रत्नाभृतिकरण्डिकाम् । यावत्तावत्सौलसेयाः, स्वामिनं स्वमदोऽवदन् ॥ ५३ ॥ अत्र शत्रगृहे देव !, न स्थातुं युज्यते चिरम् । इति तत्प्रेरितो लात्वा, चेलणां व्याघुटनृपः ॥ ५४॥ आगादादाय सुज्येष्ठा, या-12 वद्भपाकरण्डिकाम् । नैक्षिष्ट श्रेणिकं तावद्, घटान्तर्गतदीपवत् ॥ ५५ ॥ जाम्या वियोगदुःखार्ताऽपूर्णकामा विषादिनी । सुज्येष्ठा पूचकारोचैर्हियते चिल्लणेति हा ॥ ५६ ॥ तच्छ्रुत्वा चेटको राजा, संनह्य(द्धः) क्रोधतः खयम् । वैरङ्गिकभटेनासौ, निषिद्धो युद्धवेधसा ॥ ५७॥ कोऽयं मयि सति खामिनाक्षेपोऽत्र नराधमे !!। इति ब्रुवन् स कन्यायाः, प्रत्यावृत्तिकृतेऽचलत् ॥ ५८ ॥ निर्गच्छतः सुरङ्गायाः, सुलसायास्ततः सुतान् । वैरङ्गिकोऽवधीदेकपत्रिणा तादृशानपि ॥ ५९॥ सुरङ्गासङ्कटत्वेन, यावत् द्वात्रिंशतं रथान् । आकर्षयद्रथी तावरेऽगाच्छ्रेणिको नृपः ॥ ६॥ ततो वैरनिको योद्धः, पूर्णापूर्णमनोरथः । चेटकाय नरेन्द्राय, तं वृत्तान्तं न्यवेदयत् ॥ ६१॥ श्रेणिकोऽपि रयाद्राजगृहं सम्प्राप्य चेलणाम् । गान्धर्वेण विवाहेनोपायंस्त प्रेमनिर्भरः ॥ ६२ ॥ अथ शुश्रुवतुर्नाग-सुलसे वसुधेशितुः ।। मुखादमङ्गलं तादृक्, सर्वेषां तनुजन्मनाम् ॥ ६३ ॥ रोदयन्तौ परान्मुक्त कण्ठं रुरुदतुश्चिरम् । भूपीठे च व्यलुटतामुपालम्भयतामिति ॥ ६४ ॥ समं कृतान्त ! निस्तूंश !, असमानस्य नौ सुतान् । तवैकस्याप्यभून्नैव, जठरस्य विदी ॥१६४॥ Jan Education Interational For Privale & Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ LOCIENCRACROSECREKACMCALCD र्णता ॥६५॥ क्रमेण प्राणिनां मृत्यु, मृत्यो ! त्वं वितनोपि हि । एपाऽपि स्वस्थितिः किं ते, विस्मृताऽस्मदभाग्यतः॥६६॥ एवं तौ शोकपाथोधि-मग्नौ श्रीश्रेणिको नृपः । युक्तोऽभयकुमारण, समागत्येत्यबोधयत् ॥ ६७॥ मा शोचतममी भावा, भुवि सर्वे विनश्वराः । सर्वसाधारण मृत्यौ, तत्कः शोकं समुद्हेत् ? ॥ ६८॥ मृत्युस्तु सर्वजन्तूनां, प्रकृतिर्जगति ध्रुवम् । जीवितव्यं विकारस्तु, तस्माच्छोकं विमुञ्चताम् ॥ ६९ ॥ इति वैराग्यसाराभिर्वा ग्भिरेतौ विवेकिनौ । सम्बोध्याभययुग् राजा, निजप्रासादमासदत् ॥ ७० ॥ तत्पूर्वजन्मनो मत्वा, विपाकं दुष्टकर्म-17 हाणाम् । विशोको दम्पती तौ स्म, यतेते धर्मकर्मणे ॥ ७१ ॥ अन्यदा समवासापांचम्पायां चरमो जिनः। सुरासुर नराधीशसेविताभिसरोरुहः ॥ ७२ ॥ अथ दण्डधरश्छत्री, श्रीवीरश्रावकोत्तमः । परिबाडम्बडाभिख्योऽनंसीदत्य जगद्गुरुम् ॥ ७३ ॥ निपद्य च यथायोग्ये, स्थाने श्रद्धाविशुद्धधीः। शुश्राव श्रवणाध्यक्षाद्देशनां सोऽघमर्पिणीम् ॥७॥ भक्त्या नत्वा जिनाधीशं, यावद्राजगृहं प्रति । प्रतस्थे सोऽम्बडस्तावत्खामिना खयमोच्यत ॥ ७५ ॥ तत्र प्राप्तो नागरथि-वल्लभां सुलसाभिधाम् । आनन्दयेस्त्वमस्माकं, धर्मलाभाशिषा ध्रुवम् ॥ ७६ ॥ तथेति प्रतिपद्यासौ, व्योम्ना गत्वाऽथ तत्पुरम् । सुलसा सानो द्वारे, क्षणं स्थित्वेत्यचिन्तयत् ॥ ७७ ॥ अहो त्रिजगतां भर्तः, पक्षपातो महाद्भुतः। सुलसायामतोऽमुष्याः करिष्येऽद्य परीक्षणम् ॥ ७८ ॥ वैक्रियाख्यमहालब्ध्या, कृत्वा रूपान्तरं रयात् । वेश्म | प्रवश्यायाचिष्ट, भिक्षा स सुलसां सुधीः॥ ७९ ॥ भिक्षामपास्य सत्पात्रं, नान्यस्मै प्रददाम्यहम् । इत्यादृतां प्रतिज्ञा JanEdi For Private & Pasonal Use Only ONSriainelibrary.org. Page #356 -------------------------------------------------------------------------- ________________ दास.टी. सम्यक ॥१६५॥ FORORSCOCCASCARS खां, सुलसा व्यस्मरन्न हि ॥ ८॥ तस्मै सा याचमानाय, भिक्षामक्षीणवैभवा । नादान्निजं प्रतिज्ञातं, सन्तो लुम्पन्ति न क्वचित् ॥ ८१ ॥ ततो निःसृत्य तद्हात्, पुरगोपुरसन्निधौ । पूर्वस्यां विचकारासौ, चतुर्वक्रविभूषितम् ॥ ८२ ॥ चतुर्भुजं ब्रह्मसूत्र-जटाजूटकमण्डितम् । अक्षमालाङ्कितं ब्रह्मरूपं सद्धंसवाहनम् ॥ ८३ ॥ युग्मम् । सावित्रीसहितः पद्मासनासीनोऽरुणाङ्गरुक् । धर्म दिदेश लोकेभ्यः, साक्षाद्ब्रह्मेव सोऽम्बडः ॥ ८४ ॥ तन्नमस्याकृते लोकः, पौरः स-18 वोऽपि चागतः। विहाय सुलसामेकां, सम्यक्त्वे निश्चलाशयाम् ॥ ८५ ॥दक्षिणस्यां द्वितीयेऽन्यम्बडो गरुडवाहनः । शङ्खचक्रगदाशार्ङ्गकरोऽस्थाद्विष्णुरूपभृत् ॥ ८६ ॥ अथाच्युतप्रघोषेण, विश्वविभ्रमकारिणा । सुलसा नागमत्तत्र, मिथ्याक्सङ्गभीरुका ॥ ८७ ॥ अथाम्बडस्तृतीयाहे, पश्चिमस्यां मृगाङ्कयुक् । कृत्तिवासास्त्रिनयनः, शूलपाणिः कपालभृत् ॥ ८८ ॥ रुण्डमाली च खटाङ्गी, भस्मोद्धूलितविग्रहः । पार्वतीमण्डिताओँङ्ग-प्रथितः प्रमथान्वितः ॥ ८९॥ एवं स ईश्वरीभूयाख्यद्धर्म नागराग्रतः। अक्षणाऽपि वीक्षितः शुद्धश्राध्या सुलसया नहि ॥९० ॥ त्रिभिर्विः । चतुर्थे दिवसेऽथासावुत्तरस्यां महाद्भुतम् । चक्रे समवसरणं, सतोरणचतुर्मुखम् ॥ ९१ ॥ जिनीभूय स्थितस्तत्र, जनैर्गत्वा स वन्दितः। धर्मोपदेशदानेनान्वगृह्णात् सोऽपि नागरान् ॥ ९२ ॥ तत्रापि तामनायातां, सुलसामवबुध्य सः । प्रैपीदेकं नरं तस्याः, क्षोभार्थ सोऽपि तां जगौ ॥९३॥ सुलसे! समवासार्षीदहस्त्वदतिवल्लभः । विज्ञे! तत् तन्निनंये, किमर्थमलसायसे? ॥९४ ॥ साप्युवाच महाभागः, नायं खामी जिनेश्वरः। विहाय श्रीमहावीरमपरोऽर्हन्नास्ति SARALACHAR ॥१६५॥ Jain Education intamational For Privale & Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ SHREMICROSAAMGARCAMER भूतले ॥ ९५॥ सोऽपि प्रत्यब्रवीदेतां, पञ्चविंशो जिनोऽधुना। उत्पेदेऽतः स्वयं गत्वा, मुग्धे! किं त्वं न वन्दसे? 8॥९६ ॥ साऽप्यूचे भद्र ! नैवैतत् , कदापि हि परं भवेत् । कोऽप्येष कपटाटोपैमुग्धान् वञ्चयते नरान् ॥९७॥ मा-18 यामृगः स आचख्यौ, यद्येवं शासनोन्नतिः । जायते तर्हि को भद्रे !, दोषपोषः प्रसर्पति ? ॥९८ ॥ साऽप्यूचे त्वं ही प्रमुग्धोऽसि, काऽलीकेन प्रभावना ? । किन्त्वप्रभाजना लोकोपहासात्किल जायते ॥ ९९ ॥ ततो गत्वाऽम्बडाग्रे स, तत्स्वरूपं न्यवीवदत् । तच्छ्रुत्वा विस्मितः सोऽपि, मनस्येवं व्यभावयत् ॥ १०॥ युक्तं सभायां श्रीवीरस्तां स्वयं समभावयत् । सम्यक्त्वाढ्या मया माया-कारिणाऽपि न चालिता ॥ १.१॥ संहृत्याथ प्रपञ्चं तमम्बडः सहजं दधत् । रूपं नैषेधिकी जल्पश्चाविशत्सुलसालयम् ॥ १०२॥ सहसोत्थाय सा स्माह, खागतं विद्यतेऽनघ! । वीरस्य त्रिजगद्भर्तुः, परमोपासकस्य ते? ॥ १०३ ॥ मातेवातुल्यवात्सल्याच्छौचं कृत्वाऽथ तत्पदोः । वन्दयामास वन्दालं, तं चैत्यानि खवेश्मनः ॥ १०४॥ अम्बडोऽप्यातस्तस्याः, शाखताशावतार्हताम् । बिम्बान्यवन्दयद्भक्त्या, वन्दितानि खयं मुदा ॥ १०५ ॥ उवाच च त्वमेवैका, पुण्यवत्यसि निश्चितम् । वात्तो यस्याः वयं वीरो, मदास्येनाद्य पृच्छति ॥ १०६॥ तदाकर्ण्य सकर्णी सा, प्रणम्य चरमं जिनम् । अस्तीत् प्रशस्तया वाचा, चञ्चन्द्रोमाञ्चकञ्चका ॥ १०७॥ तदाशयपरिज्ञान-कृते स पुनरूचिवान् । मयाऽत्रायातमात्रेण, वार्ताऽश्रावीति लोकतः ॥ १०८ ॥ यदत्र ब्रह्ममुख्याः श्रागवतेरुः सुराः पुरे । शुश्रूषवो जना जग्मुस्तत्पार्थं भवती न किम् ? ॥ १०९ ॥ दुर्गन्धादिव तद्वाक्यात्सा नासां ARCCRACACAMARNAMASKAR Jain Educationalitional For Private &Personal use Only Rmjainelibrary.org * Page #358 -------------------------------------------------------------------------- ________________ सम्य० ॥१६६॥ Jain Education कूणयन्त्यथ । ऊचे विदन्नपि कथंकारं भ्रान्तोऽसि ? बान्धव ! ॥ ११० ॥ स्त्रीसेवानिरताः शत्रुबधबन्धनलालसाः । तेऽमी ब्रह्मादयः कीदृग्, धर्म वक्ष्यन्त्यधर्मिणः ॥ १११ ॥ भ्रातः ! श्रीमन्महावीराद्ध में प्राप्य कथं मनः १ । अनिष्टानिव तान् द्रष्टुमुत्सहेत ममाऽधुना ॥ ११२ ॥ सुलसामम्ब डोऽत्यन्तं व्यावर्ण्य स्वमगाद्गृहम् । साऽपि स्वकीयहृत्पद्मे, बभार परमेश्वरम् ॥ ११३ ॥ मत्वैवं सुलसाचरित्रमनघं श्रीवर्द्धमानप्रभौ, स्थैयौंदार्यमहार्घतापरिगतं विश्वत्रयाश्चर्यदम् । भव्या ! यूयमपि प्रथां नयत तद्धर्मे स्थिरत्वं यथा, सम्यक्त्वेन विभूषिताः शिवरमाश्लेषात्सुखं विन्दत ॥ ११४ ॥ सम्यक्त्वस्थैर्ये सुलसाकथा ॥ चतुर्थ स्थैर्याख्यं सम्यक्त्वभूषणमुक्त्वा पञ्चमं प्रभावनाख्यं सम्यक्त्वभूषणं गाथा - चतुर्थपादेनाह "पभावणुसपणाकरणं ॥ ४२ ॥ व्याख्या - जिनशासनस्य नानाप्रकारमहोत्सवकरणेन विख्याततानयनमुत्सर्पणा तस्याः करणं-निर्मापणं प्रभावना भवतीति गाथार्थः ॥ ४२ ॥ भावार्थस्तु सिंहदृष्टान्तात् ज्ञेयः । स चायं समस्ति समस्तप्रशस्तवस्तुविस्तारापणं दूरिताशेषकृपणं लक्ष्मीसरखतीकुलगृहं राजगृहं नाम नगरं । यत्र सुधापरिधवलितविततप्रासाददम्भसंरम्भात् । पौरनरा निजकीर्त्ति स्तम्भानारोपयामासुः ॥ १ ॥ तत्र समराजिरप्र| सृमरतरातिवीरवारनिवारणप्रचण्डदोईण्डिमोग्रीवः श्रीसुग्रीवः प्रशास्ति स्म राज्यम् - अनल्पकल्पान्त कृशानुकल्पो, |स० टी० ॥१६६॥ jainelibrary.org Page #359 -------------------------------------------------------------------------- ________________ यस्य प्रतापो युगपच्चकार । चित्रं जगत्सु प्रसरन्नजस्रं, दाहं च शैत्यं ह्यसतां सतां च ॥१॥ तस्य च निरन्तरराजका करणप्रवीणतया जनमान्यः समासीत्परमभृत्योऽरिसिंहसंज्ञः, तस्य शौर्यचर्यानिर्जितसिंहः सिंहनामा तनूभवोऽभवत् , सोऽन्यदाऽनवरतनरेश्वरसेवादुःखपरम्परां पितुरालोकयन्निति चिन्तयति स्म-धिग् मूर्धनलवतरलितवान्तैरात्मा राजसेवासमुद्रे विमुद्रे पातयित्वा ही महत्त्वं हार्यते । यदुक्तम्-"सेवा श्ववृत्तियैरुक्ता, न तैः सम्यगुदाहृतम् ।। थानः कुर्वन्ति पुच्छेन, चाटु मूर्धा तु सेवकाः ॥१॥” धिग्जीवितं च धनलवलुब्धानां नृपसेवकानाम् । यतः-"हसति हसति स्वामिन्युच्चै रुदत्यतिरोदिति, कृतपरिकर खेदोद्गारि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति, धनलवपरिक्रीतो जन्तुः प्रणत्यति नृत्यति ॥१॥ किञ्चसेव्यमानः कदाप्यन्यः फलेदीहितमङ्गिनाम् । अवकेशीव राजा तु, न कदाचित्फलेग्रहिः ॥ १॥ तथापि कदाऽऽशया न तत्सेवां त्यजन्ति । यतः-आराध्य भूपतिमवाप्य | ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया बत विमोहितमानसानां, कालः प्रयाति मरणावधिव पुंसाम् ॥ २॥ इति विमृश्य पितुः खाभिप्रायं ज्ञापयित्वा सिंहः सिंह इव राजसेवादरीतो निर्गत्य तत्रैव पुरे सुबन्धुनाम्नो धनिनो गृहारामे प्रविवेश । श्रेष्ठिनाऽपि ज्ञाततत्सत्यसत्त्वप्रकर्षहर्षितेन चित्रं सिंहोऽपि गोकुलरक्षायै प्रायुज्यत । तस्यापि गोपाललीलामविकलां कलयतः प्रावर्त्तिष्ट वर्षासमये धारासारैरभिवर्षितुं जलधरः । अत्रान्तरे गोमहिषीवृन्दं चारयित्वा स यावन्निजनगरं प्रति प्रत्यावर्त्तितुमिच्छति स्म तावदन्तराले समुल्लसल्लोककल्लोलां वेगवत्तया Jain Educatior a tional For Private &Personal use Only Odiainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ सम्य० ॥१६७॥ तटपाटनलम्पटसलिला सलिलां निभालयामास । अन्यायि नृपाज्ञाया इवानुलङ्घनीयायास्तस्याः परकूलमूले गोकुलकलितः सोऽवात्सीत्, प्रातस्तामन्यायार्जितश्रियमिव मन्दायमाननीरपूरां निरीक्ष्यमाणस्तत्पाटिततटान्तरे मणिमय्याः श्री ऋषभदेवप्रतिमाया मुखकमलं खस्यागामिपुण्योदयाङ्कुरमिव दृशा दृष्ट्वाऽऽत्मानं भवोदधेर्भगवन्तं वसुन्धरातलादुद्दधार । तं च सरिज्जलक्षालनेन खं च भगवद्दर्शनेन निष्पङ्कमकरोत् । ततः स्वमत्यनुसारेणार्हन्तं स्तुत्वाऽभिनत्य च तृणमयकुटीरकान्तरनिर्मित वेदिकायामवस्थाप्य प्रत्यहं भक्तिभाक् पूजास्रपनादिकं व्यरचयत् । नगरादागच्छन् गच्छंश्चानुदिनं जिनपदवन्दनसावधानोऽन्यदैवमवादीत् खामिन्नहं न जाने शास्त्रादिपरमार्थं भवद्गुणांश्च, परं त्वामनमस्कृत्य नाहं भोक्ष्ये, एवं तस्य स्वप्रतिज्ञां प्रतिपालयतः प्रादुरासीद्विरहिणीजनप्रलयकालः प्रावृट्कालः, तस्मिन्नवसरे स सिंहो यावच्चतुष्पदवृन्दमुपादाय गौचारं प्रत्यचालीत्तावत्साऽन्तराले कूलिनी कूलमूलपाटनप्रस| रद्वारिपूरा दुर्जनराज्यस्थितिरिव दुरुत्तरा समभूत्, तदा सिंहोऽर्वाचीन एव तटे गाथारयित्वा सायं व्यावृत्य ता गृहं नीत्वा पीत्वा च पानीयं श्रीमन्नाभेयदेवनत्यभावादपूर्ण प्रतिज्ञो निजबन्धुप्रमुख गृहजनैरुपरुध्यमानोऽपि न भोजनं चकार, एवं दिनत्रयमत्यवाहयत्, ततश्चतुर्थेऽह्नि कृशीभूते सरित्पूरे प्रोल्लसद्भावनो गत्वा जिनमनंसीदसीमानन्दाश्रुमिश्र गम्बुजः प्रमोदप्रोदञ्चदुच्चरोमाञ्चकञ्चुकः श्रीमद्युगादिदेवस्य चरणमूले लगित्वा चेत्यवादीत् - 'खामिन् ? भवन्मुखाम्भोजदर्शनाभावतो ध्रुवम् । वासराणां त्रयी व्यर्था ममाभूदिक्षुपुष्पवत् ॥ १ ॥ मा भूत्स दिवसः स० टी० ॥१६७॥ Page #361 -------------------------------------------------------------------------- ________________ MARACARRIAGRARAM RAM क्वापि, भगवन् ? भवतः स्फुटम् । यत्र में दर्शनं जातं, न भवार्णवतारणम् ॥ २॥' इत्यादि, तद्भक्तिव्यक्तिरञ्जितमनसाऽहद्विम्बाधिष्ठायकयक्षेण स वर्णयितुमारब्धः, हे सिंह सत्त्वशालिपु सिंह? भवद्भक्त्या सन्तुष्टोऽहं तद्याचख खाभीष्टं सोऽप्युवाच-देवराज? यदि सत्यं सन्तुष्टोऽसि तदा मे राज्यदो भव । यक्षोऽप्याख्यत् , एवमस्तु परं प्रतीक्षख षण्मासी, सिंहोऽपि तथेति तद्वचोऽङ्गीकृत्य खसदनमेत्य भोजनं कृत्वा प्रत्यहं भगवन्तं नमसन् षण्मासीमतिचक्रामैकदिनवत् । अथ तस्मिन् पुरे पुत्रादिरहितो राजा सहसा मूढविसूचिकया परभवभाजनमभूत् , प्रातः समये च पुरोहितसचिवादिभिः पट्टगजपट्टहयच्छत्रचामरयुगलमन्त्रपूर्णकलशरूपाणि पञ्चदिव्यान्यभिषिक्तानि, तानि च राजमन्दिरात्प्रतिपदं शौर्यादिगुणोल्वणं राजपुत्रादिलोकं दुर्भगमिवपरिहत्य पुरावहिनिःसृत्य च क्रमात्तरुतलसुप्तं जीर्णशीर्णचीवरधारिणं सिंहं दृष्ट्वा खखव्यापारकरणपराण्यभ्यषिञ्चन् । ततो मन्त्रिसामन्तैराभरणवस्त्रादिकं परिधाप्य गजेन्द्रस्कन्धमारोप्य छत्रचामरादिश्रियाऽलङ्कतो महर्या स सिंहराजः पुरे प्रवेश्य सिंहासनमुपवेशितः । अत्रान्तरे समरप्राप्तजयपत्रा राजपुत्राः परस्परमालोचयाञ्चकुः कथं गोपालभूपालोऽस्मत्प्रणतिमहतीति न तं प्रणेमुः, राजसभामेत्य च राज्ञः समानासनेषूपविशन्ति स्म । एवं तान् कृतावज्ञान् विलोक्य स राजा राज्यर्द्धिप्राप्त्याऽपि परमदरिद्र इव दुःखमनुभवन्नमर्षे वहश्च सधृभङ्गमेवमादिशत्-अस्ति भोः? कोऽपि भटो यो दुष्टानेतान् बनातीति तद्वचःश्रवणनिर्मितोपहासांस्तान् सुभटानास्थानद्वारस्थितदारुमयप्रतीहारास्तत्पुण्यप्रचयप्रेरिता उत्थाया For Private & Personal use only JainEducation O bnal R ainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ सस्य स०टी० १६८॥ लवज्ञाकारिणो निबन्नन्ति स्म, तेऽपि भीतभीता भूपमेवं ब्रुवते स्म-श्रीसिंहनरेश्वर ? रक्ष रक्षास्मानेतेभ्यो दुष्टदारुद्वार पालेभ्यः, प्रसीद, वयं भवचरणौ शरणं प्रपन्नाः स्मः । ततो राज्ञा ते मानिताज्ञा दारुद्वारपालेभ्यो मोचयाश्चक्रिरे । ततः सर्वेऽपि सामन्तमत्रिणस्तथापमानिताः पुनरेवं मन्त्रयामासुः, यदस्माभिरेतत्सभायां नागन्तव्यं को वणिग् दास-1 पाशं नमस्यतीत्यभिमाननटितैः । ततो राजा राजसभायां सिंहासने एकाक्येव तिष्ठन्नेकं खसेवकं सुबन्धुश्रेष्ठिसमाकारणाय प्रेषितवान् , तेन च ससादरमाहूतोऽपि पुरुहूतमिवात्मानं मन्यानो मनस्येवं विममर्श अहो? एष दासो मदोन्मत्तो मत्तोऽप्यहणामभिलपति, तस्मात्तत्किमपि करोमि येन सर्वोऽपि पौरो विस्मयते । ततस्तद्गोव्यावर्त्तनयष्टिं कम्बलोपानधुगलकलितां सिंहद्वारे ध्वजीकृत्यानात्मज्ञः स खमन्दिरमाससाद । अथ स पुमांस्तदुष्टचेष्टितं स्वामिने निवेदयामास । सोऽप्युत्थाय प्रासादे शय्यामारुह्य दुःखव्याकुलितचेता अचिन्तयत्-धिगस्तु राज्यमप्येतधनेगापमानता । गोपभावोऽपि मे रम्य आसीत्स्वैरविहारिणः ॥१॥ एवं चिन्ताचान्तः कथमपि दिनमतिवाह्य निशि तं जिनबिम्बाधिष्ठातारं सुरं संस्मृत्याखाप्सीत् । सोऽपि यक्षो यामिनीयामयामले प्रकटीभूय तमभापत-वत्स ! मा विषीद मयि पक्षपातिनि कस्त्वमभिभवितुं क्षमायां क्षमते?, किन्तु त्वया प्रातरिदं मदुक्तं विधेयं, यत्कुलालकुलमाकार्य तेभ्यो (तत्कृतो) मृन्मयः सुपीनकुम्भस्थलः सप्ताङ्गप्रतिष्ठितो निर्व्याजखान्तेन सिन्दूरादिवर्णक- १ अपेक्षितक्रियत्वापेक्षयाऽपादानता, यथा कुशूलात्पचतीत्यत्रादायेतिक्रियापेक्षया तथाकारयित्वेतिक्रियायाः, यद्वा गम्ययपः कर्माधारे इति सूत्रेण पञ्चमी तथा च निर्मायेति प्रकायेति वा गम्यं ज्ञेयं । ॥१६८॥ Jan Education Interational For Privale & Personal Use Only wwwane braryong Page #363 -------------------------------------------------------------------------- ________________ Jain Education कदम्बकैर्मण्डिताङ्गोपाङ्गो गजराज आरोढव्यः, ततः स सप्तस्थानक्षरन्मदधारासारसिक्तधरातलः सकलानपि दुष्टसामन्तामात्यान्निहन्ता । एवं स सुरो नरेश्वरमनुशिष्य तिरोऽभवत् । तदनु जाते प्रातः समये कुम्भकारानाकार्य नृवर्यो मृन्मयं सर्वजनोपहासकारिणं करिणं कारयित्वा पटहेनैव सुघोषयामास - यदद्य सिंहमहाराजो राजपाटिकां मृन्मय - करिवrates करिष्यति, सर्वैरप्यागय नतिर्विधेयेत्याघोषणामाकर्ण्य सवर्णा मन्त्रिसामन्ताद्याः सहस्रतालं जहसुः, परस्परसालपश्च- जूनमेभिराचारैरेव गोपालवालो महीतलं पालयिता, तस्मादस्माभिः खैरी खवैरी सिन्धुराधिरूढो विरूढ इवोन्मूलनीय इति निश्चित्य सर्वेऽपि ते सपौरा वावदेकत्र सम्भूय तिष्ठन्ति रम तावद्वन्धसिन्धुरवन्मृन्मयसिन्धुरस्कन्धमध्यास्य स सिंहनृपोऽङ्कुशेन यक्षप्रभावेण सजीवमिवोत्तेजयन्नगरान्तरे चालयाञ्चकार । तस्य गन्धमसहमाना दन्तिनो वाजिनोऽपि पलायाञ्चकुः । तच्छुण्डादण्डखण्डिता भूरुहा इव केचिदचलातलमलंचकुः । अपरे च मरणभयभीता राजानं व्यजिज्ञपन् - श्रीसिंहराज ! त्रायस्वास्मानात्मदासान्, अतः परं त्वचरणशरणसरणानुसारिणो भवितार इति वशीकृतसामन्तादिः स मेदिनीपतिस्तैरेव सह सरिदुपकण्ठे स्वस्थापितमृषभदेवं भक्त्याऽभिनत्यार्थिभ्यो दानं ददानः कृतशोभे खपुरे महामहपुरस्सरं प्रविश्य ततः कुञ्जरादवरुह्य सिंहासनमलङ्कृत्य खाज्ञैश्वर्य प्रकाश्य सुबन्धु श्रेष्ठिनमाकार्य सकलराजलोकसमक्षमाक्षिपत्-भोः ! श्रेष्ठिन् मृन्मयकरिराजमेनमारुह्य पुरे भ्रामय चेदस्ति काचिच्छक्तिः, अन्यथा वंशो परिनिबद्ध कम्बलोपानदादि खपाणिनोन्मोचय, नो चेदत्यहितं करिष्यामि । सोऽपि भयभ्रान्तः ainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ सम्यक स० टी० । ॥१६९॥ खचेष्टितेन विलक्षमुखस्तद्वस्त्वपसार्य नृपवर्यपादमूलमेत्य भूतलमिलद्भालस्थलः प्रसीद खामिन्निति पुनः पुनर्बुवाणो भृत्य इव राजानमाननाम । तदनु कृतज्ञेन राज्ञा पूर्वोपकारं स्मरता श्रीकरणपदे सुबन्धुश्रेष्ठी न्यवेश्यत, उक्तं च-पूर्वोपकारक-| तुः, प्रत्युपकर्ता कुतो भवत्यनृणः? । एको निरुपाधिकरः परस्तु सोपाधि विदधाति ॥१॥ एवं स्थिरतरं खाराज्यमिव |स्वराज्यं परिपालयन्नरीणामपि राज्यानि राजा क्रमेण स्वीचक्रे । अथ श्रीऋषभदेवस्योत्तुङ्गप्रासादं कारयित्वा तामेव प्रतिमां तत्र स्थापयित्वा प्रतिदिनत्रिकालपूजाकरणेनात्मानं पावयन् जिनशासनं प्रभावनाद्वैतमकरोत् । ततः क्रमेण सद्गुरूपासन प्राप्तचारित्रो मृत्वा वर्गसौख्यान्यनुभूय भूयो मानुष्यकं जन्मासाद्य निष्ठिताष्टकर्मा शिवशर्मावाप्स्यति। "एवं निःसीदमभूमीपरिवृढविहिताराधनस्यावनीन्दोः, श्रीमत्सिंहाह्वयस्य श्रवणयुगपुरैः सचरित्रं निपीय । श्रीमजैनेन्द्रमार्गे प्रपदप|रिगतां भावनामातनुध्वं, येन श्रेयः श्रियो वः प्रथितरतिसुखाः सेवनं कुर्वते श्राक् ॥१॥प्रभावनायां सिंहराजकथा। इतिश्रीरुद्रपलीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां सम्यक्त्वभूषणस्वरूपनिरूपणो नाम सप्तमोऽधिकारः समाप्तः ॥ सप्तमं सम्यक्त्वभूपणाधिकारमुक्त्वाऽष्टमं सम्यक्त्वलक्षणपञ्चकाधिकारखरूपमाहलक्खिज्जइ सम्मत्तं, हिययगयं जेहि ताई पंचे। उवसम संवेगो तह निवेयणुकंपे अत्थिकं ॥ ४३ ॥ व्याख्या-यहृदयगतं सम्यक्त्वं लक्ष्यते अनुमानेन ज्ञायते तानि लक्षणाति पञ्चैव न न्यूनाधिकानि, कथमि HOCOCOCKROCESS RELECTED ॥१६९॥ Jan Education Interational For Privale & Personal Use Only wwwane braryong Page #365 -------------------------------------------------------------------------- ________________ त्याह-उपशमः क्षमा १ 'संवेगो' भववैराग्यं २ 'निवेदो' मोक्षाकाङ्क्षा ३ 'अनुकम्पा' जीवेषु कारुण्यम् ४ 'आस्तिक्यम्' अहंदुक्तेषु जीवादितत्त्वेष्वस्तिताबुद्धि ५ रिति गाथार्थः ॥४३॥ एतेषु प्रथममुपशमखरूपं गाथापूर्वार्द्धनाह अवराहेऽवि महंते कोहाणुदओ वियाहिओवसमो। व्याख्या-'महत्यपि' गरीयस्यपि 'अपराधे' दूषणेऽर्थात्समुत्पन्ने 'विवाधितस्य' ताडनादिना जीवान्तदशां नीतस्य क्रोधानुदय उपशमः स्यात् , स च प्रकृत्या वा कषायपरिणतः कटुकफलावलोकनाद्वा भवति । यदुक्तम्-पयईए कम्माणं, नाऊणं वा विवागमसुहंति । अवरद्धेवि न कुप्पइ, उवसमओ सबकालंपि ॥१॥ अन्ये तु क्रोधकण्डूविषयतृष्णाशममुपशममाहुः, ननु प्राप्तसम्यक्त्वो हि साधूपास्तिपरो यदि क्रोधकण्डूविषयतृष्णाभ्यां(न)तरलीक्रियते तदा कृष्णश्रेणिकादीनां सापराधे निरपराधेऽपि परे क्रोधवतां विषयतृष्णापरवशानां कथमुपशमः ?, तदभावे स-15 म्यक्त्वं न लक्ष्येत, अतो नैतत्सङ्गतिमङ्गति, (सत्यं) सम्यग्दर्शने लिङ्गिनि सति नियतं लिङ्गसम्भव इति नैष निश्चयः, धूमवर्जितोऽपि वनिरयस्कारशालायामालोक्यते भस्मच्छन्नस्य धूमध्वजस्य(च) न धूमलवोऽपीति, अयं तु नियमः-सुपरीक्षिते लिङ्गे सति लिङ्गी स्यादेव, यदुक्तम्-लिङ्गे लिङ्गी भवत्येव, लिङ्गिन्येवेतरत्पुनः। नियमस्य विपर्यासे, सम्बन्धो| लिङ्गलिङ्गिनोः ॥१॥ अतः सज्वलन(इतर)कषायोदयाच्छ्रेणिकादीनां क्रोधकण्डूयविषयतृष्णे, सज्वलना अपि केचन MAR GARREARRIMAR Jain Education a l For Privale & Personal Use Only nelibrary og COM Page #366 -------------------------------------------------------------------------- ________________ सन सम्यकपायपुद्गलास्तीवत्वेनानन्तानुवन्धिक पायकल्पविपाकवन्त इति गाथापूर्वार्द्धार्थः । भावार्थस्तु मेतार्यचरित्रेणा-MIसटी सूत्र्यते तथाहि॥१७०॥ I सायम्मि पुरम्मि अलयासिरिविजयकरणचउरम्भि । अइविमलकलाचन्दो चन्दवडंसो निवो हुत्था ॥१॥ तस्स य दो भजाओ रइपीई इव सिरीइ तणयस्स । पढमा सुदंसणक्खा बीया पियदंसणा नाम ॥२॥ ताणं पढमा नंदणजुयं पसूया मणोहरं ताणं । एगो सागरचन्दो बीओ मुणिचंदनामो य ॥ ३॥ पिअदंसणावि पिअदंसणिजरूवं जणेइ सुअजुअलं । सिरिवालचंदगुणचंदनामयं चंदरविसरिसं ॥४॥ सुअजुअलजुयलएणं जंबुद्दीवम्मि रेहए राया। सुरवरगिरिव दिणयरससहरजुयलेण अणवरयं ॥ ५॥ तत्तो जुवरायपयं सागरचंदस्स अप्पए राया। मुणिचंदस्स य वियरइ उजेणिपुरीइ सामित्तं ॥६॥ अह हेमंते पत्ते संझाए परियणं विसजेउं । चंदवडंसो राया नियवास हरम्मि संपत्तो ॥ ७॥ पासइ दीवयमेगं उजोयंतं समंतओ भवणं । जावेसो पजलिरो ताव न पारेमि पडिममहंटू M॥८॥ इय चिंतिय धम्मरुई राया पावस्स निग्गहनिमित्तं । समभावभावियप्पा काउस्सग्गे ठिओ धीरो ॥९॥ पढमे पहरम्मि गए उट्टेउं सिजवालिया तिलं । दीवे खिवेइ मा मह सामि तिमिरं अइक्कमउ ॥१०॥ जह ज़ह दीवस्स सिहा उज्जोयइ तस्स वाहिरंगाणि । तह तह अंतरतिमिरं नासइ समभावजुहाए ॥ ११ ॥ एवं ॥१७०1 तिसु सेसेसुं पहरेसुं सिजवालिया तिलं । दीवम्मि(उ) पक्खिवई अमुणंती नियपहुपइन्नं ॥ १२ ॥ नेहेण विणा नूणं amane Jan Education Interational For Private &Personal use Only www.janobrary on Page #367 -------------------------------------------------------------------------- ________________ Jain Education I दीविज्जइ एसऽहं तु तेणेव । इय सो बज्झो दीवो नट्टो तज्ज्ञाणदीवाओ ॥ १३ ॥ राया पूरियसंधो काउस्सग्गं स पारए जाव । ताव य काउस्सग्गाभिनुहो जाओ य तस्सप्पा ॥ १४ ॥ लोहियभरिओ सुकुमारविग्गहो नय पया पयं दाउँ । सक्को राया तत्थेव छिन्नरुक्खुव सो पडिओ ॥ १५ ॥ पंचपरमिट्टिमंतं झायंतो सत्तुमित्तसमचित्तो । सो पंचजणाविइ पंचतं झत्ति संपत्तो ॥ १६ ॥ गुरुवत्थू जाइ अहो लहुओ उवरिम्मि होइ नियंतं । इय महिवीढे मुत्तुं तनुं जिओ तस्स उवरि गओ ॥ १७ ॥ काऊण तस्स किरियं सायरचंदोऽवि मायरं भणइ । रंज्जं तुह ठविय सुए पचजं साहयामि अहं ॥ १८ ॥ सा भणइ वच्छ ! पुत्ते तुमम्मि मह नत्थि कोऽविहु विसेसो । किं वामदक्खिणाणं अंतरं होइ नयणाणं ? ॥ १९ ॥ तो तं कुणेसु रजं सह पुत्तो तुम्ह सेवओ होही । जिम्मि भाउयम्मी भत्ती काउं जिओ जुग्गा ॥ २० ॥ अह मतिमुहजणेणं सायरचंदो मुहे मुद्दत्तम्मि । रजपए अहिसित्तो नाएण पयाओ पालेइ ॥ २१ ॥ तं पिच्छिऊण निवसिरि-वरियं पियदंसणा निए हियए । दूमेइ पोमिणी इव रयणीयरमंडलं सयलं ॥२२॥ झायर मणे न गहियं दिजंतंपि सुयस्स मह रजं । संपइ तेण विमुक्कं तं पिक्खती दुहे पडिया ॥ २३ ॥ ता एवं नरनाहं मारिय ठावेमि नियसुयं रज्जे । एयम्मिय जीवन्ते न लहइ मह नंदणो लच्छि ॥ २४ ॥ अन्नदिणे उज्जाणे वेमा उयभाय जुयजुयम्मि निवे । चेडीमोयगमेगं करे करिता घरा चलिया ।। २५ ।। पियदसणाइ भणिया कत्थ तुमं जासि ? साविहु भणेइ । उववासपारणत्थं नएमि रण्णो कए एयं । २६ ।। लद्वावसरा पावा विसलित्तकरा कराउ jainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ सम्यक |दासीए । गहिऊण मोयगं तं परिलोलइ जायचुजं व ॥ २७ ॥ विसभावियं करेउं पुणरवि दिन्नं करम्मि चेडीए स० टी० ॥१७॥ सावि वणे गंतूणं तं अप्पइ महिमहिंदस्स ॥ २८ ॥ वीमंसइ सोवि मणे लहुयाणं बंधवाण अद्दाउं । नहु मह जि|मिउं जुजइ विसेसओ पारणदिणम्मि ॥ २९ ॥ तो गुणमणिसिंधूणं बंधूण समीवगाण सो देइ । अद्धद्धं काऊणं, |मोयगं तं खु तेऽवि तओ ॥ ३०॥ मुंजंति जाव सहसा ताव य विसलहरिमुच्छिया पडिया। तो राया जीवावइ ते | मंतोसहिउवाएहिं ॥३१॥ जुयलं । दासीमुहाओ राया विमायकरफंसियं तयं मुणिउं । मइनाणणं जाणइ विस-४ मविसविमिस्सणं तत्थ ॥ ३२॥ चिंतइ मणम्मि राया तइया दिजंतयंपि रजमिणं । चइऊणं हा संपइ साहितुलसइ पावकम्मेणं ॥ ३३ ॥ जइ कहविहु दिववसा खद्धो हुँतो य मोयगो एसो। ता अवसाणपरोऽहं मरिउं नरए गओ हुँतो ॥३४ ॥ तम्हा पजतं मे, रजेणमणत्थसत्थमूलेणं । जस्स विवागो एसो मए सयं चेव परिणाओ॥३५॥ वेमाउयम्मि भाए ठविऊणं रजसंपयं सययं । निवेयरसाइण्णो राया दिक्खं पवजेइ ॥ ३६॥ गीयत्थो विहरतो कमेण उज्जेणियं पुरिं पत्तो । सो तत्थ ठियं संघं तवम्मि पुच्छइ अविग्धं भो(तो) ॥३७॥ विग्घस्स कारणं सो भणेइ रण्णो पुरोहियस्स सुए। विहरंतो रायरिसी, पुरोहियधरम्मि संपत्तो ॥ ३८ ॥ अइउच्चसरेणं सो दितो धम्मासिहं मुणी तत्थ । घरदासेहि निसिद्धो पुणो पुणो भणइ तं चेव ॥ ३९ ॥ तत्थागएण रण्णो सुएण सुणिऊण दियसु ॥१७॥ यजुएणं । आगंतूण बलेणं नीओ स मुणी घरस्सुवरि ॥४०॥ भणिओ य मुंड!'संपइ नटुं नदृसु अम्ह पुरओ तं। ACCORRUCOLOROSCORRECEM Jan Education Interational For Privale & Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ 25% -% तो रायरिसी जंपइ तालं वाएह दोवि तुमे ॥ ४१ ॥ हत्थेहिँ चेव तालं वायंताणं पणच्चिय खणं सो। तजइ रे रे । मूढा ! भंग तालस्स किं कुणह ?-॥ ४२ ॥ जणणिजणएहिं एयं तुम्हे रे कुलकलंकसंकासा । सिक्खविया नो तालं, दभजेह इमम्मि नट्टे जं ॥४३॥ तो कुविया ते पावा भंजेमो मुंडमस्स मुंडस्स । इय जंपंता तत्ताडणाय समुवट्ठिया दुट्ठा ॥ ४४ ॥ तत्तो निजुद्धकुसलो संधीओ ताणअंगुवंगाणं । उप्पाडिय पाडिअ महियलम्मि स मुणी वणं पत्तो ॥४५॥ राया तं वुत्तंतं मुणिउं तत्थागओ निरिक्खेइ । अक्खमदेहे दुन्निऽवि नवरं संचालियक्खिपुडे ॥ ४६॥ हराया चिंतइ मुत्तुं सायरचंदं सहोयरं मज्झ । सम्मं निउद्धकुसलो अवरो भुवणम्मि नो अत्थि ॥ ४७ ॥ तो राया गंतूणं सूरीणमुवस्सयम्मि ते नमिउं । पुच्छेइ कुणह सजे एए पावेऽवि पसिऊणं ॥ ४८ ॥ सूरीवि भणइ नरवर ! अम्हाणं एरिसो न इत्थथि । दक्खो निउद्धविसए जइ पुण सो पाहुणो हुजा ॥४९ ॥ सुद्धिं तस्स वियाणिय सयं वणे जाइ नरवरो तत्तो। सागरचंदं पिक्खिय लज्जाइ अहोमुहो जाओ ॥ ५० ॥ पणइपरं तं स मुणी उवा-15 दलहइ साहु साहु नरनाह !। चंडवडिंसयसो तुमए उज्जोइओ अज ॥५१॥ संजमजुयाण चरणुजुयाण साहूण विग्घकरणपरं । नियतयणंपि न वारसि अहो अहो तुज्झ ही रजं ॥ ५२ ॥ राया भणेइ- भयवं! अवराहं खमसु मज्झ पसिऊणं । सज्जीकुणेसु एए विग्धं न पुणो करिस्संति ॥५३॥ तो रायरिसी रायं साहइ जइ जिणवरिंदप-| है वजं । पडिवजंति तओऽहं सजसरीरे करेमि इमे ॥ ५४॥रायदियनंदणेहिं पडिवन्नं तस्स वयणमिय तत्तो । सज्जी MOREMOCRACROGRAHARMA E Jain Education anal For Privale & Personal Use Only Khainelibrary.org R Page #370 -------------------------------------------------------------------------- ________________ सम्यक स० टी० ॥१७२॥ R-SCANNICISCCR-C काउंदिक्खिय अन्नत्थ मुणी स विहरेइ ॥ ५५ ॥ साहु अहं पुण पित्तिजएण भवसायराउ उद्धरिओ। मुणिचंदरायपुत्तो इय चिंतिय तवइ तिवतवं ॥५६॥ माहणतणओ दूमइ मणमि जं दिक्खिओ छलेणाहं । जिणधम्मम्मि दुगुंछ कुणमाणो तवइ उग्गतवं ॥ ५७॥ ते दोऽवि तवं चरिउं समाहिणा पाविऊण तह मरणं । अभुन्नं नेहपरा, सुभारलोए सुरवरा जाया ॥५८॥ तत्थ पइन्ना एसा परुप्परं तेहिं नेहओ विहिया। जो पढमं चवइ इओ बोहेयधो य सो तेणं ॥ ५९॥ अह भरहवासकमलातिलयं रायगिहनामयं नयरं । तं पालइ निवसेणीपणओ सिरिसेणिओ राया है॥६०॥ तत्थेव पुरोहियसुयजीवो चविऊण देवलोगाओ । उयरम्मि मेइणीए दुगुंछकम्माउ ओइन्नो ॥६१॥ तम्मि य पुरम्मि निंदू आसी धणसत्यवाहपाणपिया । मेयस्स भारियाए तीए जाया समं पीई ॥ ६२॥ सा निंदू पइदियहं परितप्पंती सुयाण दुक्खेणं । कइयावि मेइणीए समागयाए गिहं पुट्ठा ॥६३॥ सहि ! किं दूमियचित्ता मिलाणवयणा य दीससे निचं ? । साविहु भणेइ हंजे सुयाण भरणस्स दुक्खेणं ॥ ६४ ॥ तो मेइणीइ सुणिउं तत्व*यणं साहियं पुरो तीए । जइ मह होही पुत्तो ता तुझ समप्पइस्सामि ॥६५॥ विहिणो वसेण दुण्हवि गभो समकालमेव संजाओ। समयम्मि मेइणीए हुत्था बालो अवालगुणो ॥६६॥ निंदूवि जायमित्तं मयकन्नं मेइणीइ। दाऊणं । नियहियजणेण तीए आणावइ गोविऊण सुयं ॥ ६७॥ गेहम्मि आगयाए तं वालं पाडिऊण पयपुरओ। मेईए इन्भपिया सपिम्मगम्भं इमं मणइ ॥ ६८ ॥ तुह बहिणी एस पुत्तो नहु मह तणओ य एस जीवेउ । उल्लवइ ॥१७२॥ ONG-MIL Hamn Education For Private &Personal use Only ainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ तस्स नामं मे अजो इअ जणसमक्खं ॥ ६९॥ मायंद इवुजाणे वस॒तो सत्थवाहगेहम्मि । अम्मापिऊण परमं जणेइ पिम्मं स मेअजो ॥ ७० ॥ उवझायमुहाउ कलापीउसं पिअइ सो जहिच्छाए । उजाणाइसु कीलइ समवयनियमिदत्तपरियरिओ ॥ ७१॥ संपत्तो य कमेणं तरुणीयणनयणकोइलरसालं । मयणसरपसरलीलाउजाणं जुवणं एस ॥७२॥ पिउणा तस्स करग्गहहेउं तत्थेव अट्ट कन्नाओ । इन्भाणं गहियाओ रइपीइसमाणरूवाओ॥ ७३ ॥ अह पुवमित्त देवो आभोएऊण ओहिणाणेणं । तं नियमित्तं बोहाइ परं न बुझेइ कम्मवसा ॥ ७४ ॥ तो सो तियसो चिंतइ जा हादुक्खेसुं न ठावइस्सामि । ताव न धम्मे सम्म करिस्सइ उजमं एसो ॥ ७५ ॥ तो तियसो मेयस्स य तप्पिउणो आविसेइ देहम्मि । इत्थंतरंमि सोऽविहु मेयजो वरहयारूढो ॥ ७६ ॥ परियणकलिओ अइफारसारसिंगारभासुरसशरीरो । पाणिग्गहणनिमित्तं चलिओ अद्विभकन्नाणं ॥ ७७ ॥ जुयलं । वजिरतूरवहिं पूरंतो अंबरं अविहवाणं । तह धवलमंगलेहिं सो पत्तो जाव रायपहं ॥ ७८ ॥ता तत्थ दुहावि सुराविडो मेओ स तं महारूवं । पिक्खिवि अकंदंतो भणई पासट्ठियं भजं ॥ ७९ ॥ जइ सा न मुया हुंति मह दुहिया पिययमेऽहुणा तीए । एवं मयावि करगह-18 महुस्सवो निम्मिओ इंतो ॥ ८० ॥ इत्थीसहावचवलत्तणेण साऽणुलिया पियं भणइ । मा रोवसु एसोऽविहु तुह। तणओ पिय ! न संदेहो ॥ ८१ ॥ मेओ विनायतत्तो धाविय रोसेण तं पए गहिउं । पाडेइ तुरंगाओ मयमत्तमयंगओब दुमं ॥८२॥ तं पुण एवं तजइ धिद्धि रे पाव ! मेयजाओऽवि । मलिणीकुणेसि किं अइनिम्मलकुलसंभवे लोए| Hamn Education For Privale & Personal Use Only M ainelibrary.org Page #372 -------------------------------------------------------------------------- ________________ सम्य० ॥१७३॥ ॥ ८३ ॥ तो गहियबाहुणातं वलेण वुणणस्स वडखड्डाए । मेयजं सो खिवई नरए बहुपावकारिं व ॥ ८४ ॥ लज्जाइ दीणत्रयणं तं भासह सो धरितु दिवतणुं । अज्जवि नहु बुज्झिहिसी एवमवत्थं गओवि तुमं ॥ ८५ ॥ मेयज्जो तं भासइ पढमं मह हरसु जाइमालिन्नं । पच्छा तुम्हुवट्ठे धम्मे परमायरं काहं ॥ ८६ ॥ ता पडिभणेइ देवो अवणेमि कहं कलंकपंकं ते । साहइ सोऽविहु सेणियरण्णो कन्नं विवाहेउं ॥ ८७ ॥ तत्तो छागो एगो पुरीसमज्झम्मि रयणसंघायं । मुंचंतो पइदिवसं देवेण समप्पिओ तस्स ॥ ८८ ॥ अह तेण य मेएणं थाल भरिऊण पवररयणेहिं । सेणियपुरओ धरिडं पुत्तकए पत्थिया कन्ना ॥ ८९ ॥ रण्णा निमच्छिओऽविहु पइदिवस रयणढोयणं काउं । वारिजंतोऽवि जणेण मग्गए रायकन्नं सो ॥ ९० ॥ एयस्स कओ रयणाण आगमो दुज्जणस्स व गुणाणं । इय चिंतिय अभ एणं पुट्ठो सो एगया मेओ ॥ ९१ ॥ भो ! कारुअ तुज्झ कओ रयणाणं आगमो ? स तं भणइ । अम्ह छगलस्स एअं रयणाणि पुरीसयं देव ! ॥ ९२ ॥ अभएणावि स भणिओ- एयं छागं निवस्स अप्पेसु । जह सो पूरइ वंछं | तेणावि तहेव पडिवन्नं ॥ ९३ ॥ सो छगलो निवगेहे बद्धो मलमेव मुंचइ न अन्नं । पुनरवि तग्गिहमेओ रयणाणि तहेव मुंचेइ ॥ ९४ ॥ अभएण तओ नाओ नृणं देवस्स एस माहप्पो । नहु कोऽवि जए अत्थो अगोयरो बुद्धिमंताणं ॥ ९५ ॥ तं बाहरेइ अभओ, वैभारगिरिम्मि पवररहमग्गं । कुणसु सुहेणं जेणं गंतूण नमिज्जए वीरो ॥ ९६ ॥ तम्मि उ तहेव विहिए सुरेण पुणरवि पुरस्स बहिभाए । कारावइ सोवणं पायारं पवरकविसीसं ॥ ९७ ॥ पुणरवि स०टी० ॥१७३॥ Page #373 -------------------------------------------------------------------------- ________________ OLLSCRECR-CAC भणेइ मेयं- आणावसु पुरवहिं पोरासिं। नितयणयहाणहेउं तेणावि तहेव तं विहियं ॥ ९८ ॥ नियछत्ततले जलनिहिजलंमि पहाविअ निवोऽवि मेयजं । नियकन्नं परिणावइ गुरुआ लुपंति नहु वायं ॥ ९९ ॥ तह अठाणवि ६ ताणं इब्भाणं कन्नगाओ परिणेउं । नवनेहनिब्भरमणं, रमेइ सो पणइणीनवगं ॥ १०॥ बारसवरिसे तेणं तह इयाहिपि जाइओ स सुरो । देइ तओ चउवीसं वरिसे भुंजेइ सो भोए ॥१०१ ॥ भोगेहिं रोगेहि वनिविण्णो परिहरितु गिहवासं । नवभजाहि समेओ, मेयजो लेइ पवजं ॥ १०२ ॥ गुरुणो नवपुवाणि य स चक्कवट्टीव नवनिहाणाई। पाविय मोहनरिंदं निकंदइ सयलबलकलियं ॥ १०३॥ अह रायगिहे नयरे विहरंतो अन्नया स मुणिसिंहो । इरियासमिइसमेओ पत्तो सुण्णारगेहम्मि ॥ १०४ ॥ सेणियनिवआइट्ठो अट्ठसयं पइदिणं सुवण्णजवे । स कुणइ तेहिं राया जिणपुरओ सत्थियं देइ ॥ १०५ ॥ तम्मि समए सुवण्णे घडिऊण जवे सुवण्णयारो सो। केणवि कजेण गओ घरस्स अभंतरे सहसा ।। १०६॥ कुंचो पक्खी भक्खन्भमेण तस्संगणम्मि कीलंतो । गिलइ जवे सोवण्णे पिक्खंतस्स य मुणिंदस्स ॥१०७॥ तो ते य अपासंतो सुवण्णयारोभणेइ मेयजं । केणंगणाओ हरिया सोवण्णजवा स निवभीओ ? ॥१०८॥ देवचणस्स समओ अइकमइ दुद्धरस्स रायस्स । ता पसिऊणं साहसु दयापरा हुंति मुणिवसहा ॥ १०९॥ कुंचविहगस्स एसो उयरं फोडिस्सइ फुडं पावो । इय वीमंसिय स मुणी मोणवयं चेव सेवेइ ॥ ११० ॥ जाणंतो सुण्णारो चोरं तं चेव मुणिवरं मूढो । मोणावलंबणाओ इय चिंतइ निययचित्तम्मि C ANCIENCE - Sam Education For Private &Personal use Only ainelibrary og - Page #374 -------------------------------------------------------------------------- ________________ स.टी. सम्य० ॥१११ ॥ जाव न ताडिस्समिमं ताव न सचं कहिस्सए एस । चोराण लक्खणमिणं जं ते मोणं चिय कुणंति ॥ ११२॥ इय चिंतिय अलेणं वद्धेणं बंधिउं मुणिंदसिरं । कीलयभामणजोगा अइगाढयरं कुगइ चम्मं ॥ ११३॥ ॥१७॥ सापावनिरयस्स एयरस कह मुहं पिक्खिमो दुरप्पस्स । इय नयणा तस्स तया नीहरिय अहोमुहा जाया ॥११४ ॥ इस मुणी जाणइ वद्धं संजमरजस्स पट्टबंधुवमं । भवतावहरे य तहा कसायहारे सुहासारे ॥ ११५॥ झायइ मुणी म णम्मी किंन मए अज अजियं सुकयं? । जाजावरपाणेहिं मइ जीवइ जाइ इमो पक्खी॥११६॥ उक्तंच-वस्थावस्थासु को नैव, कृपां कुर्वीत जन्तुषु ? । यस्तु प्राणप्रहाणेऽपि, कृपालुः स कृपापरः ॥ ११७ ॥ उवयारं के धणिणो धणेण न कुणंति इत्थ नहु चुजं । पाणपयाणेणं पुण जे सत्तुवयारिणो ते य ॥ ११८ ॥रे जीव ! जायणाओ काउ न सहियाउ दुगइपत्तेणं ? । एसा पुण सकयत्था जा.जाया जीवरक्खकए ॥ ११९ ॥ इय उवसमरसभावियमणस्स उप्पन्न- केवलसिरिस्स । मेयजस्स य रिसिणो सिद्धिसिरी झत्ति अणुरत्ता ॥ १२० ॥ अह तग्गिहम्मि फालिजमाणइंधप्रणयदारुणो खण्डं। उप्पइऊणं लग्गं गलमूले तस्स कुंचस्स ॥ १२१॥ तम्घायपीडियाओ कुंचगलाओ य ते जवे दहुँ । पडिए सुवण्णयारो मणम्मि घणमणुसयं वहइ ॥ १२२ ॥ रण्णो भएण दिक्खं गहिऊण सुवण्णयारओ तत्तो। अहिणंदइ महिनाहं, उच्चसरं धम्मलाभेणं ॥ १२३ ॥ भयगहियाविह दिक्खा पालेयत्वा पयत्तओ तुमए । इय सिक्ख-18 विउं राया ! पेसइ तं सुण्णयाररिसिं ॥ १२४ ॥ एयं चारु चरितयं तिजगईलोयस्स विम्हावयं, मेयजस्स महेसिणो CRACY- 15 ॥१७॥ Hamn Education ont Lainelibrary.org Page #375 -------------------------------------------------------------------------- ________________ सहियए धारितु तत्तंपिव । कायवाऽणुवमा खमा अणुदिणं सम्मत्तसंसूइया, तुम्हेहिं जह पाउणेह परमं निवाणलच्छीसुहं ॥ १२५ ॥ उपशमे मेतार्यकथा-आद्यमुपशमाख्यं सम्यक्त्वलक्षणमुक्त्वा द्वितीयं च संवेगाख्यं सम्यक्त्वलक्षणं गाथोत्तरार्द्धनाह संवेगो मुक्खं पइ अहिलासो भवविरागो ऊ ॥ ४४ ॥ व्याख्या-'मोक्षं प्रत्यभिलाषः' शिवगतिं प्रत्याकाङ्क्षा संवेगः, तुशब्दाद्भवविराग इति । सम्यग्दृष्टिर्हि नरामराणा वैषयिकं सुखं दुःखानुषङ्गितया दुःखत्वेन मन्वानः सिद्धिसौख्यमेव सुखत्वेन मन्यते । उक्तं च-नरविबुहेसरसुक्खं, दुःखं चिय भावओ अ मन्नंतो। संवेगओ न मुक्खं मुत्तूणं किंपि पत्थेइ ॥१॥ इति गाथोत्तरार्द्धार्थः ॥ ४४ ॥ भावार्थस्तु दवदन्तोदन्तात् ज्ञेयः, सचायम्___ अत्थि विबुहपुरंपिव विबुहजणसमाइन्नं उववणं व पुन्नागपडिपुन्नं पायारोवरिदीप्पंतरयणकविसीसं हथिसीसं नाम नयरं-जत्थ धुवं वणियाणं ववहारपराण धणसमिद्धाणं । वणियारयाण लीलं धणओवि न पावए कहवि ॥१॥ तत्थ समरचउरवेरिवारपेरियदंतिभग्गदंतो दवदंतो नाम राया-कित्ती रणहयरिउचयसम्भूया जस्स चन्दकरसरिसा । चुजं करेइ दुजणमणवणदहणं हुयासुख ॥ १॥ अन्नया सो दवदंतराया तिखंडभरहेसरं दुद्धरवेरिरायपराजयसमुद्धरकंधराबंधं सिरिजरासंध पडिवासुदेवं सेविउं रायगिहं नगरंगओ। तम्मि समए हत्थिणाउराउ नीहरिऊण सपरिय ROCHARACTI C ES Jan Education iral sinelibrary.org Page #376 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥१७५॥ णेहिं पांडवहिं तस्स देसो छलं लहिय लूसिओ। इमं सरूवं दवदंतेण रायगिहाउ वलिएण सुणिय परमं पओसमुवहंतेण नासियदिन्नेणं नियसिन्नेणं सह हत्थिणाउरं समन्तओ जंबूद्दीवंपिव लवणसायरेणावेढियं । तओ सो दूयमुहण पंडवे भणावेइ-अम्ह देसो तुम्हेहिं वीरजणगरहणिजेण छलेण उबहुओ न बलेण, जओ-छलमुचियं कीवाणं, कीवाण व धणियविरहिए ठाणे । बलवंताण नराणं न एस मग्गो सुवंसाणं ॥ १॥ ता जइ तुम्हाण पयंडं भुयदंडबलमत्थि तो पुराओ निग्गंतूण मम परक्कमपईवसिहाए सलभलीलमुबहह । तओ एवं दूयवयणतजियावि पंडवा भयभीया सियाला इव बिलाओ न नीहरिया सनयराओ जुज्झिउं । तओ बहुदिणरोहण निविण्णी दवदंतो हत्थिसीसपुरं गओ, एवं चिंतिऊण-खत्तियकुलुन्भवाणं सम्मुहपत्ताण सिंहपोयव । जुझं काउं उचियं अन्नह अजसो फुरइ लोए॥१॥ इओ य नाणेणं रजं पालयंतो दवदंतो कइवयदिणेहिं वइकंतेहिं सिरिनेमिनाहसीससिरिधम्मघोससूरिवयणमहदहसंभूयपभूयसंवेगरसरंगततरंगंतरंगिणीए धम्मदेसणाए हाऊण विगयपावसंतावोरजमकजं भंडारे कारागारे |पेयसीओ रक्खसीओ विसए विसे चउरंगसाहणं दुग्गइसाहणं व मन्नंतो संवेगवेगओ संसारसुखमुज्झिय वजिय सबसावजकज्जमणवजं पवजं पडिवजइ। तओरायरिसी कमेण गीयत्थो होउं विहरंतो पंडवपालिए हत्थिणाउरे गोउरदुयारे मेरुव निप्पकंपो पडिमं ठिओ। तम्मि समए रायवाडियाए निग्गच्छंतेहिं पंचहिं पंडवेहिं पलोइय वाहणेहिं उत्तरिय नमंसिओ भावसारं मुणिसरो-अहो ! दुक्करकारओ एस रायरिसी। इय अभिनंदिय पुरओ पत्थिएसु तेसु RAMA-CASCARSACA- ॥१७५॥ SCHE Jan Educatan Interational For Private &Personal use Only Page #377 -------------------------------------------------------------------------- ________________ तत्थ आगओ सपरियणो पयईए दुजणो दुजोहणो । तं मुणिंदं पिक्खिय अणेण अम्हाणं पुवपुरिसागयं कित्तिसव्वस्समवहरियमिय पुववइरमणुसरंतो माउलिंगेण ताडेइ । तब्भावं मुणंतेण तप्परियणेण य पाहाणखंडेहिं आहणिऊण लिट्ठरासीकओ।तओ रायवाडीए बलिएण जुहिद्वि(र)रण्णा तत्थतं मुणिमपिच्छंतेण तट्ठाणे लिट्ठरासिं पलोयंतेण नियपरियणो पुट्ठो-कहिं विहरिओ ? स महप्पा धम्मकप्पहुकप्पो ? तेणावि दुजोहणवुत्तंतो तप्पुरओ वुत्तो। तं सुणिय अईव अधिई कुणंतो पायकेहिं लिट्ठरासिं दूरे काराविय अंगसंवाहगहिंतो अंगं सजं निम्माविय सयं तं मुणिवरं खामिय पत्तो पासायं जुहिद्विरनरवरो, दवदंतोऽवि संवेगावेगेण एवं भावेइ-एस मे सासओ अप्पा, नाणदंसणसंजुओ। सेसा मे बाहिरा भावा, सवे संजोगलक्खणा ॥१॥ तओ स कोरवेसु अवकारकारिसु पंडवसु य उवयारपरेसु स६ मचित्तवित्तिं धरेइ । अह जुहिद्विरराओ सेवावसरागयं दुजोहणं एवं निभच्छइ,-अरे कुलकुठार !! अंगीकयमादयंगायार !! इहभवपरभवदुगुंछणिजं मुणिवरावमाणणं किं तए कयं, ? तइया किं तुमं कत्थवि गओ आसि,? किंवा तस्स परक्कम गीयमाणं न तए सुयं ? जइया तेण वेढियं हुत्था हत्थिणाउरं, अणेण य रायरिसिणा पुविं पञ्चावि वयं जिया, संपइ पुण पंचावि इंदिया. धरिओ य दुद्धरो पंचमहत्वयभारो, अओ को तं निजिणिउं सका। तओ सोऽवि रायरिसी तं दुस्सहं परीसहपीडं सहतो संवेगावेसेण झाणंतरियं पडिवजिय गुणसेणिं समारुहिय संपत्तकेवलनाणो सिवपुरं गओ-बुत्तंतमयं दवदंतसाहुणो, चित्ते निसित्ता सममित्तसत्तुणो । संवेगरंगंगणनदृसी Hann Education Interational For Private &Personal use Only www.ainbrary og Page #378 -------------------------------------------------------------------------- ________________ सम्य० स०टी० ॥१७६॥ लया, हवेह सिद्धिं परिणेह लीलया ॥१॥ संवेगविषये दवदन्तकथा, द्वितीयं संवेगाख्यं सम्यक्त्वलक्षणमुक्त्वा तृतीयं निर्वेदाढू सम्यक्त्वलक्षणं गाथापूर्वार्द्धनाह निव्वेओ चागिच्छा तरियं संसारचारयगिहस्स। व्याख्या-त्वरितं' शीघ्रं 'संसारचारकगृहस्य' भवकारागारस्य त्यागेच्छा निर्वेद इति । सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारासदने कर्मदण्डपाशिकैस्तथा तथा कदर्यमानः प्रतिकर्तुमक्षमो ममतारहितश्च दुःखेन निर्विण्णो भवति, उक्तं च-नारयतिरियनरामरभवेसु निवेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ य ॥१॥ अन्ये तु संवेगस्यार्थविपर्ययमाहुः-संवेगो भवविरागः, इति गाथापूर्वार्द्धार्थः, भावार्थस्तु हरिवाहनकथया । कथ्यते तथाहि। भोगिभिर्विहितावासाऽनन्तभोगविभासिता। भोगावतीव सश्रीका, भाति भोगावती पुरी ॥१॥ गवाक्षलक्षनिगच्छद्भपधूमोर्मिसन्ततिम् । वीक्ष्य व्योम्यम्बुभ्रान्त्या, यत्र नृत्यन्ति केकिनः ॥२॥ दुर्दान्तारातिभोगीन्द्रपक्षीन्द्रोपमविक्रमः । सुरेन्द्रजित्वरैश्चर्यस्तत्रासीदिन्द्रदत्तराट् ॥३॥ मणिप्रभाभिधा तस्य, पत्नी सच्छीलशालिनी । हरिवाहनवख्यातः, पुत्रोऽस्या हरिवाहनः ॥ ४ ॥ तत्रैव हि पुरे सूत्रधारो मन्दरनामकः । तस्यापि तनयो विज्ञो, नरवाहनसंज्ञकः ॥५॥श्रेष्ठिनो वसुसारस्य, तनुभूश्च धनञ्जयः । त्रयोऽपि राजपुत्राद्यास्ते मित्रत्वं मिथोऽभजन् ॥६॥ ॥१७६॥ Jan Education Interational For Privale & Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ परित्यक्तान्यकार्यास्ते, धनार्जनपरामुखाः । स्वखवस्तृप्रसादेन, प्रविलेसुर्यथासुखम् ॥ ७ ॥ अथ राज्ञा निजः सूनुगिराऽतयंत रुक्षया । पत्रिंशद्दण्डशस्त्राणामभ्यासं किं विमुञ्चसि ? ॥ ८॥ यदि मां मन्यसे मित्रैस्तदा खैर्मा मिलः क्वचित् । देशं ममान्यथा मङ्ग, परित्यज्य पयः पिवः॥९॥ एवं सूत्रकृता श्रेष्ठिवरेणापि खनन्दनौ । उक्तावेकत्र संगत्य, वने तेऽमन्त्रयन्निति ॥ १० ॥ प्रमाणीक्रियते पित्राज्ञा चेत्तद्विरहो मिथः । अन्यथा परिहारस्तु, कर्तव्यो निजनीवृतः ॥ ११ ॥ वरं पित्रोरपि त्यागो, वरं मृत्युधनक्षयौ । वरं गतिर्विदेशे च, न मित्राणां वियोगता ॥१२॥ इत्यालोच्य परित्यज्य, पित्रादिस्नेहमाशु ते । प्रस्थिताः पतिताः क्वाप्यरण्येऽतिदृढसौहृदाः ॥ १३ ॥ तेऽरण्यभूमि-18 माक्रम्य, यावद्व्यालादिसङ्कलाम् । तावदने समायान्तमपश्यन्मत्तदन्तिनम् ॥ १४ ॥ करमुत्पाट्य वन्येभोऽधावद्यावदिमान् प्रति । तावत्तक्षवणिकपुत्री, काकनाशं प्रणेशतुः॥१५॥ सिंहनादं वितन्वानो, हरिवद्धरिवाहनः । गजशिक्षाविधौ दक्षोऽगच्छत् कुञ्जरसम्मुखम् ॥ १६ ॥ भ्रमेण मुष्टिघातैश्च, तं विचेष्टं विधाय सः। गवेषणकृतेऽचालीत्पुरतः सुहृदोस्तयोः ॥ १७॥ प्रतिवृक्षं प्रतिनदि, प्रतिशैलं गवेषयन् । न क्वापि लेभे तत्शुद्धिं, दरिद्र इव सेवधिम् ॥ १८ ॥ सस क्रमेण भ्रमंलोलकल्लोलकुलसङ्कुलम् । पुरः सरो निरैक्षिष्ट, शिष्टखान्त इवामलम् ॥ १९॥ सुहृद्वियोगदुःखातः, स सुधीरपिवत्पयः । पालिद्रुमात्समुद्भूतैः, फलैश्चाहारमातनोत् ॥ २०॥ तत्रोपविश्य स वान्ते, चिन्तयत्किमु हाऽजनि ? । यत्कृते सकलं त्यक्तं, ते मित्रे अपि मे गते ॥ २१ ॥ सुखं वा यदि वा दुःखं, जायते कर्मतोऽङ्गिनाम् । CARSANSAHAKAREKOLKA Jain Education a l For Privale & Personal Use Only Mainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ सम्य. स.टी. ॥१७७॥ तथापि धीरता धीरने त्याज्या व्यसनेऽपि हि ॥ २२॥ आत्मानमिति सम्बोध्य, स सुधीः सरसस्ततः । दिश्युदीच्यां महारामे, प्रविवेश नृपात्मजः॥ २३ ॥ तदन्तरे पुष्करिणीभूषितद्वारमादरात् । क्षेमङ्कराख्ययक्षस्याद्राक्षीदभ्रङ्कषं गृहम् ॥ २४॥ सायं सोऽयमपायस्य, रक्षार्थ वसतेः कृते । प्रविश्य तस्य च द्वारे, कपाटघटनां व्यधात् ॥२५॥ तस्मिन् सुप्ते रजन्यर्द्ध, प्ररणन्मणिनूपूराः । प्रापुरप्सरसो दिव्यनेपथ्याः तत्र मन्दिरे ॥ २६ ॥ तत्र ताभी रणद्वेणुवीणानादपुरस्सरम् । नृत्यमासूत्रयाश्चक्रे, करणैश्चित्तहारिभिः ॥ २७ ॥ ततो वासांसि ता मुक्त्वा, परिधायापराणि च । नृत्यश्रमापनोदाय, ययुः पुष्करिणीं प्रति ॥ २८ ॥ खैरमप्सरसस्तत्र, यावत्स्वानं व्यतन्वत । तावदुद्घाट्य स द्वारं, तासां वासांस्युपाददे ॥ २९ ॥ प्रविश्य यक्षवेश्मान्तः, पिधाय द्वारमजसा । कुमारो निर्भयस्तस्थौ, किमसाध्यं महौजसाम् ? ॥ ३० ॥ विधाय जलकेलिं ता, व्यावृत्ता मन्दिरान्तरे । स्वखवासांस्यपश्यन्त्यः, शोधयाञ्चक्रिरे-18 तराम् ॥ ३१॥ मन्दिरं पिहितद्वारं, दृष्ट्वा ता अवदन्मिथः । नूनं केनापि धूर्तेण, वस्त्राण्यपहृतानि नः ॥३२॥ साटोपं ता अभाषन्तामर्षेणोद्धरया गिरा । उद्घाटय नर! द्वारं, चेत्तवास्ति जिजीविषा ॥ ३३ ॥ अस्मद्वासांसि चेन्न त्वमर्पयिष्यसि तध्रुवम् । क्षेप्स्यामोऽम्बुनिधौ कोपाद्भवनं भवता समम् ॥ ३४ ॥ तच्छ्रुत्वा श्रितमौनस्य, तस्यैका यक्षिणी जगौ । नैष दण्डेन संसाध्यः, कोऽप्यस्त्येष नराग्रणीः ॥ ३५ ॥ ततः सर्वाभिसारण, सामवाग्भिः प्रलोभ्य तम् । जगुर्वद गृहीतं नो, वास्त्रं केनाथवाऽपय ॥३६॥ सोऽप्यब्रवीद्रयाद्वायुरादाय वसनानि वः। भविताऽग्रे ॥१७७॥ Jan Education Interational For Privale & Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ CASSAMASCARSANSAREX गतस्तस्माद्यात यात तदन्तिकम् ॥ ३७॥ साहसेन वचोभिश्च, तस्य ता रजिताशयाः । जजल्पुर्वत्स ! सन्तुष्टाः, स्मो वयं तद्वरं वृणु ॥ ३८ ॥ सोऽप्यपावृत्त्य तत् द्वारमवदद्वसनानि वः । प्रसद्योपाददीध्वं मे, क्षमध्वं चापराधिताम् ॥ ३९ ॥ ता उपादाय वस्त्राणि, परिधाय च तं जगुः । वत्स ! त्वं राजपुत्रोऽसि, चरित्रेणामुना ध्रुवम् ॥ ४०॥ खड्गरत्नं गृहाणेदं, जगद्विजयदीक्षितम् । दिव्यक कमेतच, स्वप्ने पन्यै समर्पयेः ॥ ४१ ॥ अस्माकं वचसा मङ्ख, राज्यमाप्ताऽसि पुत्रक ! । दत्त्वा तद्वितयं देव्यः, खस्थानमगमन् रयात् ॥४२॥ प्रातः खड्गसहायोऽसौ, गच्छन् साहसिकाग्रणीः । पुरमेकं पुरोऽपश्यदलकासोदरं श्रिया ॥ ४३ ॥ प्रविशंस्तत्र हट्टानां, सौधानां च परम्पराम् । ददर्श वस्तुसम्पूर्णी, परं मनुजवर्जिताम् ॥ ४४ ॥ साश्चर्योऽयान्नृपागार-सप्तमी स भुवं गतः । तत्राद्राक्षीत्कनीमेकामि-1 न्दीवरविलोचनाम् ॥ ४५ ॥ किमेषा प्रथमा सृष्टि-विधात्रा रक्षिता ध्रुवम् ? । एतां दृष्ट्वा यथा नारीरन्यान्याश्च | सृजाम्यहम् ॥ ४६॥ इति ध्यायंस्तयाऽदर्शि, हस्तन्यस्तकपोलया। कुमारो रूपलावण्यकिङ्करीकृतमन्मथः ॥ ४७ ॥ | उत्थाय सादरं साऽपि, साध्वसोद्भासिविग्रहा। तमुपावेशयत्सिंहासने सिंहपराक्रमम् ॥ ४८॥ कुमारस्तामभाषिष्ट, किं सशोकेव लक्ष्यसे ?। साऽप्यूचे शृणु सौभाग्य-भाग्योदयवतां वर!॥४९॥ श्रावस्त्यां विजयाख्यस्य, पृथिवीशस्य नन्दिनी । अनङ्गलेखासंज्ञाऽहं, संश्रिता यौवनश्रियम् ॥५०॥ निजवेश्मगवाक्षस्था, दृष्ट्वा विद्याभृताऽन्यदा। जयन्तनाम्ना हृत्वाऽत्र, पुरं कृत्वा निवेशिता ॥५१॥ मां स्माह खेचराधीशस्त्वां विवाद्यात्र पत्तने । राज्यं च पा-18| BOURSESAAA**%* en Educatan intentional For Private & Personal use only Page #382 -------------------------------------------------------------------------- ________________ सम्यालयन् भोगान् , सेविष्येऽहं यथासुखम् ॥ ५२ ॥ प्रयातोऽस्ति विवाहस्य, सामग्रीकरणाय सः। अद्य श्वो वा समा-18 स० टी० गत्य, परिणेष्यति मां बलात् ॥ ५३॥ ज्ञानिना मुनिनाऽभाणि, ममाने तु तव प्रियः । भावीन्द्रदत्तराजेन्द्र तनयो ॥१७८॥ हरिवाहनः ॥ ५४॥ तन्मुनेगविसंवादान्मम खेदोऽधिकोऽजनि । लभ्यते नहि निर्भाग्यश्चिन्तारनं क्वचिद्भुवि ॥ ५५ ॥ ततः स्मितेन धौतोष्ठस्तां स्माह हरिवाहनः । सुभ्र ! प्रसीद तद्विद्या-धरं वृणु मनोहरम् ॥५६॥ खेटस्य |च कुमारस्य, भानुखद्योतयोरिव । अन्तरं सुभ्र ! जानीहि, मा मुहो मुनिवाक्यतः ॥ ५७ ॥ कुरूपे दुर्भगेऽङ्गारश्यामे निर्गुणशेखरे। जीवितेश्वरबुद्धिं मा, कुरुष्व हरिवाहने ॥ ५८॥ तन्मूर्ति सापि पश्यन्ती, किं स एष मम प्रियः। नहि सन्तः प्रकुर्वन्ति, निन्दामन्यस्य देहिनः ॥ ५९॥ सजनानां नवः पन्थाः, कोऽपि यन्निजगहणाम् । कुर्वन्ति प्रथयन्तोऽन्यगुणानां परिकीर्तनम् ॥ ६॥ विमृश्येति तमाह स्म, नूनं त्वां हरिवाहनम् । मन्ये स्वमानसोल्लासैः, सुभग! त्वद्विलोकनात् ॥६१॥ तदा हरित्करिश्रोत्रोत्तम्भनप्रवणोऽधिकम् । उल्ललास स्फुरद्वर्यतूर्यनादः समन्ततः ॥६२॥ तं श्रुत्वा कातराक्षी सा, कुमारमवदद्भिया । इतो ब्रज समायाति, स जयन्तो महाबलः ॥ ६३ ॥ तदैव सोऽपि सम्प्राप्तः, कोपादूचे नृपात्मजम् । को रे त्वं कुत आयातो, मदीयान्तःपुरान्तरे ? ॥ ६४ ॥ कुमारोऽप्यवदत्खेट, ! ॥१७८॥ |श्रीन्द्रदत्तनृपाङ्गभूः । हरिवाहननामात्रागां रणायोद्यतो भव ॥ ६५ ॥ इति श्रुत्वा रुषा खगं, करे कृत्य सुदारुणम् । कुमारेण समं योद्धमारेभे खेचरेश्वरः ॥६६॥ तयोः प्रववृते युद्धं, रामरावणयोरिव । भग्नासिश्च कुमारेण, स बवा Jan Education Interational For Private &Personal use Only Page #383 -------------------------------------------------------------------------- ________________ पातितो भुवि ॥ ६७ ॥ निर्जितः खेचरोऽवोचचरित्रैर्वीर ! मे त्वया । जहे रूपेण चानङ्ग - लेखाया अपि मानसम् ॥ ६८ ॥ तस्मादमूं विवाह्य त्वं, राज्यं पुर्यत्र पालय । सप्रश्रयमिति प्रोच्य, वैताढ्यं खेचरो ययौ ॥ ६९ ॥ दत्त्वा तस्यै नवोढायै, तद्दिव्यं कञ्चुकं मुदा । साम्राज्यं पालयामास तत्र श्रीहरिवाहनः ॥ ७० ॥ तथा तत्र पुरे वासो, जातः सौराजयोगतः । यथा नहि तिलस्यापि प्रपातो भुवि जायते ॥ ७१ ॥ सरिदारामकीलाद्रिशिखरेषु नरेश्वरः । अनङ्गलेखया सार्क, विललास विलासभृत् ॥ ७२ ॥ गाम्भीर्येण सुसत्वेन, श्रिया च विजितोऽस्म्यहम् । इतीव नर्मदाव्याजात्सिषेवे यं सरित्पतिः ॥ ७३ ॥ रेवायामन्यदा राजा, ग्रीष्मत्त प्रियया सह । चकार सलिलक्रीडां शृङ्गकोक्षिप्तवारिभिः ॥ ७४ ॥ रेवायां निर्भर स्नेहाऽनलखापि सत्वरम् । सिञ्चति स्म प्रियं शृङ्गाजलैः प्रेमरसैरिव ॥ ७५ ॥ जलकेलिं विधायैषा, सवयस्या सरित्तटे । विमुच्यार्द्राणि वस्त्राणि, पर्यधादपराणि तु ॥ ७६ ॥ इतस्तं कञ्चुकं दिव्यं, पद्मरागप्रभोञ्चितम् । दुकूलं कूलिनीकूलान्मांसभ्रान्त्याऽगिलत् झषः ॥ ७७ ॥ कुन्ततोमर भृद्धस्तास्त| रणप्रवरा नराः । विविशुः सरितं यावत्तावन्मीनस्तिरोदधे ॥ ७८ ॥ तेषां प्रपश्यतां मीनोऽहार्षीद्यत्कचुकं मम । अमङ्गलमिदं नूनं राज्ञीत्यन्तः शुचं दधौ ॥ ७९ ॥ अतीव चिन्तयाचान्ता, कान्ता सा वसुधापतेः । विबोध्य वचनैत्र, निन्ये वेश्म कथंचन ॥ ८० ॥ जिनेन्द्रानर्चयामास, दापयामास सा भृशम् । दानं पात्रेष्वभीतिं चोद्घोषयामास शान्तये ॥ ८१ ॥ परमेष्ठिमहामन्त्रं, गुणयामास नित्यशः । सिद्धान्तं शृण्वती कालं, गमयामास कञ्चन ॥ ८२ ॥ Page #384 -------------------------------------------------------------------------- ________________ 2 सम्य० स०टी० ॥१७९॥ BREARRORSCORREARCH इतश्च दूरदेशेऽस्ति, वेन्नातटमहापुरम् । राजाऽभूत्तत्र शत्रुद्रुकुञ्जरो नरकुञ्जरः ॥८३ ॥ भेरिभम्भामहाढकानिनादैः पूरयन् दिशः । राजपाट्यां चचालैप, बहुसेनान्वितोऽन्यदा ॥ ८४ ॥ जनैः सामन्तमव्यायैर्विशदे सरिदम्भसि । जलकेलिं विधायैप, क्रीडादौ समुपाविशत् ॥ ८५ ॥ अथ तारककैवर्तः, समारुह्यादिशृङ्गके। नृपं विज्ञपयामास, भूतलन्यस्तमस्तकः ॥ ८६ ॥ मयाऽद्य नर्मदानीरादेको मीन उपाददे । विदारितं च शस्त्रेण, तस्योदरमिलापते ! ॥८७॥ तस्माद्रत्नसमाकीण, कञ्चकं देव ! निर्ययौ । जलकेल्यै समेताया, राज्याः कस्या अपि ध्रुवम् ॥ ८८ ॥ इत्युदीर्य स कैवर्तः, कभुकं रविविम्बवत् । देदीप्यमानमुत्सङ्गे, न्यवेशयदिलेशितुः ॥ ८९ ॥ शृङ्गाररसभृङ्गारस्तनाच्छादनवाससा । युक्तं रागवता तेनारज्यतेलापतेर्मनः ॥ ९० ॥ राजा व्यचिन्तयत्काऽसौ, कामिनी विश्वमोहिनी? । यस्या अयं कक्षुकोऽपि, मनो हरति मामकम् ॥ ९१ ॥ केनापायेन सा ज्ञेया ?, कथं ग्राह्या मयेति सः ? । शूरोऽपि पञ्चबाणेषुजर्जरोऽगात्स्वमन्दिरम् ॥ ९२॥ हारोऽहिगरलाकारः, शृङ्गारोऽङ्गारसोदरः । परिवारोऽरिवाराभः, क्षारवद्वाससाम्भरः ॥ ९३ ॥ चन्दनं दहनप्रायं, भवनं प्रेतकाननम् । अन्तःपुरं त्वरतिकृदासंस्तस्य विरागिणः ॥ ९४ ॥ युग्मम् । सोऽथ खसचिवं प्रोचे, चेजीवेन प्रयोजनम् । तद्दिव्यकञ्चकाधीशां, वशां विज्ञातुमर्हसि ॥ ९५॥ ततो मत्री मत्रवादिज्योतिश्शास्त्रविशारदान् । पृच्छन्नपि न सम्प्राप, शुद्धिं तस्या वरस्त्रियः॥९६॥ मत्री ततः सप्तदिनी, कृताशनपरिच्युतिः । राज्येश्वरी सुरी लक्ष्मीमाराधयदनेकधा ॥ ९७॥ पद्मानना पद्मपाणिः, पद्मासीना लसच्छविः । KAREERRC-जूस Jan Education Interational For Private &Personal use Only Wwwatne brary:og Page #385 -------------------------------------------------------------------------- ________________ RCASE. लक्ष्मीः श्राक् प्रकटीभूय, स्माहाऽमात्य ! बरं वृणु ॥ ९८ ॥ सोऽप्यूचे राज्याधिष्ठात्रि, ! कक्षुकवामिनी स्त्रियम् । आनीय मे महीनाथं, प्रयच्छ स्याद्यथा सुखी ॥ ९९ ॥ साऽपि तं स्माह तत्कार्य, क्रियते यत्फलेग्रहिः। निष्फलारम्भसंरम्भोऽनर्थाय हरिवद्भवेत् ॥ १०॥ उदेति यदि वारुण्यां, भानुश्चाङ्गारमुक् शशी । तथापि सा सती शीलं, प्राणान्तेऽपि न लुम्पति ॥ १०१॥ कुग्रहं तु भवत्स्वामी, न मुञ्चति तथापि हि । तामानीय प्रयच्छामि, न स्मार्याऽहं पुनस्त्वया ॥ १०२॥ इत्युक्त्वा सहसा गत्वा, विद्याधरपुरं रमा। अनङ्गलेखामद्राक्षीदर्हद कृतोद्यमाम् ॥ १०३॥ 8 अपहृत्य क्षणादेना, नरकुअरवेश्मनि । मुक्त्वा लक्ष्मीरथापृच्छय, सचिवं सा तिरोदधे ॥ १०४ ॥ तामागतां परि-18 ज्ञाय, राजा राजसभावतः। स्माह खामिनि ! मां पश्य, प्रेममन्थरया दृशा ॥ १०५॥ वेन्नातटपुरस्वामी, नरकुञ्जरभूधनः । कञ्जकालोकनाजातरागस्त्वामहमानयम् ॥ १०६ ॥ साऽपि दध्यौ ध्रुवमेतदमङ्गलमुपस्थितम् । यद्वा शीलभृतां स्त्रीणां, कापि नामङ्गलं भवेत् ॥ १०७॥ चिन्तयित्वेति साऽवोचन्नृप ! मुञ्च परस्त्रियाम् । सम्बन्धं कर्मबन्धस्य, हेतुं कीर्तिविलोपकम् ॥ १०८ ॥ रसातलं यदि वर्ग, खग्गं वापि रसातलम् । ध्रुवं याति तदापि खं, न शीलं खण्डयाम्यहम् ॥ १०९॥ नृपः खार्थप्रियश्चेति, तन्निशम्य व्यचिन्तयत् । नूनं परिचयाभावादियं वक्तीशं वचः॥११०॥ यतः-आसन्नमेव भजते नृपतिर्मनुष्यं, विद्याविहीनमकुलीनमसंस्तुतं वा । प्रायेण भूमिपतयः प्रमदा लताश्च, यत्पार्थतो भवति तत्परिवेष्टयन्ति ॥ १११॥ भर्नुर्वियोगतः साऽश्रुवाभिभूमिं पयोदवन् । सिञ्चन्ती चि SCOACHA Jain Education anal orr.jainelibrary.org | Page #386 -------------------------------------------------------------------------- ________________ सम्य० स०टी० ॥१८॥ तां भर्तमर्तिमेव न्यभालयत् ॥ ११२ ॥ इतश्च तौ तक्षसार्थवाहपुत्रौ सुहृत्तमौ । हरिवाहनराजस्य, संत्रस्तौ गजतः पुरा ॥११३॥ कान्तारान्तर्धमन्तौ श्राग्, विन्ध्याचलनगोत्तमम् । प्राप्तौ मित्रवियोगार्ता-वद्राष्टां नरमेककम् ॥११४॥ वेणोः कुडङ्गमध्यस्थमूर्द्धपादमधोमुखम् । धूमपं दधतं हस्तेऽक्षमालां मन्त्रसाधकम् ॥ ११५ ॥ त्रिभिर्विशेषकं ॥सोऽपि नुक्रमसञ्चारं, मत्वा द्राग जप्तिपूर्त्तिमान् । निर्गय वंशजालीतस्तौ स्माह मधुरखरम् ॥११६॥ कुतो युवां च किं कार्य, ? येन प्राप्तौ महीधरे। किं गोत्रं नाम किं को हि, पिता ? ब्रूतां मदग्रतः॥११७॥ तावूचतुः कुलाबैनौं, किं ते वीर ! प्रयोजनम् ? । आयातौ दैवतस्तेऽत्राऽऽरब्धसत्कृत्यपूर्तये ॥ ११८ ॥ सोऽपि सप्रश्रयं स्माह, साधुयोगो बभूव वाम् । सिध्यन्त्या ननु विद्याया, मन्ये पुष्पोद्गमोऽभवत् ॥ ११९ ॥ मया त्रिलोकीविद्यायाः, पूर्वसेवा व्यधीयत । भवत्साहाय्यतोऽद्यैवोत्तरसेवा विधास्यते ॥ १२० ॥ इत्युक्त्वा सहसोयुक्तौ, तो कृत्वोत्तरसाधको । साधकः साधयामास, विद्यां होमपुरस्सरम् ॥ १२१॥ सिद्धायां स हि विद्यायां, तो बभाषे मनखिनौ । युवयोरुपकारस्य, किं करोम्यधमर्णकः(म्)?॥ १२२ ॥ तयोरनिच्छतोः सोऽपि, रूपस्य परिवर्तिनीम् । अदृश्यताअनं सम्यगरिपुसैन्यविमोहिनीम् ॥ १२३॥ विमानकारिणी चेति, दत्त्वा विद्याचतुष्टयम् । आत्मानं कृतकृत्यं च, मेने प्रत्युपकारतः ॥ १२४ ॥ युग्मम् । तावापृच्छय स विद्याभृगत्वा गगनवल्लभम् । निर्जित्य वैरिणः प्राज्यं, राज्यं खं पर्यपालयत् ॥ १२५ ॥ भ्रमन्तौ कौतुकात्पृथ्वी, सखायौ तौ नरेशितुः । रञ्जयन्तौ गुणैर्लोकान् , वेन्नातटमवापतुः ॥ १२६ ॥ तौ श्रुत्वा जनतो ॥१८॥ Jan Education Interational wwwane braryong Page #387 -------------------------------------------------------------------------- ________________ ECRECARAMAYASAX वार्ता, कञ्चकवामिनीहृतेः। तद्दिदृक्षोत्सुकौ कृत्वाअनमन्तःपुरं गतौ ॥ १२७ ॥ तत्राश्रुमिश्रनेत्रान्तां, शीलालङ्कारधारिणीम् । अपश्यतां नरं कश्चिद्ध्यायन्तीं तां पुरः स्थिताम् ॥ १२८ ॥ हरिवाहननामाङ्क, चित्रितं प्रेक्ष्य तौ पटम् । साम्यं च निजमित्रस्य, ज्ञात्वा तमपजहतुः ॥ १२९ ॥ तस्मिन्नपहृते ताभ्यां, साऽश्रुमिश्रविलोचना । उपालम्भयितुं लग्ना, हताशमिति वेधसम् ॥ १३०॥ अपराधं मया किं ते ?, यचित्रितमपि प्रियम् । अहापीमम हत्याया, अपि त्वं न विभेषि किम् ? ॥ १३१ ॥ हहा हस्तगृहीतोऽपि, चित्रतोऽपि गतोऽसि चेत् ? । दाक्ष्यं तेऽहं तदा ज्ञास्ये, चेद्गन्ताऽसि हृदः प्रिय ! ॥१३२ ॥ तां तथा दु:खितां दृष्ट्वा, पटं तस्यै वितीर्य च । प्रकटीभूय वृत्तान्तं, तत्पार्धात्तावपृच्छताम् ॥ १३३॥ कस्याङ्गभूस्तव प्राण-प्रियः कर्हि विवाहिता ? । तेन त्वं ब्रूहि निश्शङ्क, यथा त्वामुपकुर्वहे है॥ १३४ ॥ मा रोदी रु ! कान्तेन, संयोगं ते खशक्तितः । कुर्वहे यदि सत्यं नौ, पुरो वक्ष्यसि दक्षिणे! ॥१३५॥ साऽपि स्माह पुरी भोगावतीन्द्रेन्द्रस्य जन्मना । जयन्तखेटजयिना, हरिवाहनकेन तु ॥ १३६ ॥ विद्याधरपुरेशेन, परिणीतेतिजल्पिनीम् । तौ सुहृत्प्रेयसी ज्ञात्वा, नेमतुः पुलकाङ्कितौ ॥ १३७ ॥ ब्रुवाते च सतीरत्न!, त्वमस्मद्भातृव-13 लभा । यो तेन सह निष्क्रान्ती, सुहृदौ विद्धि नौ हि तौ॥१३८ ॥ मा विषादं कुरुष्व त्वं, खं जानीहि प्रियान्तिके । क्षणमेकं प्रतीक्षख, वकृत्यं साध्यते यथा ॥ १३९ ॥ सा ज्ञात्वा सुहृदो भर्तृ-भृशमानन्दिताशया । अवादीद्देवरौ कार्य, कुर्वाथां खेप्सितं युवाम् ॥ १४०॥ ता नत्वा विगतक्षोभौ, सम्प्राप्ती भूपपर्पदि । अदृष्टपूर्विणी मापेनापि ताविति | ३१ Jain Educat i onal For Privale & Personal Use Only vijainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ सम्यक ॥१८॥ SEARCHARACTERNA लाभाषितौ ॥ १४१॥ कस्माद्देशान्तरादत्र, भवन्तौ समुपागतो? । जानीतां ज्ञानविज्ञानादिकं किशन चाडतम दास०टी० ॥ १४२ ॥ तावपि प्रोचतुर्दैव!, रविम पथेऽम्बरे। स्तन्नीवः कुर्वहे दासं, वासवं शम्भुमप्यहो॥ १४३॥ वश्याकर्षणविद्वेषमोहनोचाटनादिकम् । अन्यदप्यखिलं यद्यद्विद्व एव तकत्तकत् ॥ १४४ ॥राजा तौ स्माह हे प्राज्ञी.! कक्षकखामिनीस्त्रियम् । युवां विधत्ता में सम्यगाजन्म वशवर्तिनीम् ॥१४५ ॥ उक्तः स ताभ्यां भूपाल-चिन्ता। कार्या नहि त्वया । प्रवर्तिष्यावहे क्षिप्रमावामस्मिन् प्रयोजने ॥ १४६ ॥ तूणे चूर्ण गृहाणतदनेन तिलकं कुरु । यथो-11 शाररीकरोत्येषा, भवन्तं तत्प्रभावतः ॥ १४७ ॥ सोत्सुकस्तिलकं कृत्वा, तेन चूर्णेन भूधनः । ययावनङ्गलेखायाः, सवि-12 |धेऽधमसत्तमः ॥ १४८ ॥ एताभ्यां कृतसङ्केता, सा दृशाभ्यां विशारदा । राजानमभियानादि-कर्त्तव्यैरभ्यनन्दयत ॥ १४९॥ कृतकृत्यमिवात्मानं, मन्वानं सा जगौ नृपम् । अष्टापदगिरी देवान्नत्वा भोक्ष्ये न चान्यथा ॥ १५॥ तच्छ्रुत्वाऽऽनन्दखेदाभ्यां, पूर्णो भूपो व्यचिन्तयत् । चूर्णयोगादसौ वश्याप्यदोऽवादीत्सुदुष्करम् ॥१५१॥ स स-IN चिन्तः समाकार्य, कार्य तत्पुरतोऽवदत् । ताभ्यामूचे च मा खेदं, कुर्वावां ते हितोद्यतौ ॥ १५२ ॥ अद्य श्वो वा यदा वक्ता, भवानष्टापदाचलम् । नेष्यावस्तां तदोचेऽसावद्यैवैषाऽऽशु नीयताम् ॥ १५३ ॥ कामान्धितेन तेनेति. प्रार्थितौ पार्थिवेन तौ। विमानं चक्रतुः क्षिप्रं, किङ्कीणीध्वजराजितम् ॥ १५४ ॥ ऊचतुस्तं त्वमारुह्य, विमानं प्रि |॥१८॥ यया समम् । गत्वा चाष्टापदे खैरमारामेषु रमख ताम् ॥ १५५ ॥ राजा सादरमाह स्म, प्रसद्यारह भामिनि ! । वि Jan Educati o nal For Private & Personal use only R ainelibrary.org to Page #389 -------------------------------------------------------------------------- ________________ SASARACTER मानं तीर्थमानत्यभिग्रहं पूरयात्मनः ॥ १५६ ॥ हरिवाहनमित्राभ्यां, पूर्व तस्मिन्नधिष्ठिते । विमाने सा समारूढा. दिसहसा सहसा हृदि ॥ १५७ ॥ ताभ्यां तं तरसा नीत्वा, व्योम्नि राज्ञोऽग्रतस्त्विति । प्रोचे ह्येषा सतीरनं, हरिवा-18 हनगेहिनी ॥ १५८॥ तन्मित्राभ्यामियं शक्त्या, नीयते योऽत्र कश्चन । समस्ति सुभमन्य, एत्य युद्धं करोतु सः। ॥ १५९ ॥ ततो भूपः स्फुरत्कोपाटोपादूचे भटान्निजान् । रेरे गृह्णीत गृहीतैतौ बकाविव दाम्भिको ॥१६॥ तयोपभटानां च, सिंहनादातिदारुणम् । शराशर्यभवद्युद्धं, त्रिदशासुरयोरिव ॥ १६१॥ विद्याबलाद्राजवलं, ताभ्यां विद्राव्य सर्वतः । तदन्तःपुरतः कन्या-युगमादाय निर्गतौ ॥ १६२ ॥ अथ मित्रपुरोद्याने, विमानादवतीर्य तौ। सशोकं सकलं लोक-मद्राष्टां कष्टनिर्भरम् ॥ १६३॥ दुःखस्य कारणं पृष्टः, कोऽपि ताभ्यां नरो जगौ । अनङ्ग लेखाप्रेयस्या. विरहार्तोऽस्ति भूपतिः॥ १६४ ॥ तदुःखेनाकुलो लोकः, खेदमेदुरितान्तरः । अश्रेयसो निवृत्त्यर्थ, से६ वते कुलदैवतम् ॥ १६५॥ तच्छुत्वा श्रेष्ठिसूः सिद्धपुत्ररूपं विधाय सः। गत्वा च नृपतेः पार्श्वमाशीर्वादमदान्मुदा3 ॥१६६ ॥राज्ञा दत्तासनोऽवोचद्देव ! मोद्वेगमुद्ह । सम्पादयामि तत्सर्व, यत्ते काय दुरुत्तरम् ॥ १६७॥ सोलासोऽभाषत मापः, शक्तिः काप्यस्ति चेत्तव । देवीमनङ्गलेखां तत्साम्प्रतं समुपाहर ॥ १६८ ॥ दर्शयन्निव माहात्म्यं, पटं प्रावृत्त्य सर्वतः । हुङ्कारानमुचत् प्रोचैः, सद्ध्यानं नाटयन्निव ॥ १६९ ॥ तदैव कृतसङ्केता, विमानस्था समाययौ । अनङ्गलेखा वेगेन, नरदेवस्य संसदि ॥ १७० ॥ तदा प्राणप्रियालोकामृतस्नानीभवन्निव । नृपः कण्टकितो RORISTS Jain Education Hil a l For Privale & Personal Use Only Kriainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ सम्यक ॥१८२॥ जज्ञे, कूष्माण्डीफलवृन्तवत् ॥ १७१ ॥ वियोगिनोः पुनोगे, यदभूदनयोः सुखम् । तावेव यदि जानीतः, केवली दावा न चापरः ॥ १७२ ॥ सिद्धपुत्रः पुनः स्माह, किं तेऽभीऽष्टं करोमि ? भोः!। राजा तमूचे मित्रे मे, समानय मुदः कृते ॥ १७३ ॥राज्ञो निरुपमं प्रेम, निरूप्य नटवत्क्षणात् । प्रपेदातेतरां रूपं, खाभाविकमुभावपि ॥ १७४ ॥ तौ वीक्ष्य नृप आत्मानं, सत्कृतार्थमबुध्यत । अनुकूले विधौ यस्मात्सर्वे भवति वाछितम् ॥ १७५ ॥राज्ञः पुरस्तादृ-18 तान्तं, देवी मित्रे अपि खकम् । सकलं कथयामासुराश्चर्यजनकं नृणाम् ॥ १७६ ॥ राजा प्रमुदितस्तच, कनीयुग्मं ४ खमित्रयोः । व्यवाहयद्यतो योग्यः, संयोगो हेमरत्नयोः ॥ १७७ ॥ ततो विजित्य मित्राभ्यां, देशान् भूरितरान् । ददौ । खयं च तत्र साम्राज्यं, पालयामास भूपतिः॥ १७८ ॥ अथ पित्रेन्द्रदत्तेनाहूय श्रीहरिवाहनः । स्थापितः पै-16 तृके राज्ये, राज्यश्रीभरभासुरे ॥ १७९ ॥ खयमार्यसमुद्रस्य, सद्गुरोः सविधे नृपः । प्रव्रज्यां समुपादाय, शिवश्रीकामुकोऽजनि ॥१८० ॥ हरिवाहनभूजानिर्जानिमित्रसमन्वितः । सम्यक्त्वसारमादत्त, श्राद्धधर्म गुरोस्ततः ॥१८१॥ रथयात्रातीर्थयात्राष्टाहिकामारिघोषणाः। बिम्बचैत्यप्रतिष्ठाश्च, कारयाञ्चकृवान्नृपः ॥ १८२ ॥ अथ वर्षसहस्रेषु, गतेषु समवासरत् । उद्याने केवलज्ञानी, सुरसेव्यः पुरन्दरः॥ १८३॥ तदागमश्रवोत्पन्नहर्षः श्रीहरिवाहनः । परिवारयुगभ्येत्य, प्रणनाम यतीश्वरम् ॥ १८४ ॥ तदा तु केवलज्ञानी, धर्मसर्वखभाखराम् । चक्रे वैराग्यजननी, देशनामिति तत्पुरः ॥ १८५ ॥ सत्यं रम्या भोगा भोगाः, कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्ति प्राज्ञा यस्मादायुर्विद्यु ॥१८॥ s onal For Private &Personal use Only ainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ न्मालालोलम् ॥ १८६॥ विषयामिषसंलुब्धा, मन्यन्ते शाश्वतं जगत् । आयुर्जलधिकल्लोललोलमालोकयन्ति न ॥ १८७ ॥ देशनान्ते समुत्थायाप्राक्षीद्राजा मुनिप्रभुम् । आयुर्मे कियदस्तीति ?, केवल्यपि जगावथ ॥ १८८ ॥ नवप्रहरमानं ते, समस्त्यायुनरेश्वर !। श्रुत्वेति कम्पमानाङ्गो, मरणात्प्रबिभाय सः॥ १८९ ॥ भूयांसो हि मया वर्षा, ललिता उन्मदिष्णुना । शरणं कं प्रपद्येऽहमधुना मृत्युसाद्भवन् ? ॥ १९० ॥ एवं चिन्तयतस्तस्य, राज्ञो भवविरागिणः। अस्ते<रिव सञ्जज्ञे, निर्वेदः स्थानके रतेः ॥ १९१॥ भवभीकम्पमानाङ्गं, केवली स्माह तं नृपम् । मा खेदमुद्वहाद्यापि, न गतं किञ्चनापि ते ॥ १९२॥ बिभेषि यदि मृत्योस्त्वं, शाश्वतं शर्म चेहसे । प्रतिपद्यख तद्दीक्षां, खयं जिननिषेविताम् ॥ १९३ ।। उक्तं च-"अंतोमुहुत्तमित्तं, विहिणा विहिया करेइ पञ्चजा । दुक्खाणं पजंतं, चिरकालकयाइ किं भणिमो? ॥ १९४॥ जिणभवणबिंबकारणरहजत्तापमुहसवधम्माओ। पवजा खलु गरुया वजियसावजवावारा ॥ १९५॥ कंचणमणिसोवाणं, थंभसहस्सूसियं सुवण्णतलं । जो कारिज जिणहरं, तओवि तवसं जमो अहिओ ॥ १९६ ॥ चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सवेसुवि तेण कयं, तवसंजममुजमंतेण है|॥१९७ ॥ इति ज्ञानिवचः श्रुत्वा, निर्विण्णो नृपतिर्भवात् । राज्ये निवेशयामास, सुतं विमलवाहनम् ॥ १९८ ॥ मित्रद्वयानङ्गलेखासहितो हरिवाहनः । भवनिर्वेदतो दीक्षामादत्त गुरुसन्निधौ ॥ १९९ ॥ दध्यौ च यदहं धन्यो, यस्य 18 मे भोगकर्दमे । मनस्योद्धरणायैवागमत् ज्ञानी पुरन्दरः ॥ २०॥ विमृश्यति द्वादशापि, भावना भावयन्नयम् । च COURAGALLERK A RYA Jain Education A nal For Privale & Personal Use Only Mainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ स०टी० सम्यक ॥१८३॥ रितान्यहतां धीरपंसां सस्मार मानसे ॥ २०१॥ उत्पेदेऽस्य ततो घोरा, राजर्षेः शीर्षवेदना। तस्याश्चिकित्सां नाकापींचेतस्येवं विचिन्तयत् ॥२०२॥ राज्यं पालयता जीव!, यत् त्वयाऽहः कृतं पुरा । तत्सहस्खाधुना दुःखरूपेण समपस्थितम् ॥२०३ ॥ उक्तं च-पुनरपि सहनीयो दुःखपातस्तवायं, नहि भवति विनाशः कर्मणां सञ्चितानाम । इति सहगणयित्वा यद्यदायाति सम्यक, सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ॥ २०४ ॥ एवं विभावयन सरिखचांसि च स संस्मरन् । मृत्वा सर्वार्थसिद्धाख्ये, विमाने समभूत्सुरः ॥ २०५ ॥ ततश्चयुत्वा विदेहेषु, श्रयिष्यति स निर्वतिम् । तन्मित्रानङ्गलेखाश्च, गन्तारः खः शिवं क्रमात् ॥२०६ ॥ एवं श्रीहरिवाहनस्य चरितं पुण्यात्मसंशीलितं ।। चिन्तारवमिवाश मानसमहाकोशे निवश्याद्भुतम् । निवेदं भवभीरवोऽत्र भविनः! सहर्शनोद्दीपक, सेवध्वं करपड. जान्तरगताः सिद्धिश्रियः स्युयेथा ॥ २०७॥ निवदे हरिवाहनकथा। तृतीयं निर्वदाख्यं सम्यक्त्वलक्षणमक्त्या चतथेमनुकंपाख्यं सम्यक्त्वलक्षणं गाथातृतीयपदेनाह दुहिए दयाणुकम्पा। व्याख्या-दुःखिते प्राणिन्यपक्षपातेन दुःखनिवारणरूपा दयाऽनुकम्पा स्यात् , पक्षपातेन तु करुणा निजाङ्गजादौ हिंस्रव्याघ्रादीनामपि सम्भवति, सा चानुकम्पा द्विधा-द्रव्यतो भावतश्च, द्रव्यतः शक्तौ सत्यां दुःखप्रतिकारेण भावतस्त्वाद्रहृदयत्वेन, यदागमः-दहण पाणिनिवहं भीमे भवसायरम्मि दुक्खत्तं । अविसेसओऽणुकंप, दहावि साम | ॥१८३॥ Jan Education a l SANG GAJainelibrary.org Page #393 -------------------------------------------------------------------------- ________________ त्थओ कुणइ ॥१॥ इति गाथातृतीयपादार्थः ॥ भावार्थस्तु जयराजदृष्टान्तात् ज्ञेयः, स चायम् समस्ति क्षितितलललनाभालस्थलतिलकायमानं श्रीमदर्हत्कल्याणकसम्भवोत्कर्षतिरस्कृतामरपुराभिमानं श्रीहस्तिनापुरं नाम नगरं । यत्र-धात्रीशमत्रिवरवेत्रिविचित्रचित्रशाणाश्मवेश्मचयरश्मिविरश्मिभावम् । सम्प्रापिते भृशमजस्रतमिस्रजाले, क्रीडन्ति चक्रमिथुनानि गताभिशङ्कम् ॥१॥ तत्र शात्रवजयसमुद्भूतयशःप्रसरकर्पूरपूरसुरभितदिक्चयः श्रीजयः क्षितिपतिः । यस्मिन्महीं शासति सूर एव, शूरोऽस्ति राजा पुनरिन्दुरेव । वाचामधीशो गुरुरेक एव, धनुर्द्धरः केवलमेव कामः ॥१॥स एकदा प्रातः सभासीनो यावद्विद्वजनैः सह गोष्ठीसुखमनुभवंस्तिष्ठति स्म तावचन्दनव्यजनादिव्यावृतकरं चित्रशालाभिमुखं त्वरितत्वरितं धावन्तं लोकमालोक्य किमेतदितिजिज्ञासर्वेत्रिणमप्रा. क्षीत् , सोऽपि तद्वृत्तं साक्षात्कृत्य खामिनं विज्ञपयति स्म-देव ! भवजन्मनः प्रथमं युष्मत्तातपादैररुणोदयसमये कोऽपि खप्नो ददृशे, तेन चादिष्टमिदं-यन्मम मूर्तिभित्तो चित्रयित्वा पटाच्छादितैवानुदिनं पूजनीया, सा तथैवाद्य यावक्रियमाणाधुना खैरविहारिभिः कौतुकोत्तालैः शतानन्दगोविन्दधरणिधरप्रभृतिकुमारैराच्छादनपटमपनीय यदैवालुलोके तदैव ते वजाहता इव विगतचैतन्या भुवि निपेतुः, ततस्तेषामुपचारायाचिरमेव सञ्चरति परिकरः । राजाऽपि तन्निशम्य सशोको वैद्यमत्रवादिदैवज्ञादिसहितस्तस्यां चित्रशालायां तत्प्रतीकारनिमित्तं गत्वा तं चित्रमवलोकयन् सहसा मुमूर्छ । सविषादपरिच्छदविधीयमानशिशिरोपचारव्यापारण तैः समं मूर्छामुज्झांचकार नरसारः । PRACCORGARCANARASAKA JainEducationN onal Drainelibrary.org Page #394 -------------------------------------------------------------------------- ________________ 055 सम्य० ॥१८४॥ 5 DDCARRANGARA ततः क्षितिपतिरलतसिंहासनो जनैरपृच्छयत-देव ! किमेतदाश्चर्यम् एतच्छ्रवणायोत्के अस्मच्छ्रवणे तत्प्रसद्य समा-8 स० टी० दिश्यतां, ततो नृपोऽवोचत्-हंहो श्रूयतां सावधानमानसाः-अस्ति श्रीवल्लिसमुल्लासनघनाघनं विजयवर्द्धनं नाम नगरं, तत्र शत्रुद्विपवित्रासनशार्दूलः शार्दूलो नाम नृपः, तस्य सर्वजनजनितानन्दा आनन्दा नाम पट्टमहादेवी, तयोजगजनमनस्तापोपशमनहरिचन्दनश्चन्दनो नाम नन्दनः, तस्य च पुरोहितसुतविष्णुना मत्रितनयेन सुधिया श्रेष्ठितनूजेन शङ्खन च सह सौहार्दमाशैशवमसङ्ख्यसौख्यजनकमजनि । सोऽन्यदा राजकुमारो गुणैरिव तैर्मित्रैरनुगतो वाह्यालिकेलिश्रान्तो विश्रान्तो रसालशालतले, तत्र चैकं कापालिक विलोक्य ननाम, सोऽप्याशीर्वादमदात्-निचाङ्गचङ्गलावण्यविडम्बितमनोभव ! । नागलोकाङ्गनानाथो, भव भूमीन्द्रनन्दन !॥१॥ तदाशीर्वचः श्रुत्वा कुमारस्तं व्याजहार-महर्षे ! मम मनुष्यलोकवासिनः कुतो भवदाशीर्वादसत्यता सम्भविता ?, त्रिदण्ड्यप्यवादीत्-कुमार ! मैवं वादीः,४ ममाशीर्वादः संवाद्येव, तव मित्रसहायस्य साधकधुरन्धरस्य अथवा मयि निर्विकल्पे कल्पज्ञेच किं नाम दुःसाधं ?, (कार्य परं देशान्तरविलोकनं भवता) ते तु कापुरुषा एव ये नाम नानाश्चर्यधरां धरां नालोकयन्ति यतः-गोष्ठाश्वैः किमु तैर्गेहेनर्दिभिः कूपदरैः । ये निश्शेषां न वीक्षन्ते, नानाश्चर्यमयीं महीम् ॥ १॥ ततः कापालिकवचनरचनाप्रपञ्चचन्द्रोदयेन समुल्ललास भूवासवसुतमानसे रागसागरः । चन्दनस्तं सत्कृत्य विसृज्य च खागारमगात् । अथ सुहृत्सहायः कुमारो ॥१८॥ रजन्यांगत्वा नागाङ्गनासङ्गमोपायंकापालिकं पप्रच्छ।सोऽप्यूचे-कुमार। शृणु, इह महीमहेलास्तनोपमानमातन्वानोवि 55-0%A5% Hann Educat an interational For Privale & Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ SOSTESSURSES SEGAS ध्यनामा सानुमानस्ति, स्फुरत्पुन्नागनागपुञ्ज तन्निकुञ्ज सुवेलाख्ययक्षमन्दिरवामभित्तिभागप्रवरविवरान्तराले स्मरापस्मारापहारिण्यस्तरुणजनमनोहारिण्यः पातालतरुण्यः साहसिकशिरोमणेर्भवादृशस्योपभोग्यतां यास्यन्तीति । तद्गिरं कन्दर्पदर्पप्रसर्पिकां श्रुतिविषयीकृत्य नृपभूविषयविवशः सुहृत्रययुतः पितुरनाख्याय कपालिना सह प्रतिष्ठमानो मित्ररभाष्यत-कुमार ! वसुन्धराधार ! नीतिविचारचतुरास्मिन्नपरिचिते त्रिदण्डिनि विश्वासः कत्तुं न युज्यते, यतः-न नारीषु न मूर्खेषु, न विराद्धेषु शत्रुषु । न चाविज्ञातशीलेषु, विश्वसन्ति विपश्चितः ॥ १॥ इत्थं सुहृद्वचनशकुननिपिद्धोऽपि धराधिपसुतस्तेन सह गच्छन् यक्षसविधमनीयत । अथ द्रव्येणोपादाय छागचतुष्कमेकैकं तेभ्यश्चतुर्यो वितीर्यानार्यचरितस्तानुवाच-भो भो उत्तरसाधका ! युष्मामिः साध्यसिद्धये पूर्वं पूजितस्यास्य यक्षस्य पुरश्चन्दनचर्चितानजान् व्यापाद्य बलीकृत्य चक्षुषी निमील्य च पादयोर्लगनीयं, नचान्यथेदं वचः करणीयमिति । राजपुत्राय॑स्त्रि|भिरविवेकिभिस्तथैव तद्वचो व्यरचि रचिताञ्जलिभिः । शङ्खावदाताशयेन शङ्खन तु विमृष्टं, हहा मूढाः पातकनिवासया जीवहिंसया कथमेते सिद्धिमिच्छन्ति ?, सिद्धयस्तु धर्मादेव जायन्ते नेतरया(था) । अहह पापात्मानः कथं क्षणसुखाथै प्राणिवधमाचरन्ति ? । यदुक्तम्-खणमित्तसुक्खकजे, जीवे निहणंति जे महामूढा । हरिचंदणवणसंडं, दहति । ते छारकजम्मि ॥१॥ इति विचार्य शङ्खः कपालिना प्रेरितोऽपि न यक्षार्चामकरोत्, ज्ञाततत्त्वाः कथमपि नोन्मार्गे पदं ददते । अथ तेषां निमीलिताक्षाणां यक्षपदवन्दारुणां त्रयाणामपि राजपुत्रादीनां पाखण्डिपाशः कराल Jan Education a l For Private & Personal use only Page #396 -------------------------------------------------------------------------- ________________ सम्यक करवालेन छगलानामिव गलकन्दलान्यच्छिनत्, ततः स पापी शङ्खशीर्षच्छेदायोद्यच्छति तदा यक्षेणाऽध्यक्षीभूया-1 स० टी० |भिदधे. आः पापतापसापसददाम्भिकशिरःशेखर ! द्रोहं विनैनं व्यापादयन्न भविष्यसि, ततस्तस्मिन् कुपितं यक्षं स॥१८५॥ न्तोषयितुं गते शङ्खश्छगलमन्यत्र नीत्वाऽमुचद् अचिन्तयच-हा मन्मित्रैरनात्मज्ञैः कथमात्मा निर्गमितः?, वञ्चनाचचव एव पाखण्डिनः, निर्दयेषु खलेषु सङ्गं कुर्वाणानामवश्यमेव पातः, ममापि मित्रघातावलोकिनः कृतं जीवि तव्येन, कथं च वजनानामाननं दर्शयामि ?, तस्मान्मया तत्र गन्तव्यं यत्र खज्ञातीयः कोऽपि न स्यादिति विमृश्य स दिवसत्स देशेष्वाययौ । अथ पथि गच्छन्नेकदा शङ्खः सख्यमुपागतेन सुबुद्धिनाम्ना श्रावकेण दुःखकारणं पृष्टः, तत्पुरः सर्व खरूपमचीकथत । तेनापि ज्ञाततत्त्वेन सोऽभिनन्दितः, धन्योऽसि येन त्वया छागान् रक्षता खात्मा धर्मश्च परिपालितो । उक्तं च-अर्थकामार्थिभिर्ध्वस्तो, धर्मस्तजनकोऽपि यैः । मत्सरादिव तौ तेषां, मूलच्छेदं वितेनतुः ॥१॥ तस्माद् दृष्टफलो धर्मस्तव कामार्थदायी भविष्यति, तदनु शङ्खाय धर्मबन्धवे दृष्टिवादसारं पञ्चपरमेष्ठिनमस्कारं दत्त्वाऽऽचख्यौ-भ्रातस्त्रिसन्ध्यमवन्ध्यफलश्चिन्तामण्यादेरप्यधिकवाञ्छितप्रदो विघटितक्षुद्रोपद्रवो ध्यातव्यो मत्रराजः शश्वन्निधेया हृदि जीवदया, यतः यथा मेरुर्नगेन्द्राणां, मरुतां वासवो यथा । तथैव सर्वधर्माणां, प्रधान जीवरक्षणम् ॥ १॥ हेमधेनुधरादीनां, दातारः सुलभा भुवि । दुर्लभः स पुमाँल्लोके, यः प्राणिष्यभयप्रदः ॥२॥ ॥१८५॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते ॥३॥ इति सुबुद्ध्युपदिष्टं ध STARREARRANG JainEducation n al M ainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ मरहस्यं हृदये निवेश्य शङ्खः सार्थेन सह पुरोऽचालीत् , । तस्मिंश्च कियन्तमपि पन्थानमतीते निशीथे भीमपल्लीपतेआंटी निपत्य कांश्चित्पुंसो गतासून् कांश्चिद्विवसनान् कांश्चिदुत्रासितान् कांश्चित्प्रहारजर्जरितान् कांश्चिद्वन्दिनश्चकार । शबरा अप्यकृत्यकृत आत्मना दशमं शङ्ख बन्दीकृत्य भीमपल्लीपतेर्दर्शयाञ्चक्रुः । सोऽपि तानादिदेश-भो एतान दशापि देव्या बलये तावत्स्थापयत, यावदेकादशः पुमान् नावाप्यते, तथैव तैर्विहिते विवेकनिस्तुषः श एकाग्रमनाः पञ्चपरमेष्ठिनमस्कारमहामत्रं स्मरन्नानन्दमय एवातिष्ठत् । प्राप्ते त्वेकादशे पुंस्यष्टमीदिने भीमस्तां चण्डिकायतने समानाय्य तामभ्यर्च्य तदने तानूीकृत्यासिलतां निसूत्र्य स्माह-अरे मया भूताभिभूतस्य सुतस्य जीवितव्यनिमित्तं चामुण्डाया एकादशभिमुण्डेबलिं दास्यामीत्यभिग्रहो गृहीतोऽभूत्, सोऽद्य भवन्मुण्डैरखण्डीभविष्यति, अतोऽधुना स्मरतेष्टदैवतम् , मुञ्चत जीवितव्याभिलाषं, एष निष्कृपः कृपाणो भवद्गलकन्दलच्छेदनाय प्रवर्त्तमानोऽस्तीति यावदवादीत् , तावत्पलीलोकस्त्वरितमागत्योचैः पूचकार, भोभो धावत धावत क्षिप्रं कुमारो भूतेन मरणदशामापादित इति श्रुत्वा भीमो विहस्तस्तांस्तथैव मुक्त्वा सुतसविधमियाय । ततः शङ्खो मत्रराजप्रभावं जानानो भिल्लमेकमाह स्मभो भिल्ल ! पल्लीपतिसुतं सजीकरोमि मन्त्रप्रभावेण यदि तदादेशः स्यात् , तेनापि पल्लीशाय निवेदितम् , सोऽपि तमाकार्य स बहुमानमभ्यर्थयामास,-देहि मे पुत्रभिक्षां । ततः स विधिवन्मण्डलमापूर्य पल्लीपतिसुतं वपुरो निवेश्य विहितपद्मासनस्तन्मस्तके हस्तं निधाय पूरितनिर्दम्भकुम्भकाशुगो हृत्कमलकर्णिकायामहतो न्यस्य पत्रेषु सिद्धादींश्च RASACROSSARSIENCEMSROSEONEX Hamn Education Sal For Privale & Personal Use Only ainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ सम्य० ॥१८६॥ तत्तेजसा तरसा तच्छरीरान्निस्सारयामास भूतमयं तिमिरम्, सोऽप्यवाप्तचैतन्यः किमेतदिति ससम्भ्रमं जल्पन् पित्रा समालिङ्गितः । ततः स शङ्खमेवमाह स्म, सन्तुष्टोऽहं तब किङ्करः कथय किं करोमि ?, तेनाप्यभाणि - पल्लीपते । मुञ्चैतान् वन्दीकृतान्मनुजानू, तेनापि भोजयित्वा सत्कृत्य च ते मुक्ताः तद्वचसा च निरापराधजीववधनिवृत्तिमाघोषयन् शङ्खमुपश्लोकयाञ्चक्रे - अहो अस्य मन्त्रप्रभावः, अहो सर्वेष्वतुल्यवात्सल्योल्लासः अहो परोपकारव्यापारः अहो निरीहता । ततः शङ्खं तत्र स्थापयित्वा गुरुमिवाराधयामास । अन्यदा पितृदर्शनोत्कण्ठितं शङ्खं बहुविधार्थ सार्थसमेतं जनकसविधं प्रापय्य पल्लीशः कृतार्थो बभूव । तत्र शङ्खोऽपि मित्रत्रयस्य स्वस्य च खरूपं निरूपयन् बन्धूनां दुःखं विस्मयं चाकरोत् । ततश्चिरं द्रविणव्ययेन जिनशासनोन्नतिं कुर्वन्निरुपमकारुण्यरसं पोषयंस्तपःशीलभावनाभिः पुण्यमर्जयित्वा सुरश्रियमासाद्यान्यदायुः शेषे वर्त्तमाने गुरूनपृच्छत्-भगवन्मनुष्यभवे कथं मे बोधिवीजावाप्तिर्भवत्री १, गुरवो जगदुः श्रीहस्तिनापुरे सूरनरराजसुनुर्जयो नाम त्वं भविष्यसि तत्र चित्रावलोकनान्मित्रैः सह मेलेन प्रबोधो भविष्यति, तच्छ्रुत्वा स देवः खप्ने सूरसेननृपमादिश्य भित्तौ पूर्वभववृत्तान्तं लेखितवान् सोऽहं शङ्खजीवः एते च त्रयोऽपि मे सुहृदः, अतश्चित्रदर्शनान्मोहः प्रबोधश्चास्माकमजनि । एवं समित्रस्य जयस्य राज्ञश्चरित्रमाकर्णयतामनेकलोकानां चित्तेषु करुणामृतसागर उज्जजागार । ते चावगतधर्मतत्त्वाचेत्याद्युद्धरणं पञ्चपरमेष्ठिमहामत्रस्मरणममारिघोषणं च कारयन्तः सुरवरलीलया सुखान्यनुभवन्तः परस्परं प्रीतिभाजः तिष्ठन्ति स्म । अथ जयनृपः सद्गु स०टी० ॥१८६॥ Page #399 -------------------------------------------------------------------------- ________________ रुचरणाराधनेन चारित्रचिन्तारत्नमुपलभ्याराधयंस्तदनुभावादनन्तसुखश्रीभाजनं सुहृद्भिः सममभवत् ।-एवं जयस्यावनिवासवस्य, तत्त्वं कृपायाश्चरितानिशम्य । तस्मिंश्च सम्यक्त्वरहस्यचिहे, यत्नं कुरुध्वं शिवसङ्गमाय ॥१॥ अनुकम्पायां जयराजकथा ॥ चतुर्थमनुकम्पाख्यं सम्यक्त्वलक्षणमुक्त्वा पञ्चममास्तिक्याख्यं सम्यक्त्वलक्षणं गाथाचतुर्थपादेनाह अस्थिकं पच्चओ वयणे ॥४५॥ | व्याख्या-अस्तीति मतिरित्यास्तिकं तस्य भावः कर्म वाऽऽस्तिक्यं तत्त्वान्तरश्रवणेऽपि 'वचने' जिनपतिभाषिते 31 प्रत्ययो-निराङ्कप्रतिपत्तिः, आस्तिक्येन हि जीवधर्मत्वेनाप्रत्यक्षं सम्यक्त्वं लक्ष्यते तद्वानास्तिक इत्युच्यते, यदागमः"मन्नइ तमेव सचं, नीसंकं जं जिणेहि पन्नत्तं सुहपरिणामो सम्म, कंखाइविसुत्तियारहिओ ॥१॥” इतिगाथाचतुर्थपादार्थः ॥ ४५ ॥ भावार्थस्तु पद्मशेखरकथया कथ्यते, तथाहि पुरिसुत्तमकयवासं सुरयणमहियंपि खारगुणवजं । सायरनीरसरिच्छं, पुहविपुरं अत्थि वरनयरं ॥ १॥ रामाभिरामपासो, ससिरीओ चक्कविजियभुवणयलो । सिरिपउमसेहरनिवो, पुरिसुत्तमसत्तमो तत्थ ॥२॥ विणयंधरसूरीणं पासे जीवाइतत्तपरमत्थं । सम्मं जाणिय हियए सोधारइ वजलेउव ॥३॥ जोन हु मन्नइ जीव, न य बहुमाणं करेइ जिणध|म्मे । तं दमिय मग्गमाणइ वसहं वरसारहिव निवो ॥४॥ अपमाओ (ओ) जीवदयं, परूवए जिणइ नथिए पउरे ।वाए Hamn Education For Privale & Personal use only jainelibrary.org Page #400 -------------------------------------------------------------------------- ________________ स०टी० सम्य० दवाएसरियापसायवसओ गयकसाओ॥ ५ ॥ सवेसुं सत्तेसुं, करुणाकरणुजयावि सयकालं । दुद्धरपमायसिंधुरमुसु मूरणहरिवरसरिच्छा॥६॥नासियमयणवियारावि सिद्धिरमणीइ विहियपरियारा। परिहरियसयलदविणावि गहियचा॥१८७|| रित्तवररयणा ॥ ७॥ निरुवमउवसमरसभरपूरियहियया सया दयानिरया। रागहोसविमुक्का, हवंति गुरुणो भवविरत्ता ॥८॥ इचाइ बहुपयारं सयलजणाणं पुरो नराहिवई। वण्णइ गुरूण गुरुयरगुणनिवहं भत्तिराएणं ॥९॥ कलावयम् । माणुसत्तं वरो धम्मो, गुरू चारित्तबंधुरो। जयम्मि दुलहा एसा, सामग्गी सबपाणिणं ॥ १० ॥ एरिसगुणगणकलिए गुरुणो सेवंति जे जए धन्ना । धन्नयरा उण तेसिं पियंति जे वयणअमियाई ॥११॥ एरिसवयणरसेणं बहूण चित्ताउ पावकम्ममलं । पक्खालिय जिणधम्मे, संठावइ भूवई लोए ॥१२॥ एगो पुण सिद्विसुओ, विजओ नामेण भणइ नरनाहं । तं वण्णसि मुणिणो तं सचं पिहु पलालसमं ॥१३॥ समिरपहिलिरधयवडतरलं कह धारयंति ते चित्तं । नियविसयपसत्ताई करणाइ कहं निरुंधन्ति ? ॥ १४ ॥ उचियं दुहियजणाणं, हणणं ते विणासिया संता। नियकम्मं वेइत्ता, सुगई पावंति महिनाह! ॥ १५॥ अपमाएणं लब्भइ मुक्खसुहं एरिसंपि तवयणं । जरहरतक्खयचूडामणिउवएसस्स सारिच्छं॥ १६ ॥ एवं मुद्धजणं पिहु वायालो भजइ सुमग्गाओ। तप्पडिबोहनिमित्तं राया जक्खाभिहं पुरिसं ॥१७॥ आइसई विजएणं मित्तिं काउं ममाहरणमेयं । तस्स य रयणकरंडे खिवेहि वीसासिउं कहति ॥१८॥रायाएसं तेणवि तहेव काऊण सामिणो भणियं । रायावि पडहघोसणपुरस्सरं इय कहावेइ ALORECASACRABAR M॥१८७॥ Hann Education Interational For Privale & Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ I॥ १९॥ जो रण्योऽलंकारं लद्धं अप्पेइ तस्स नहु दोसो। जो नप्पिसइ पत्तं भविस्सइ तस्स उण दंडो ॥ २० ॥ अह पोरजुवा रण्या पुरिसा घरसोहणट्ठमाइट्ठा। तं पासिवि विजयघरे किमयमिइ तेहि सो पुट्ठो ॥ २१ ॥ स भणइ8 न मुणामि अहं कहं न जाणासि ? तेहि इय भणिओ। धरिऊण य सो रण्णा दिन्नो तेणावि वहगाणं ॥२२॥ पञ्चक्खं चिय चोरं नाउं तं कोवि नहु मुयावेइ । जीवनिरासो विजओ तत्तोजक्खं भणइ दीणो॥२३॥ मन्नावसु मित्त! निवं कहंपि दंडेण चंडएणावि । मह जीवियं दवाव सु तो जक्खो विन्नवइ निवं ॥२४॥ सामिय ! मुंचसु मित्तं दंडं काऊण तो निवो भणइ ? । जइ सुगई जाइ हओ एसो तो किं न अइरुहरं ? ॥२५॥ सोऽवि भणइ सुगईइवि पुण्णं जीवंतओ नरो भई। पावइ ता देसु जियं कुविउच्च तओ भणइ राया ॥ २६ ॥ जइ मह घराओ तिल्लेण भरियं पत्तं गहेवि अचयंतो। बिंदुपि भमिय सयले णयर ठावेइ मह पुरओ ॥ २७ ॥ तारक्खामी एयं इय निववयणं भणइ सो तस्स। विजएणवि पडिवन्नं तं सवं जीवियवकए ॥ २८ ॥ अह पउमसेहरनिवो सयलस्स पुरस्स आइसइ लोए । वीणावेणुमयंगां पइठाणं वायह अवस्सं ॥२९॥ रंभातिलुत्तमउमासुचंगअंगं पणंगणाण गणं । नचावह सर्विदियसबस्सहरं पइहरंपि ॥ ३०॥ विजओ अइरसिओऽविहु मरणभएणं जिइंदियवियारो। तिल्लपडिपुण्णपत्तं भामेइ पुरे निरुद्धमणो ॥ ३१॥ तिलस्स भायणं तं तत्तो जत्तेण मुत्त निवपुरओ। विजओ नमिरो रण्णा किंचिवि हसिऊण इय भणिओ॥ ३२ ॥ तडितरलाई मणइं–दियाइ रुद्धाइं कहं तए ? विजय! । एरिसपिच्छणयाइसु अइमित्तं वट्टमाणेसुं Jain Educaton International For Private &Personal use Only Page #402 -------------------------------------------------------------------------- ________________ सम्य० ॥१८८॥ *SASSICS943564904 In3mमो भणड नमिय सामिय! मरण भएणं हयाणि करणाणि। सवेसु मणुन्नेसुं जीवियमिक जयम्मि पियं ॥३४॥ स०टी० तं वजरेइ राया जइ एगभवस्स मरणभीएणं । एवं हओ पमाओ विजय ? तए विसयतिसिएणं ॥३५॥ता तं किं मु-1 |णिवसहा अणंतभवभमणभीरुणो धणियं । सेवंति नायतत्ता अणत्थरिंछोलिकेलिहरं? ॥३६॥ इय सणिय रायवयणं अवगयमोहोदओ स विजओऽवि । जाणियजिणमयतत्तो सावयधम्म पवजेइ ॥ ३७॥ एवं धम्मे ठाउं बहं जणं| पउमसेहरो राया। आराहियअत्थिको पत्तो सुररायलोयम्मि ॥ ३८ ॥ एयं चरित्तं पउमस्स रणो, सुणित्त अस्थिकमई कुणेह । जीवाइतत्तेसु जहा य तुम्भे सग्गाइसुक्खं हि लहुं लहेह ॥ ३९ ॥ आस्तिक्ये पद्मशेखरकथा ॥ इति रुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां सम्यक्त्वलक्षणखरूपनिरूपणो नामाष्टमोऽधिकारः समाप्तः ॥ ___ अष्टमं सम्यक्त्वलक्षणवरूपाधिकारमुक्त्वा नवमं पड्धियतनाद्वाराधिकारमाहपरतित्थियाण तद्देवयाण तग्गहिय चेइयाणं च।जं छविहवावारं न कुणइ सा छव्विहा जयणा ॥४६॥18॥ __ व्याख्या-'परतीथिकानां'शाक्योलूक्याक्षपादकापिलकादीनां मिथ्यादृग्दर्शनिनां तथा 'तद्देवतानां'सुगतह-18 ॥१८८।। हरिहरब्रह्मादीनां तथा 'तद्गृहीतचैत्यानां' सौगताद्यङ्गीकृतार्हत्प्रतिमानां चशब्दः समुच्चये यत् षडिवधंवन्दनादि Jan Education emanal For Privale & Personal use only wajainelibrary.org Page #403 -------------------------------------------------------------------------- ________________ ASAOCALCCALCH व्यापारम्-अप्रेतना गाथाभिर्वक्ष्यमाणं 'न करोति'न विधत्ते सा पड़िधा यतनोच्यते समयज्ञैरिति इतिगाथार्थः | ६॥ ४६॥ तानेव यतनायाः षट्प्रकारानाह वंदणनमंसणं वा दाणाणुपयाणमेसि वजेई । आलावं संलावं पुवमणालत्तगो न करे ॥ १७ ॥ व्याख्या-वाऽत्र समुच्चये वन्दनं नमस्करणं दानं अनुप्रदानं 'एतैः' पूर्वोक्तैर्मिथ्याग्भिः सह वर्जयेत्'निवारयेत्, एतैः पूर्वमनालपितः-अभाषितः आलापं संलापं न कुर्यादिति द्वारगाथार्थः ॥४७॥ एतत्स्वरूपव्याख्यानमग्रतेनगाथाभिराह एतेषां षण्णां यतनाप्रकाराणां मध्ये प्रथममाद्यं यतनाद्वयमाह| वंदणयं करजोडणसिरनामण प्रयणं च इह नेयं वायाइ नमुकारो नमसणं मणपसाओ अ॥४८॥ । व्याख्या-'वन्दणयन्ति' वन्दनं 'करयोजनं ' पाणिसम्पुटमीलनं शिरोनामनं मूर्धप्रवीकरणं 'पूजनं च' पुष्पादिभिरभ्यर्चनं 'इह' जिनसमये वन्दनकं ज्ञेयं' ज्ञातव्यं, एतच्च परतीर्थिकानां न कर्त्तव्यम् । यदुक्तम्-"परतित्थियाण पणमण उम्भावण थुणण भत्तिरागं च । सकारं सम्माणं दाणं विणयं च वजेइ ॥१॥” इति प्रथमा यतना, 'वायाइत्ति' वाचा वचनेन तत्तादृग्गुणगणसङ्कीर्तनप्रवणैर्गद्यपद्यप्रबन्धैः सूर्यादिसुरवृन्दस्य स्तवनरूपैर्वर्णनाकरणं वाक् 'नमस्कारो' नमस्या न केवलं नमस्कारो'मनःप्रसादश्च मिथ्याक्सुराणां तद्दीक्षितानां च विलोकनेन परमप्रीतिसम्भ्रम इति द्वितीया यतनेति गाथार्थः ॥४८॥ एतदर्थे सङ्ग्रामसूरदृष्टान्तः स्पष्टीक्रियते, तथाहि A COCK JainEducationP ional For Private &Personal use Only aineibrary.org Page #404 -------------------------------------------------------------------------- ________________ सम्यक |स० टी० ॥१८॥ __ "अत्थि इहेव जंबूहीवे दीवे भरह खित्तमंडणं सुरपुरसिरिमडप्फरकडप्पखंडणं समंतओ पप्फुलियफलियवणसंड पउमिणीसंडं नाम नगरं, जत्थ य-मणिमयभवणपहाहिं निसाविभागम्मि सबओ गिलिए, कोसियपक्खिगणाणं पयप्पयारो कयावि न हि ॥ १॥ तत्थ अइसयसूरसेणो सूरसेणो नाम राया जस्स जयविजयजाओ, उत्तुंगपयावपायवो गुरुओ। तारयमिसेण अजवि पप्फुल्लिओ दीसए गयणे॥२॥ तस्स निरुवमरूवविजियजयंतकुमारो दुहावि संगामसूरो। संगामसूरो नाम कुमारो। सो य आबालकालाओ आहेडयवसणदुललिओ कूरेसु सूरसु पढमरेहं पत्तो कालं बोलेइ । अनया स पुरिससारमेओ सारमेयपरंपरं परदेसेहिंतो मिगयावसणपोसणकए आणावेइ । कयावि पिउणा स एवं भणिओ-वच्छ ? मा वच्चसु मिगयाए, निरवराहजीववहणे को पोरिसप्पगरिसो?, ता चयसु नरयकारणं पुवपुरिसजसपासायधूमं सयकराणं पारद्धिवसणं, अन्नह मह पुराओ बहिं निस्सरिऊण मायंगुव चिट्ठसु जहा तुह मुहमवि न पिच्छामि । तओ पिउणा एवं भत्थिओ सो पुराओ बहिं सन्निवसं काउण ठिओ, पइपभायं सिजाए उहिऊण कूरसूरपुरिसेहिं | परियरिओ भसणगणमग्गओ काऊण अरण्णे असरण्णे मिगाइजीवे हणिऊण पाणवित्तिं कुणमाणो दुट्टप्पा चिट्ठइ । एगया तं साणसेणिगिहे मुत्तण केणावि पओयणेण गामंतरं गओ। तम्मि समए तम्मंदिरसमीवठियउवस्सए सुयकेवलिणो अवहिनाणिणो सिरिसीलंधरायरिया समोसरिया। तेसिं भसणाणं पडिबोहणत्थं महुरज्झुणिणा सूरिणो एयं ॥१८९॥ १ ते वयणममंगलभूयं न पिच्छामि, तं असग्गहं अमुंचतो तजिऊण पुराओ निस्सारिओ पिउणा बाहिं संनिवेसं प्र. Jain Educaton International For Privale & Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ सिद्धंतरहस्सं पटंति पाठयंति य,-खणमित्तसुक्खकजे, जीवे निहणंति जे महापावा । हरिचन्दणवणसंडं, दहति ते छारकजंमि ॥ १॥ जो जीवदयारहिओ, मूढो अन्नं करेइ इह धम्म। आरुहइ छिन्नकण्णं सो खरमिभमुत्तमं मुत्तुं ॥ २॥ जो जलहिबिंदुमाणं, जाणइ गयणम्मि रिक्वपरिमाणं । सो अभयदाणपुण्णं, संपुण्णं वण्णए कहवि ॥३॥ इचाइवयणाई संकलसंदामिया अवि कोलेया एगग्गमणा सुणंता संजायचेयणा इय चिंतयंति-अहह अम्हहिं मूढेहिं अमुणियपुण्णपावविवागेहिं परकजकरणसजेहिं अणजेहिं अप्पा नयरंधकूवे कहं पाडिओ ?, अओ वरं सामिआइट्ठहिँपि अम्हेहिं नरयगइपहो जीववहो जावजीवं न कायबो । इओ य संगामसूरेण गामाओ आगएण तं मंडलमंडलं संकलकलियं पुरओ नेऊण अरण्णहरिणजूहं निरूविऊणं बंधणाओ मोइऊण य हुस्सुकारियंपि न पयाउ पयं देइ, चित्तलिहियं व चिट्ठइस तओ तेसिमहिगारिणो पुच्छेइ, तेवि करे जोडिऊण भणंति-देव विसेसकारणं किंपि न याणिमो परमेसि बंधणठाणपासे मुणिणो वसंति, ते य दयानिरूवगं सत्थं पइक्वणं पढंति, तेसिं वयणाई सुणं|ता जइ जीवदयापरिणामपरा संजाया इय लक्खीयइ। कुमरोवि एवं सुणिय संजायचेयन्नो चिंतिउं लग्गोअहो अहो माहप्पं महेसीणं-जं पसुणोवि एए एवं पडिबुद्धा, नवरमहं चेव नरेसु पसू जं निरवराहे जीवे मारेमित्ति वियारिय बंधणेहिंतो सारमेए मोइय कुमारो वागरइ, हंहो साणा ! जइ तुब्भे संबुद्धा ता सूरीणं समीपमलियह, ता ते |विसरासणुम्मुक्कसरा इव सूरिचरणंतियं गंतूण पणमिऊण य करे जोडिऊण उवविट्ठा। कुमरोवि कोउगुत्ताणमाणसो Jain Education a l M ainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ टी सम्यक ॥१९॥ CAMERAREKREYAR तेसि पिट्ठिलग्गो चेव आहेडगाउ उम्भडसुहडसमेओ तत्थागंतूण सूरिणो पणमिय धम्मंमि य जायसद्धो विनवेइ- भयवं! मज्झविधम्मरहस्समाइसह, गुरुणोवि तप्पुरओ एवं धम्मं परूवंति-देवो जिणोऽद्यारसदोसवजिओ, गुरू सुसाहू समलिट्टकंचणो । धम्मो पुणो जीवदयाइ सुंदरो, सेवेह एवं रयणत्तयं सया ॥१॥ जे अईया जे य पडुप्पन्ना जे अ आगमिस्सा अरिहंता भगवंतो ते सचे एवमाइक्खंति एवं भासंति एवं परूवंति सवे पाणा सवे भूया सवे जीवा सच्चे सत्ता न हिंसेयवा न परिघेवा न अजावेयवा एस खलु निइए सासए समिच लोयं खेयन्नेहिं पवेइंयं । अवि य"किं ताए पढियाए, पयकोडीए पलालभूयाए ? । जत्थित्तियं न नायं परस्स पीडा न कायबा ॥१॥ एवमुवए|सरहस्सं चिंतारयणं व सुगहियं काऊण संसारचो(चा)रभीओ निरइयारसम्मत्तजुत्तं निरवराहजीववहविरइवयमंगीकाऊण कयकिञ्चमप्पाणं मन्नंतो धम्मगुरुं नमंसिय सयं कुमारो नियगिहं पत्तो। कोलेयकुलमवि पहीणबंधणं तिरिउचियं धम्ममायरमाणं सुहेणा चिट्ठइ । इओ य सूरसेणराया संगामसूरकुमारं कयमिगयापरिहारं सम्माणिऊण जुवरायपये ठा वेइ, सोऽवि नीईए नियपयं पालेइ । अह कुमारमित्तो मित्तसायरनामा जाणवत्तजत्ताए समुवजियघणधणो आगंतूण ४/ विहियरायदंसणो नियमित्तस्स संगामसूरस्संतियमागओ पणामपरो, आलिंगिय आसणे निवेसिय कुसलपण्हपुरस्सरं |कुमारेण पुटो-वयंस । देसंतरं परिभमंतेण किंपि चुजं दिढे सुयं वा? । तओ सो कुमारपुरओ वागरेइ निवनंदण सुणु । सावहाणमाणसो, तहाहि-गयणयलमिलंतलोलकल्लोलमालासंकुले पवालकन्दलुल्लासरेहिरसलिले मच्छकच्छवपाढीण ॥१९॥ Hann Education Interational For Private &Personal use Only Page #407 -------------------------------------------------------------------------- ________________ पीढपरंपराभीसणे मयरायरे सियवडुल्लसिररएसु पवहेणसु वयंतेसु तयंतरे अब्मलिहसिहरिसिहरे साहासहस्सपुरियदियंतरस्स कप्पतरुणो साहाए दोलायमाणसयणिजआरूढं पंकयकेसरगोरसरीरं सयलसीमंतिणीतिलयभूयं चउद्दसतिलयाहरणविभूसियं अहिणवतारुण्णपुण्णगत्तं कमलदलविउलनित्तं वीणारवरंगणं कंठभंतरघोलिरमहुरगीयसरपराजियकिनरिं एगं दिवतरुणं पिक्खिय जाव नियपवहणं तीए अंतिए आणीयं ताव कप्पदुमेण समं जलहिमज्झे सा निमग्गा अम्ह मणोरहेहिं सह । तओऽहमवहरियसबस्सुच गयजीविउच्च जाव चिट्ठामि ताव सेवगहि पडिबोहिओ जं सामिय! एसा इत्थेव निवासिणी कावि दिवंगणा माणुसे पलोइऊण जलहिम्मि मजइ। एयं कोउहलमालोइय अहमिह संपत्तो। एरिसं तस्स वयणं सुणिय संगामसूरोऽवि कुसुमसरपसरजज्जरियसरीरो चिंतिउं लग्गो-कहं मए सा दट्टवा ? तओ हढेण पिउणा वारिजमाणोवि तीइ दंसणनिमित्तं तेण मित्तेण समं पवहणे पूरिऊण कुमरोजलहिम्मि वचंतो कमेण तत्थ संपत्तो जत्थ सा दिवरमणी कीलंती अच्छइ, सावि कुमारं सयलसंसारसारं फारसिंगारं कुसुमसराणुगारं पिक्खिय वक्खित्तचित्ता तस्स मणमागरिसन्ती पुत्वं व सायरे निमग्गा । तओ कुमरो तीइ हरियसवस्सो इव सायरं वण्णेइ,-जय सायर ! सुररमणीनिहाण भुवणस्स दलियदालिद्द ! सुत्थियदेवाहिट्ठिय ? महदइयं देसु पसिऊणं ॥ १॥ एवं पयंपंतो कुमरो मित्ताइपरियणेण वारिजंतोऽवि करवालसहाओ जंतमुक्कगोलु व तप्पिट्ठीए चेव है जलहिजले झंपं देइ, तत्थ वारिनिहिवारिअभितरठियजलकंतमणिनिम्मियसत्तभूमिपासायउवरिमतले पडिओ संतो Jamn Educatan International For Privale & Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ सम्य० ॥१९१॥ चिंतेइ - अहो एस पासाओ कहं सलिलेण अभग्गो चिटुइ ? । तया तस्स जलकंतमणिमाहप्पं सुमरणपहमागयं, तओ निम्भयचित्तो उवरिमस्वतलाणाओ उयरिऊण हिट्टिमभूमियाए संपत्तो, तं चैव कप्पदुमसाहापलंबमाणपलंकसुत्तं पडेणावरियतणुं दिवरमणिं पासइ । तीए दंसणविलोललोयण जुयलोपडमुस्सारिऊण मुहकमलं पलोएइ । सावि तस्स कर फंस मुहमणुहविय ससज्झसा पुलयइयवोलमूलाविमुककडक्ख विच्छोहा उऊण भणइ - साहसियसिरोवयंस ! सागयं ते ?, तओ आसणेनि वेसिय तग्गयचित्ता नामट्ठाणाइयं तं पुच्छइ । निवनंदणोऽवि उल्लसियाणंदो तं तरुणिं भणइ - कमलमुहि ! अहं सूरसेणस्स रण्णो नंदणो संगामसुरो तुम्ह दंसणसमूसुओ इत्थागओ, तम्हा तुमपि नियचरियकहणेण मह कन्नूसवं कुणेसु, सावि हरिसुलसिरसरीरा वागरिडं पउत्ता-अज्जउत्त ! इहेब भारहे वासे रययमए वे हे पए दक्खिणसेढीए दसजोयणपिहुलाए समुदपरंतपंताए रहनेउरचक्कवालनयरसामिणो विज्जुप्पहविजाहरचक्कवट्टिणो अहं मणिमंजरी नाम दुहिया । एगया मज्झ पिउणा वरचिंताउरेण नेमित्तिओ पुट्ठो - अहो अटुंगनिमित्तपारय! मज्झ पुत्तीए को पवरो बरो हविस्सइ ?, तेणावि भणियं देव ! एसा तुम्ह धूया सायरमज्झकयनिवासा सिहरिसि| हरे कप्पदुम साहापलंबिरपलंकट्ठिया वीणं वायंती चिट्ठउ, तत्थ एईए अणुरुवो रूवसिरीहसियरइरमणो जलहिंमि दिन्नझंपो मंदरगिरिव निप्पकंपो संगामसूरकुमारो पाणिग्गहणं करिस्सर । इओ तवयणेण इत्थ जलकंतमणिभवणे बहूणि दिवसाणि वीणं वायंतीए अइवाहियाणि, अओ परं कुमरु चिय पमाणं । एवमनुन्नपिम्मभरनिव्भरमणाणं जाव वय स० टी० ॥१९१॥ Page #409 -------------------------------------------------------------------------- ________________ GRACANCER- %AGRAMRENCHECRECORESCRECOLOCALCA णालावो पयट्टइ ताव जं जायं तमायण्णह-उग्गखग्गवग्गकरो तालतमालदलसामलंगो विगरालभालच्छलो जीवंतपोइयकोलउंदुरमालामालियउरत्थलो एगो रक्खसो पयडीहोऊण कुमारमक्खिवइ-अरे रायउत्त! सत्तदिणछुहियस्स मज्झ भक्खमेयं कन्नगं कहं परिणेउमिच्छसि ?, एयम्मि अत्थे साहसमवलंबमाणो अवस्सं विणस्सहिसित्ति भणिय रक्खसो तं भयवेविरंगिं बालं पायतलाओ गिलिउं पयट्टो, कुमरेणवि जाव, खग्गेण आहओताव तस्स भग्गो खग्गो, तओ निउद्धकुसलो तेण सह बाहुजुज्झेण जुझतो पाडिऊण बाहाउ वालेउं कुमरो चद्धो, ईसिहासवियासियदन्तपंती कुमरं पइ जंपइ-भो निवनंदण! तुह पणइणिं मुंचेमि जइ अवरं थूलोयरिं इत्थियं मह भक्खकए वियरेसि, अन्नं चतुम्ह नयरे पउराओ दासीओ द्योरथणीओ उवचियनियंबबिंबाओ सन्ति तासिं मज्झाओ एगं दासिं मह छुहग्गिविज्झवणथमप्पेसु, जइ एवमत्थं काउं न खमो ता एए सन्निहिचारिणो चरगपरिवायगा मह धम्मगुरुणो वटुंति, तेसिं पयपउमे भसललीलमुबह, अहवा इहेव मह विहियपासायविभूसणाणं हरिहरविरंचीणं तिहुयणसिट्ठिसंहारपालणकरणचउराणं मझे एगमुत्तिं भत्तिजुत्तचित्तो नमसेह, अहवा मह पडिमं करिय भावसारं निच्चमचेह, एवं तुह वल्लहं मुंचेमि, अन्नहा समंतओ गिलेमि । तओ कुमारो तं पड़ जंपइ-भो रक्खस! जीवियंतेवि इक्कं जिणवरं सुसाहुणो गुरुणो साहम्मिए य चइय अन्नं देवयाइयं न नमसेमि, तहा नरपगईमूलं जीववहं सबहावि न करेमि, जओदसणविराहणाए, जीवाण वहेण सयलसत्ताणं । नरयगईए पडणं, अणंतसो जायए निययं" ॥१॥ तम्हा रक्ख CARENCHANCE Jan Education a l For Private & Personal use only M ainelibrary.org भा Page #410 -------------------------------------------------------------------------- ________________ सम्य० ॥१९२॥ Jain Educatio सिंद! तुझवि सुवियारस्स एवं काउं न जुज्जए, रक्खसेणावि भणियं - जइ एवं ता इत्थेव जिणाययणे वीयरायपडिमं पूयेसु । तओ हरसिओ कुमारो जाव तत्थ दिट्ठि पक्खिवर ताव तप्पुरओ भिक्खुणो सुगयमयवियक्खणा दुवालसाययणपरूवणपउणा जिणपूयं कुणता दिट्ठा, एयम्मि वि जिणबिंबे मिच्छादिट्ठिपरिग्गहिए वंदणनमंसणेण सम्मत्तहाणी होहित्ति वियारिऊण रक्ख संपइ जंपर - सिरच्छेएणावि एयं न नम॑सामि, किं बहुणाभणिएण ? जं तुह पडिहाइ तं कुणेसु, इत्थंतरे सा बाला रक्खसाहिट्ठिया अइकरुणा सरंपलविउंलग्गा हे नाहएएणरक्खसेण मारिजतिं नियपणइणिं किं न रक्खसि ?, जहाऽहं तए पुविं दुस्सहविरहाउ रक्खिया तहा एयाओ निसायरवयणाओऽ - वि रक्खसु, इच्चाइविलवंतिं गलकंदलं जाव गिलिऊण सो निवसुयं पर जंपइ, रे मूढ, इत्तियमित्ते गतेऽवि तुह पुरओ रहस्सं कहेमि, जइ दासिं न देसि ता एगं छगलियंपि देसु, जइ पुण मज्झ वागरियं न करेसि ता एयं तुह भज्जं गिलिय तुमपि गिलिस्सं, मा पच्छा भणिहिसि-जं न मज्झ पुरओ रक्खसेण भणियं । तओ संगामसूरो तं बागरेइ - इमं तुम्ह वयणं पलयकालेऽवि न मन्नेमि, जंभे पडिहाइ तं कुणसु । तत्तो सो रक्खसो चलंतकुंडलमंडियगंडत्थलो दिवरूवो देवो होऊण वण्णिउं लग्गो - साहु साहु सुपुरिससेहर ! धन्नोऽसि तुमं-नियनियमपरिच्चायं, पाणच्चाएवि जे न कुवंति । साहसियसेहराणं ताण नमो धीरपुरिसाणं ॥ १ ॥ नयरं सयणा रजं, चत्तं जीयंपि जीइ कज्जंमि । कज्जे य तीइ तुमए, न हु नियमो खंडिओ कुमर ! ॥ २ ॥ अवरेऽवि दिति झंपं सूरा सीमंतिणीण कजंमि । धम्मम्भि निचला स०टी० ॥१९२॥ Wainelibrary.org Page #411 -------------------------------------------------------------------------- ________________ पुण, तुह सरिसा कुमर ! इह विरला ॥३॥ जुत्तं चेव सुहम्माहिवई सुहम्माए सहाए सकंसि सीहासणंसि ठिओ सबसुरसमक्खं तुह धम्मनिचलत्तं पभणेइ । तवयणमसदहंतो अहमित्थ उइन्नो, तुमं च पवहणट्ठियं दट्ठण चिंतिउं पउत्तो-जया एस निवसुओ पाणकयकीयं पिययमं पासिय कामपिसायभिंभलो भविस्सइ तया एयस्स परिक्खं करिस्सं, जओ रायसायरनिमग्गो पुरिसो भामिणीजणकए कजमकजं च न वियारेइ, एएण कारणेण तुह विवाहसमए रक्खसरूवं काऊण अहमित्थ पत्तो, तव परिक्खा य मए सम्मं कया। ता तुट्टोऽहं, वरेसु वरं । संगामसूरो सबहा निरीहो तं भणेइ-संपइ सुरुत्तम! न मे किंपि कजमत्थि, तेण तेसिं गंधवविवाहं निम्मविय कुमरमापुच्छिऊण| य नियदेवलोयं पड़ गयं । रायसुओऽवि मणिमंजरीए सह विविहभोए भुञ्जतो जलकंतरयणभवणटिओ जाव चिट्ठइ ताव पन्नत्तीए देवीए गंतूण मणिमंजरीए पिउणो पुरओ विवाहवइयरो निवेइओ । तेणावि बहुपरियणजुत्तेणागंतूण महया विच्छड्डेणं पउमिणिसंडपुरेसु सुखं खयरसामिणा पवेसिओ सदारो कुमारो । सूरसेणरायावि संसारभउविग्ग-1 चित्तो तं रजे ठविय सयं दिक्खं गहिय सकजसाहगो जाओ, संगामसूररायावि निरवजं रजं पालंतो अमारिघोसणं जिणभवणाइं च बहुसो कारंतो सम्म समत्तजुत्तं सावयधम्म पालिअ पंचमदेवलोए देवत्तणं पामि तत्तो चविऊण |सिद्धिं गमिही । संगामसूरस्स निवस्स वुत्तं, एवं सुणेऊण चएह निचं । नसंसणाई परतित्थियाणं, समीहियत्थं जह पाउणेह॥१॥ आद्ये यतनाद्वयविषये सङ्ग्रामसूरकथा ॥आद्ययतनायुगलखरूपमुक्त्वा तृतीयचतुर्थयतनयोः खरूपमाह ३३ Hamn Education nal For Privale & Personal Use Only aineibrary.org Page #412 -------------------------------------------------------------------------- ________________ सम्यगउरवपिसुणं वियरणमिट्ठासणपाणखजसिज्जाणं । तं चिय दाणं बहुसो, अणुप्पयाणं मुणी विति॥४९॥ स० टी० ॥१९३॥ व्याख्या-इष्टं-अभीष्टं मनोहर्पकारि यदशनं ओदनादि पानं-द्राक्षेक्षरसादि नीरं खाद्यम्-आर्द्रशुष्कफलादिकंत शय्या निवासस्थानं तेषां वितरणं-दानं 'गौरवपिशुनं' महत्त्वख्यापकं स्यात् । ईग्युक्त्या मिथ्यादृशां दानं न देयमिति तृतीया यतना। चतुर्थयतनामाह-'तं चियत्ति' तदेव प्रागुक्तं दानं 'बहुशः' अनेकवारं दीयमानमनुप्रदानं 'मुनयो' महर्पयो बुवत इति गाथार्थः ॥ ४९ ॥पञ्चम्याः पठ्याश्च यतनायाः खरूपमाहसप्पणयं संभासणकुसलं वो साग यं व आलावो । संलावो पुणुरुत्तं सुहदहगुणदोसपुच्छाओ ॥५०॥ ___ व्याख्या-'सप्रणयं' सलेह 'सम्भाषणम्' आलापन,प्राकृतत्वावन्द्वभावो न दोषाय, तच कथं स्यादित्याह-'कुशलं वो' मङ्गलं युष्माकं 'वा' अथवा 'स्वागतं' शोभनमागभनमित्यालापः, एप मिथ्याग्भिः सह न विधेयः, एतत्संबन्धवशादमन्दपिचुमन्दकटुविपाकादिव सम्यग्दर्शनस्य सहकारस्येव तिक्तत्वप्रसङ्गः, यदागमः-"अंबस्स य निवस्स य दुण्हंपि समागयाइं मूलाई । संसग्गीइ विणट्ठो अंबो निंवत्तणं पत्तो ॥१॥" इति पञ्चमी यतना । षष्ठी यतनामाह-'संलावुत्ति' सुखदुःखगुणपृच्छातः संलापः पुनरुक्तं जायेत, कथम् ?-यूयं सप्तविधसुखशालिनो निरुपद्रवाः ॥१९॥ स्थ ? इत्यादि सुखपृच्छा, केन हेतुनाऽधुना भवन्तो विमनस्कारा राजदस्युदायादादिपीडिता इव वीक्ष्यध्वे ? इत्यादि दुःखपृच्छा, केषु केषु शास्त्रेषु सङ्गतिपरिचयं कुरुध्वं ? किं दानं दध्वे ? औदार्यधैर्यविनयनयदाक्ष्यदाक्षिण्यादिषु यत Jamn Educatan Interational Page #413 -------------------------------------------------------------------------- ________________ ध्वे नवेत्यादि गुणपृच्छा, केन ज्वरभरभगन्दरशोफशोषार्थीवातपित्तकफातीसारादिरोगेणाथवा भूतप्रेतपिशाचपन्नगग्रहावेशबाधया शरीरकष्टमनुभवतेत्यादि दोषपृच्छा, एवं मिथ्यादृग्भिः सह संलापकरणं दुर्गदुर्गतिपाताय, अत एव भगवता निषिद्धं, 'नो मे कप्पइ अजप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुचिं अणालत्तेणं आलवित्तए वा संवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा दाउं वा अणुप्पयाउं वा' इति गाथार्थः ॥ ५० ॥ अत्रार्थे मनितिलककथा, सा चेयम् घरणीरमणीभालस्थलीतिलकसन्निभम् । विजयाहृवं पुरं भोगावतीजित्वरवैभवम् ॥१॥ तत्र दुरवीर्यारिवन-1 दादावानलोपमः । नलो नाम महीपालः, परिपालयते स्म गाम् ॥२॥ तस्याभूत्पट्टमहिपी, सर्वान्तःपुरमण्डनम् । सौ भाग्यमञ्जरीचूतभूता सौभाग्यमञ्जरी ॥३॥ तस्य सर्वसहा भर्तुर्बुद्धिपङ्कजिनीरविः । मन्त्रिणां तिलको मनितिलको नाम मन्यभूत् ॥ ४॥ श्रीनलः क्ष्मातलखामी, विरञ्चिरिख वासुकी। निवेश्य वसुधाभारं, तस्मिन् सुखमयोऽजनि ॥५॥ अन्यदा नलभूपालश्चचाल मृगयां प्रति वाजिराजं समारुह्य, ससैन्यो मत्रिणा समम् ॥६॥ अरण्ये प्रासरमात्सैन्यं, दैन्यकृद्वन्यदेहिनाम् । यावत्तावहदशैकं, मत्रियुक् भधनो मृगम ॥ ७॥ आरोप्य यावत्कोदण्डं, काण्ड मोसाक्ष्यति तं प्रति । तावत्तेन धराधीशो, बभाषे नरभाषया ॥८॥ मृगयाव्यसनासक्तो, यत्त्वं हंसि मृगानमून् । तत्तव सूक्षत्रियोत्तंसाक्षत्रं कत्तुं न युज्यते ॥९॥ तृणाशिनोऽशरण्यांश्च, बनजान् प्राणिनः कथम् । निरापराधांस्त्वं राजन् !, कलर Jain Education anal For Private &Personal use Only iainelibrary.org K Page #414 -------------------------------------------------------------------------- ________________ सम्य० स० टी० ॥१९४॥ RRC REMOCROSAGAR प्रहरन्नैव लज्जसे ? ॥ १० ॥ द्रोहिणस्ते शरीरे किं, किं वा कोशस्य मोषणात् । अन्तःपुरप्रवेशाद्वा ?, यत्तान् हसि निरागसः ॥ ११॥ अकृतापरसन्तापा, बनभ्रमणलालसाः। मृगास्तेषु कथं प्राणी, प्रवर्त्तते वधाय हि ? ॥ १२॥ इति श्रुत्वा नलो राजा, विस्मितो मत्रिणं प्रति । प्रोचे कथं कुरङ्गोऽयं, वक्ति मानुषभाषया ॥ १३ ॥ तं स्माह म|वितिलको, मन्त्री देवैप नो मृगः । देवो वा दानवो वाप्यत्रागात्केनापि हेतुना ॥ १४॥ अस्यैव पृष्ठतस्तस्माद्गम्यते वेगतो विभो!। किं किं विचेष्टते तत्तदस्य देव ! विलोक्यते ॥ १५॥ झम्पां गुरुतरां तन्वन्मृगोऽगाद्विपिनान्तरम् । तत्पृष्ठगौ नृपामात्यावपि भृत्याविव प्रभुम् ॥ १६॥ ततस्तौ काश्चनच्छायं, नासान्यस्तविलोचनम् । प्रलम्बितकरद्वन्द्वमद्वन्द्वशमशालिनम् ॥१७॥ मूर्तिमन्तमिवागण्यपुण्यराशिमिवाग्रतः । ध्यायन्तं परमब्रह्म, मुनिमेकमपश्यताम् ॥१८॥ युग्मम् । स मृगस्तावभाषिष्ट, वन्देथां मुनिपुङ्गवम् । उत्तीर्य तुरगादेनं, पुण्यप्राप्यसमागमम् ॥ १९ ॥ तथैव तौ ववन्दाते, सानन्दौ मुनिसत्तमम् । तेनापि तो धर्मलाभाशीर्वादेनाभिनन्दितौ ॥२०॥ सहर्षों पृथिवीपीठे, पादपीठ-| पुरो गुरोः। उपविष्टौ नृपामात्यौ, चक्रे तेनापि देशना ॥ २१ ॥ हिंसा त्याज्या नरकपदवी नानृता गीश्च याच्या, वयं चौर्य निधुवनवनच्छेदनं संविधेयम् हेयः सङ्गो जिनपतिपदासेवनं सूत्रणीयं, सम्यक्त्वे भोः परिचयवती भक्तिरक्तिः प्रकाश्या ॥ २२॥ इत्याकर्ण्य नलक्ष्मापो, देशनां मुनिपुङ्गवात् । धर्मकल्पद्रुमप्रोद्यत्-फलप्राप्त्युन्मुखोऽभवत् ॥ २३॥ ततः पद्मो रेखादिशुभलक्षणलक्षितम् । रूपश्रीजितकन्दर्प, मुनिं दृष्ट्वा नृपोऽब्रवीत् ॥२४॥ ॥१९४॥ Ham Education anal For Private &Personal use Only Mainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ Jain Education विराजद्राज्य चिह्नौघ-चिह्निताङ्गस्य किं तव । वैराग्यकारणं जज्ञे ?, नाथ तद्वद मत्पुरः ॥ २५ ॥ मुनिः स्माह महीपाल', सर्वा सांसारिकी स्थितिः । विचार्यमाणा वैराग्यकारणाय भृशं भवेत् ॥ २६ ॥ श्रूयतां च यथाऽत्यर्थ, ममाभूदिह संसृतौ । विरक्तिव्यक्तिरत्यक्तमुक्तिशक्तिस्तथाऽधुना ॥ २७ ॥ अस्ति प्रशस्तलक्ष्मीकं, नाम्ना सिद्धपुरं पुरम् । राजा भुवनसाराख्यस्तत्र शत्रुक्षयङ्करः ॥ २८ ॥ कनकोपमकायश्रीः, कनकश्रीः प्रियाऽभवत् । तस्य मत्री च धीरतसागरो मतिसागरः ॥ २९ ॥ दक्षिणया दिशोऽन्येद्युर्गन्धर्वनटपेटकम् । रादूसदस्यागमच्छक - गन्धर्वानीकसन्निभम् ॥ ३० ॥ तत्र तेन समारब्धं, नाटकं पटुपाटकम् । मृदङ्गवेणुवीणादिखरानुगतगीतकम् ॥ ३१ ॥ अन्तःपुरीभिर्विज्ञप्तो, राजा कञ्चुकिभिस्तदा । तेनापि ता अनुज्ञाताः, सभामण्डपमैयरुः ॥ ३२ ॥ परिच्छदायाच्छिद्रेषु पश्यन्त्यो नाटकं मुदा । कलयन्ति स्म ता लेप्यमयपञ्चालिकाकलाम् ॥ ३३ ॥ रतिजित्वररूपाभिर्भूषिताभिर्विभूषणैः । पुष्पमाला मालिताभि- रप्सरोभिरिवाथ सः ॥ ३४ ॥ एकाभिर्वारनारीभिर्वीज्यमानोरुचामरः । अन्याभिः क्रियमाणांहिपद्मसंवाहनक्रियः ॥ ३५ ॥ सिंहासनमलङ्कृत्य, सामन्तामात्यपौरयुक् । प्रेक्षणीयं प्रेक्षते स्म यावद्राजैकमानसः ॥ ३६ ॥ त्रिभिर्विशेषकम् । तावदेत्य प्रतीहारः, सहसा विहितानतिः । मुकुलीकृतपाण्यच्जः, प्रजापालं व्यजिज्ञपत् ॥ ३७ ॥ सिंहद्वारे महाराज !, श्रेतवस्त्रविभूषणः । चङ्गाष्टाङ्गनिमित्तज्ञो, विलसद्धस्तपुस्तकः ॥ ३८ ॥ समेतोऽस्ति द्विजः स्वाभिन् !, प्रवेशोऽस्य प्रदीयते । आस्थाने यदि वा नेति, कोत्रादेशो ममाऽधुना ? ॥ ३९ ॥ युग्मम् । राज्ञा सेर्येण स 1 jainelibrary.org Page #416 -------------------------------------------------------------------------- ________________ सम्य० ॥१९५॥ प्रोक्तो, त्रज किं तेन सम्प्रति । प्रेक्षणीयक्षणेऽमुष्मिन् सुराणामपि दुर्लभे ? ॥ ४० ॥ विज्ञप्तोऽथ स भूनाथो, मतिसागरमत्रिणा । खामिन् ! प्रसादमासूत्र्यानाय्यतां स हि वाडवः ॥ ४१ ॥ प्रायो न दृश्यतेऽष्टाङ्गनिमित्तज्ञः पुमान् भुवि । नृत्यं तु दृश्यते नित्यं तव देव ! प्रसादतः ॥ ४२ ॥ नृपादिष्टप्रतीहारमुक्तोऽसौ सिद्धपुत्रकः । आशिषं चाक्षतान्याशु, दत्त्वा राज्ञ उपाविशत् ॥ ४३ ॥ पृष्टोऽथ वाडवो राज्ञा, सम्पूर्णे प्रेक्षणीयके । कुशलं तेऽस्ति ? सोऽप्यूचे, नैव मे देव ! विद्यते ॥ ४४ ॥ न श्रेयस्तव राजेन्द्र !, नापरेषामपि क्षणात् । परतोऽहं प्रपश्यामि, ज्ञानेन नरपुङ्गवः ! ॥ ४५ ॥ सेयस्तमब्रवीद्राजा, ग्रहचक्रसमन्वितम् । किं निपत्य नभचूर्णीकरिष्यति पुरं हृदः ? ॥ ४६ ॥ अथवा कोपतः कोऽपि, सुरः क्षेप्ता महीधरम् । यद्वा कल्पान्तकल्पोऽग्निः समुद्भूयाशु धक्ष्यति ? ॥ ४७ ॥ हा पश्यत जिह्वायाश्चापल्यं वाडवस्य भोः । न्यक्कुर्वन्निति तं भूपो, मन्त्रिणाऽभाणि सादरम् ॥ ४८ ॥ स्वामिन्नश्रेयसो हेतुरेष एव हि पृच्छयताम् । किमेतैर्वचनोला सैरमर्पस्पर्शपांशुलैः ॥ ४९ ॥ ततोऽब्रवीन्नृपो विप्र !, वदाक्षेमस्य कारणम् । सोऽप्यचिवान्मनः शान्तं कृत्वाऽकर्णय वर्णप! ॥ ५० ॥ यदभावि न तत्कर्त्तुं शक्रेणापि हि शक्यते । यच्च भाव्यन्यथा तन्नैवेति सर्वस्य सम्मतम् ॥ ५१ ॥ तन्मा रोषं कुरु क्ष्माप !, मयि सत्यं प्रजल्पति । इत्युदित्वा स दैवज्ञः, पुनर्वक्तुं प्रचक्रमे ॥ ५२ ॥ धाराधरः स्फुरद्धारासारैर्वर्षन् विशाम्पते ! । एकार्णवं परं सर्वे, क्षणादेव करिष्यति ॥५३॥ एवं वदत एवास्य, कौवे दिशि वालम् | कच्चोलकमुखप्राय मद्राक्षीदुन्मुखो जनः ॥ ५४ ॥ स स्माहैष घनो व्योमा स०टी० | ॥ १९५॥ Page #417 -------------------------------------------------------------------------- ________________ WARRIERRERAKAR म्याक्रम्य क्रमेण भोः!। महीमकार्णवां कर्ताऽभैषीच्छुत्वेति पूर्जनः ॥५५॥ भोऽम्बुवाहो महावेगात् , समाच्छाद्य नमोऽङ्गणम् । गर्जन्नवोधैर्वधिरीचक्रे ब्रह्माण्डमण्डलम् ॥५६॥ प्रचण्डतडिदाटोपर्भेदयन् रोदसीमसौ । मुशलाकारधाराभिर्वपति स्म स्मयादिय ॥ ५७॥ पश्यतामेव लोकानां, निमज्ज्य सकलं पुरम् । आस्थानमण्डपं प्राप, भूपस्य जलमुग्जलम् ॥ ५८ ॥ तत उत्थाय भूनेताऽमात्यनैमित्तिकान्वितः। भयव्याकुलितः सौधस्यारोहत्सप्तमं क्षणम् ॥ ५९॥ मन्दरक्षुब्धपाथोधिध्वानसन्निभनिखनैः। आक्रन्दतो जनांस्तत्र, स्थितो भूरमणोऽशृणोत् ॥ ६० ॥ हा वत्स वत्स! हा तात !, हा मातर्हन्त बान्धव! । अस्मादुपद्रयाद्रौद्रात् , कथंकारं छुटिष्यते ॥ ६१ ॥ इति प्रलापांल्लोकानां, यावहाच्छृण्वन् स्थितो नृपः । तावत्प्रापाशु सौधस्य, सलिलं सप्तमं क्षणम् ॥६२ ॥ तद्विलोक्यालपद्भूपो, मत्रिणं भतिसाग रम् । हहा यकृतपुण्यानामस्माकं मृत्युरीयिवान् ॥६३॥ मया श्रावकवंश्येनाप्यहो भोगैकगृधुना। मुधाऽयं गमितः कालस्तत्सम्प्रति करोमि किम् ? ॥ ६४ ॥ चिन्तारत्ननिभं नृत्वं, वृथा गमयता मया। राज्यभोगप्रसक्तेनाग्राहि कोट्या हि काकिनी ॥६५॥ किं कुर्मः कं स्मरामो वा, पूत्कूर्मः कस्य चाग्रतः? । पतिता आपदम्भोधावगाधेऽनवधौ है वयम् ॥६६॥ एवं वदत एव मात्रघ्नस्तत्र रंहसा । सलिलं लोलकल्लोलमालं पादान्तमापतत् ॥ ६७॥ भीतः पञ्चनमस्कारं, यावत्सस्मार भूधवः । तावदेकं महापोतमभ्यायान्तमुदैक्षत ॥ ६८॥ वलभ्यां तस्य सौधस्य, तं प्राप्त १ वीक्ष्य मत्रिराट् । स्वामिनं स्माह देवामुं, पोतमारुह वेगतः ॥ ६९ ॥ अवैमि कोऽपि देवो वोऽगण्यपुण्यवशंवदः । Jain Education o nal For Private &Personal use Only Mainelibrary.org Page #418 -------------------------------------------------------------------------- ________________ सम्य० स०टी० ॥१९६॥ RECR-CARTOCACHEMESCR आपद्यापनिरासाय, पोतमेनमढौकयत् ॥ ७० ॥ इति श्रुत्वा महीजानिर्यावत्स्मारोटुमिच्छति । यानपात्रं समुत्पाट्य, दक्षिणं चरणं रयात्॥७१॥ तावन्न वारिदं नैव, वारिपूरंन पोतकम्। ददर्श किन्तु पूर्लोकं, स्वस्थावस्थं व्यलोकयत् ॥७२॥ क्वापि गीतध्वनि वापि, नाट्यं क्रीडज्जनं क्वचित् । भूपालः प्रविलोक्योद्यत्कुतुको विप्रमभ्यधात् ॥ ७३ ॥ सिद्धपुत्र! किमेतत्सोऽप्याख्यद्भपेन्द्रजालिकः । युष्मद्विस्मापनायैतत् , दर्शितं संहृतं तथा ॥७४ ॥ प्रीतः कोटिद्वयं तस्मै, सुवर्णहास्येन्द्रजालिने । दत्त्वैकान्ते महीकान्तः, कान्तादिजनमभ्यधात् ॥७५।। युष्माभिरिन्द्रजालस्य, प्रपञ्चोऽयं विलोकितः।। तेऽप्यूचुरद्भुतोऽत्यन्तं, प्रसादाद्वो निरीक्षितः ॥ ७६ ॥ ततोऽवोचनृपो यागिन्द्रजालं विलोकितम् । ताडगेवात्र सं-1 सारखरूपं वित्थ चेतसि ॥ ७७ ॥ रूपं प्रेम वलं सम्पदायुयौवनमङ्गनाः । वातोद्भूतध्वजाचेलाञ्चललोलानि निश्चि-12 तम् ॥ ७८॥ निरन्तरस्फुरहुःखप्रेक्षणीयाङ्गणोपमे। संसारे सुखलिप्सैपा, सर्वा सत्वरगत्वरी ॥ ७९ ॥ इयत्कालं +मया व्यर्था, सामग्री नृभवादिका । गमिताऽतः परं धर्ता, पारिवाज्यं च मुक्तये ॥ ८०॥ श्रीविक्रमसुतं राज्ये, न्यस्य दानं वितीर्य च । येनाऽऽदायि परिव्रज्या, सोऽहं नलनराधिप ! ॥ ८१॥ अर्थोऽयं खानुभूतोऽपि, कथ्यमानो लघुत्वकृत् । भवेद्यद्यपि युष्मासु, तथापि गुणहेतवे ॥ ८२॥ तचरित्रसहस्रांशावुदिते नलचेतसि । युक्तं दूरतरं नष्टमज्ञानतमसाऽअसा ॥ ८३॥ ततो नलनृपः स्माह, मुनिराज ! भवादृशाम् । धीराणामेव त्रुट्यन्ति, राज्यबन्धनरजवः ॥८५॥ मन्ये मया पुरा पुण्यं, किमयातील कृतं विभो!। येन त्वत्पादपद्मस्य, दर्शनं समजायत ॥ ८५॥ यतः - ॥१९६॥ Jamn Educatan Interational For Privale & Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ भगवन्नय, ता किञ्चित्पा/ ह जिनं देव महद्भिः पापात्मा विरलमपि सङ्गं न लभते, वियोगं प्राप्नोति क्षणमपि न तैः पुण्यसहितः । अतः किश्चित्पापं सुकृतमपि शङ्के खविषये, भवद्भिः संसर्गः कथमथ कथं चैष विरहः? ॥ ८६ ॥ प्रसीद भगवन्नद्य, विचार्य मम योग्यताम् । देहि सद्धर्मकृत्यस्यादेशं पापार्तिनाशनम् ॥ ८७ ॥ मुनिः स्माह जिनं देवं, गुरुं निर्ममतादृतम् । जीवादितत्त्वश्रद्धानमाद्रियख क्षमापते! ॥ ८८॥ सत्काराशनदानादिकृत्यं मिथ्यादृशां पुनः । सम्यक्त्वरत्नमालिन्यजनक वर्जयेः सदा ॥ ८९ ॥ सम्यक्त्वं गुरुपादान्ते, राजा सचिवसंयुतः । जग्राह चेतोऽभिमताथैदानखट्टेसोदरम् ॥९॥ ततो गुरुं नृपोऽप्राक्षीत्कोऽयं कल्याणभाजनम् । मृगः, सोऽप्याख्यदेषोऽभूद्विप्रो मित्रं पुरा भवे ॥९१॥ अज्ञानतपसा मृत्वा, यक्षोऽभूदेष भूपते! । त्वदर्शनेनास्येदानी, सञ्जज्ञे प्रीतिरद्धता ॥ ९२॥ मद्दर्शनादमुष्यापि, भद्रकत्वोदयोऽभवत् । मृगरूपं विकुव्यष, व्यवसायममुं व्यधात् ॥९३॥ प्रकटीभूय यक्षोऽपि, मुनिं नत्वाऽब्रवीददः । सम्यक्त्वं तव पादान्ते, ममाप्यस्तु यतिप्रभो! ॥ ९४ ॥ यक्षोऽवादीदिलापाल !, समये मामनुस्मरेः । येन त्वत्पुण्यकृत्यस्य, संविभागी भवाम्यहम् ॥९५ ॥ ते धर्मशिक्षामथूणां, प्राप्याज्ञामपि सद्गुरोः । सानन्दास्तं नमस्कृत्य, जग्मुः स्थानं निजं। निजम् ॥ ९६ ॥ राजा रत्नमयं बिम्ब, कारयित्वा जगद्गुरोः। त्रिकालं पूजयामास, शासनोन्नतिपूर्वकम् ॥ ९७ ॥ सचकार सदा साधूंश्चकोरानिव चन्द्रमाः। साधर्मिकादिवात्सल्यमकल्पयदनल्पधीः ॥ ९८ ॥ अहंदुक्तं सदा धर्म, तन्वन्मत्रीश्वरोऽपि सः। यत्कृत्यकारी भूपस्य, गमयामास वासरान् ॥ ९९ ॥ एकदा मत्रितिलको, मत्री तीव्ररुगा-18 Jain Educatar o nal For Privale & Personal use only R ainelibrary.org Page #420 -------------------------------------------------------------------------- ________________ सम्य० ॥१९७॥ ROCESSAR तुरः। प्रत्याख्यातोऽखिलैवैद्यैवैद्यविद्यापरैरपि ॥ १०॥ परिव्राजकवेषेण, वैद्येनकेन धीसखः । नीरुक् चक्रे ततोऽ स०टी० मुष्य, पक्षपातं बभार सः॥ १०१॥ इष्टासनानपानानि, प्रथमालापपूर्वकम् । तस्मै सहस्रशो दत्ते, तं वस्त्रे पर्यदीधिपत् ॥१०२॥ सोऽपि धूर्ततया धर्ममनिन्दन् परमार्हतम् । कोमलैर्वचनालाप, रजयामास धीसखम् ॥ १०३॥ तत्प्रीतिप्रीणितो मन्त्री, धात्रीपालस्य संसदि । समं नीत्वा गुणानस्य, वारं वारमवर्णयत् ॥१०४ ॥ किमेतदिति भूपेन, पृष्टोऽभाषिष्ट धीसखः । किमुच्यते गुणोत्कर्षो, हर्षादस्य विभो! भुवि ॥ १०५॥ नृपोहद्धर्मदावस्य, स्फुरदङ्गारवृष्टिभम् । शृण्वंस्तद्वचनं धुन्वन् , शिरश्चैवं जगाद तम् ॥१०६॥ पाखण्डिनोऽस्यासद्भूतान्, गुणान् व्यावर्णयन् जड!। सम्यक्त्वचिन्तारत्नं किं, कर्दमान्तः क्षिपस्यहो? ॥१०७॥ एवमुक्तोऽपि राज्ञा सोऽमुञ्चस्तत्पक्षपातताम् । जगौ सत्कीर्तनात्काष्ण्य, किं सम्यक्त्वे भवेद्विभो! ॥ १०८ ॥ एकदा पृथिवीस्थानात्, नृपतेश्वरपूरुषैः । प्रेषितः खाधिपतये, लेखस्तत्र मियीवान् ॥१०९॥ खामिन्नीलनरेन्द्रेण, परिव्राजकवेषभृत् । पञ्चत्रिंशत्शारेद्दश्यस्तमालश्यामलच्छविः॥ ११० ॥ वाचालो वैद्यविद्याविदेकः प्रैष्यत पूरुषः । युष्मद्याताय कर्तव्यः, प्रयत्नस्तस्य निग्रहे ॥११॥ युग्मम् । एकान्ते वाचयित्वा तं, लेखं कृत्वा च खण्डशः । गूढमत्रः समादिक्षतगृहाय भटान्नृपः ॥ ११२ ॥ एन-12 मायान्तमास्थाने, मल्ला आलोक्य तत्क्षणात् । बध्वा यावद्गुप्तिवेश्माभिमुखं श्रागचालयन् ॥ ११३ ॥ कङ्कलोहमयी ॥१९७॥ तावच्छस्त्रिका तत्कटीतटात् । पपात सा नरेन्द्राय, दत्ता तैः पश्यतां नृणाम् ॥ ११४ ॥ राजोचे तं किमेतद्भोः!, Jan Education Interational Page #421 -------------------------------------------------------------------------- ________________ सोऽवादीद्वेत्ति यद्विभुः। तत्तथैव ततो भूपो, महामात्यमतर्जयत् ॥ ११५ ॥ एनं पापं सभायां मे, त्वमानयसि नित्यशः । श्लाघसे च समत्वेन, निर्ममैजैनसाधुभिः॥११६ ॥ भक्तपानप्रशंसादि, कुर्वताऽमुष्य पाप्मनः । खं सम्यक्त्वं मम प्राणांश्चासन्निर्गमितानि भोः! ॥ ११७ ॥ निर्भत्स्यैवं पदाद्दष्टं, भूधवस्तं व्यधात्क्रुधा। शिक्षाकृते च तत्स्थाने, परं मन्त्रिवरं न्यधात् ॥११८ ॥ नियमभ्रंशतो जातपश्चात्तापः स धीसखः । प्रायश्चित्तमुपादाय, पुनः सम्यक्त्वमाश्रयत् ॥ ११९ ॥ असिचमणप्रायं, पालयन् धर्ममार्हतम् । ज्ञात्वा राज्ञा क्षमयित्वाऽस्थापि स खपदे पुनः ॥ १२०॥ घातकोऽपि मृतीतोऽवादीद्भपं मया व्रतम् । जगृहे भावतो जैनमुचितं यत्कुरुष्व तत् ॥१२१॥ ततो राजाऽऽदिशन्मल्लान्मुञ्चतैनं तपस्विनम् । यद्रोचतेऽस्मै तत्कुर्यात्कर्त्तव्यं सुष्टुसुष्टुना ॥ १२२ ॥ किन्तु नीलमहीपालो, निग्राह्योऽयं मया कुधीः । युद्धे कृते त्वङ्गीघात, इति चिन्तयति स्म राट् ॥ १२३ ॥ तदा मृगवरं यक्षमुद्दिश्य विहिताष्टमः । राजा पौषधशालायां, तस्थिवान् सुस्थिराशयः ॥ १२४ ॥ ज्ञात्वा यक्षोऽपि तद्भावं, बध्वा नीलमिलापतिम् । नलभूपालपादाग्रे, लोठयामास लेष्टुवत् ॥ १२५ ॥ नलस्तं स्माह रे नील!, किं करोमि तवाधुना । सोऽप्यूचे यच्छरण्यानां क्रियते तत्कुरुष्व भोः!, ॥१२६ ॥ उन्मोच्य बन्धनादाज्ञां,मानयित्वा नलो नृपः । नीलं सत्कृत्य च प्रैषीद्यक्षेणैव निजं पुरम् ॥ १२७ ॥ खं राज्यं जिनधर्म च, निस्सपत्नं स पालयन् । सुखेन गमयामास, वासरान् सुरराजवत् ॥ १२८ ॥ खराज्ये प्रतितिष्ठासुमङ्गजं संयमोन्मुखम् । नृपं विज्ञपयामासुरागत्योद्यानपालकाः ॥ १२९ ॥ देवाद्य नन्दनोद्याने, Jan Educatan d aal For Privale & Personal Use Only Olainelibrary.org Page #422 -------------------------------------------------------------------------- ________________ सम्य० ॥१९८॥ गुणरत्नाकरो मुनिः । सम्प्रीणयन् जनान् धर्मोपदेशैः समवासरत् ॥ १३० ॥ प्रीतिदानं प्रदायभ्यो, राजा राजज- |स.टी. नान्वितः । वन्दित्वा विधिना सूरिमुपाविक्षत्तदन्तिकम् ॥ १३१ ॥ किं स एष महात्माऽसौ, खसन्धाम्भोधिपारगः। चिन्तयन्तमिति स्माह, सूरिस्तं वेत्सि भूप ! माम् ? ॥१३२॥ ततो राजा गतारेको, योजिताञ्जलिकुड्मलः । अस्तवीत्ते ४ विभो! धन्या, जननी त्वामसूत या ॥ १३३ ॥ ततः सूरिः खवृत्तान्तं, जनानां पुरतो जगौ। एतस्या धर्मसम्पत्तरेष मे कारणं नृपः ॥ १३४ ॥ इत्यद्भुतं गुरोः श्रुत्वा, जनः संवेगवेगतः। शुश्राव देशनामेनां, भवार्णवतरीनिभाम् ॥१३५॥ भो भव्या भवभीमसागरगतैर्मानुष्यदेशादिका। सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तद्युष्माभिरिमा र पुरातनशुभैरासाद्य सद्योऽनघा, सर्वज्ञप्रतिपादिते व्रतविधौ यत्नं कुरुध्वंतराम् ॥ १३६ ॥ तच्छ्रुत्वा जातसंवेगो, राज्ये न्यस्य सुतं नलः । अमारिघोषणां कृत्वा, दीनादिभ्यो ददौ धनम् ॥ १३७ ॥ यो मया सह चारित्रमादत्ते भवभीलुकः । कुर्वेऽहं तत्कुटुम्बस्य, चिन्तामित्युदघोपयत् ॥ १३८ ॥ लोकैरन्तःपुरेणापि, सदादाय व्रतं गुरोः । संवेगप-13 लवोल्लासैः, स नलोऽपोषयदृषम् ॥१३९॥ राजर्षिर्ज्ञानचारित्रदर्शनानां निषेवणम् । कृत्वाऽनशनयोगेन, सर्वार्थमगमद्दिवम् ॥१४०॥ स मन्त्री तिलको दीक्षामदाय सह भूभुजा। सौधर्म प्राप्य देवत्वं, भवे सेत्स्यति पञ्चमे ॥१४॥ वस्त्रान्नमाल्यगुणसंस्तवनैः परित्राट्सन्तोषपोषजनकैर्वरदर्शनं हि । मन्त्रीशमनितिलकेन यथा विराद्ध, नान्यैस्तथा शि ॥१९८॥ वरमारसिकैर्विधेयम् ॥ १४२॥ प्रान्त्ययतनाचतुष्टयविषये मत्रितिलककथा। इतिश्रीरुद्रपल्लीयगच्छगगनमण्डन Jamn Educatan Interational For Private &Personal use Only wwwane braryong Page #423 -------------------------------------------------------------------------- ________________ Alert दिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां पड्विधयतनाखरूपनिरूपणो नाम नवमोऽधिकारःसमाप्तः। नवमं षड्विधयतनाख्यमधिकारमुक्त्वा दशममाकारषट्राधिकारमाह आगारा अववाया छ चिय कीरंति भंगरक्खट्टा । रायगणवलसुरकमगुरुनिग्गहवित्तिकंतारं ॥५१॥ व्याख्या-अत्र सम्यग्दर्शने 'आकारा' उत्सर्गमार्गस्खलनानि अत एवापवादाः यतो जिनशासने उत्सर्गापवादपक्षावुक्तौ"उस्सग्गसुयं किंची, किंची अववाययं भवे सुत्तं । तदुभयसुत्तं किंची, सुत्तस्स गमा मुणेयवा ॥१॥" अतो गुणागुणविभागमवलोक्योभयपक्षसेवा कार्या, यदुक्तम्-"तम्हा सवाणुना सबनिसेहो य पवयणे नत्थि। आयं वयं तुलिज्जा लाहाकंखिव वाणियओ॥१॥" उत्सर्गपक्षस्तु यथाख्यातज्ञानदर्शनचारित्राणां निरतीचारो मार्गः, स तावदधुना तादृक्कालसङ्घ (संह)ननधृतिबलविकलैः सम्यक् सेवितुं न शक्यते, तदकरणे चात्मविघातः, तद्विघाते चाङ्गीकृतनियम-| ध्वंसः, ततो दुर्गदुर्गतिपरिभ्रमणं, अतोऽपवादसेवनमपि कृत्वा पुनरालोचनादिनाऽऽत्मा शोधनीयः, यदागमः"सवत्थ संजमं संजमाउ अप्पाणमेव रक्खिजा। मुच्चइ अइवायाओ, पुणोऽवि सोही न याविरई॥१॥" अत एव ते क्रियन्ते' सेव्यन्ते, किमर्थम् ?-'भङ्गरक्षार्थ' गृहीतव्रतपालनार्थ, यतः-"वयभंगे गुरु दोसो थेवस्स य पालणा गुणकरी य। भग्गं गरुयपि वयं, सगडं व न होइ फलहेऊ ॥१॥" ते च कतिसङ्ख्या भवन्ति ?-'पडेव'षट्सङ्ख्या एव, ताने -% IRCR- Jain Education Nepal For Privale & Personal use only anelbrary og Page #424 -------------------------------------------------------------------------- ________________ सम्य० ॥ १९९ ॥ वाह - राजगणवलसुरक्रमगुरुनिग्रहवृत्तिकान्तारा इति गाथार्थः ॥ ५२ ॥ तेषा पण्णां मध्ये प्रथमं राजाद्यभियोगचतुष्टयमाह राया पुराइसामी, जणसमुदाओ गणो बलं बलिणो । कारंति वंदणाई कस्सवि एए तह सुरावि ॥ ५२ ॥ व्याख्या- 'राजा' नृपः, किंविशिष्टः ? – 'पुरादिखामी' पुरं नगरं आदिशब्दाद्राममण्डल (मडम्ब) कर्बटखेट देशप्र भृतयस्तेषां स्वामी - प्रभुः जनानामिष्टस्वजन सम्बन्धिबान्धवमुख्यानां समुदायो गणः, 'बलिनः' पराक्रमैश्वर्यादिवतो 'बलं' हठः । तथा 'सुरा' जिनमतप्रतिकूला मिथ्यात्ववासनावासितखान्ताः क्षुद्रदेवाः, एते कस्यापि सम्यग्दृष्टेर्वन्दनंनमस्करणं आदिशब्दात्पूजनं शीलखण्डनं वा कारयन्तीति गाथार्थः ॥ ५२ ॥ प्रान्त्याभियोगद्वयमाहगुरुणो कुदिट्टिभत्ता, जणगाई मिच्छदिट्टिणो जे उ । कतारो ओमाई, सीयणमिह वित्तिकंतारं ॥ ५३॥ व्याख्या- 'गुरवो' मातृपितृभर्तृकलाचार्य धर्माचार्यादयः यदुक्तम् — “पिता माता कलाचार्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ १ ॥ एषां मध्ये ये तु 'कुदृष्टिभक्ताः ' शाक्यादिषु भक्तिपराः '‘जनकादयः' पितृमातृभ्रातृखामिप्रमुखाः 'मिथ्यादृष्टयो' मिथ्यात्वपथपथिका अर्थापत्त्या कमपि बलाद्वन्दापयन्ति नियमभङ्गं वा | कारयन्तीति गुरुनिग्रहः, तदादिष्टकरणमित्यर्थः, 'कंतारत्ति' कान्तारो जलफलाद्यशनविकलोऽरण्यप्रदेशस्तत्र कुसार्थेन | पतितस्यान्नपानाद्यभावादोमादि 'सीदनं' क्षुधादिसहनं तत्र वृत्तिकान्तार इह केनाप्युपायेनाजीविका, कोऽभिप्रायः ? स०टी० ॥ १९९॥ Page #425 -------------------------------------------------------------------------- ________________ कश्चिद्विपश्चिदुत्सर्गापवादवेदी सम्यग्दृष्टिदुर्गतिपातभीरुः संविनोऽपि कान्तारे पतितः स्वनिर्वाहमजानाना जीवि - तव्यरक्षायै वृत्तिं कर्तुकामो विषमिवान्यदैवतवृन्दं तद्भक्तदीक्षितजनं च मन्वानो जिनमतमेव परमरहस्यं चेतसि चिन्तयन् केनापि मिथ्यादृशा भोजनादिदानदाक्षिण्येन हठान्नियमभङ्गं कार्यत इति वृत्तिकान्तार इति गाथार्थः ॥ ५३ ॥ एभिराकारैः कृतैः कथं न नियमभङ्ग इत्याह न चलन्ति महासत्ता, सुभिजमाणावि सुद्धधम्माओ । इयरेसि चलणभावे, पइन्नभङ्गो न एएहिं ५४ व्याख्या –'न चलन्ति' न भ्रश्यन्ति, कस्मात् ? - ' शुद्धधर्मात् ' सर्वोपाधिविशुद्धसिद्धिवधूतादर्हन्मार्गात्, के ? - 'महासत्वा' मेरुवन्निष्प्रकम्पाः, किंभूताः ? - 'सुभिद्यमाना अपि सुतराम् - अत्यर्थ दुष्टदानवमानवादिभिररुन्तुदयष्टिमु|ष्टिलेष्टुयत्रादिभिः कदर्थ्यमाना अपि, अजातोपसर्गा हि सर्वेऽपि खात्मानं सत्त्ववन्तं मन्यन्ते परं त एव सात्त्विका ये संवृतेऽपि दुग्र्गोपसर्गे जीवितनिरपेक्षतया निर्वाहितखाभिग्रहाः स्युरिति । 'इयरेसिंत्ति' इतरेषां महासत्त्ववदपेक्षया मन्दसत्त्वानां 'चलनभावे' मुख्यादुत्सर्गमार्गाच्यवने सति 'एभिः ' षडाकारैः प्रागुक्तै राजाभियोगादिभिः 'न प्रतिज्ञाभङ्गो' न स्वीकृतनियमलोपो मनोभावापरावर्त्तादिति गाथार्थः ॥ ५४ ॥ भावार्थस्तु पडाकाराणामपि मृगाङ्कलेखादृष्टान्तेन स्पष्टीक्रियते, तथाहि Page #426 -------------------------------------------------------------------------- ________________ सभ्य ॥२०॥ अस्ति खस्तिनिवेशे मालवदेशे खसम्पद्यापालकाजयिनी उजयिनी नाम महानगरी, यत्र-सितमणिमयार्हच्चै- Bास०टी० त्याग्राताहततेजसं, सरसिजसुहृन्मूर्ति व्योमान्तरालमुपेयुषीम् ।प्रदहदगुरूगच्छद्भूमाङ्कितामवलोकयंस्तुहिनकिरणभ्रान्ति धत्ते जनो दिनयौवने ॥१॥ तत्र शत्रुचक्रागजितसेनः श्रीमदवन्तिसेनः क्षमापतिः। तस्य सुविज्ञातजिनवचन सारो धनसारो नाम सार्थवाहः, तस्य च लावण्योपहसितरम्भा नियुञ्जितार्थिजनदानसंरम्भा पापव्यापारनिरारम्भा दरम्भा नाम गृहिणी, तयोः सौभाग्यपार्वतीगर्वसर्वकषा प्रज्ञावज्ञातभाषा निर्मलशीलकलापहस्तितमृगाङ्कलेखा मृगाङ्कले खानाम तनया,सा बालकालादपि जिनधर्मकर्मकर्मठा कदाचिदुद्यानमध्यवर्तिनि खपितृकारिते रत्नमयजिनभवनेऽष्टप्रकारपूजोपकरणकलिता श्रीवीतरागदेवमभिवन्दितुं जगाम । अत्रान्तरे सागरदत्तश्रेष्ठिनन्दनः सागरचन्द्रनामा तारुण्यमुद्रामुद्रिताङ्गः समित्रस्तत्रात्रौकिष्ट । मृगाङ्कलेखाऽपि पुष्पादिभिर्जिनार्चामभ्यर्च्य भावपूजां सिसाधयिषुः कायोत्सर्गेणावास्थित । तथास्था सा सर्वाङ्गाभरणभूषिता शशिसूरायमाणचलत्कुण्डलयुगलालङ्कृतकर्णमूला काऽपीयं देवताप्रतिमेति 8 विमृश्य पदयोर्निपत्य सागरचन्द्रेण प्रणता। तदा हस्ततालपूर्व सुहृद्भिः सागरचन्द्र उपहसितस्तानेवाह स्म-भो भोः! सर्वा अपि देवता नमस्करणीयाः तत्कोऽत्र भवतां हासोल्लासः ?, तेऽपि ब्रुवते स्म-वयस्य ! नैषा देवताप्रतिमा, किन्तु ॥२०॥ सर्वाङ्गसुन्दरा धनसारश्रेष्ठिसुता मृगाङ्कलेखानाम,-'पुरा भविष्यच्चेदेषा, तदा लक्ष्म्याः कृते कृती । को नाम पयसां राशि-ममन्थिष्यद्विचक्षणः? ॥१॥ अत एवनामसारसंसारमरुमाग्र्गामृतसरसीसदृशीं दृशा सम्यक् परिभावय यथा : Jan Educaton L onal For Private &Personal use Only Cainiainelibrary.org Page #427 -------------------------------------------------------------------------- ________________ REAUCRKARKALA भवति सफलं तव जन्मति सुहृद्भिरभिहितः स ध्यातवान-मम जन्म यौवनं धनं च सर्वमप्यसारं यद्येनां तिलोत्तमोत्तमा न रेमे। ततस्तस्य खगृहं गतस्योद्दामकामज्वरविधुरितस्यान्नेऽप्यरुचिरजायत, विहस्तैरपि जनकादिभिः पृष्टोऽपि न स्पष्टमाचष्ट । तन्मित्रमुखात्कारणं विज्ञाय पितरौ बुवाते स्म-वत्सोत्तिष्ठ भुक्ष्व विद्धि च तां बालां खा शयकुशेशयशयालु मरालीमिव । इतश्च तत्रैव पुरे सागरदत्तेन श्रीऋषभनाथचैत्यं रत्नमयं कारयित्वा प्रतिष्ठाप्य दशाBाहिकामहोत्सवदशमदिने धनसार्थवाहः समाहूतः। ततोऽभयप्रदानदीनजनवनीपकवित्तवितरणजिनसङ्खपूजादिभिर्व्य-13 तीतप्राये तस्मिन्नहनि सागरदत्तगृहे बहुजनपरिवारो धनसारोऽपि गतः । प्रस्तावोऽयमिति सागरदत्तप्रेरितैर्दैव कैरुक्तम्-अपूर्वोऽयं शशिरवियोगो यदद्य ज्योत्स्त्री जाता तस्मादद्यैव पर्वदिनं शोभनं च लग्नं यावयोरेकत्र सङ्गतिः, ततोऽस्मद्विरा परस्परं कमपि बन्धुरं सम्बन्धं विधत्तं ततः सागरदत्तेनोक्तम्-मदङ्गजस्य सागरचन्द्रस्य योग्या कर गृहीतीभवितुं भवत्कन्या मृगाङ्कलेखा,तदनु धनसारोऽपि सागरचन्द्रस्याप्रतिम रूपं निरूप्य निजनन्दिनीमदात् , ततो द नैमित्तिकाभिहिताहे द्वयोरपि गृहे विवाहसामग्री संवृत्ता। वधूवरावासन्ने लग्ने वर्णकगृहे निवेशितौ। तदा सागरेन्दुस्त दिदृक्षायै समुत्कण्ठितो धनमित्रं खमित्रमवादीत्-भ्रातर्मया तदा देवालये भवदुपहसितेन सा सम्यक् न दृष्टा तदधुनापि तदवलोकनकुतूहलं मे पूरय वर्णकभङ्गं कृत्वा कथं त्वं तत्र जिगमिषसीति तेन निषिद्धोऽप्याह स्म-भवतु यद्वा तद्वा, मया तद्विलोकनेन डगुत्सवः करणीय एव, एवं तं कदाग्रहपहिलं ज्ञात्वा ज्योत्स्नानाशिततमिस्रायां तमिस्रायां Jan Educati onal K ainelibrary.org Page #428 -------------------------------------------------------------------------- ________________ सम्य० ॥२०१॥ | सिद्धार्थनामक सिद्धपुत्रप्रदत्तमन्धपटं प्रावृत्य यत्र सा वर्णिनी वर्णके निवेशिताऽस्ति तत्र तौ जग्मतुः । तस्मिन्नवसरे मृगाङ्कलेखा चित्र लेखापत्रलेखादिवयस्याभिः समं परमानन्दमयीं गोष्ठीमासूत्रयन्ती तिष्ठति स्म । अथ चित्रलेखा | मृगाङ्कलेखामाह स्म - प्रियसखि ! त्वमेव भुवि धन्याऽसि यया सौभाग्यसागरचन्द्रः सागरचन्द्रः प्रियतमो लेभे, यतः - अनुरूपः कलाशाली, वदान्यः सवयाः सुधीः । धनवाननुरक्तश्च, पुण्यैः सम्प्राप्यते पतिः ॥ १ ॥ अथ तद्वचः | प्रतिकूलयन्ती पत्रलेखाऽभाषत-मुग्धे ! चित्रलेखे सत्यं चित्रलिखितैवासि, न जानासि सारासारं, किन्तु मत्सखी - योग्यस्तारुण्यपुण्य लावण्योऽनङ्ग इव चङ्गोऽनङ्गदेवो धनदेवाङ्गभृरस्ति, ततोऽपरा व्याजहार — पत्रलेखे ! पत्रलेखेवासि, न पात्रपरीक्षादक्षाऽसि, नूनमनङ्गदेव को नामानङ्गसमं न मन्यते ? परं मया वयस्यावरार्थे संवरनामा ज्ञानी पृष्टः, तेनापि जगदे जगदेकबन्धुना - असावनङ्गदेवो न मृगाङ्कलेखाया उचितो वरः यदेष विंशतिवर्षपरिमितायुः, तदन्वन्या जगाद - भगिनि ! त्वमपि न जानासि, स्तोकमप्यमृतं बहुसुखावहं स्यान्न विषभारः, मृगाङ्कलेखा तु दक्षापि कक्षीकृतामन्दमन्दाक्षा दृशापि ता न न्यषेधयत् । तस्मिन्नवसरे सागरचन्द्रः सबै तासामालापं कर्णकटुकमाकर्ण्य कोपाटोपसमुत्कटललाटपट्टः कृपाणमाकृष्य तद्वधाय यावद्धावति स्म तावद्धनमित्रस्तं करे धृत्वाऽत्रवीत् - मित्र क एष तव रोपावसरः ?, यतो वामापि वामा न विनाशमर्हति, विशिष्य लज्जासजा मृगाङ्कलेखेव निखद्या मृगाङ्कलेखा, एता अपि तत्सख्यो मिथो नर्मालापं कुर्वन्त्यः कथं वधमर्हन्तीति सम्बोध्य कथमपि सुहृदा स गृहं निन्ये । ततः परं स० टी० ॥२०१॥ Page #429 -------------------------------------------------------------------------- ________________ तत्पाणिग्रहणविरक्तचित्तोऽपि सागरचन्द्रः पितृवचोभङ्गभीरुर्न विवाहविधिं न्यषेधयत् । नैमित्तिकदत्तदिने जनाश्चर्य। कारी तयोः पाणिपीडनमहामहः समजायत । व्यतीते च दशमेऽह्नि सागरदत्तेन तस्यै सप्रसादं निवासाय ददे प्रासादः । तत्र सुखेन निवसन्तीं तां सागरचन्द्रस्तद्दिनादेव सञ्जातानुशयो दुस्वप्नवन्न स्मरति स्म न जल्पति स्म न दृशापि वीक्षते स्म, किन्तु निजदुश्चरितमिव तन्नामापि न प्रकाशयति स्म । सापि कमपि खदोपमपश्यन्ती तत्सम्भाषणमात्रस्याप्यप्राप्त्याऽधिकं खेदमुद्वहन्ती निजदुष्कर्मपरिणतिं परिभावयन्ती वामकरतलतल्पे मुखशशिनं निवेशयन्ती चित्रलेखाssश्वासनवचनान्यशृण्वन्ती हृदयोद्गतविरहहुतभुग्विध्यापनायेव नयनाश्रुपूरं परिमुञ्चन्ती अशनपानविलेपनशृङ्गारादिकमङ्गारप्रकरमिवोज्झन्ती प्रायः स्वस्य मृत्युशरणसरणमेव गवेषयन्ती कृष्णपक्षेन्दुलेखेव सविलक्षा मृगाङ्कलेखा समयं गमयति स्म । ततस्तद्विरहसन्तापोच्छित्तिचिकीर्षया सखीजनः सरसीः सरसीरुहविरहिताः कङ्केलिवनान्युलुञ्चितपलवानि मलयाचलमचन्दनं च चक्रुः, तस्याश्चान्तरः परिकरो रत्यरुचिश्वासरणरणकरूपः प्रियः समभूत्, अपरस्तु बाह्यपरिचारः पटुचाटुपरोऽपि क्षार इव सञ्जज्ञे । कदाचित्सा सदुःखं सखीमेवमाह स्म - मन्मथाग्निपरितप्तमनस्कं, चन्दनेन किमु लिम्पसि गात्रम् ? । अन्तरङ्गवहिरङ्गविधानादन्तरङ्गविधिरेव वलीयान् ॥ १ ॥ एवं दुःखमनुभवन्त्या तया कथमप्येकविंशतिवर्षाण्यतिवाहितानि । अत्रान्तरे श्रीमदवन्तिसेनो राजा चतुरङ्गचमूयुक्तो लाटदेशाधिपजिगीषया चचाल साचलामप्यचलां चालयन्निव । तदा च राज्ञा सादरं सागरदत्तोऽभाष्यत - यन्मया साकं नीतिचतुष्कचातुरी Page #430 -------------------------------------------------------------------------- ________________ सम्यक वाचस्पति सन्धिप्रमुखषगुणसागरचन्द्रं सागरचन्द्र खनन्दनं प्रेषय, तं विना ममापारे स्कन्धावारे कोऽपरो लवणकर्प- | स० टी० रादिवस्तुपूरं पूरयितुमीष्टे। श्रेष्ठ्यपि राज्ञोऽस्याग्रहं मत्वाऽनिच्छन्नपि जगाद मेदिनीपति-खामिन् ! यूयं पादमवधारयत, ॥२०२॥ सर्वसामग्रीनिस्तन्द्रः सागरचन्द्रः प्रेषयिष्यते मया युष्मदन्तिके । ततो जनकादिष्टः सोऽपि दशमदिने विहितसमग्रसा मग्रीको निजमित्रगणमाकार्य सत्कृत्य च कृतकरभसैरिभवृषभतुरङ्गमरथक्रयाणकादिसंवाहनः शुभमुहूर्ते पद्मया जदानन्या निर्मितभालस्थलतिलकः क्रियमाणप्रस्थानमङ्गलो मृगाङ्कलेखया कटकं गतः कदा मया दयितो द्रक्ष्यते? तदधु ना परामुखोऽपि निरीक्षणीय इति विमृश्य सख्या सहागत्य विलोकितः । सागरचन्द्रेण बहुकार्यव्यग्रेण कथमपि तां डावीक्ष्य निजपरिजनव्यापारणसम्भाषणप्रवणेनापि मौनव्रतेन स्थितं । ततः सा तत्पदपद्मयोर्निपत्य सगद्गदगिराऽवादीदत्-प्रियतम ! किमर्थ मां भक्तां रक्तां क्लिश्यन्तीमदोषामुपेक्षसे ?, यतः-एतावत्यपि काले, गते परीक्षा कृता न यन्नाथ ! । सङ्कल्पितदोषहरी, तन्मे वृजिनस्य माहात्म्यम् ॥१॥ अस्मिन् प्रयाणसमये, दासानामप्यकारि सकलानाम् । सम्भाषणमुज्झित्वा, मामेकामहह पातकिनीम् ॥ २॥ एवं जल्पन्तीमपि तामवगणय्य पितृपादानभिवन्ध खमन्यत्सैन्यमिव प्रकटयंश्चचाल सुहृत्कलितः सागरचन्द्रः । तदनु मृगाङ्कलेखाऽपमानशतगुणितदुःख छिन्नशाखेवर ॥२०२॥ तल्पे गत्वा पपात । क्षणं मूर्च्छन्ती क्षणं चेतयन्ती क्षणं दैवमुपालम्भमाना वर्षलक्षोपमं दिनं कथमपि व्यतीयाय । सागरेन्दुरपि सहागतजनं सत्कारपुरस्सरं विसृज्य तटिनीतटनिकटे सार्थ निवेश्य तस्थौ-अत्रान्तरे विरहिणीजनती RECCANCERRORS Jan Education Interational For Private &Personal use Only Page #431 -------------------------------------------------------------------------- ________________ Jain Education प्रतापनिर्वापणार्थमिव पङ्करुहां वयस्यः । संहत्य रश्मिनिकरं परितः स्फुरन्तं, द्वीपान्तरे सपदि वासमहो चकार ॥ १ ॥ आकाशवाससदने रजनीरमण्या, विध्यापितः किल हियेव दिनेशदीपः । रागान्नवप्रियतमस्य सुधाकरस्य, सम्भोगयोग| भवसौख्यचिकीर्षयेव ॥ २ ॥ निद्रायमाणविपुलायतनेत्रपत्रा, प्रम्लानवक्रकमला नलिनी नवोढा । अन्तर्निलीनमधुकृनिकैतवेन सा रोदितीव रविभर्तृवियोगदुःखात् ॥ ३ ॥ दुष्टप्रदोषसमयावनिनायकेना - लोके विलुप्तवति सर्वजगज्जनानाम् । खैरप्रचारकरणायतमिश्रनीरै, राज्येऽभ्यषिच्यततरामसतीजनोऽयम् ॥ ४ ॥ तस्मिन् क्षणे तुहिनभानुरसाववाप्य, पूर्वोदयं निजकरैस्तिमिरान्तरस्थैः । सीमन्तिनीजनकटाक्षशरैरिवाशु, चक्रे स्मरातुरमिदं प्रणिहत्य विश्वम् ॥ ५ ॥ तदा सकलपरिच्छदचिन्तां कृत्वा सागरचन्द्रः पल्यङ्के सुप्तो मुहुर्मुहुः करुणाखरं प्रलपन्त्याः किंनर्या ध्वनिरश्रौपीत् । तत उत्थाय कृपाणमादाय निर्भयखान्तो ऽनुशब्दं गच्छन् पत्रलवननिकुअं प्राप्यैकां मृगाक्षीं रखाभरणद्युतिद्योतितदिगन्तां विरहज्वलनजाज्वल्यमानाङ्गीं पुनः पुनरतुच्छां मूर्च्छां गच्छन्तीं शिशिरसमीरेण खयमेव चैतन्यमाप्नुवन्तीं पुरो निरीक्ष्य सागरेन्दुरवादीत्-भद्रे ! मृत्यवे कृतारम्भा किमिति त्वमीक्ष्यसे ?, साप्यूचे - बान्धव ! स कोऽपि जगति पुमान्नास्ति योऽस्मदुःखविभागी सम्पद्यते, परमहं मन्ये परोपकाररसिकाद्भवतः साध्यसिद्धिर्भवित्री, तस्मादाकर्णय यन्मम प्राणेश्वरो हरिप्रभनामा किंनरसुरः, तस्याहं हारावली नामातिवल्लभा वल्लभा, विधिवशात्तेन सह मार्गमागच्छन्त्या ममाकारणकलहोऽजनि यदद्य कामिनि ! कदलीगृहेऽत्र रन्तव्यं, ततो मयाऽभाणि - प्रियतमाद्य सुरगिरिशिखरे क्रीडित tional jainelibrary.org Page #432 -------------------------------------------------------------------------- ________________ सम्यक व्यमिति विवादे जाते कान्तो रुष्ट्वाऽत्रैव कदलीगृहे परामुखीभूय तस्थौ, आसन्ध्यं यामद्वयं यावत् प्रसादयन्त्या 8 स० टी. ॥२०३॥ अपि न प्रसीदति स्म प्रियतमः, तद्वियोगेन मम हृदयं ज्वलतीव सहस्रधा भवतीव, ततो मानय मानधनं मे वल्लभमिति, तत्करुणवचनातिहृदयः सागरेन्दुः किन्नरमुपसर्प्य मधुरालापरपहृतामर्षोत्कर्षमकार्षीत् ? अथ सहासं स किनरस्तं व्याजहार-भोस्त्वं मां प्रियावियोगदुःखिनं मानयसि, न जानासि मृगाङ्कलेखाया विरहवैधुर्य, या वराकी भक्ता रक्ता चैकविंशतिवर्षाणि भवता परितत्यजे, हा सा कथं भविष्यतीति जल्पित्वा निजप्रियामुत्सङ्गसङ्गिनी विधाय किंनरस्तस्य पश्यत एव नभस्युदडीयत, अथ किंनर्याः किंकरी प्रकटीभूय तमालपति स्म-मम खामिनी मन्मुखेन त्वामाह स्म-तवोपकारस्य प्रत्युपकारं कत्तुं यद्यप्यक्षमा तथापि मूलिकामेकां पादलेपेनाकाशगामिनीमपरांच तिलकेन रूपपरावर्तकरीमादाय मामनृणीकुरुष्वेति दत्त्वा सा तिरोदधे । सागरोऽपि खसैन्यमध्यमध्यास्य किंनरमिहथुनप्रेम्णोऽनुस्मरनिति चिन्तयामास,-दृष्टेऽपि भूरिदोषे ये जलरेखासमानकोपभृतः । धन्यास्त एव लोकेन पुनर्म त्सन्निभाः क्रूराः॥१॥ शतकोटिकठिनमनसाऽनवलोकितदूषणाऽपि यन्मयका । त्यक्ता दयिता तन्मे धुरि रेखाऽधमजनेष्वजनि ॥२॥ एवमभिप्रायं खमित्राय धनमित्राय निवेदयामास, सोपि सागरं व्याजहार-साधु साधुत्वयाऽयं विमशश्चक्रे एतावन्तमनेहसमेषा निर्दूषणापि यद्भवता । सक्ता नाङ्गत्यागं, चक्रे पुण्योदयः स तव ॥१॥ अद्य तु भवता २०३॥ मुक्ता, यावन्न करोति जीवितान्तं सा । तावदिमामाश्चासय, शुष्यदल्लीमिव पयोदः॥२॥ एवं तौ पर्यालोच्य किं CAM-COLOR-ACCORRESCR-55 Education a l For Private & Personal use only Page #433 -------------------------------------------------------------------------- ________________ नरीवितीर्णमूलिकाद्रवविलिप्तपादौ दुर्जनमन इव श्यामलं नभस्तलमुत्प्लुत्य मृगाङ्कलेखावासवेश्मद्वारं प्रापतुः । तत्र सातल्पे सदुःखाननल्पान् जल्पान् कल्पयन्ती खल्पजलस्थितशफरीमिव बेल्लनोद्वेलनानि तन्वन्तीं पुनः पुनः सखीजने नाश्चास्यमानां निश्वासवाततापैर्मुर्मुरितशय्यीकृतसरसीरुहां निःसहदेहां मृगाङ्कलेखां विरहविधुरां ददर्श सागरचन्द्रः । अथ तेनेरितो धनमित्रोऽन्तर्वासवेश्म प्रविशंस्तया हक्कितः-अरे कोऽसि कुत आगतः? किंवा ते कुपितः कृतान्तः ? यदधुना सागरचन्द्रप्रेयस्या लीलालयं प्रविष्टः, अत्रार्यपुत्रं विहाय वासवस्यापिन प्रवेशः किं पुनस्तव, तस्माद्यदि जिजी विषा तदा मक्षु निर्गच्छ, नो चेन्निजशीलप्रभावकृशानुनेन्धनमिव भवन्तं भस्मसात्करिष्यामि । चित्रलेखे! इमं दबाहू धृत्वा दूरय दुराचारमिति व्याहरन्ती तेनामाणि-सतीशिरोमणे! मां खप्रियस्य प्राणप्रियं धनमित्रं मित्रं मित्रस्येवाहै रुणं जानीहि, तस्मादूरीकुरु वासमन्दिरादसुखकारणं विरहोपकरणं, समागत एव सम्प्रति त्वामनुस्मृत्य भवढ्दयसागरचन्द्रः सागरचन्द्रः, साऽपि सखेदा तमाह स्म-धनमित्र! अमित्र इव किं मां दैवहतकामुपहससि ?, सम र्थोऽपि वसुहृदं मयि किं न प्रसन्नं करोषि? । अत्रान्तरे सहसा सागरचन्द्रं प्रविशन्तं तदुक्तिप्रेमामृतसारिणीं वाणी तशृण्वन्तं विलोक्य सलजा शय्यातः सोत्तस्थौ । ततः सागरः प्रियां प्राह स्म-जीवितेश्वरि ! कृतं संरम्भेण, मम नि विचारस्य दुःखेन सुतरां पीडिता कृशाऽसि, परमहं धन्यः, यत्त्वं मया प्राणन्ती प्राप्ताऽसीति ब्रुवाणस्तां करकमलेन गृह्णन्नवमिव विवाहं प्रकाशयंस्तयाऽभाणि-नाथ मैवं वोचः, तवाहं सदैवाङ्कदास्येवास्मि । ततो दम्पत्योरेवं निर्भ Ham Education Tbnal For Privale & Personal use only D ainelibrary.org Page #434 -------------------------------------------------------------------------- ________________ सम्य० ॥२०४॥ रतरप्रेम्णोरभिप्रायं विदित्वा धनमित्रोऽवदत्-वयस्य ! त्वमप्यागच्छेः अहं तु सार्थे गच्छन्नस्मीतिव्योमाङ्गणमुत्पतितः । चित्रलेखापि व्याजान्तरं कृत्वा बहिर्निरगात् । चिरकालेन सङ्गतयोस्तयोर्यद्रतिसुखमभूत्तन्नागराजस्याप्यतिलोला लोलाः प्रकाशयितुं नेशाः । अरुणोदयवेलायां तु सान्द्रस्नेहेन सागरेण सा प्रोक्ता -प्रिये ! मुञ्च मां, सम्प्रति कालविलम्बे कृते पिता श्रीमदवन्तिसेनश्च राजा मां स्वच्छन्दचारिणं कथयिष्यतः । मृगाङ्कलेखाऽप्याख्यत्-नाथाहं कालधर्मिणी यदि कथमपि दैवयोगादाधानं भवेत् तदा त्वद्विरहे कथं भवामि ?, पद्मा गतदूषणामपि मां निर्वासयिष्यति सदनात् किं न श्रुतं कुर्कुटमार्जारयोरिव श्वश्र्वध्वोः परमं वैरं, सागरोऽपि तमाह स्म - प्रिये ! तन्निरासाय मम सङ्केतसूचकं नामाङ्कितं मुद्रारत्नमिदं गृहाण, निजहारं च मामर्पय, तथा कृत्वा तामापृच्छय च खसार्थं मरुत्पथमार्गेणालमकरोत् । इतश्च तस्याः कुक्षौ लक्षकुक्षिम्भरिः कोऽपि जीवो दिवोऽवातारीत्, तस्या अपयशसा समं च वृद्धिमाधानमाप, ततः पद्मा प्रकुपिता गृहीतसागरदत्तसम्मता तामतर्जयत् - अहह पापे ! निजोभयपक्षकक्षाशुशुक्षणे! कलङ्कपकिले! किमिदमद्रष्टव्यम श्रोतव्यं च त्वयि दृश्यते ?, तदनु प्रणतिप्रह्ना सा तामाह स्म - मातस्तवाङ्गभूः सुहृत्सहितः प्रस्थानदिनरात्रावेत्य सङ्गत आसीत्, तेन च सङ्केतनिमित्तं खनामाङ्कितं मुद्रारलं दत्त्वा मम मुक्ताहारं खयमादायागम्यत, एतदुपलक्ष्य पश्चाद्यथोचितं दण्डं कुरुष्व । पद्माऽपि स्मित्वा गरलोद्गारानिव वचनप्रकारानुरगीवोदगिरत्-आः | पुंश्चलि ! जानासि कर्त्तुमीदृशान् प्रपञ्चान् वयमपि स्त्रीचरित्रविशारदाः स्मः कथं त्वद्वचनैः प्रतीमः खसनुखरूपं , स० टी० ॥२०४॥ Page #435 -------------------------------------------------------------------------- ________________ जानानाः ? परं यदचिन्त्यं यच वक्तुमप्यक्षमं तन्नार्यः अनार्यहृदः कुर्वन्ति, यतः-जंचिंतिउं न जुग्गं न होइ वुत्तंपि जखम होइ । नारीउ हयासाओ करंति कारंति तंपि इहं ॥१॥ तद्गच्छ गच्छ नाहं त्वद्वदनमप्वालोकयामि, यदि परंतू तव स्थानदायिनी रम्भैव सदम्भाया इति निर्भर्त्य खवेश्मनः सवयस्यां तां निर्वास्य खदास्या च धनसाररम्भयोस्तत्वरूपं साऽभाणयत्-यदेतस्या निजनन्दिन्याः सुपरीक्षिताया एव प्रवेशो देयो नेतरथा । ततश्च शिशिरतुदग्धपद्मिनीव परिम्लानवदना सवितृच्छविविलुप्तकान्तिप॑गाङ्कलेखेव मृगाङ्कलेखा चित्रलेखासखीसहाया जनकनिकेतनद्वारमगमत् । तच्छश्रूपूर्वविप्रतारिताभ्यां ताभ्यां सा वेश्मनि प्रविशन्त्येव न्यवारि । तदा तदीयवन्धुना धनञ्जयन जनकोऽभण्यत-तात! यद्यप्येषा श्वशुरकुलान्निरवास्यत तथापि तवावगणितुं न युज्यते, यावत्सैन्यात्सागरचन्द्रः समेति तावदुसं प्रकटं वा स्थापयितुमुचिता । श्वश्रूवचसा त्वया प्रोज्झिताऽवश्यमियं प्राणांस्त्यक्ष्यत्यपमानेन, यतः श्वशुरकुलपराभूतानां सुतानां पितृकुलमेवाधारः, तत्कृपां कृत्वा मैनां निर्वासय, यतस्त्वं तातोऽसि अत एवोच्यते, सूनुनैवमु-11 क्तोऽपि हृतसार इव धनसारो निर्भाग्य इवागतां श्रियं तां निरवासयत् । ततः सा जनकापमानेन विशिष्य सदुःखा मुक्ताफलस्थूलान्यश्रूणि मुञ्चन्ती दुर्जनैरुपहस्यमाना सजनैरनुकम्प्यमाना पौरनारीभिरावास्यमाना सवयस्या पुरान्निःससार । अनुदिनं सागरचन्द्रस्य पन्धानं पृच्छन्ती खरतरखरकरसन्तापिता सरःसन्निहिततरुमूले मध्याह्ने क्षणं विशश्राम । जाते च पश्चिमे यामे प्रियमार्गमनुसरन्त्यदभ्रदर्भसूचिकानिशितामभिन्नांहिक्षरदसूपरम्परयालक्तकेनेव ३५ Jain Education a l For Privale & Personal use only anelbrary og Page #436 -------------------------------------------------------------------------- ________________ टी० सम्यक दामहिमण्डलं मण्डलमण्डयन्ती सा पुरश्चचाल । ततः प्रतिनिझरं वारि पिबन्ती प्रतितरं विश्रमन्ती कियद्भिरहोभिः Hशून्यारण्यं पतिता सती सती मुक्तकण्ठमरोदीत् सगद्गदमवादीच-अमन्दानन्दसन्दोहद्रुमराजिपयोधरः । सागरेन्दो ! ॥२०५॥ जीवितेश!, द्रष्टव्योऽसि कदा मया ? ॥१॥ प्राणप्रिय ! मया प्रोक्तेनापि यद्भवता दीर्घदर्शिना प्रयाणकनिशि निजाग-1 मनं पित्रोन न्यवेदि तन्मे पातकिन्याः कुकर्मविम्भितं न तव दूषणं, हहा काननजलगगनदेव्यो मामेवंविधदुःखते सागरनिमग्नां प्रियाय किं न कथयत? हा तात हा मातीत्रा भणितावपि मम पातकेन कुलिशादप्यतिकठिनहृदयौ जातौ वत्सलायपि, हा दैव! त्वयाऽहमाजन्म तावतां दुःखानां भाजनं विहिता यावन्तः कलोलाः कल्लोलिनीपतिज-स लेऽपि न सन्तीति पुनः पुनर्विलपन्ती तरुराजिमपि पक्षिकोलाहलच्छलेन रोदयामास । एवं निरशना दिनत्रयप्रान्तेऽरण्यमध्यमध्यासीनां तां चित्रलेखा सखी स्माह-प्रियसखि ! अस्मिन्नरण्ये भक्ष्यफलादिशून्ये किमपि कन्दादिकमाखाद्य प्राणधारणा विधीयते यदि त्वं वदसि, तदा सा क्षुधावाधिताऽपि तामूचे-सखि! कन्दादीनामनन्तकायानामहन्मतेऽभक्ष्याणां वृत्तिकान्तारेऽनुज्ञातानामपि आस्वादनेन न नियमभङ्गं करोमि असारतरप्राणत्राणाय । इतश्च त त्रायातेन चित्रगुप्तसार्थवाहेन खसेवकमुखेभ्यो ज्ञाततत्त्वेन तस्याः समीपमेत्य तहुःखदुःखितेन साऽभाणि-भगिनि ! किं दातारतरं रोदिपि? कस्य वा सुभगशिरोमणेः परिग्रहेऽसि ? यत्र त्वमावेदयसि तत्र त्वां नयामि, ततः साऽपि तद्वचः श्रवणेन किञ्चिजातसन्तोषा खचरित्रं तदने न्यवेदयत् , वान्धव ! नय मां श्रीमदवन्तिसेनराजध्वजिनी, सोऽप्योमि RSSSSSSSCk camerasamaros BREPETIMIXTREMENTATIVENTERT AINMENT ५॥ Jan Education Interational For Private &Personal use Only Page #437 -------------------------------------------------------------------------- ________________ - SAMACeR-MARRECALCARSAX त्यभिगत्य खसार्थे नीत्वा कुलदेवीमिव तामाराधयन् सहकृत्य पुरश्चचाल । साऽपि तत्परिकरोपचारकिञ्चित्सञ्जात सौख्या यावदस्थात् तावत् सार्थादिन्धनाद्युपहरणाय चित्रलेखा दूरं गता भिल्लैरपजहे। साथैवाहेन सर्वत्र गवेषिताऽ-15 दापि नावापि, पुनरभिनवदुःखा मृगाङ्कलेखा सखीवियोगात्तथा विललाप यथा सर्वोऽपि सार्थोऽत्यर्थ विहस्तोऽभूत् , हा प्रियसखि ! सम्प्रति के प्रति खं दुःखं निवेद्य सुखयिष्याम्यात्मानं ? को वा मां त्वां विना दुःखिनीमाश्चासयिता? मया च सह को दुःखं सोढेति विलपन्तीं तां कथमपि संस्थाप्य सार्थवाहः कियद्भिर्दिनैनन्दिनपुरपरिसरे यावत्सार्थ न्यवेशयत् तावल्लाटदेशाधीशितुः श्रीशत्रुञ्जयस्य राज्ञो मित्रेण विजयराजेन मालवकदेशादागतः सार्थोऽयमिति सर्वोsप्यलुण्ट्यत । तस्मिन्नवसरे वाताहतचम्पकलतेव कम्पमानाङ्गी मृगाङ्कलेखा प्रपलाय्योद्यानदेवकुलैककोणे न्यलीयत । तत्र निशीथे सा सिंहारवश्रवणसम्भूतभया रविमिव प्राची तेजस्विनं सुतमसूत, तं खकुलनभस्तलचन्द्रं विलोक्य चन्द्रः समुदियाय, यद्वा सत्पुरुषजन्मनि के नाम नोदयं लभन्ते ? । चन्द्रचन्द्रिकोद्योतितदेवभवने मृगाङ्गलेखा पुत्रजन्म मत्वा विस्मृतदुःखप्रकर्षा जहर्ष । सातमुत्सङ्गिनं विधाय सकष्टमरीत्सी(रोदी)त-वत्साहं निर्भाग्यशिरोमणिस्तव जन्मनि कमुत्सवं करोमि? यदि सम्प्रति त्वत्पिता सविधस्थोऽभविष्यत्तदा देवानामप्याश्चर्यकारिणं महामहमकरिष्यत्, तद्वत्स! गतभाग्यलेखायाः (मृगाङ्कलेखाया) कुक्षौ त्वं किमवातरः? । एवं विलपन्ती सा कथमपि वनदेवतयेति वोधिता-"रिद्धी वा हाणी वा, गरुयाणं न उण दीणहीणाणं । महिमा उवरागोवा, ससिसूराणं न ताराणं ॥१॥ PROCRACRESCROLOGICAL Jamn Educatan Interational For Privale & Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥२०६॥ FI"अक्षिपक्षम कदा लुप्तं ?, छिद्यन्तेऽत्र शिरोरुहाः। वर्द्धमानात्मनामेव,प्रसङ्गिन्यो विपत्तयः॥२॥ एवमाश्चास्य वनदेवता तिरोदधे, क्रमेण रात्रिरपि विरराम । तदा सागरचन्द्रनामाङ्कितमुद्रारत्नसनाथेन वस्त्राञ्चलेन समन्तात्परिवेष्टय देवकलैककोणके तं सुतमवस्थाप्य वयं स्नातुं वासांसि क्षालयितुं च समीपवर्तिनि पद्मसरसि जग्मे । तस्मिन्नवसरेऽत्यन्तबुभुक्षितेन शुनाऽऽमिपगन्धाकृष्टेन स दारको जगृहे, धिर धिग् इमां कर्मपरिणतिं, न कदाप्यनवकाशः प्राकृतसुकृतदुष्कृतयोः, यतः-"जं जेण किंपि विहिवं अन्नभवे इह भवे य सुहमसुहं। तं सो पावइ जीवो वच्चइ देसंतरं जइवि ॥ ॥१॥धारिजइ इंतो सागरोवि कल्लोलभिन्नकुलसेलो । नहु अन्नजम्मनियकम्मनिम्मिओ दिवपरिणामों ॥२॥ ततः स बालकः समीपसरित्तटे शौचार्थमेतस्थ वैश्रमणश्रेष्ठिनः पुरस्तात्तदर्शनतस्तस्य सारमेयस्य वदनादपतत् । तेनापि तत्र प्रवालदलकोमलकरचरणकमलो बालो व्यलोकि, तमादाय जातामन्दप्रमोदो निन्द्रा धनवतीनाम्याः खजायाया ४ आर्पयत, साऽपि तत्कालजातकं(बालक) परासुंदास्या त्याजयित्वा तत्स्थाने तमभिनवं बालकं स्थापयामास. ततस्तजन्ममहस्ताभ्यां पितृवच्चक्रे, संवृत्ते च द्वादशाहे सुरेन्द्रदत्तइतिनामविदधे, तन्माहात्म्याच वैश्रमणः खल्पकालेनैव वैश्रमणतां विभवेनाऽऽशिश्राय, धनवत्यपि निन्दूदोषमुज्झांचकार, ततस्तस्याश्चापरौ नरदेवधनदाभिधी तनयावभूतां, सुरेन्द्रदत्तोऽपि क्रमेण वर्द्धमानश्चारुतारु एवं बभार, पित्रा द्वात्रिंशतं वधूः परिणायितो दोगुन्दुकलीलामाकलयामास । इतश्च भृगाङ्कलेखा देहं वासांसि च प्रक्षाल्य सरोवराद्यावदागता तावदानन्दकन्दलीकन्दं तं तनूभवं तत्रानव ॥२०६॥ Jamn Educatan Interational For Privale & Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ जालोक्य पूचकार-हहा हतकविधिना मुष्टा मुष्टा,ततो मूर्छाच्छन्नचैतन्या वज्राहतेव पपात शिशिरसमीरणेन च लब्धचै-13 त्यन्या विललाप-"वत्स! श्रीवत्समत्स्यादिलक्षणश्रेणिलक्षित !। सुवर्णवर्णवाङ्ग! कां गतिं गतवानसि ? ॥१॥हा कथं । गतपुण्याऽहमत्र त्वां मुक्त्वा गता?, किन्तु प्रतिकूलेन विधिना वञ्चिताऽस्मि,रे दैव ! प्रियतमबन्धुवप्रियसखीविप्रयोगं दत्त्वाऽपि न तुष्टोऽसि ? दुष्टाशय ! यत्कष्टमिष्टपुत्रस्यापि ददासि,एवं विलपन्ती सावल्लववल्लभया ललिताभिधया तहु:खदुःखितया कथमपि संस्थाप्य खेन साकं गोकुले निन्ये । तया तस्या वपुश्च मधुरतरगोरसेन सुहितीचके, साऽन्यदा गोकुलस्वामिना वसन्तेन क्षामाङ्ग्यपि विजितसुररमणीरूपा निरूपिता, तस्यामत्यन्तानुरक्तो ललिताया गोकुललोकमखेन स पटूनि चाटूनि कारयामास,सापि तेन गणाभियोगेनापि तं वसन्तं सपत्नमिव प्रेक्षाञ्चकार,ततः सुनिश्चलं शीललीलायितं तस्या विलोक्य ललितया सुललितया गिरा गोकुलपतिरभाष्यत-स्वामिन् ! अन्यापि सती पूज्या स्यात् ,किं पुनरियं खवेश्मसमेता?, ततस्तेन दुरात्मनाऽनङ्गग्रहग्रहिलेन चेतसीत्यचिन्ति-नूनमेपा यावन्मम वेश्मनि नतिष्ठति तावन्नर मद्वचो मन्यते,इतस्तां बलादपि खसमीप मानयामि,ततस्तां सुखसुप्तां निशीथेस खयमपहृत्य गृहमानयत् , तत्प्रार्थनां चले बहुशोऽकार्षीत् , तस्याः शीलानुभावेन स पापीयान् वासितवान्त्या तदैव विपेदे । ततश्च-"हिमकरकिरणसहोदरमस्या विललास गोकुले तु यशः । यद्वाऽत्र निष्कलङ्गं शीलं किंकिंन साधयति॥१॥" वसन्तपरिजनेन च सा सत्कृत्य ललितागृहं प्रति प्रेषिता सतीमार्गभ्रष्टाऽरण्ये पतिता मार्गश्रान्ता न्यग्रोधतरुतले उपविष्टा कर्मपरिणतिं विमृशन्ती दैवयोगेन Jan Education Interational For Privale & Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ सम्य० ॥२०७॥ मकरन्दनाम्ना तापसने विलोक्य करुणारसपूर्णेन पृष्टखरूपा निजाश्रमं नीत्वा च कुलपतये दर्शिता। तेनापि पुत्रीतिस.टी. कृत्वातापसान् सह दत्त्वा मन्दरग्रामासन्ने मोचिता,नामान्तः सायं प्रविशन्ती तद्वामखामिसुन्दरनाम्नः पुरुहीत्वा भद्रकाल्यायतने एकोनविंशतिवन्दानां मध्ये मुक्ता, सुन्दरेणापि सुतजन्मसमये दश पुरुषा दश स्त्रियश्च हत्या चण्डि-! कायै बलियो मयेति प्रतिज्ञां पूरयितुकामेन भद्रकालीमठे समेत्य ते सर्वेऽपि बन्दा एकत्रीकृत्याभाष्यन्त-भो भो आकर्णयत कुलधर्मोऽयमस्माकं यदङ्गजे जाते विंशतेवन्दकानां बलिः काल्यै दीयते,तज्जीवितमेकं मुक्त्वाऽन्यद्यत्किञ्चि-1 दभीष्टं तद्याचध्वं, ततो बन्दिवृन्दमचिन्तयत्-वजं पतत्वस्मिन् कुलधर्म, यत्रैवंविधो जीववध आचर्यते, उक्तं च"जो नियजीवियकजे, चएइ अमरावईइ रजंपि । कह तधिवायपावं, फिट्टइ अवरेहि दाणहि ॥१॥ मेरुगिरिकणयदाणं धन्नाणं देइ कोडिरासीओ। इक्कं वहेइ जीवं न छुट्टए तेण दाणेणं ॥२॥” सर्वेऽपि ते यावन्मृत्युभयभीतमौनमाश्रितास्तावन्मृगाङ्कलेखा तमवोचत्-भ्रातस्त्वामहं याचे प्रथमं मां मारय, पश्चाद्यदभिरुचितं तत्कृथाः, देवताभियोगादेवेदं वचनं सावधं वच्मि बलाभियोगाच, अन्यथा सम्यक्त्वशालिनां व्रतभङ्ग एव स्यात् , किश्व-प्राणिवधं पश्यतामपि महत्पातकं जायत इत्यतः प्रथमं विनाशिता परांस्त्वया वध्यमानान् जीवान् यथा न पश्यामीति तद्वचः " श्रुत्वा सुन्दरः सातसुन्दरबुद्धिः सदयपरिणामश्च तामाह स्म-भगिनि ! ब्रज त्वं मुक्ताऽसि मया यस्यास्तवेगद्धता ॥२०७॥ मतिः, ततः साऽपि लब्धावसरा तं स्माह-भ्रात हमेकाकिनी व्रजामि जीवन्ती पश्चान्मार्यमाणानिमान् मुक्त्वा, Na m aAIRTER Jain Educationa lonal For Privale & Personal use only Lainelibrary.org Page #441 -------------------------------------------------------------------------- ________________ RSSACROCRENCro तस्मादेतानुज्झित्वा मामेव व्यापादय,कुरु प्रसादं, किं विलम्बेन?,ततः सुन्दरस्तत्कृपासारगिरं निशम्य विस्मयन शिरो| धुन्वन्नहो अस्या उपकारपरा मतिरिति मत्वा सूक्तमचिन्तयत् ,-"निजप्राणैः परप्राणान् , परित्रान्ति सदोत्तमाः । मादृशा विपरीतं तु, प्रकुर्वन्ति महाधमाः॥१॥ ततः स तामुपवर्ण्य जीववधपरिहारबतं गृहीत्वा च बन्दानमुअत, तेऽपि तां कुलदेवतामिव स्तुत्वा तद्विसृष्टाश्च खखस्थानमगुः । ततः साऽप्यने यान्ती पथि लललोलं दंष्ट्राकराललपनं गुजापुञ्जाभनयनं पञ्चाननं भक्षणाय समापतन्तं वीक्ष्य भयवेपमानाङ्गीति चिन्तयति स्म-का सम्प्रति गतिर्मे भवित्री?, अथवा किमनेन विमर्शनेन ?, अस्ति मे शीलमाहात्म्यमेव परित्राणाय महदस्त्रं, ततः सा सिंह प्रत्युवाच-यदि भो मया खपति मुक्त्वाऽन्यो मनसाऽपि प्रार्थितोऽस्ति तदा हरे! मां अक्षयान्यथा स्तम्भित इव खस्थाने तिष्ठेरिति, तहाकीलितस्तत्रैवास्थात्केसरी । सापि तदपायमुक्ता पुरो यान्ती गिरिसरित्सरोवरवनान्युलङ्घयन्ती जाते सायन्तनसमये विश्रामनिमित्तं वटवृक्षमनुसरन्ती प्रसारितास्यया तमालश्यामलया कालरात्रिमित्रया राक्षस्या तद्भक्षणाय धावत्या ददृशे, ततस्तां समीपमागतां बाला समालपत्-हे राक्षसि! यदि मम हृदये सागरचन्द्र एव खपतिरेकाग्रतया वर्तते तदा द्रागेबोपहता भवेति, तद्वचननालानस्तम्भिता करिणीवानिशाचरी । ततस्तस्यैव वटतरोस्तले रात्रिमतिक्रम्य प्रातः प्रस्थाय सिद्धार्थपुरबहिरुद्यानदेवकुले सा पथश्रान्ता विशश्राम । दैववशात्कामसेन्या पण्यानया निरुपमरूपा निधिरिव तत उत्पाख्य खधामानीयेत्यभाष्यत-वत्से ! विधेहि गणिकाधम, गृहाण तारुण्य SITAMATERINEET menumansamAASANTamam मानाLusaramanan Jain Educational o nal For Privale & Personal Use Only lainelibrary.org Page #442 -------------------------------------------------------------------------- ________________ सम्य० ॥२०८ || तरोः फलं, समाराधय स्मरदेवमिति तद्वचः श्रवणकीलसदृशं श्रुत्वा सा स्माह-रूपाजीवे! मया शीलमेवावालकालं यावत्परिशीलनीयम् उभयकुलशैलकुलिशसदृशं नाद्रिये वेश्यात्वं तदनु तया दुष्टया रुष्टया निविडं निगडिताऽपि | सा सतीमतल्लिका न शीललीलायिताभ्रश्यत्, विधिवशाच तस्यामेव निशि कीनाशनिशान्तमाशिश्राय वेश्या, अथ पापफलमविकलमपि जानानाभिः शुम्भलीभिर्वलादपि तस्या वेश्यायाः पदे साऽभिषिक्ता, तथापि त्रिकरणशुद्धा सा शीलमेव पालयन्ती तिष्ठति स्म, न कथमपि तद्वचो मन्यते स्म । ततो गणिकाभिः श्रीकनकध्वजराजस्य पुरस्वात्तद्रूपसौन्दर्यातिरेको व्यावर्णितः, सोऽपि तद्रिरंसावशविवशाशयस्तदानयनाय प्रतिहारं प्राहिणोत् सापि तं वेत्रिणं चित्रिणमिवालापमात्रेणापि न सम्भावयति स्म, सोऽपि तां पटुचाटुवचः पूर्व प्रोवाच सुभ्रु ! राजाभियोगोऽयं नान्यथयितुमुचितः खयमेव त्वं विचारचतुरासि, ततः सा मौनावलम्बिनी तेन वेत्रिणा बलात् सुखासने शिवाचाल्यत, साप्यनन्योपाया कपटेन वैकल्यमवलम्ब्य सुखासनात्पतित्वा भुव्यलुठत् यथा खैरं व्याजहार, वस्त्राणि स्फाटयामास, मृगमदक्षोदमिव पङ्कं सर्वाङ्गं लगयामास, समीपवर्तिनं जनं च लेष्टुयष्टिमुष्टवादिभिराहन्ति स्म, ततो वेश्याभिर्व्यावृत्त्य स्वगृहमानीयत, तद्दुःखार्त्ताभिस्ताभिर्मन्त्रवादिनः समाहूताः, सा च तान् समीपवर्त्तिनो लकुटैराजधान, तदनु मेदिनीजानिना महामन्त्रविद्याविशारदः कनकवाहुनामा निजाङ्गरक्षस्तद्दोषपरीक्षायै समादिदिशे, सोऽप्येकान्ते श्री चन्द्रप्रभस्वामिशासनदेवतां ज्वालामालिनीं कनीशरीरेऽवतार्य मृगाङ्गलेखाया दोषमप्राक्षीत्, देव्यपि तन्मु स० टी० ॥२०८॥ Page #443 -------------------------------------------------------------------------- ________________ खेनागृणात्-वत्सास्या महासत्या वपुषि सर्वथापि न दोपलेशोऽप्यस्ति, किन्त्वेषा महासतीषु प्राप्तरेखा मृगाङ्गलेखा | भुवनप्रसिद्धस्य सागरचन्द्रस्य परमप्रेमवती प्रेयसी जिनमतभावितमतिविधिवशादिहागता खशीलपालनाय अहिलीभूता, अतस्त्वयेयं मूर्तिमती कुलदेवीव रक्षणीया, सोऽपि देवीं विसृज्य पार्थिवाय परमार्थ निवेद्य तां च सम्बोध्य श्रियमिव खाश्रयं निनाय, सापि सुरकृतप्रातिहार्या प्रकटितशीलप्रभावा जनैरर्यमाना तत्र तिष्ठन्ती चिन्तयति स्मअन्यत्र सुतोऽन्यत्रैव, वल्लभः परिजनोऽपि चान्यत्र । बलिरिव सकलकुटुम्ब, प्रक्षिप्तं हतकदैवेन ॥१॥ इतश्च सुरेन्द्रदत्तो व्यवहारकलासु कौशल्यं कलयन्नुपार्जयंश्च घनं धनं पितुर्जीवितादपि वल्लभोऽभवत्, तस्मिन्नवसरे तस्य सर्वेषु कृत्येपूत्कर्ष विलोकयन्ती धनवती तुच्छमतिरिति चिन्तितवती-अस्मिन् जीवति मत्पुत्रौ तूलतुल्यावेव, ततः हासा शाकिनीव दुरध्यवसाया तद्यापादनाय सविषमोदकमेकमपरी द्वौ निर्विषो विधाय तेषां सुतानां कृते कोशशादलायां दासीकरे प्रेषितवती तामुक्तववती च-स्थूलं मोदकं सुरेन्द्रदत्ताय देयं, इतरे लघुनी मोदके नरदेवधनदेवयो-14 देये, तयाऽपि गत्वा तथैव चक्रे, सुरेन्द्रदत्तस्तु कार्यव्यापृतस्तं मोदकमेकान्ते चास्थापयत् , लघू तु बुभुक्षितौ बुभुजाते तदैव मोदको, स तु कार्यव्याकुलत्वेन भोक्तुं यावन्न पारयति तावत्ती लघुबन्धू पुनः क्षुधिती जाती दृष्ट्वातं मोदकं विभज्य दत्तवान् , ताभ्यामपि भुक्तं, ततस्तत्क्षणादेव तौ गुरुगरललहरीपरीतौ विपन्नौ, यत्क्रियतेऽन्यस्य तत्वस्यैवायाति । तदनु ज्ञातवृत्तान्तो वैश्रमणस्तस्या दुष्टाशयं विमृश्य स खिन्नः सुरेन्द्रदत्तं रहस्याह स्म-वत्स ! ब्रज त्वं Hamn Education Ronal For Private &Personal use Only jainelibrary.org Page #444 -------------------------------------------------------------------------- ________________ स.टी. KumerN सम्य० खार्थसिद्धये तामलिप्ती पुरी, क्षणमात्रमण्यत्र मा तिष्ठ,जनन्याः शाकिन्याः कियत्कालं जीव्यते?, सुरेन्द्रदत्तोऽप्युवाच- ॥२०९॥ तात! कथमेतत् ?, ततस्तत्पुरः श्रेष्ठिनाऽऽमूलचूलं वृत्तान्तं निवेद्य सागरचन्द्रनामाङ्कितं मुद्रारलं च वितीर्य साथघटनां संसूत्र्य च तामलियां सुरेन्द्रदत्तः प्रेष्यत, सोऽपि पित्रोः परिज्ञानचिन्तया सशल्पे इव प्रतिमानं प्रतियु सागरचन्द्रं पृच्छंस्तामलिप्ती प्राप, तत्र धनं धनं समर्जयन् श्रीऋषभदेवप्रासादे पूजार्थ जरिमवान् , तत्र च शासनदेवतां श्रीचक्रेश्वरी महाप्रभावामष्टमतपसा पूजोपचारेण चाराधयामास, सापि प्रकटीभूय तमाह व वत्स ! तब पिता सागरचन्द्रो माता च मृगाङ्कलेखा सिद्धार्थपुरे प्रियमेलकोद्याने संङ्गस्येते अतो मा खेदमुह, तयोः परिझाने चेदमभिज्ञानं त्वामवलोक्य प्रक्षरत्स्तन्यधारा भवित्री सवित्री जनश्च सागरचन्द्रं निरुप्य सुरेन्द्रदत्तस पिताऽयमिति वदिष्यति, अद्यतनदिनाच मासकेन भवतः पितृभ्यां सह मेलो भविष्यतीति निगद्य तिरोदधे देवी । ततः स परमानन्दामृतसिक्त इव श्रीनाभेयप्रभुमभ्यर्च्य पारणकं विधाय सिद्धार्थपुरं प्रति महता सार्थेन प्रतस्थे । इतश्च सागरचन्द्रः श्रीमदवन्तिसेनराज्ञा शत्रुञ्जये राजनि विजिते कटकाद्वयाधुट्य प्रियादर्शनोत्कण्ठितो निजधामाजगाम,सर्व खोपार्जितं द्रविणजातं पितुरप्पयित्वा प्रियाविप्रयोगाग्नितप्ताङ्गो मृगाङ्कलेखावासभवनं वदनमिव नयनहीनं गगनमिव तुहिन5कररहितं शून्यमालोक्य व्यचिन्तयत्-किं केनापि प्रयोजनेन पितृसन गता? अथवा हतविधिना किञ्चिदन्यथा दव्यलासि? ततः स गत्वाऽम्बामवोचत्, मातर्मन्मनःकुमुदसमुल्लासनमृगांकलेखा मृगाङ्गलेखा क सम्प्रति वत्तेते ?, ATIOMETROHIBIHIROINTINE REAMERamSatsANIWALITARNERBORTINDIANSEX RSCORNCREACHEOCOCCSCRECR-4-5-02 ARTNERUANमाताRATIBETERNITIATIMATETam Jain Education anal For Privale & Personal use only grjainelibrary.org Page #445 -------------------------------------------------------------------------- ________________ सापि तन्निशम्य सशङ्कापि धायमवलम्च्य स्माह-वत्स! तस्याः पापाया नामापि मा गृहाण, यदसौ त्वयि प्रस्थिते कृतकुलकलङ्का प्रादुर्भूतगी भवनान्निरवासि, तदनाकर्ण्यमाकर्ण्य हा हेति शब्दमुच्चैरुचरन् सागरो मुमूर्छ, परिकरकृतैः शिशिरोपचारैः कथमपि विगतमूझे हे कृशाङ्गि! यत्त्वया प्रोक्तेनापि मया पित्रोरने न निजागमनं न्यवेदि तदामरणं मे मनो दहिष्यतीति पुनः पुनर्विलपन्मातरमाह स्म-मातर्मन्नामाङ्कितं चिरपरिचितमप्यङ्गुलीयकं विलोक्य कथं I सा महासती निर्वासिता?, अथवा कुपतिस्तुष्टो रुष्टो वा मारयतीति विचिन्त्य हे वनदेवतास्तां मम प्राणप्रियां पितृश्वशुरकुलनिर्वासितां सनीव्रतभृतां रक्षत रक्षत, हा सा शून्येऽरण्ये गर्भमरालसाजी कथं भविष्यतीति प्रलपन् स पितृश्वशुरवर्ग रोदसीपूरं रोदयामास, ततः स गोत्रवृद्धर्भवभावनाखरूपैर्वाध्यमानोऽपि शुचं नामुचदचिन्तयच-यावन्मृगाइलेखां दृशा न पश्यामि तावत् वर्षसहस्रेणापि न गृहमागच्छामीति प्रतिज्ञामासूत्र्य मित्रेभ्योऽप्यनिवेद्य सद्यः सतूणीरं धनुः सहायीकृत्य सागरो नगरान्निरैयत् । ततो भुवं परिभ्रमन् प्रतिपदं पान्थान् पृच्छन् प्रति गिरिगुहां गवेषयन् प्रति तरून शोधयन् प्रति तटिनीतटकोटरं निरूपयन् हेडम्बवनखण्डमाप । तत्र हरिण्यादिजन्तुजातमालोक्य प्रलपति स्म-कुरङ्गि! सम प्रियायाः सुरङ्गां दृश्रियं कमल! मुखकमलकमलां कलापिन्! केशकलापलीलां अशोक! करचरणानुलिपल्लवच्छायां शशाङ्क ! कपोलपालिशोभां चापहृत्य। विषमविषमस्थानेयु यद्यपि यूयं निलीनाःस्थ तथाप्यधुना मम प्रिया(याः)प्रतिप्रतीकोपाहतां श्रियमर्पयत, नो चेत्कृ REMEmmameer Jain Education in For Private &Personal use Only linelibrary.org Page #446 -------------------------------------------------------------------------- ________________ सम्य० ॥२१०॥ Jain Education तान्त इव कुपितः सर्वान् व्यापादयितेति मोहपिशाचग्रहग्रहिलः सर्वत्र बस्त्रमीति स्म । तदा तं तथास्वरूपं निरूप्य हेडम्बनामा निशाचरः कौतुकात्प्रकटीभूयाचष्ट - भोः पुरुष ! किमेषां मृगादीनामुपरि कुप्यसि ?, किमित्येतांच प्रियारूपं पृच्छसि ?, मामेकमेव पृच्छ येन सा गिलिता सुलोचनेति तद्वचनाकर्णने प्रादूर्भूतप्रभूतको पावेशः सागरेन्दुस्तद्विध्वंसनायासिमुद्गीर्य रणाय सम्मुखो बभूव । तदनु द्वयोरपि महदायोधनं समवृतत, परस्परं प्रहरतोर्भग्नावसी, ततः सागरचन्द्रो द्रुममुन्मूल्य यावत्तं शिरस्यताडयत् तावत्स रौद्रमूर्तिर्द्विगुणत्रिगुणतरतनुर्जातः, तं तथा विकरालं वेतालं विलोक्य सागरचन्द्रः पञ्चपरमेष्ठिनमस्कारमहामत्रं सस्मार, तस्मिंश्च स्मृतमात्रे जगाम कापि विपवद्वेतालः । सागरोऽपि गिरिसरः सरित्सु प्रियां शोधयन् क्वापि न तत्किंवदन्तीमात्रमध्याप । ततस्तेन प्रियाप्रास्यभावभवन्महदुःखदुःखितेन दारूणि मेलयित्वा ज्वलनं प्रज्वाल्य झम्पां दित्सुना शिखरिशिखरमारुह्य तारखरं जल्पे भोः ! सर्वेऽपि देवा देव्यश्च शृण्वन्तु - आजन्म निर्दूपणा प्रियप्रणयिनी मया दुःखापाराकूपारे निक्षिप्ता, तस्याश्च नैकमपि वचश्चक्रे, सम्प्रति च तस्याः कापि शुद्धिर्न लेभे, अतो दोषशतमलिनोऽहं सुहुतहुताशने प्रविशामीति यावज्झम्पां दित्सति स्म तावत्सुयशोनाम्ना सिद्धपुत्रकेण स निषिद्ध: - मा कुरुष्वात्मविघातं त्वं, तया दयितया सङ्गत्य सकलकर्माण्युन्मूल्य शिववधूविरो भविष्यसि, अन्यच त्वं सुरेन्द्रदत्तपुत्रण प्रियया च सह सिद्धार्थपुरे प्रियमेलकोद्याने श्रीयुगादिदेवचैत्ये मिलिष्यसि, इदं च तवाभिज्ञानं यदद्यैव भिल्लपल्लीतो नंदा चित्रलेखा तव मिलिष्यति, तां च सह कृत्वा श्रागेव सिद्धार्थ स० टी० ॥२१०॥ Minelibrary.org Page #447 -------------------------------------------------------------------------- ________________ पुरे ब्रज, मा चानुजानीहि नन्दीश्वरवरद्वीपजिनचैत्यनमस्करणायेत्युक्त्वोत्पपात सा नभोवम॑नि । अथ सागरश्चिन्त यति स्म-धन्योऽहमेव यजीवन्ती सपुत्रा मृगाङ्कलेखा मिलिष्यति, ततः स त्यक्तमरणाभिलाषो गिरिशृङ्गादुहत्तीर्य यावत्पुरः कियती भुवं व्रजति स्म तावत्सदुःखं विलपन्त्या एकस्या नायिकाया रुदितध्वनिमशृणोत्-हा दैव ! सा मे प्रियसखी प्रियेण विप्रयुक्ता श्वशुरपितृकुलनिर्वासिता गर्भालसदेहैकाकिनी मां विना कथं भवित्रीति निशम्य सागरः स्वरेण चित्रलेखामनुमीय तत्समीपं गत्वाऽऽश्वास्य च मृगाङ्कलेखायाः शुद्धिमपृच्छत्, साऽपि तं खामिनमभिज्ञाय सगद्गदमवदत्-देव ! श्वशुरपितृकुलापमानिता भवन्मिलनाय चित्रगुप्तसार्थवाहेन सहारण्ये संस्थिताऽऽसीत् तदाऽहं सार्थात्परिभ्रष्टा दुष्टशवरैर्धनलोभेन धृत्वा पल्लीं नीता, सा च पल्ली सम्प्रति श्रीविजयराजकुञ्जरेण वल्लरीवोदमूलि मूलतः, ततोऽहं प्रपलाय्यात्रायाता भवता मिलिता, सोऽपि तस्यै निवेदितखोदन्तः सिद्धार्थपुरासन्नप्रदेशे ययौ । अथ सुरेन्द्रदत्तः प्रियमेलकोद्यानमण्डनश्रीनाभेयजिनभवने सम्प्राप्तो भगवन्तं त्रिसन्ध्यमर्चयन् वकृत्यसाधनार्थमष्टाहिकामहामहं कर्तुमारेभे । तस्मिंश्च महे सर्वजनाश्चर्यकारिणि दुरन्तदुरितविदारिणि तद्ययितबहुतरद्रविणे पौरजनेन समं मृगाङ्कलेखा समाययौ । तत्र च युगादिजिनक्रमकमलयुगलं प्रणिपत्य विकसन्नेत्रपत्रा पुत्रधिया पुनः पुनः सुरेन्द्रदत्तं पश्यन्ती प्रक्षरत्स्तन्यधारावारा धरातलमभ्यषिश्चत् । सोऽपि तां तथा दृष्ट्वा प्रोदश्च18दुचरोमाञ्चो ध्रुवमेषा मे मातेति यावद्यतयत् तावत्स सुयशाः सिद्धपुत्रो नन्दीश्वरयात्रामासूत्र्य तत्र च समेत्य Ham Educat Krmational For Private &Personal use Only W w w.jainelibrary.org Page #448 -------------------------------------------------------------------------- ________________ - - सम्य० ॥२१॥ - -- ESCORRECORRECRUSHBC सुरेन्द्रदत्तमादिदेश-वत्स ! किं संशेषे ?, श्रीमरुदेवानन्दनपदप्रसादादिह ते जननी खयमेव सम्प्राप्ता, सत्कुरु स० टी० | मातृचरणप्रणमनं, भद्रे मृगाङ्कलेखे! तवैष सुतः यस्त्वया यक्षायतने मुक्त आसीत् , स त्वद्भाग्येनात्र समेतः । ततः सुरेन्द्रदत्तः सरभसमुपसृत्य हर्षवशप्रसरन्नयनाम्बुकणैर्मुक्ताफलहारैरिव जननीपदपद्ममर्चयनमश्चक्रे, जनन्याऽपि स निजोत्सङ्गीकृत्य हगानन्दाथकणैः स्नपयन्येव शिरश्चम्बनपूर्वकं खरूपमप्रच्छि, सोऽपि खव्यतिकरं मात्रे निवेदयामास । अत्रान्तरे प्रमोदमेदुरोदरः सुयशास्तं ब्रूते स्म-वत्स! परमोत्सवेन वय॑से, एकाकी खप्रियां काननादिपु शोधयन्नधुना सागरचन्द्रोऽस्य पुरस्याऽऽसन्नवी वर्तते इति निशम्य त्रुध्यत्कञ्चकसन्धिबन्धनरेखा मृगाङ्कलेखा पुलकाङ्कितकाया समवृतत् , ततः सुरेन्द्रदत्तो जननीयुतः सुयशसमाह स्म-बद क मे स जनकः ? समेत इति ब्रुवाणः| सुरेन्द्रदत्तः पौरजनजननीयुतः पितृसम्मुखं प्रतस्थे, सुयशास्तु पूर्व गत्वा सागरचन्द्राय प्रियायाः सुतस्य चागमनं न्यवेदयत्, ततस्तत्रैव प्रियमेलकोद्यानप्रान्ते तेषां कृतविप्रयोगदुःखलीलावहेलो मेलोऽजनि । सुरेन्द्रदत्तस्तु तदैव निजजन्म|दिनं मन्वानः पितुः पादानवन्दत । सागरचन्द्रोऽपि तमात्मजं परिरभ्योत्सङ्गसङ्गिनमासूत्र्य पूगतरुतले उपाविशत् ।। मृगाङ्कलेखया च यमुनेव गङ्गया परमानन्दामृतरसपूरपूरितया चित्रलेखा समाश्लेषि । तदा तु तेषां यत्सुखमजनि IP॥२१॥ तत्कविगिरामप्यगोचरचारि । ततश्चित्रलेखामुखात्पतिचरित्रं श्रोत्रपटेनामृतमिव निपीय भर्तृपदपद्मागविलुठदेहा मृगाङ्कलेखा रुरोद-हा नाथ ! ममाधन्यायाः कृते कथं हुतभुक्प्रवेशाध्यवसायसाहसो मदुचितस्त्वयाऽकारि ?, ततः। - - -- Jamn Educatan Interational For Privale & Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ सा सुयशसं प्रत्याह स्म-भो निष्कारणवत्सल परमबन्धो! तव कीर्त्तिरायुगान्तं धवलयतु, येन भवता सागरदत्तस्य निःशेष कुलमुद्धृतं, एवं ब्रुवाणा सा सागरेण खवामपार्श्वे सखीसमेतोपवेश्य भाषिता-प्रिये! मद्विरहविधुरया त्वया यहुःखमनुभूतं तन्मया त्वद्वियोगेन तिलतुषाग्रमात्रमपि न सेहे, एतच मम पुण्यमगण्यं यत्त्वं सुरेन्द्रदत्तयुता महक्पथमवतीर्णा । अथ कनकध्वजराजा कनकवाहुनाऽऽत्मरक्षकेण सहितः सागरचन्द्रागमनं निशम्य तत्रैव रथादाययौ, ततो राजा तं सजायं राजकुञ्जरमारोप्य कारितहट्टशोभे खपुरे प्रवेशयामास । मासमेकं सत्कारपुरस्सरमवस्थाप्य स्कन्धावारं च दत्त्वोजयिन्यां राज्ञा सागरचन्द्रः सपरिकरः प्रापितः । सुयशोमुखाद्विज्ञातवृत्तान्तेनावन्तिसेनभूपतिना सागरदत्तेन सह सम्मुखमेत्य सगौरवं पौरजनैः सस्पृहमवलोक्यमानः सागरचन्द्रः पुरं प्रावेश्यत, खगृहं च गत्वा क्षामितमृगाङ्कलेखां मातरमनंसीत् , मृगाङ्कलेखापि गुरुजनं प्रणिपत्य निजावासमाससाद । सागरचन्द्रेणापि सुतसहितेन विविधवित्तव्ययेन जिनभवनविधापनादिधमैरात्मा विध्वस्तपापपङ्कश्चके । सोऽन्यदा युगन्धरनामानं केवलिनमुद्याने समवसृतं श्रुत्वाऽगजदयितायुतस्तत्र गत्वा तं च नत्वोपाविशत् । राजादयोऽपि लोकास्तदा तदुपदिष्टां धर्मकथामिति शुश्रुवुः-"निजकर्मवशाजीवा अधनाः सधना जडाशया अजडाः । सुभगाश्च दुर्भगा अपि भवन्ति पूज्या अपूज्याश्च ॥१॥ मिथ्यात्वमविरतरतिः कषाययोगास्तथा प्रमादश्च । कर्मप्रकृतेर्बन्धनकारणमेतानि जायन्ते ॥२॥ शुभाशुभैः सदा जीवाः, कर्मभिः सुखदुःखिनः । भ्राम्यन्तेऽसारसंसारे, छिद्यन्तां तानि तद्बुधैः ॥ ३॥" JainEducation Aghal A lainelibrary.org Page #450 -------------------------------------------------------------------------- ________________ सम्यक ॥२१२॥ देशनान्ते योजिताअलिपुटा मृगाङ्कलेखा पृच्छति स्म-भगवन् ! मया पुरा भवे किं दुष्कृतं कृतं ? येनानुभूता दुःख-13 स०टी० परम्परा, भगवानप्याह स्म-सिंहपुरे दर्पपराभूतसर्पः कन्दर्पनामा विप्रः कनकरत्नमयप्रासादे वसति स्म, बहुवि-11 धविद्यानिष्णातो राजसुतेनानङ्गदेवेन शश्वदाराध्यमानस्तृणाय जगन्मन्वानः सोऽनुदिनं तिष्ठति स्म। इतश्च तस्मिन्पुरे शतकीर्तिनामा घोरतपश्चरणचारी परित्राट् लोकप्रसिद्धो वसति स्म । पुरोहितस्तु तद्गौरवमसहमानो निष्कारणरोपणो राजपत्रानङ्गदेवमुखेन मित्रं कन्दर्पद्विजमाह स्म-भोः! शतकीर्ति कथमपि जनेष्वपवादमषीमलीनमातनु, सोऽपि गर्वनुग्रहराजाभियोगौ दुःखफलावविचारयस्तद्वचः खीचकार । अथ तत्र पत्तने पद्मदेवतनया कमलानाम्नी ललिता श्रेष्ठितनये रक्तचित्ता प्रच्छन्नं कस्याप्यनिवेदितवृत्तान्ता क्वापि ययौ, दैववशात्तस्मिन्नेवाहनि मुधाजीवी शतकीहार्तिर्जनेभ्योऽनिवेद्य ग्रामान्तरमगमत् , तदा लोकेष्वितिवार्ता प्रससार-यत्कमला केनाप्यन्यायकारिणा नरेण सह ४ जगाम । तदा पुरोधो गुरूपरोधेन राजकुमारस्य चाग्रहेण कन्दो जनेषूदघोषयत्-नूनं कमलां शतकीर्तिरादायागमत् , यत्सा तमेवानिशमाराधयन्त्यासीत्, अतो द्वयोरप्येतयोर्विप्रलुब्धयोः सम्बन्धः सम्भाव्यते, ततोऽतत्त्वज्ञो जनस्तथैव तद्वचो मन्वानः सर्वधर्मबहिष्कृतोऽजनि । एकदा शतकीर्तिीमान्तरादागतस्तेन कन्दर्पण स्ववचनासत्यताभीरुणा लोकैः सह गत्वा यष्टिमुष्टयादिभिस्ताडितः । सोऽप्युपशान्तखान्तस्तत्सर्व सेहे । ततः सप्तमेऽह्नि कन्दर्पस्य | ॥२१२॥ १ सर्वेषु धर्मेषु विरक्तोऽजनि इति प्र. Jan EducationRional For Private Para Oy janeibrary.org Page #451 -------------------------------------------------------------------------- ________________ रसनायां दुष्टस्फोटिकोऽजनिष्ट, तत्पीडयाऽऽर्तध्यानपरो मृत्वा सारमेयीभूय तथैवाऽऽबाधया विपद्य वेश्यात्वमाप, तत्र च चन्दनधनिसुतसम्पर्केण जिनधर्मे निश्चलाऽभवत् , तदनुभावसातसौभाग्योदयाद्यं यं कटाक्षलक्षीचकार तं तं कन्दर्पसर्पो दशति स्म । अन्यदा सरस्तीरे विलसन्ती राजहंसमिथुनं मिथः क्रीडदवलोक्य कुतूहलेन हंसं गृहीत्वा कुङ्कमपङ्केनालिप्यामुञ्चत् , ततो हंस्या रथाङ्गभ्रान्त्या सकरुणमारसन्त्या विरहेण मूर्छन्त्यैकविंशतिघटिकां यावन्मरालेन सह न विलेसे, पुनस्तया विलासिन्या जातकरुणया जलेन जागुडं प्रक्षाल्य विशदीकृतो मरालो मराल्याऽऽदद्रे, तत्प्रदेशाद्विलासिन्यपि खवेश्म गत्वा सुचिरं धर्ममनुपाल्य समाधिना मृत्वा मायादोषेण सौधर्मेन्द्रस्याग्रमहिषीभूय च्युत्वा च शीलप्राप्तरेखा मृगाङ्कलेखा त्वमभूः । सोऽप्यनङ्गदेवः कन्दर्पद्विजकृतपापमनुमोद्य सुचिरं भवान् भ्रान्त्वा चित्रलेखात्वेनावतीर्णः, यत्तदा स कलङ्कितस्तेनाजीर्णेन पातकेन भवती कलङ्किता, यच्च तपखी ताडितः तेन दुरन्ता दुःखपरम्परा भवत्याऽनुभूता, अनुमतपातका च तव समदुःखा चित्रलेखाऽपि संवृत्ता, यच्चैकविंशतिघटिका हसो हंस्या सह व्ययोज्यत ते कविंशतिवर्षास्तवापि प्राणेश्वरेण सह विरहः समभूत् , उक्तं च-"जो जं करेइ कम्मं विविहविवाएहिं तस्स कम्मस्स । सो परिणामवसेणं लहइ फलं भवसहस्सेसुं॥१॥" तस्मादुष्कर्मच्छित्तये श्रावकयतिधर्ममनुपालयत । ततः सागरचन्द्रः सप्रियः सम्यक्त्वसहितं गृहिधर्म प्रतिपद्य ज्ञानिनमानत्य खधामागमत् पौरलोकश्च । तदनु स सदारः श्राद्धधर्म कियन्तं कालमनुपाल्य प्रव्रज्य च सर्वकर्माण्युच्छेद्य च शिव Jain Educat onal For Private &Personal use Only jainelibrary.org Page #452 -------------------------------------------------------------------------- ________________ सम्यक स.टी. ॥२१३॥ श्रियमशिश्रयत्, । मृगाङ्कलेखाचरितं विभाव्याकारान् पडप्युज्झत दुर्विपाकान् । सम्यक्त्वमन्त्रीश्वर एप युष्मान् , यथाऽभितः सिञ्चति मुक्तिराज्ये ॥ १॥" सम्यक्त्वषडाकारविषये मृगाङ्कलेखाकथा । इति श्रीरुद्रपल्लीयगच्छगगन-1 मण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्ती तत्त्वकौमुदीनाम्यां सम्यक्त्वपडाकारस्वरूपनिरूपणो नाम दशमोऽधिकारः समाप्तः ॥ दशमं सम्यक्त्वपडाकारखरूपाधिकारमुक्त्वा एकादशं भावनाषदद्वारमाह___ भाविज मूलभूयं दुवारभूयं पइट्टनिहिभूयं । आहारभायणमिमं सम्मत्तं चरणधम्मस्स ॥ ५५॥ व्याख्या-मूलभूतं द्वारभूतं प्रतिष्ठानभूतं निधिभूतम् आधारभूतं भाजनभूतं सम्यक्त्वं 'चरणधर्मस्य' यतिश्रावकधर्मस्य 'भावयेत्' विचारयेदिति गाथार्थः ॥ ५५॥ एषां षण्णामपि वरूपं गाथात्रयेण प्रपञ्चयन्नाहदेइ लहु मुक्खफलं, दंसणमूले दढंमि धम्मदुमे । मुत्तुं दसणदारं न पवेसो धम्मनयरम्मि ॥५६॥ नंदइ वयपासाओ दंसणपीढंमि सुप्पइटुंमि । मूलुत्तरगुणरयणाण दंसणं अक्खयनिहाणं ॥ ५७॥ समत्तमहाधरणी आहारो चरणजीवलोगस्स । सुयसीलमणुन्नरसो दंसणवरभायणे धरइ ॥ ५८॥ हूँ व्याख्या-'देइत्ति अर्थापत्त्या तत्सम्यक्त्वं दर्शनमूले तत्त्वावबोधस्कन्धे 'धर्मद्रुमे' यतिश्रावकधर्मरूपे वृक्षे ॥२१॥ Jain Education T onal For Privale & Personal Use Only ainelibrary.org Page #453 -------------------------------------------------------------------------- ________________ RAMMARCASSAGAURCle हढे निश्चले सति 'मोक्षफलं' मुक्तिसुखफलं ददातीति प्रथमा भावना । 'मुत्तंत्ति 'धर्मनगरे पुण्यपरे दर्शनद्वार मुक्त्वा विहाय 'न प्रवेशो' नान्तर्गमनम् , अपरस्मिन्नपि नगरे गोपुरद्वारं विना प्रवेशो न स्यादिति द्वितीया भावना। 'नंदइ'त्ति 'व्रतप्रासादो' यतिश्राद्धव्रतसौधं 'दर्शनपीठे' सम्यक्त्वस्थटकबन्धे 'सुप्रतिष्ठे' समन्तान्निश्चले 'नन्दति' चिरकालं तिष्ठतीति तृतीया भावना। 'मूलु'त्ति (मूलु इत्यादि ) मूलगुणाः-पञ्च महाव्रतानि उत्तरगुणास्तु पिण्डविशुध्ध्यादयः, ते चामी-"पिंडस्स जा विसोही समिइओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तर-18 गुणमो वियाणाहि ॥१॥" श्रावकस्य तु मूलगुणाः पञ्चाणुव्रतानि उत्तरगुणास्त्रीणि गुणव्रतानि चत्वारि शिक्षात्र-18 तानि, अथवा “पञ्चक्खाणाऽभिग्गह सिक्खा तैव पडिमै भावणौखित्तो । धम्मो चिंता पूयाँ गिहि उत्तरगुण इगुणनउई ॥१॥” एत एव रत्नानि उत्कृष्टत्वादुपादेयत्वाच वसूनि तेषां मूलोत्तरगुणानाम् 'अक्षयं' शाश्वतं निधानमिव निधिरक्षयनिधानं 'दर्शन' सम्यक्त्वं स्यात् , यथा निधानं विना रत्नानां नावस्थितिः तथा सम्यक्त्वमन्तरेण मूलोत्तरगुणानामपि नावस्थानमिति चतुर्थी भावना । 'सम्मत्त'त्ति 'सम्यक्त्वं' क्षायिकक्षायोपशमिकौपशमिकवेदकसास्वादनरूपं सम्यग्दर्शनं अभेदोपचारात्तदेव 'महाधरणी' अशीतिसहस्राधिकलक्षयोजनमानतिर्यग्रज्जुप्रमाणायामा सङ्ख्यातीतद्वीपसमुद्रपरिवेष्टिता भूमिः 'आधारो' निश्चलमवस्थानं, कस्य ?-'चरणजीवलोकस्य' चरणं-चारित्रं तत्प्रधानो यो लोको-विशिष्टतरभव्यप्राणिगणस्तस्य, यथा सचराचरजीवलोकस्य भूमिराधारस्तथा चरणजीवलोकस्य Jain Education a l For Privale & Personal Use Only Hainelibrary.org Page #454 -------------------------------------------------------------------------- ________________ सम्य० स०टी० ॥२१४॥ सम्यग्दर्शनं, एतद्विना चारित्रस्यास्थिरत्वमिति पञ्चमी भावना । 'सुअसील'त्ति श्रुतं-द्वादशाङ्गीरूपं दृष्टिवादः| (दान्तं) शीलं-सर्वसावधव्यापार निवारणप्रवणा क्रिया, कोऽभिप्रायः?-सम्यग्ज्ञानचारित्रे परस्परसंवलिते एव परमार्थसाधके नासंयुक्ते, यदागमः-"हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दडो, धावमाणो य अंधलो ॥१॥ संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिचा, ते संपउत्ता नगरं पविट्ठा ॥२॥” एतयोः श्रुतशीलयोर्यो मनोज्ञः-शिवसुखाखादसम्पादकत्वात्सर्वोत्तमो रसो निस्यन्दस्त 'दर्शनभाजने कारकरोचकदीपकाद्याधारसम्यक्त्वपात्रे 'धरति' स्थापयतीति षष्ठी भावनेति गाथात्रयार्थः॥५६॥ 8|॥ ५७ ॥ ५८ ॥ भावार्थस्तु चन्द्रलेखाकथानकगम्यः, स चायम् हिययाणंदणचंदणफुल्लिरफुल्लेहि वासीअदियंतो । भारहसिरीइ सेहरसारिच्छो अस्थि मलयगिरी ॥१॥ तरुवरकयसिरछत्तो निब्भरचामरसएहि सोहिल्लो । इयरसिहरीसु जो उण रायसिरिं पयडए सययं ॥२॥ तस्स |सिहरिस्स सिहरे वडतरुणो उवरि कीरवरमिहुणं । नेहपरं परिवसइ तमालदलकोमलच्छायं ॥३॥ केणवि खयरण कुऊहलण तरलियमणेण तं मिहुणं । दट्ठणं संगहियं चंचुओ नडियअरुणपहं ॥ ४ ॥ नेउं तं नियगेहे मणिपंजरसंठियं पढावइ । सयलकलाओ छइंसणाण तत्ताणि य जहिच्छं ॥५॥ निचं खयरो मिहुणं तं सह गहिऊण भमइ भुवर्णमि । तविरहे उण सवं जयंपि सुन्नं व मन्नेइ ॥ ६ ॥ अह तं चारणमुणिणा पडिबोहिय खेयराउ VACARA ॥२१॥ Jain Education D o nal For Privale & Personal Use Only Elainelibrary og Page #455 -------------------------------------------------------------------------- ________________ सुयमिहुणं । सयलकलानिलयंपिहु मोयवियं मलयगिरिसिहरे ॥७॥ खेयरपरियरणाए विनायसमत्थसत्थपरमत्थं । तम्मिहुणं सच्छंदं विलसइ विविहहिं भोगेहिं ॥८॥ ताणं कमेण जाओ तप्पडिरूवो तणुब्भवो कीरो । सो| तेहिं सिक्खविओ कलाकलावं समग्गंपि ॥९॥ अनुन्ननेहनिरयस्स तस्स मिहुणस्स कहवि दिववसा । जाओ अईव कलहो धिरत्थु चित्ताणि कामीणं ॥१०॥ तरसा सुएण तत्तो अवरा तारुण्णपुण्णसवंगी । संगहिया वरकीरी निब्भरपिम्मेण परिकलिया ॥११॥कीरी तओ वराई तं मन्नावेइ चाडवयणहिं। तहवि न मन्नइ कीरो पावो इयरीइ गहियमणो ॥ १२॥ दटुं सा नियदइयं कछुव पणट्ठपिम्मरसभारं । जंपइ अप्पसु खिण्णं मह पुत्तं गुत्तसुपवित्तं ॥१३॥ भणियं च-इत्थीण ताव पढमं पिओ पिओ होइ सवभंगीहि । तविरहियाण पुत्तो नियमणआसासओ होइ ॥ १४ ॥ अहयं पुण निविण्णा दुरंतसंसारदुक्खवासाओ। गंतुं कमिवि तित्थे अप्पाणं साहइस्सामि ॥ १५ ॥ एसो पुत्तो मह पास संठिओ धम्मसलिलसेएण । मोहं हरेइ संलेहणाइ विहियाइ जह तित्थे ॥ १६ ॥ धम्मज्झाणं तह पवहणं च निजामएण परिचत्तं । अवसाणसमयजलणिहिपरपारं नेव पावे ॥ १७॥ कीरोऽवि हु तवयणं सुणित्तु जरजजरुव कंपंतो । पभणइ मग्गंती मह तणयं सयखंडयं न गया ॥ १८ ॥ पुत्तो पिउणो आभवमेव वरखितखित्तबीयं व । सावि भणइ माऊए न तं विणा जं भवे तणओ ॥१९॥ यतः-"उपाध्याया दशाचार्य, आचार्याणां शतं पिता । सहस्रं तु पितुर्माता, गौरवणातिरिच्यते ॥२०॥" एवं बहुप्पयारं विवयंतं पुत्तसंजुयं मिहुणं । Jain Educatar o nal For Privale & Personal Use Only A jainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ स.टी. सम्य० निच्छयकए पुरीए कंचीइ गयं नहपहंमि ॥ २१॥ तत्थत्थि वेरिलच्छिवेणीआगरिसणिकदुल्ललिओ । दुल्ललिओ २१५॥ नरनाहो तस्स सहोवरि गयं मिहुणं ॥ २२॥ खेयरसंसग्गेणं विगयभयं तं नहंमि ठाऊणं । कीरो वण्णइ पढमं नरनाहं निययबुद्धीए ॥२३॥ भूमीसरो स नंदउ जस्स सरस्सइरसं निएऊणं । पायालतलं गुविलं निलीय चितुइऽही अमियं ॥ २४ ॥ तत्तो कीरी दाहिणचरणं उप्पाडिउं महीनाहं । नमिऊणं भत्तीए सुललियवयणेहिं वण्णेइ ॥२५॥ अवइन्ना बाएसरि मुहकमले जस्स रायहंसिव । सो जयउ सच्चसंघो राया नयमग्गनहचंदो ॥ २६ ॥ कोऊहलेण कलिओ राया वाहरइ कीरमिहुणं तं । आगच्छसु मह पासे साहसु कजं तहा निययं ॥२७॥ तेहिवि निए विवाए कहिए राया निएइ मंतिमुहं । सोविहु साहइ एसिं मज्झण्हे उत्तरं देमो ॥२८॥ अच्छरियभरियमणो राया तं मिहुणयं गिहे नेउं । कुरजुएहिं दाडिमकुलेहिं भोयइ जहिच्छाए ॥ २९ ॥ अत्थाणे मज्झण्हे उवविढे नरवरंमि मंतिजणो। हजपइ कीरविवाओ एस अउचो असुयपुबो ॥ ३०॥ सुइरं वियारयंता अवि नो पारं गया इमस्सऽम्हे । ता गंतूणं अन्नत्थ नाणिणं कंपि पुच्छंतु ॥३१॥ तो रोसारुणनयणो राया मइगवपचयारूढो। तजेइ मंतिवग्गं अहो अहो तुम्ह मइविहवो ॥ ३२ ॥ दिववसा जइ एसो कीरविवाओ अणिच्छिओ इत्तो। अन्नत्थ पुरे गच्छइ ता लज्जा आजुगं४॥ तं मे ॥ ३३ ॥ अहवा कित्तियमित्तो एस विवाओ सुबुद्धिमंताणं? । तम्हा सुणेह सवणे पउणे काऊण मह वयणं ॥४४ ॥ बीयं खु बीयवइणो हवेइ लोएवि सुप्पसिद्धमिणं । खित्ताहिवस्स व जहा खित्तं इत्थंपि तं मुणह ॥३५॥ । ॥२१॥ Jain Educatie en tional A w.jainelibrary.org Page #457 -------------------------------------------------------------------------- ________________ कीरो निययसरीरं खित्तं गहिऊण जाउ सच्छंदं । तणओ कीरस्स इमो इय नीइं मुणह सवत्थ ॥ ३५॥ कीरी विसन्नचित्ता पभणइ रायं! न एरिसा नीई । तुम्हाण काउमुचिया सत्थस्सऽत्थाण पडिकूला ॥ ३७ ॥ एयं चिय नयमग्गं पयासियं नाह! निययपंचउले । पहियाए लहावसु जेण तुमाणं न वीसरह ॥ ३८ ॥ तो अहिमाणवसेणं, नियमणियं अवितहं व मन्नंतो। लेहावइ बहियाए नरराओ नियअमच्चाओ ॥ ३९ ॥ तथाहि-बीजिन एव हि बीजं क्षेत्रं भवतीह तद्वतामेव । दुर्ललितमहीपालो निर्णयमेवं खयं चक्रे ॥४०॥ सुणिउं निवकयनीइं नीसासपरा विमुक्कपुत्ता सा। धरणिं धसत्ति पडिया कीरी तरुछिन्नसाहव ॥४१॥ कीरोऽवि तम्मि समये निद्रचित्तो गहित्तु तं पुत्तं । दीणमुहं चइय पियं स झत्ति पत्तो मलयसेलं ॥ ४२ ॥ सीयलउवयारेहिं मंतिपउत्तेहि पत्तचेयन्ना। लोएहि ससोएहिं दिट्ठा कीरीवि उड्डीणा ॥ ४३ ॥ सा सत्तुंजयतित्थे समत्थतित्थाण सेहरसरिच्छे । गंतुं पणमइ रिसहं भत्तीए उसहसेणजुयं ॥४४॥ चउविहमवि आहारं चइत्तु नवकारसुमरणुज्जुत्ता । चित्तंमि भावणाओ 8 भावइ सा भवभउविग्गा ॥४६॥ न गिह न य भत्तारो न य सुयणा नेय अंगजाओऽवि । सरणं इह संसारे एगं8 दामह जिणमयं मुत्तुं ॥४६॥ सा पुण दुललियनिवे गयचित्ता झत्ति भवविरत्तावि । विहिविहियपाणचाया मज्झिम परिणामजोएणं ॥४७॥ कंचीए नयरीए समग्गतिहुयणसिरीण कंचीए । उप्पन्ना कयपुण्णा सिरिचंदणसारसिद्विगिहे ॥४८॥ बहुपुत्ताणं उवरिं जाया अइवल्लहा पिऊणं सा । नामेण चंदलेहा नमणिजा चंदलेहच ॥४९॥ कुलयं । SASRAERASACARA Jain Education anal P Miainelibrary.org Page #458 -------------------------------------------------------------------------- ________________ सम्य स.टी. २१६॥ AAAAAAAAACANCEL पुत्वभवभासण य जिणधम्मरया सभावओ जाया । उप्पन्नजाइसरणा कीरभवं जाणइ असेसं ॥५०॥ सम्मइंसणरम्मं जिणवरधम्मं करेइ सा बाला । पढइ गुणेई सत्थं अजियजणनिचसेवाए ॥ ५१ ॥जिणमयवियारसुंदरकम्मप्पयडीमुहेसु गंथेसुं । कुसलत्तं संपाविय विउसाणं अग्गिमा जाया ॥ ५२॥ घरकम्मधम्मकजे जाया सवत्थ पुच्छणिज्जा सा। पावेइ गउरवं पुण गुणनिवहो इत्थ किं चुजं? ॥ ५३॥ अन्नदिणे नियजणयं विनविउं तीइ तेजदेसाउ । आणाविया तुरंगा रविरहतुरयाण गबहरा ॥ ५४॥ सेराहा खुंगाहा हंसुलया उक्कनाह बुल्लाहा । नीलुयकालुयपमुहा बहुवेगा लक्खणोवेया॥ ५५॥ जुयलं ॥ ते पुरपरिसरसरियातीरे बंधाविया तरुच्छाए । दिट्ठा कस्स न चित्तं हरंति सुररायतुरयव? ॥ ५६ ॥ अन्नदिवसंमि राया अच्चब्भुयकोउगाउलियचित्तो। पिक्खइ ते वरतुरए विहगाहिवविजयवेगधरे ॥ ५७ ॥ मुलेण अतुल्लेणवि मग्गइ आसे सयं महाराओ। सिट्ठीवि नेव वियरइ धूयाए वारिओ संतो॥५८ ॥ अन्नदिणे तणयाए वयणेणं देइ नियवरकिसोरे । गम्भकए तुरगीणं सिट्ठी अभत्थिओ रण्णा ॥ ५९॥ पइवच्छरं किसोरा रण्णा संचारिया किसोरीणं । जा पंच बच्छराई तत्तो जाया हया बहवे ॥६॥ अह चंदलेहकन्ना जंपइ तायं किसोरएहि मह । रण्णो जे संजाया तुरया ते लेसु सत्वेऽवि ॥ ६१ ॥ रुट्ठो राया जइया तुमं धरावेइ भणइ वा किंपि । तइया भणियबो सो जं मुणइ सुया मह रहस्सं ॥६२॥ धूयावयणेण तओ नियतुरयसमुन्भवा य जे तुरया। नीरं पाउमुवेया नईइ ते सिट्टिणा हरिया ॥६३॥ सिढिसुहडेहिं तासियपंडववयणेहि २१६॥ Jain Educationa bhal For Private &Personal use Only KIainelibrary.org Page #459 -------------------------------------------------------------------------- ________________ L नवरो रुटो । सिद्धिं आहविऊणं भणइ कहं मह हया हरिया ? ॥ ६४ ॥ साहइ चंदणसारो नाहं जाणामि किंपि परमत्थं । मह कन्ना उण विन्ना सामिय! तुह उत्तरं दाही॥६५॥ अच्छरियपूरिओ तं पडिहारं पेसिऊण सिद्विसुयं । आणावइ नरनाहो अत्थाणे बहुजणाइन्ने ॥६६॥ फुलकरंडयतंबोलतालंयटाइकलिय आलीहिं । सहिया सुहासणत्था बहुपरियणपरिगया सुहया ॥ ६७॥ कप्पलया इव दाणं दिती कित्तिं जए पयासंती । वण्णिजंती मागह जणेहिंसा निवसहं पत्ता ॥६८॥ जुयलं । एसा अजवि कन्ना दुद्धमुही नरवरस्स किं दाही। उत्तरमिय नयसारजणो कुऊहलेणं मिलइ तत्थ ॥ ६९ ॥ सावि नमंसिय रायं उवविद्वा नियपियस्स उच्छंगे। पुट्ठा रण्णा कन्ने ! हयहरणे उत्तरं देसु ॥ ७० ॥ सा अवलंबिय साहसमवणीसं भणइ इयरलोओऽवि। संभरई नियवयणं विसेसओ देव!। तुम्ह समो॥ ७१॥ सो संभंतो साहइ किंतं वयणं ? सरामि नो अहयं । तो सा सरसइरारिसा साहइ पुहवीपहुप्पुरओ ॥ ७२ ॥ विससहवसिरीवि सिरी चेयन्नं हरइ भुजमाणाणं । तं उचियं चुजं पुण जंन हु मारेइ भुवणजणं 8॥ ७३ ॥ पुत्रभवविहियकजं एगे सुमरंति निययनामुब । एगे पुण अच्छेरं इहभवचरियंपि न मुगंति ॥ ७४ ॥ तो रोसवियडउभडभिउडीभंगुरकरालभालयलो । साहइ राया तं चिय सुमरेसु ममं तु वीसरियं ॥ ७५ ॥ सा भणइ ★देव ! तुज्झग्गिराइ एए हए करेमि निए । अन्नह मह घरसारं सवं तुह संतियं चेव ॥ ७६ ॥ तो पहियं कहाविय वाइय मन्नाविउं नियं वयणं । मह तुरयजायतुरया मह चेव हवंति नन्नस्स ॥ ७७ ॥ मंतिपुरोहियतलवरसामंतप kickhindi ADWALIAMRIKRITIES Jan Educatoni nal yahainelibrary.org Page #460 -------------------------------------------------------------------------- ________________ सम्य० स०टी० ॥२१७॥ मुहपरियणो रण्णो । दट्टणं तीइ मइप्पगरिसमइविम्हिओ जाओ ॥७८ ॥ संकोयंती निवमुहकमलं जणयस्स नयणकुमुयाई । उल्लासंती सचं सा जाया चंदलेहत्व ॥ ७९ ॥ तत्तो रायकुलाओ जियगासी वण्णणिजमइपसरा । पिउणो गिहंमि पत्ता पचक्खसरस्सई बाला ॥ ८०॥ तं विन्नाणं तीए अवमाणं अत्तणो वियाणंतो । विम्हयविसायपडिओ चिंतइ राया कहं नडिओ? ॥८१॥ अन्नदिणे तं कन्नं राया मग्गेइ पाणिगहणत्थं । सिट्ठीवि भीयभीओ धूयं पुच्छेइ परमत्थं ॥ ८२ ॥ सा हरिसपूरियंगी जणयं पइ एरिसं भणइ वयणं । उज्झिय भयं विवाह करेसु मह निवइणा सद्धिं ॥ ८३ ॥ दुललियनिवेण समं चंदणसारेण चंदलेहाए। अइसयमहसवेणं कारविओ झत्ति वीवाहो ॥ ८४ ॥ अहिणवपासायंमी ठावित्ता तं भणेइ भूमिंदो । जइविहु धुत्ती तहविहु सिद्वीसुए ! वंचियासि मए॥ ८५॥ संभलसु मह पइन्नं आरंभेऊण अजदिवसाओ । संलावं नो काहं सह तुमए रागरत्तमणो ॥८६॥ साहइ सावि निसामसु सामिय! छलसार मज्झवि पइन्नं । ताऽहं नूणं चंदणतणया वंचणचणा भुवणे ॥८७॥ जं असणं उच्छिटुं निजं जिमावेमि तूलियं सिजं । वाहावेमि अवस्सं खंधे तं अंकदासुव ॥८८॥ (जुयलं) तवयणानलजलिरो सोहग्गपमुहगुणगणजुयंपि। राया तं परिखिवई दोहग्गवईण मज्झमि ॥ ८९॥ तत्तो जिणवरपूर्य कुणमाणी पवरकुसुमगंधेहिं । सोहग्गकप्पतरुवरपमुहतवे सा कुणइ बहवे ॥९०॥ अन्नदिणे आपुच्छिय रायं तवचरणउजमणहेउं । पिउणो गिहमि पत्ता तवसोसियतणुलया बाला॥९॥ अइकिसदेहं सिट्ठी ठावित्तु तं निउच्छंगे। विल ॥२१॥ Jain Education anal For Privale & Personal use only Odiainelibrary.org Page #461 -------------------------------------------------------------------------- ________________ Jain Education वइ हा किं वच्छे ! अप्पा खित्तो दुहे तुमए ? ॥ ९२ ॥ कहमवि तुज्झ विवाहं कारेमि इमेण राइणा नेव । अहवा हयदिवकयं कज्जं कयमेव दीसेइ ॥ ९३ ॥ पडिसेहिऊण पिउणो वयणं निम्मिय तवाण उज्जमणं । विहिपुत्रं कार - वेई पूयंती संघजिणचलणे ॥ ९४ ॥ अइसयविसन्नहिययं तायं वारितु कहइ करणिजं । सयलकलाकुलनिलयं पन्नासं |देसु महकन्ना ॥ ९५ ॥ एगं नियगेहाओ मम गेहं जाव कारसु सुरंगं । वीयं दुवारवासिणिदेवीए वासगेहाओ ॥ ९६ ॥ मह गेहस्स य हिट्ठा सुरंगमज्झमि जिणहरं एगं । कारावसु निचितो तत्तो होऊण चिट्ठेसु ॥९७॥ देवीए इव तीए चिंतियअत्थस्स पूरणेण धुवं । कप्पहुमस्स लीला इह कलिया चंदणेणावि ॥ ९८ ॥ तो गेहाओ गंतुं सुरंगमग्गेण जणयभवणंमि । अज्झावर पन्नासं कन्नाओ सयलवि कलाओ ।। ९९ ।। सिक्खविया संगीयं सरलक्खणगामतालसुविसालं । वीणावायणआउज्जविजयं सघमणवजं ॥ १०० ॥ तंमि य मणिगणनिम्मियपासाए कंतिनासियतमिस्से । पायाले इव न दिवसनिसाइ लक्खिज्जइ विसेसो ॥ १०१ ॥ इंदाणीव निसीयइ सययं सिंहासणंमि सा बाला । समसिंगारप राहिं कन्नाहिं ताहि सोहिल्ला ॥ १०२ ॥ तीए आएसेणं समहत्थं तासु कावि वायंति । आणंदजणयनंदीनिनाय - | पडिसद्द्यिदियंतं ॥ १०३ ॥ कावि हु वीणं कावि हु मुयंगयं कावि वेणुआउज्जे । सज्जंति कावि तालं धरंति नचंति चन्नाओ ॥ १०४ ॥ राया निसीहसमए तं सुणिऊणं मणमि झाएइ । पायाले गयणयले महीयले वा किमु गिरिंमि ? ॥ १०५ ॥ संगीयमिमं सरचारभासुरं दुलहं सुराणंपि । कस्सवि धन्नस्स पुरो पयट्टए सवणसुहजणयं ॥ १०६ ॥ Donal ainelibrary.org Page #462 -------------------------------------------------------------------------- ________________ सम्य० ॥२१८॥ जुयलं || तस्सवणमोहियमणो परियणसहिओ विमुक्कपलको । चित्तलिहिउच्च जाओ राया रुद्धऽन्नवावारो ॥ १०७ ॥ खगमित्तेणं । तत्तो तन्नाडयसवणविहडणपयंडो । पाभाइयतूरखो उच्छलिओ रायपासाए ॥ १०८ ॥ उज्झिअसंगीयरसा पेसइ कन्नाउ जणयगेहंमि । सययं तु चंदलेहा धवलहरे जाइ नियमि ॥ १०९ ॥ अइसयचुजं चित्ते समुहंतो दुहेण दुललिओ । रजस्सवि कजाई न करइ तग्गीयहयहियओ ॥ ११० ॥ पुणरवि एगदिणस्स य अंतरियं ताहिँ | लोयमणहरणं । पिक्खणयं पारडं अडवतालेहिं रेहिलं ॥ १११ ॥ गामत्तयपरिकलियं मुच्छाजणयाहि मुच्छणाहि जुयं । महुरसरपसरसारं राया गीयं सुणइ ताणं ॥ ११२ ॥ चिंतइ चित्ते उम्मत्तयावि मत्तत्तणं चइय करिणो । गीएणं पसुणोऽवि जंति वसं का नराण कहा ? ॥ ११३ ॥ तं अमियरससरिच्छं संगीयरसं भिसं पियंतस्स । पाभाइयतूरवो गरपसरसहोयरो सुणिओ ॥ ११४ ॥ पिच्छणळणे नियत्ते पत्तो अत्थाणमंडवं राया । नेमित्तियपमुहजणे पुच्छइ संगीतंतं ॥ ११५ ॥ तस्स रहस्सं नवि कोऽवि जाणए दूमिओ तओ राया । अइवाहह कट्ठेणं दिवसं रयणि समीहंतो ॥ ११६ ॥ अह रण्णो मगभावं सम्मं नाऊन चंदलेहावि । रण्णो पासे पेसइ संकेइय जोगिणिमेगं ॥ ११७ ॥ साय केरिसा ? -मणिकणयदंड मंडियपाणी मणिपाउयाहिं आरूढा । नित्तमयचारुतलवट्टपट्टसंछन्न अद्धंगा ॥ ११८ ॥ | मुत्ताहलजवमाला पहिरिय जहरपडेण सोहिला । सोवन्नजोगवट्टी मणिकुंडल मंडियकवोला ॥ ११९ ॥ मुत्तिमई इव सिद्धी रयणासणपाणिचिल्लियाक लिया । पडिहारदिन्नमग्गा रायस्यासंमि सा पत्ता ॥ १२० ॥ ( कुलयं) तं सिद्ध I स० टी० ॥२१८॥ Page #463 -------------------------------------------------------------------------- ________________ -9501550-52-5 जोगिणिं पिव, दटुं राया सविम्हओ होउं । सिंहासणे निवेसइ पणयपरो लद्धआसीसो ॥ १२१ ॥ सिद्धिं मणिहाच्छियाणं सिद्धिं निवाणसंतियं कुणइ । जो जोगो सो तुम्हं वियरउ सिद्धिं महीनाह! ॥१२२॥ साहइ निवोऽवि जाया, अम्हे तुह दंसणेऽवि सकयत्था। तहविहु पुच्छामि तुमं किंपिहु दूरं न जोगाओ ॥१२३॥ सा भणइ नरिंद ! इहं! सका सकं समाणिउं सग्गा । नियसत्तीए सूरं गिलेमि राहुब चंदपि ॥ १२४ ॥ भुवणत्तयस्स मज्झे गुत्तं पयडंग च किंपि जो कजं । करइ य कारइ य नरो तं मह सबंपि पञ्चक्खं ॥ १२५ ॥ राया चिंतइ कजं मह सरिही जोइणीउ एयाओ। तं सह नेउं भवणे सकारइ असणवसणेहिं ॥ १२६ ॥ जाए जामिणिसमए संगीयं सुणिय तं|| भणइ राया । नियसत्तीइ ममाविहु पिक्खणयमिमं निदंसेसु ॥ १२७ ॥ साविहु रायं जंपइ एयंपिहु तुज्झ देव ! दंसेमि । परमक्खिजुयलयंमी बंधिस्सं पट्टए तिन्नि ॥ १२८ ॥ तह तुह देहं दिवं नियसत्तीए अ पढमओ काउं ।। पच्छा तत्थ नइस्सं अन्नह नहु लब्भइ पवेसो ॥ १२९ ॥ तन्वयणे पडिवन्ने रण्णा जाए पभायसमयंमि । मंडलमज्झे ठाविय दिवकरं सुच्चरइ मंतं ॥१३०॥ रयणीसमए पत्ते वारित्ता सवजणगमागमणे । पट्टयतियं निबंधइ अक्खीसुं सा नरिंदस्स ॥ १३१ ॥ पढमं तु चंदलेहाभवणे पच्छा नएइ सिटिगिहे । वारनिवासिणिभवणे तओ सुरंगाभवणदारे ॥ १३२ ॥ एगते ठावित्ता रणो छोडेइ अक्खिपट्टतिगं। सोऽविहु विम्हयभरिओ इओ तओ खिवइ नयणजुयं 8॥ १३३॥ भासुरमणिरुइतासियतिमिरभरं सहसकिरणविंद्व । मंडवमंडियमुत्तमजदरचंदोययसणाहं ॥ १३४ ॥४ -54-MORE Jain Education dinal For Privale & Personal Use Only anbrary og : Page #464 -------------------------------------------------------------------------- ________________ सम्य० स०टी० ॥२१९॥ रयणमयसालहंजियराइयथंभयसहस्ससंकिण्णं । रणिरमणिकिंकिणीगणउन्भडधयवडसमूहजुयं ॥ १३५ ॥ उल्लसिरपवरतोरणवजपहारइयरुइरसुरचावं। विप्फारियनयणजुओ स नियइ पायालवरभवणं ॥१३५ ॥ कुलयं । तम्मज्झे । समरूवा समनेवत्था समाणऽलंकरणा। दिद्या रण्णा कन्ना सुवण्णवण्णा सुरीउच्च ॥ १३७॥ तम्मज्झे अइउन्नयमणिमयसिंहासणंमि उवइडे सेविजंतिं कन्नाहिं ताहिं पिक्खेइ ससिलेहं ॥१३८॥ जय जय सामिणि! मयगलगामिणि सिरिनायलोयनाहस्स । पाणेसरि ! सुरसुंदरि ! सुंदरतररूवमयहरणि ॥ १३९ ॥ एवं वण्णिजंतिं तं राया नियवि विम्हियस्संतो। चिंतइ नूणं एसा लखिजइ कावि सुररमणी ॥ १४॥ जुयलं ॥ अज नयणूसवो मे संजाओ जीवियंपि सकयत्थं । जं एसा सुररमणी रइरमणीया मए दिट्ठा ॥ १४१॥ विम्हयउप्फुल्लियलोयणस्स निवइस्स पिच्छमाणस्स । पिच्छणयं पारद्धं तीए आएसओ ताहिं ॥ १४२ ॥ सा जोगिणीवि तीए पणयाए वियरिऊण आसीसं । परिचइय इव पुचिं मणिसिंहासणमलंकुवइ ॥१४३॥ कन्नाहिवि संगीयं तं रायं आगयं मुणेऊणं । तह विहियं अमियमयंपि मुच्छजणयं जहा जायं ॥ १४४ ॥ खीणाइ खणं व निसाइ दिवसपहरे गए तहा तत्तो। तीए आएसेणं विसजियं पिक्खणं ताहि ॥ १४५ ॥ तम्मि समयंमि सहसा अट्ठारसभुजपिञ्जरमणिजा। तीए संकेएणं अइसरसा रसवई पत्ता ॥ १४६ ॥ उप्पन्नसंसया इव सा तं जंपेइ जोइणी देवी । किं नागरायरजं चइऊणं इत्थ पत्तासि ? ॥ १४७ ॥ बाहजलाविलनयणा साविहु संभासए सदुक्खच । जोइणिसामिणि ! जाणसि मह चरियं ॥२१९॥ Hann Educatan intentional For Private &Personal use Only www.iainelibrary.org Page #465 -------------------------------------------------------------------------- ________________ RRRRRRRRRRRRRRRRROR तहवि पभणेमि ॥१४८ ॥ सिरिधरणिंदपियासुं पट्टमहादेविया अहं मज्झ । तं चेव मुणसि सम्मं कंतं अणवरयरत्तमणं ॥ १४९ ॥ एसा कुसला कुसला वीणावायणकलाइ मह दासी । धरणेण मग्गियाविहु सिरिभूयाणंदमित्तकए ॥ १५०॥ नो दिन्ना जं जायइ मह नाडयभंगयं इमीइ विणा । तो भणइ नागराओ हठेणवि एयं गहिस्सामि | ॥१५१॥ तं अवमाणं पइणो नाउं रूसित्तु इत्थ पत्ताऽहं । काऊण रयणभवणं सुहेण चिट्ठामि एगते ॥ १५२ ॥ इतुह पुरओ विन्नत्तिं करेमि जह सो न मं इह मुणेइ । तह कायचं तुमए नियाइ मंतस्स सत्तीए ॥ १५३ ॥ इय भ-15 णिय जोइणिं तं आयरपुवं गहित्तु नियहत्थे । संपत्ता भोयणमंडवंमि सुरमंदिरसरिच्छे ॥ १५४ ॥ ससिलेहा तं साहइ चिरकालेणं तमह मिलियासि । ता एगभायणमि जिमेसु पियसहि ! मए सद्धिं ॥ १५५ ॥ सा पडिवजियवयणा उवविट्ठा दिवरसवई भुत्तुं । दिट्ठा रण्णा विम्हयविष्फारियनयणकमलेणं॥ १५६ ॥ राया तत्तो चिंतइ अदिट्ठपुवं मए नियंतेणं । पायालनाइगाए रूवं किं किं न पज्जतं? ॥ १५७ ॥ तीए संकेएणं अह सा जोइणिवरा पयंपेइ । हद्धी मह वीसरिओ अंतेवासी पमाएणं ॥१५८ ॥ तेण विणा अजवि नहु भुंजिस्समहं इओ य ससिलेहा। साहइ जोइणिसामिणि!, कोतुह सीसो मह कहेसु?॥१५९॥ असुरो वा अमरोवा गंधवो नागलोगवासी वा। तस्स कए गोरवं करेमि जह सबसत्तीए ॥१६०॥ सा जोइणीवितं पड़ जंपइ नहु सुरवराइजाईओ। किं पुण दुल्ललियनिवो एसो माणुस्सकुलतिलओ ॥१६१॥ अवि कूणिऊण नासं साजंपइ तं तुमंसि भोलविया । अइभत्तीए केणवि जोइणि ! Jain Education S onal For Private &Personal use Only M ainelibrary.org Page #466 -------------------------------------------------------------------------- ________________ ॥२२०॥ सम्य० ४ धुत्तेण मणुएणं ॥ १६२ ॥ साविहु साहइ वच्छे ! मा अन्नह तं ममि चिंतेसु । दिवसरीरो विहिओ मए समंता स| सत्तीए ॥ १६३ ॥ इत्थागओ य एसो तुमए गउरवपयं परं नेओ । जस्साहं परितुड्डा तस्स न दुलहमिहं किंपि ॥ १६४ ॥ ता मह वयणेण इमं भुंजावसु निययभायणे सीसं । दिवाइ रसवईए आजम्माभुत्तपुत्राए ॥ १६५ ॥ ता जोइणीवि रायं जंपर आगच्छ वच्छ ! भुंजेसु । नागरमणीः सद्धिं दिवमिमं रसवई झत्ति ॥ १६६ ॥ अत्ताणं कयकिच्चं मन्नड़ जाणंतओऽवि उच्छि । भुंजतो को अहवा इत्थीहिं न वंचिओ भुवणे १ ॥ १६७ ॥ काउवि कन्ना अन्नं मणुन्नमन्नं पुणोवि वियरंति । अन्ना जोइणिवयणा तम्मझे हसिय भुंजंति ॥ १६८ ॥ सोगंधियपरिकलियं तंबोलं तस्स दाविडं भणइ । पुत्तय ! उट्ठिय पिच्छसु रयणमयं नागरमणिहरं ॥ १६९ ॥ ताहिवि वरकन्नाहिं ठाणे ठाणे हसिजमाणो सो । वक्काहिं उत्तीहिं सुहेण दियहं अइक्कम ॥ १७० ॥ रयणीसमए जाए विसजिए पिक्खणाइववसाए । राया जोडियहत्थो विन्नवई जोइर्णि एवं ॥ १७१ ॥ जइ सामिणि! संतुट्ठा सचं चिय कप्पवलरिव तुमं । ता एयाणं मज्झा रमिउं मह अच्छरं देसु ॥ १७२ ॥ सा तं साहइ कहमवि जइ संसज्जंति अच्छराउ नरे । उज्झति सुरकुमारा ता एयाओ खणद्वेणं ॥ १७३ ॥ परमहयं नियविज्जावलेण तुह वंचियं करिस्सामि आजम्मं तु तए पुण वयणं एयाण कायचं ॥ १७४ ॥ अंगीकयम्मि रण्णा वयणे तो सा भणेइ ससिलेहं । तुज्झाणानिरयस्स य इमस्स पूरे मणइङ्कं ॥ १७५ ॥ एसो चिरजागरिओ भवणोवरि तुम्ह लहउ निद्दभरं । अन्नं च तुह 1 स०टी० ॥२२० ॥ Page #467 -------------------------------------------------------------------------- ________________ **** ** * पसाया पावउ सुरसिजसंगसुहं ॥ १७६ ॥ ताणं एगा जंपइ उवरितले नत्थि तूलिया काऽवि । जइ महइ एस सुक्खं ता तूलिं नेउ सयमेव ॥ १७७ ॥ तो हरिसनिब्भरंगो सहसा उद्वित्तु सयगुणुच्छाहो । राया सिरंमि तूलिं करित्तु भवणोवरि चडिओ ॥ १७८ ॥ उयरिय पुणोवि तत्तो पलंकं मत्थयंमि धरिऊणं । नेउं भवणस्सुवरिं राया पत्थरइ दासुब ॥ १७९ ॥ जोइणिक्यणेण तओ उप्पाडिय तूलियं सपल्लंकं । सुरसुंदरीइ उवरिमतलंमि नेऊण पत्थरइ ॥ १८० ॥ सावि ससिजं ठाउं रणो रंजेइ रइरसगुणेहिं । तह चित्तं जह अन्ना मन्नइ सो रासहीउच्च ॥ १८१॥ जामिणिजामे तह पच्छिमंमि नयणेसु बंधिउं पढें । सो जोइणीइ नीओ नियए भवणंमि नरनाहो ॥ १८२ ॥ एवं पइदियहं चिय आगच्छंते निवंमि ससिलहा । तीए भणिया वच्छे ! दासो जाओ पईवि तुह ॥ १८३॥ तो पूरियप्पइन्ना ससिलेहा काउ फारसिंगारं । अंतेउरमज्झगयं रायं विनवइ कयहासा ॥ १८४ ॥ सामिय ! दूसणकलिया जं परिचत्ता अहं तु जुत्तमिणं । अवराहिं किमवरद्धं अंतेउरियाहिं जं चयसि? ॥१८५॥ अहवा नायं सुरसुंदरीइ बहुविहविलासरसियस्स । अम्हारिसीण नाम गहियं तुह न य रइं कुणइ ॥ १८६ ॥ तवयणेण चमक्कियचित्तो राया निरूविऊण तयं । उवलक्खिऊण य पुणो भणइ अ तं किं किमयंति? ॥१८७॥ तत्तो नमिय नरिंदो तीए भणिओ मए अविणओ जो । जोइणिवयणेण कओ सो खमियबो तए नाह! ॥१८८ ॥ हरिसविसायाच्छेरयपरिपूरियमाणसो नराहिवई । तं बुद्धिमई देवीपयंमि ठावेइ ससिलेहं ॥ १८९ ॥ उक्तंच-"ता गवो ता रोसो ताव चिय पुछ ******* Jain Education E lonal For Private &Personal use Only ainelbrary og Page #468 -------------------------------------------------------------------------- ________________ सम्य० ॥२२९॥ Jain Education दोससंभरणं । उक्कीरिव हियए जाव चहुति नेव गुणा ॥ १९० ॥ सयलंतेउरकलिओ पायालहरंमि विविहर्भगीहिं । विलसतो वसुहवई गमेइ वरिसाण सहसाई ॥ १९१ ॥ अह नंदणवणसरिसे कुसुमागरनामगंमि उज्जाणे | सिरिअभयंकरसूरी समोसढो साहुपरियरिओ ।। १९२ ॥ दुल्ललियनिवो सूरिं समागयं जाणिऊण साणंदो । सलिलेहजुओ नमिउं उवविसिय सुणेइ धम्मकहं ॥ १९३ ॥ तथाहि — श्रेयो विषमुपभोक्तुं क्षमं भवेत्क्रीडितुं हुताशेन संसारबन्धन गतैर्न ' तु प्रमादः क्षमः कर्तुम् ॥ १९४ ॥ तस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः | प्रमादो हन्याज्जन्मान्तरशतानि ॥ १९५ ॥ तस्मात्प्रमादं निर्द्धय, सम्यक्त्वे क्रियतां मतिः । मूलादिभूते धर्मस्य, द्वादशत्रतरूपिणः ॥ १९६ ॥ मूलं धर्मद्रुमस्यैतद्वारं धर्मपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसंपदाम् | ॥ १९७ ॥ गुणानामेक आधारो, रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाध्यते न कैः १ ॥ १९८ ॥ तद्भोः प्रमादमदिरां त्यक्त्वोपादत्त दत्त शिवसौख्यम् । शुद्धं श्रावकधर्म्म कुकर्म्ममर्माविधं सुधियः ! ॥ १९९ ॥ परतीर्थेऽपि गतानां येषां मरणेऽप्युपस्थिते पुंसाम् । सम्यक्त्वभक्तिरक्तिर्भवति हि ते प्राप्नुवन्ति शिवम् ॥ २०० ॥ तत्तो ससिलेहं पर भणति गणहारिणो इमं वयणं । भद्दे ! किं न बुज्झसि जाणंती निययपुत्रभवं ? ॥ २०९ ॥ सिरिसत्तुंजयतित्थे आराहंतीइ पढमजिणरायं । दुल्ललियनिवे कोवं कुणमाणीए तए तइया ॥ २०२ ॥ सम्मदंसण सेवणवसेण पत्ता महासिरी एसा । बुद्धीइ सयलतिहुयण अच्छरेयकारिणीइ फुडं ॥ २०३ ॥ जुयलयं ॥ इय सोऊण गुरूणं वयणं संमत्त | स० टी० ॥२२१॥ jainelibrary.org Page #469 -------------------------------------------------------------------------- ________________ * **** तत्तअइचंगं । गिण्हेइ चंदलेहा सावयवयनिवहमइसुहयं ॥ २०४॥ तत्तो रायाइजणो जहसत्तीए गहित्तु नियमाई। नमिउं च सूरिरायं नियनियगेहेसु संपत्तो॥२०५॥ पञ्चतिहीए संविग्गमाणसा नियघरेऽवि सलिलेहा । वयनिवहटू पालणकए समचित्ता पोसहं लेइ ॥२०६॥ एगंमि दिणे गिण्हइ सा निचलमाणसा गिरिवरं व। काउस्सग्गं अंतरस-४ मग्गरिउवग्गदुग्गहरं ॥२०७॥ तम्मि खणे देवीओ दुन्निवि सम्मत्तमिच्छदिट्ठीओ ।तं निचलझाणत्थं दटुं वण्णेइ सम्मसुरी ॥ २०८ ॥ सुरअसुरकिन्नराविहु एयं धम्माउ चालिउं न खमा। इय सुणिय मिच्छदिट्ठी सुरी भणइ पिच्छ मे किच्चं ॥२०९॥ तीए संखोहकए विउविया रक्खसा महाघोरा । कित्तियहत्था मुहनिस्सरंतजालालिविकराला ॥२१० ॥ सेले अवि फोडता उच्चसरेणं भणंति ते दुट्ठा। उज्झसु एयं धम्म अन्नह तुमयं गलिस्सामो ॥२११॥ अहवा उज्झिय सावयधम्म अम्हाण पायपउमाई। पूयसु अइभत्तीए मुत्तिसुहाणं कए मूढे !॥२१२ ॥ सा ससिइलेहा निच्चलदेहा तवयणवजपहयावि । नवि संमत्तं खंडइ मंडणमिव मुणइ तग्घाए ॥२१३ ॥ जाव न रक्खसभीया नियनियमं भंजए महासत्ता । पवणाहयच मेहा खणमि ते ताव य विलीणा ॥ २१४ ॥ तत्तो मत्ता करिणो हरिणोवि विउविया महाघोरा । उवसग्गेहिं ताणवि न य खलिया सा सझाणाओ॥२१५॥ केसेसुं धरिऊणं दुल्लुलियनिवं सुराण मायाए। दंसिय तं पइ जंपइ सा दुट्टा धिट्ठविंतरिया ॥ २१५॥ रेरे मुद्धि ! पमुंचसु एयं मे अग्गओ कवडधम्म । अन्नह तुह पाणपियं एवं मारिस्समविकप्पं ॥ २१७ ॥ सा तं सुणिउं अवलंबिऊण मोणं विसेसझाणपरा। चिट्ठइ *R I CANA Jan Education intonal For Privale & Personal use only dainelibrary.org | Page #470 -------------------------------------------------------------------------- ________________ सम्य० ॥२२२॥ Jain Education ता कूडनिवो करुणसरं रुयइ तप्पुरओ || २१८ || दइए चएसु तमेयं किरियं छुट्टेमि जेण कट्ठाओ। नियजीवियदाणेणवि कंतं रक्खति कुलजाया ॥ २१९ ॥ तो सा चिंतइ जायइ भवे भवे पिययमो न उण धम्मो । तम्हा जं वा तं वा होउ न खंडेमि नियनियमं ॥ २२० ॥ एवं झायंतीए खणेण खीणेसु घाइकम्मेसु । तीए संदेहहरं केवलनाणं समुप्पन्नं ॥ २२१ ॥ आसन्नट्ठियदेवीहि झत्ति तीए समप्पिया मुद्दा । तत्तो तीइ वि लोओ चउमुट्ठीहिं सिरंमि कओ ॥ २२२ ॥ उवविसिय देवविहिए सुवण्णकमलंमि साहए धम्मं । तत्तो पयडीहोउं खामइ सा वंतरीवि तयं ॥ २२३ ॥ पडिबोहिय दुल्ललिएण संजयं सा य नायरं लोयं । निवाणं संपत्ता सत्तुंजयगिरिवरसिरंसि ॥ २२४ ॥ नायं नाउं भुवणमहियं चंदलेहासईए, संमत्तंमी वयचय महारुक्खमूलायमाणे । नो कायवो नरगजणगो जीवितेवि भंगो, जेणं तुब्भे लहह सयलं सासयं मुख सुक्खं ॥ २२५ ॥ भावनापदकविषये चन्द्रलेखाकथा । इतिश्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकर श्री गुणशेखरसूरिपट्टावतंस श्रीसङ्घतिलक सूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां सम्यक्त्वषड्भावनास्खरूपनिरूपणो नामैकादशोऽधिकारः समाप्तः ॥ एकादशं सम्यक्त्वषड्भावनास्खरूपाधिकारमुक्त्वा द्वादशं सम्यक्त्व पडूलक्षणख रूपाधिकारमाहअस्थि जिओ तह निच्चो कत्ता भुत्ताय पुण्णपावाणं । अस्थि धुवं निव्वाणं तस्सोवाओ य छडाणा ॥ ५९ ॥ व्याख्या- 'अस्ति' विद्यते 'जीवः' आत्मेति निश्चयात्प्रथमलक्षणम् । तथा स जीवो 'नित्यः' शाश्वतो द्रव्यापेक्षयेति स०टी० ॥२२२॥ jainelibrary.org Page #471 -------------------------------------------------------------------------- ________________ CSCRICCCCCREASCCC द्वितीयं लक्षणं, 'कर्ता' ज्ञानावरणाद्यष्टकर्मणामुपार्जनादिति तृतीयं लक्षणं, 'भोक्ताच' पुण्यपापयोः उपभोक्तृत्वादिति चतुर्थ लक्षणम् , 'अस्ति ध्रुवं निर्वाणं' सकलकर्मक्षयान्मोक्ष इति पञ्चमं लक्षणं, 'तस्य' निर्वाणस्य 'उपायश्च' उपक्रमः शुक्लध्यानादीति षष्ठं लक्षणम् , एवं षट् स्थानानि । एषां च सम्यकपरिज्ञानादवश्यं सम्यक्त्वस्य सत्त्वं ज्ञायत इति द्वारगाथार्थः ॥ ५९॥ ___ एतेषां षण्णामपि मध्ये प्रथमस्थानकखरूपमाह आया अणुभवसिद्धो, गम्मइ तह चित्तचेयणाईहिं । जीवो अत्थि अवस्सं पच्चक्खो नाणदिट्ठीणं ॥६॥ ___व्याख्या-इह हि केचिदनादिमिथ्यात्ववासनावासितखान्ताः शाक्यादयः परमार्थावे दिन आत्मानं प्रत्यात्मवैरिणो विप्रतिपद्यन्ते, इत्थं च तदभावमावेदयन्ति, तथाहि-नास्त्यात्मा स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपपञ्चविधप्रत्यक्षेण गृहीतुमशक्यत्वात् , तदभावाच नानुमानादिभिः, यद्यत्प्रत्यक्षं न गृह्यते तत्तन्नास्ति, यथाऽऽकाशकुशेशयं, तथा चायं, तस्मान्नास्त्येवात्मेति । तन्निरासायाह-'आत्मा' जीवः 'अनुभवसिद्धः' खसंवेदनज्ञानानुभूतः, आत्माऽऽत्मनाऽऽत्मानं सुविशुद्धध्यानसंवलितः पश्यति, चैतन्यरूपत्वात्तस्य, अतः प्रत्यक्षीभूतः, तदनुमानगम्यतामप्याह-'गम्मइ'त्ति 'तथा' तेन प्रकारेण 'गम्यते' अवबुध्यते परीक्षकैरिति,कैः?-'चित्तचैतन्यादिभिः' ज्ञानं च चैतन्यं च ज्ञानचैतन्ये आदिशब्दा|त्सुखदुःखेच्छादयस्तैरिति, अत्र साधनं चेदम्-अस्त्यात्मा, चैतन्यसुखदुःखेच्छादिकार्याणां कारणभूतत्वात् , यद्य Hamn Education HKDgional For Privale & Personal use only P ainelibrary og Page #472 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥२२३॥ RECRORECASSARE कार्यकारणभूतं तत्तदस्ति, यथा घटकारणं मृत्पिण्डः, तथा चायं, तस्मात्तथा, अतः अवश्यमस्त्यात्मा, न केवलमनुमानगम्यः, किन्तु ज्ञानदृष्टीनां प्रत्यक्षः, इति येषां धिषणा पोस्फुरीति तेषां सम्यक्त्वस्थानता ज्ञायत इति प्रथम जीवसत्ताख्यं स्थानमिति गाथार्थः ॥ ६॥ ___ अथ द्वितीयं जीवनित्यत्वस्थानखरूपमाहदवट्ठयाइ निच्चो उप्पायविणासवजिओ जेणं । पुवकयाणुसरणओ पज्जाया तस्स उ अणिच्चा ॥६१॥ व्याख्या-इह ोकान्तानित्यवादिन आत्मनोऽनित्यत्वमेव प्रकटयन्ति, तच विचार्यमाणं विशरारुतामावहति; एकान्तानित्यो ह्यात्मा क्रमेणार्थक्रियां कुर्याद्यौगपद्येन वा ?, न तावत्क्रमेण, तस्य द्वितीयक्षणे विनष्टत्वात् , क्रमस्तु क्षणान्तरावस्थायिन एव स्यात् , तथा च सति कल्पान्तेऽपि न तद्विप्रतिपत्तिः, अतो बलादेवापतितं नित्यत्वं, नापि योगपद्येन, खोत्पादवैयग्र्यात्कथं सर्वदेशकालभाविक्रियाऽऽविष्करणं स्यात् , द्वितीयक्षणे विनष्टत्वात् , अतो न | क्रियाकारित्वं, ततः क्रमयोगपद्याभ्यामर्थक्रियाऽकारित्वादवस्तुत्वप्रसङ्गः । नाप्येकान्तनित्य आत्मा, 'अप्रच्युतानुत्पनस्थिरैकखभावं नित्यमिति तु नित्यलक्षणं, तचात्र न सङ्गच्छते, इच्छाद्वेषप्रयत्नप्रसादाद्यकभावपरिहारेण भावान्तरसं|श्रयणाद्वलादापतितमनित्यत्वम् ,एकत्वभावाभावात् ,अत एवाह-दवत्ति अयमात्मा द्रव्यापेक्षया 'नित्यः' शाश्वतो 'येन' हेतुना 'उत्पादविनाशविरहितः' न कदाचिदप्ययमुत्पद्यते विपद्यतेच, अनाद्यनन्तकालावस्थायित्वेन ध्रुवत्वात् , नन्वेवं ॥२२३॥ Hann Educat an interational Page #473 -------------------------------------------------------------------------- ________________ १९६AROSAROSAROKHARASRCASS TRANSCRECRLSCR बुवाणेनाचार्येण नित्यैकान्त पक्ष एव कक्षीकृतः अतस्तन्निरासायाह-'पुबत्ति' पूर्वकृतानुस्मरणात् मयेयं पूर्वजन्मनि । श्रीमदहत्प्रतिमा कारिताऽऽसीद् , अधुना तदवलोकनात् ,प्रत्यभिज्ञाने जातिस्मरणम् , अत एव तु तस्य 'पर्याया' भवा-14 द्भवान्तरगमनानि सादिसान्तकालवैशिष्टयेन 'अनित्या'नश्वराः,एतावताऽऽत्मा नित्यः,तत्पर्यायास्त्वनित्याः,नच कदा|चिद्रव्यं पर्यायवर्जितं स्यात् , उक्तं च-"द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा?, दृष्टा मानेन केन वा ? ॥१॥" अतो द्रव्यपर्यायाणां कथञ्चिद्भेदाभेदाङ्गीकारेण नित्यानित्योऽयमात्मा, उत्पादव्ययध्रौव्ययुक्तत्वात् , यथा-"घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥१॥" एवं निश्चलीकृते खान्ते सम्यक्त्वस्थानता ज्ञायत इति द्वितीय स्थानमिति गाथार्थः ॥ ६१॥ __ अथ तृतीयं काख्यं स्थानमाहकत्ता सुहासुहाणं कम्माण कसायजोयमाईहिं । मिउदंडचक्कचीवरसामग्गिवसा कुलालुब्व ॥६२ ॥ | व्याख्या-अयमात्मा 'कर्ता' करणशीलः, केषाम् ?-'शुभाशुभानां कर्मणां' ज्ञानावरणप्रभृतीनामष्टानां, न तु जगदादीनाम् , इह हि केचनापि मिथ्यात्वान्वितविलोचनास्त्रिलोचनकृतं विश्वं मन्यन्ते, तथाहि-उर्वीपर्वततर्वा सर्व सकर्तृकं, कार्यत्वात् , यद्यत्कार्य तत्तत्सकर्तृकं, यथा घटः, तथा चेदं, तस्मादीश्वरकर्तृकमित्येतद्वचो विचारचतुरचेतोभिर्विचार्यमाणं वन्ध्यास्तनन्धयलीलामाकलयति, तथाऽप्यभ्युपगम्य ब्रूमः स भवदभिमतः कर्ता मूर्तोऽमूर्तो वा ECCLOGASCAR lain Educati o nal Ambibrary.org Page #474 -------------------------------------------------------------------------- ________________ सम्यक ॥२२४॥ जगत्सृजति?, मूर्तश्चेजगत्सृजति तदा कुलालवानि दरिदृश्यते?, अतोन मूर्तः कर्ता, अथामूर्तों जगत्सृजति तर्हि स.टी. तस्य शरीराद्यभावात्कथं जगत्सृष्टिसामर्थ्य मिति दूरापास्तैव जगत्कर्तृत्वकथा, अतः शुभाशुभान्येव कर्माणि जीवः करोतीति सिद्धं, कैर्हेतुभिरित्याह-'कसायत्ति' 'कषाययोगादिभिः' तत्र कषायाः-अनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानसज्वलनरूपाः क्रोधमानमायालोभाः पोडश, योगाः-मनोवचनकायरूपाः पञ्चदश, उक्तं च-"सचं मोसं मीसं असचमोसं मणं तह वई य । उरलविउदाहारा मीसगकम्मइग इय जोगा ॥१॥" अत्र मकारोऽलाक्षणिकः, आदिशब्दान्नवनोकषायमिथ्यात्वपञ्चकद्वादशाविरतीनां परिग्रहः, एवंविधैर्बन्धहेतुभिरिति, अत्रार्थे दृष्टान्तमाह-'मिउत्ति' मृन्-मृत्तिका दण्डो-भ्रमणयष्टिः चक्रं प्रसिद्धं चीवरं-संमार्जनवस्त्रं, मृच दण्डश्च चक्रं च चीवरं च मृद्दण्डचक्रचीवराणि तेषां यः 'सामग्रीवशः' सहकारिकारणसामर्थ्य तस्मात् 'कुलाल इव' कुम्भकार इव, यथा कुलालो मृदादिभिर्घटमुत्पादयति तथा जीवः कषायादिभिः कर्म बध्नातीत्येवं ज्ञाततत्त्वः सम्यक्त्त्वस्थानतामवगाहत इति तृतीयं स्थानमिति गाथार्थः ॥ ६२॥ ___ अथ चतुर्थ भोक्तृनामकं स्थानमाहभुंजइ सयंकयाइं परकयभोगे अइप्पसंगो उ।अकयस्स नत्थि भोगो अन्नह मुक्खेऽविसो इजा ॥६३॥3॥२२४॥ व्याख्या-इह हि महामोहधूमध्वजधूमव्याकुलीकृताक्षा अक्षपादादय इति ब्रुवते, यद्-ईश्वरप्रेरणया सर्वः कोऽपि Jain Education anal For Privale & Personal Use Only A inelibrary.org Page #475 -------------------------------------------------------------------------- ________________ सुखदुःखादिकं खर्गनरकादिष्वनुभवति, यदूचुस्तधूथ्याः-“ईश्वरप्रेरितो गच्छेत्खग्र्ग या श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥१॥” इति, तन्निरासायाह-'भुञ्जइ'त्ति भुङ्क्ते अनुभवति स्वयम्-आत्मना कृतानि-विहितान्यर्थापत्त्या शुभाशुभानि कर्माणीति गम्यते, अत एवोक्तम्-"नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥१॥" यद्येवं तर्हि परकृतानि भुते न वेत्याह-'परकय'त्ति 'परकृतभोगे' अन्यकृतकर्मण्यन्यस्य भोक्तृत्वेऽतिप्रसङ्गः, तुः निश्चयार्थः, यद्यन्यकृतमन्यो भुङ्क्ते तदा देवदत्ते भुक्ते सर्वस्यापि जगतस्तृप्तिः स्यात् , तथा च न दृश्यते, अतः परकृतं कर्म प्राणी न भुते, किन्तु स्वकृतमेवानुभवति, यदागमः-"जीवे णं भन्ते ! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खे?, गोयमा! अत्तकडे दुक्खे नो परकडे दुक्खे नो तदुभयकडे दुक्खे" यद्येवमपि तबकृतस्य भोगो भवति न वेत्याह-'अकयस्स'त्ति अकृतस्य अनुपार्जितस्य 'नास्ति' न विद्यते भोगः, अकृतस्य वस्तुन एवाभावः शशशृङ्गवत् , अतः कथं तद्भोगः?, 'अन्यथा' तद्वैपरीसे सकलकर्मात्यन्तोच्छेदावा 'मोक्षे' मुक्तावपि स कृतभोगः स्यात्, तथा च न किमिति?, कर्मबन्धाभावात्तदनुभवकारिपौगलिकशरीराभावाच, इत्येवं ज्ञाततत्त्वस्य पुंसश्चतुर्थ सद्दर्शनस्थानं भवतीति गाथार्थः ॥ ६३ ॥ अथ पञ्चमं निर्वाणाख्यं स्थानमाहनिव्वाणमक्खयपयं निरुवमसुहसंगयं सिवं अरुयं । जियरागदोसमोहेहिं भासियंता धुवं अत्थि ॥४॥ Hamn Education Campional For Privale & Personal use only Y Hainelibrary.org Page #476 -------------------------------------------------------------------------- ________________ सम्य० स० टी० ॥२२५॥ व्याख्या-'निर्वाणं' मोक्ष इति सम्बन्धः, तत्खरूपमाह-'अक्षयपदं' एकसिद्धापेक्षया साद्यनन्तं, सर्वसिद्धापे- क्षयाऽनाद्यनन्तं, सिद्धानां पतनाभावान्न पुनः संसारावतारः, एतावता-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् ।। गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥” इति वादिनः सौगता निरस्ताः अतो युक्तमक्षयपदमिति पदोपादानं, पुनः कीदृशम् ?-निरुपमम्-उपमानवर्जितम् , 'इक्षुक्षीरगुडादीनां,माधुर्यस्यान्तरं महदिति न्यायात्केवलिदानामपि वक्तुमशक्यं यत्सुखं-सातं तेन संगतं-मिलितमनन्तसुखात्मकत्वान्मोक्षस्येति । नन्वशरीरस्य नष्टकर्माष्टकस्य सिद्धस्य कुतः सुखसम्भवो भवति ? इति, अत्रोच्यते वाचकप्रणीतवचः-लोके चतुर्विहार्थेषु, सुखशब्दः प्रवर्त्तते। विषये वेदनाभावे,विपाके मोक्ष एव च॥१॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥२॥ पुण्यकर्मविपाकाच, सुखमिष्टेन्द्रियार्थजम्। कर्मक्लेशविभेदाच,मोक्षे सुखमनुत्तमम् ॥३॥ अत एव 'शिवम्' अनुपद्रवं, पुनः किंभूतम् ?-"अरुज' शरीराभावादष्टाधिकशतरोगसंभवाभावाच गदरहितं, तच कथं ज्ञायत इत्याह'जियराग'त्ति 'जितरागद्वेषमोहैः' जितो रागो द्वेषो मोहश्च यैस्ते जितरागद्वेषमोहाः, यतः-"रागोऽङ्गनासङ्गमनानुमेयो, द्वेषो द्विषहारणहेतिगम्यः। मोहः कुवृत्तागमदोषसाध्यो, नो यस्य देवः स स चैवर्महन् ॥१॥" तैः 'भाषितं' पूर्वापराविरुद्धतया कथितं, न विप्रतारकवचनप्रायं, तस्मात् 'ध्रुवं' निश्चितम् अस्ति मोक्षो भव्यजीवस्येत्यध्याहारः। एवं ज्ञाततत्त्वस्य पञ्चमं मोक्षः स्थानं स्यादिति गाथार्थः ॥ ६४ ॥ अथ षष्ठं मोक्षोपायाख्यं स्थानमाह *PESSACHS*** ॥२२५॥ Jan Educati onal For Private & Personal use only SEO Mainelibrary.org Page #477 -------------------------------------------------------------------------- ________________ सम्मत्तनाणचरणा संपुन्नो मोक्खसाहणोवाओ । ता इह जुत्तो जत्तो ससत्तिओ नायतत्ताणं ॥ ६५ ॥ ___ व्याख्या-अर्हद्गुरुतत्त्वेषु सम्यग्भावः-शोभनः परिणामः सुरैरप्यचाल्यः सम्यक्त्वं क्षायकादि, ज्ञायते सचराचरं जगदिति ज्ञानं मतिश्रुतावधिमनःपर्यायकेवलरूपं, चर्यते सत्कर्तव्यविशेषोऽनेनेति सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपं चरणं, सम्यक्त्वं च ज्ञानं च चरणं च सम्यक्त्वज्ञानचरणानि 'सम्पूर्णः अविकलो 'मोक्षसाधनोपायो' मुक्तिगमनकारणं, प्राकृतत्वादत्र पुंस्त्वं न दोषायेति, यथा साधनेन भूधनः परचकं विजित्य राज्यादिकमासादयते तथाऽनेनोपक्रमेणाऽऽन्तरान् रिपून जित्वा निवृतिपुरीराज्यश्रियमाश्रयति, तस्मात् 'इह' मोक्षसाधनोपाये 'यत्नः' उद्यमः 'स्वशक्तितो निजवीर्यानतिक्रमेण सर्वबलेन युक्तः, केषाम् ?-'ज्ञाततत्त्वानाम् अवगतजिनवचनरहस्यानां, एवमुद्यमवतो मोक्षोपायाख्यं षष्ठं स्थानं स्यादिति गाथार्थः ॥ ६५ ॥षण्णामपि स्थानानां भावार्थो नरसुन्दरकथया कथ्यते, तथाहि___अस्थि समत्थपसत्थकंचणरयणकंतकतिपंतिभासुरसुरसिहरिसेहरदीवे सिरिमंजंबूहीवे पढमहीवे निरंतरच्छेरयपरंपराविचित्ते सिरिभरहखित्ते तरणिव तरुणीमणीमयकंची कञ्चीणाम महानगरी-घण्टापहं जीइ पलोइऊणं, माणिक्कमुत्ताहलजालिकिण्णं। मन्नेइ चित्तंमि जणो बुहोऽवि, जलावसेसं रयणायरंपि ॥ १॥ तत्थ पसत्थसस्थसकलकलाकलियजयसुंदरो नरसुन्दरो राया,-जेणं बाहुमहीहरेण सययं मंथित्तु सवत्तओ, जुझं दुद्धरसायरं Jain Education a l For Privale & Personal use only K ainelibrary.org Page #478 -------------------------------------------------------------------------- ________________ सम्यक स०टी० ॥२२६॥ ROCRACAR जयसिरिं आयडिऊणं खणा। नूणं सो पुरिसुत्तमो विहसिओ देविन्दमन्थयलाणंतेहिं परिमन्थिए जलणिही साविक्खलद्धिंदिरो ॥१॥ सो उण कुलक्कमागयनत्थियवायवायाऊरियपुट्टो देवगुरुदुट्टो जीवस्स बन्धमुक्खपुण्णपावपरभवग मणाइयं न मन्नइ, चत्तारि चेव भूए सवत्थ वत्थुकारणभूए परमरहस्सं वाहरेइ । तस्स य पुरिसुत्तमस्स व सच्छी नियलडहलायण्णपराजियहरिसुंदरी सुरसुन्दरी नाम महादेवी । तस्स य मइमाहप्पदप्पपराजियामरमंती सुमइनामा मंती, जो य-निरुवममुणिजणसेवणधुरीणभावेण मुणियसुयसारो। जिणपूयबद्धलक्खो वयपालणसावहाणमणो ॥१॥ इओ य भूरमणीतिलयसहोयरे सिरिचण्डउरे नयरे वेरिचकमुसुमूरणचंडसेणो सेणो नाम सामन्तओ आसि, तस्स मंततंतजंतसुदित्तमई जोई परममित्तो हुत्था, सो य अन्नया नरसुन्दररायविसमतमसेवानिवेयपरेण चण्डसेणसामन्तेण सवाऽलंकारभासुरीकाऊण सप्पणयं वाहरिओ-बन्धव! मं दुक्खसायरनिवडियं नरसुन्दररायविद्धंसणहत्थावलम्बणदाणण समुद्धरेसु, तेणावि तम्मोहमोहियमइणा तहेव पडिवन्नं, तओ जोगीवि कञ्चीपुरीए गन्तूण एगमि मढे ठाऊण बहुप्पयारकोउगादसणरञ्जियजणो परमं पसिद्धिमुवगओ, रण्णावि तप्पभावाइसयं लोयाओ सुणिय णियसगासमाकारिय सायरं दिन्नासणो रहम्मि पुच्छिओ-जोइराय! कओ देसाओ तुम्हे अम्ह पुरं सम्पत्ता?, जोगीवि जम्पेइ-महाराय ! जोइयपयभत्तं भवन्तमायण्णिय उक्कण्ठियचित्तो सिरिपचयाओ तुम्ह दंसणूसुओ समागओ, पुणरवि निवइणा पुट्ठो-अत्थि कावि तुम्ह देवाणुभावसत्ती ?, तेणावि अप्पणो परममुक्करिसं पयडन्तेण भणियं-अत्थी चेव-दंसेमि रत्तीइ दिणं दिणंमी रत्तिं धरित्तीइ गणं गहाणं । पाडेमि थंभेमि किवीडजोणिं, सोसेमि एक्कच्चुलुएण सिन्धुं ॥१॥ ॥२२६॥ R ACRORE Jan Educati Andiainelibrary.org For Privale & Personal use only o nal Page #479 -------------------------------------------------------------------------- ________________ HALIPESABSERECRUARYANA वारेमि इंतं परचक्कचक्क, सक्कंपि आणेमि नियड्डिऊणं । अन्नंपि तं किंपि न अस्थि लोए, जं सिज्झए नेव मए नरिंद!॥२॥ एयंमि खणे नम्मसचिवेण जंपियं-जोइराय! किमयारिसेहिं फग्गुवग्गिएहिं ?, जइ कावि तुम्ह सत्ती अत्थि ता मज्झ पाणपिया पणयकलहेण रुसिय गया अस्थि, तीइ विणा मह अरण्णमिव भषणं जायं, तं आणेसु जहा तुह भद्दवयमेहस्सव गलगजियं सचं मुणेमि । तओ जोगिणा मंडलं पूरिऊणायडियमंतबलेण कणिकाच्छिक्ककरा मंडए कुणमाणी सा आणीया, तयणु नम्मसचिवो नियं पणइणि आगयं दद्वृण हरिसाऊरियपुट्टो करे उभिऊण नचिउं लग्गो, हरणावि जायच्छरिएण जोगीवि भणिओ-अत्थि कोऽवि कालवंचणोवाओ नवित्ति, तओ तेणुत्तं-अत्थि, परं गिण्हेसु मह दिक्खं जइ महसि कालवंचणं, रणावि तवयणे पडिवन्ने सो पमुइओ, तं पवजिऊण एवमुवएसं देइ-"नियदेहे बारस अंगुलाई नीहरइ पविसइ दसेव । पवणो तधिवरीयं जो कुणइ स वंचए कालं ॥१॥ एवं कूडब्भमेण भूवं भोलविय जीवहिंसाइपावठाणसायरे बोलिऊण उम्मग्गे पाडेइ स दुट्टपासंडी। अन्नया विसमविसदाणेण रायं वावाएऊण काकनासं नट्ठो स चिट्ठो, रायावि विसवसगओ कट्ठव अचेयणो जाओ, तओ हाहारवं कुणमाणो परियणो मिलिओ, तओ सपचया मंतवाइणो सव्वेऽवि हक्कारिया, तेहिंपि नियनियसत्ती फोरवियावि वजे टंकियव विहला जाया, सचिवाईलोओऽवि अईव विसायसायरे पडिओ, अकंदं कुणंतीओ पाणिपुडाहयपीणथणतुटुंतहारमुत्ताहलधदावलियगिहंगणाओ मिलियाओ अंतेउरविलयाओ, तओ मंतीहिं सबहा गयचित्ति कलिऊण हत्थिणीकुम्भत्थलमा HESARSAHASR-494.. Ham Education onal For Privale & Personal Use Only aineibrary og Page #480 -------------------------------------------------------------------------- ________________ स० टी० सम्य० रोविय मसाणभूमि नेऊण जाव चंदणागुरुदारुरइयाए चियाए राया आरोविओ, ताव उग्घाडियनयणजुयलो पाउ-18 ॥२२७॥ भूयचेयन्नो राया चियाए उत्तरिऊण मंतिजणं जंपिउं पउत्तो। तओ सुमइमंतिणा नमिऊण विन्नत्तो-महाराय ! है स पाविट्ठो जोगी तुम्हाणं विसं दाऊण नहो, गवेसिजमाणोऽवि न कत्थवि पत्तो, मंतवाइहिँपि तुम्हे पडिजागरि यावि न चेयणं पत्ता, तओ रण्णा वुत्तं-सम्पयमहं कहं पवणसंसग्गेण निविसो जाओ?, तओ मंतिणा भणियं-परमेसरो जाणइ, किंतु देव ! मया पुविं सुणियमासि-जहा उग्गतवस्सीणं पत्तविचित्तलद्धिसिद्धीणं अंगसंगयसमीरणफरिसमित्तेणावि पाणिणो विसवेगाओ मुचंति, तओ रण्णा आइट्ठा विसिट्ठा सेवगा, वच्चह उवरिमभूमिसुद्धिं कुणेह, कोवि अत्थि इत्थ मुणीसरो ?, तओ तेहिं आणं पडिच्छिऊण भूमिसुद्धिं विहिऊण विनविओ राया जहा सामिय ! पुप्फागरुज्जाणे संपयं चेव राउच सेणासमूहेणं वासवुव सुरगणेणं फुल्लियदुमुब विहगनिवहेणं कमलुव भसलपडलेणं| मुणिजणेणं भूसियपासदेसो नाणलच्छिनिवासो चारुचरित्तपवित्तगत्तो पत्तो चंदप्पहायरिओ, भूवइणा भणियं-नूणमेयस्सेव मुणिंदस्स पभावो संभाविजइ, जं मह देहाओ गरललहरिओ पणट्ठाओ, तम्हा जामि अंतेवासिव तस्संतियं । तओ उट्ठिऊण सपरियणो राया तस्स पासं गंतूण महियलमिलंतमऊली नमिऊण उवविट्ठो, सूरिहिंपि समारद्धा धम्मदे सणा, तहाहि-माणुस्सखित्तजाईकुलरूवारुग्ग आउयं बुद्धी। समणुग्गहसद्धा संजमो य लोगंमि दुलहाई॥१॥ अत्रा-3 जन्तरे राज्ञा खकुलक्रमागतं नास्तिकमतं प्रकटयता गुरवो बभाषिरे-भवद्भिर्यदिदं जीवास्तित्वादिकमुक्तं तन्नास्मन्मनसि SANCARRORESAX ॥२२७॥ Jain Education anal For Private &Personal use Only Mainelibrary.org Page #481 -------------------------------------------------------------------------- ________________ घटाकोटिसंटङ्कमाटीकते, भूम्यादिमहद्भूतचतुष्टयाद्यतिरिक्तं परलोकादिभवभ्रमणप्रवणमन्यजीवादिकं वस्तु न दरीदृश्यते, असत्त्वादेव, तथाहि-नास्ति जीवः प्रत्यक्षप्रमाणाविषयत्वाद्योमारविन्दवत् , यच सद्रूपमस्ति न तत्प्रत्यक्षप्रमाणातीतं, यथा चत्वारि भूतानीत्युक्त्वा स्थिते भूपरिवृढे भगवन्तोऽभाषन्त-राजन्नयमात्मा किं भवतोऽध्यक्षागोचर उत सर्वेषां ?, तत्र चेत्तवाप्रत्यक्षत्वान्नास्ति तदा विप्रकृष्टदेशकालखभावानां भूम्नामुर्वीपर्वततर्वादीनामप्यसत्त्वप्रसङ्गः, भवतोऽप्येषामैन्द्रियकज्ञानेनानवलोकनात्, यदि च सकललोकावलोकनातीतत्वान्नास्तीति निगद्यते, तदपि सावा, जगजनप्रत्यक्षाणां तेषां भवदनध्यक्षत्वात्, उत तेऽपि भवदध्यक्षास्तदा भवत्येव जगजीवप्रसङ्गः, किञ्च-चैतन्यमिदं चतुर्भूतानां प्रकृतिरुत कार्य?, न तावत्प्रकृतिः, तेषां चैतन्यवन्ध्यत्वात् , न चापि कार्य, भूतानुरूपताऽसत्त्वात् , अ थ सर्वभूतसंयोगाच्चैतन्यमुत्पद्यते, यथा मद्याङ्गेभ्यो मदशक्तिः, तदप्यपटु, यस्य वस्तुनो यत्राभावस्तत्र तस्योत्पादाभाव Pएव, यथा धूलीकणालीभ्यस्तैलं, मद्याङ्गेषु च सर्वेषु प्रत्येकं मदशक्तिसद्भावात् , सर्वजगदनुभवसिद्धं चेदं चैतन्यं यस्य कस्यापि खभावः स भूतेभ्यो भिन्न एव परभवगामी जीवः, द्रव्यपर्यायभेदैश्च नित्यानित्यः खकर्मफलोपभोक्ता पुण्यपापक्षयान्मोक्षगामीति स्थितं । तओ नरिंदेण पञ्चुत्तरदाणाखमेण भणियं-भयवं ! जइ परभवगामी एस जीवो जायइ ता मज्झ पिया बहुविहजीवघायणनिबद्धमई तुम्हाणं मए अवस्सं नरए गओ भविस्सइ, ता एस कहमिह आगंतूण मं पावाओ न निवारेइ ?, गुरूणाविवुत्तं-जहा कोऽवि महाअन्नायकारी निविडनियडेहिं निगडिऊण कारागारंतरे MARCASRANASA Jain Education a l For Privale & Personal Use Only Nainelibrary.org Page #482 -------------------------------------------------------------------------- ________________ सम्य० टी. ॥२२८॥ निक्खित्तो पिक्खिउंपि न मिययपरियणं लहइ, तहा एएण दिटुंतेण तुम्ह पिया कम्मपरवसा नरयाउ न पाव नीसरिउं, भूवइणा भणियं-जइ एवं ता मह माया तुम्ह धम्मरत्ता जीवदयानिरया अवस्सं सग्गं गया हविस्सइ, सा य आगंतूण पावनिरयं मं किं न बोहेइ, तओ भगवया वागरियं-भो देवाणुप्पिया! सग्गं गया जीवा सहावसोहग्गसुंदरअमरसुंदरीभोगदुल्ललिया बहुपयाररिद्धिभरवक्खित्तचित्ता असंपन्नपओयणा अणहीणमणुयकजा चउसयपंचसयजोयणुल्लसिरितिरियलोयदुरभिग्गंधसंतद्वा तित्थेसरपंचकल्लाणगे महरिसितवाणुभावं जम्मंतरनेहं वा मुत्तूण पाएण न समागच्छंति मणुयलोयं । तओ रण्णा वुत्तं-भयवं! मए जीवस्स पिक्खणकए एगो चोरो दोखंडीकओ, तत्थ न दिट्ठो कोऽवि नीहरंतो महब्भूए चइवि अन्नो जीवो, मुणिवरेणावि भणियं-राय ! केणवि अरणियकर्ट बहुसो द खंडीकयं, तस्स मझे न पलोइओ सबहावि अग्गी, अवरेण महणदारुणा महणजुत्तीए उढिओ दिट्ठो हववाहो । जइ मुत्तिधरा अवि पयत्था विजमाणावि चम्मचक्खूहिं न पिक्खिजंति ता सरीराइविरहियस्स अम्मुत्तस्स जी-3 वस्साणवलोयणे का विपडिवत्ती?, पुणो रण्णा साहियं-भयवं! एगो चोरो जीवंतो लोहमंजूसाए पक्खित्तो, साय जउपमुहदवेहि समंतओ नीरंधीकया, कियंतेऽवि समए समइकंते चोरो तम्मज्झट्ठिओ चेव विवन्नो, जइ कोऽवि सरी २२८॥ स्रवइरित्तो जीवो हुजा ता नूणं पलोइज्जइ, तन्निस्सरणमग्गो मंजूसाए न दिट्ठो, तम्हा नत्थि जीवो, तओ भगवया ।" भणियं-एगमि पुरे कोऽवि संखवायगो हुत्था, तस्सेवंविहलद्वी-दूरेवि संखं पूरंतो कण्णसन्निहाणे चेव लक्खियइ, Hann Education Interational For Privale & Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ ३९ एगया तेण नरिंदस्स सरीरचिन्तावसरे वाइओ संखो, मम कण्णमूले ठाऊण एस संखं धमइत्ति संबुद्धस्स रण्णो पुरीसनिरोहो जाओ, तओ कुविएण रण्णा सो वज्झो आणत्तो, तेणवि राया विन्नत्तो - सामिसाल ! अहं दूरट्टिओऽवि | संखं वायंतो लद्धीए समीवट्ठिओ चेव लक्खियामि, जइ एयं मह वयणं न मन्नेह तो पच्चयं कुणेह, तत्तो कुम्भीए निक्खिविऊण तीए सम्मं मुहं पूरिऊण उवरिं लक्खाए सारियाए तम्मज्झट्ठिएण धमिओ संखो, सवेहिवि सुओ नाओ, कुम्भी सवओऽवि अच्छिद्दा दिट्ठा । तहा लोहकारेण एगेण लोहंमि धमिए छिद्दं विणा तत्थ अग्गी पविट्ठो, तारुओ चेव जाओ, एवं जीवस्सावि पवेसे निग्गमे य परमा सत्ती । तयणु पुणोऽवि रण्णा भणियं - भयवं ! एगो चोरो मालाओ पुत्रं तोलिओ, तओ कण्ठकंदलुच्बंधणेण वावाइय तोलिओ तप्पमाणो चेव जाओ, न तत्थ घडचडयसरिच्छोऽवि जीवाइओ पयत्थो नीहरंतो दिट्ठो । तओ गुरुणा वाहरियं - महाराय ! एगेण गोवालबालगेण कुऊहलेण एगो दिइपुडो पवणेण पूरिऊण तोलिओ, पच्छा वायं निस्सारिय तोलिओ समाणो चेव, तयफासिंदियगिज्झरस मुत्तिमंतस्सवि वाउस्स पवेसनिस्सरणेण दिइणो समाणया, ता सरीरवइरित्तस्स ससंवेयणपञ्चक्खस्स चेयणालक्खणस्स जीवस्स परिन्नाणे को संसओ ? । तओ राया भणइ भयवं! तुम्ह पसाया जइवि झत्ति नट्ठो दुहाविविमोहविसो तहावि नत्थियवायं कमागयं कहं चएमि ?, गुरूहिं वृत्तं - संपत्तविवेएहिं एवं कुमग्गं चइय सुमग्गासेवणं काउमुचियं, भणियं च जे केऽवि पुचपुरिसा अंधलया अंधकूपए पंडिया । ता किं सच्चक्खेणं झडत्ति तत्थेव पडियवं १ ॥ Jain Educationonal jainelibrary.org Page #484 -------------------------------------------------------------------------- ________________ सम्य० ॥२२९॥ LOCRACANCERRORSCORCH जहा धणत्थिणो चत्तारि पुरिसा भमंता कमेण लोहरुप्पसुवण्णरयणाणि पाविऊण पुत्वपुवपत्तवत्थुपरिहारेण सटी उत्तमवत्थुसंगहेण आजम्मं सुहभायणं जाया, तम्मज्झे एगो पुण कुबहिलचित्तो पुवपत्तं लोहं कहं चएमित्ति बहुवारमवरेहिं वारिओऽवि भणइ, तओ स दुक्खी जाओ, एवं महाराय ! तुमंपि कुलकमागयं नत्थियमयमचयंतो नरयाइदुक्खभायणं पुर्वव भविस्ससि । तओ रण्णा पुच्छिया गुरुणो-मया कहं दुक्खरिंछोली पुवभवे । अणुहूया, ता पसिय कहेसु । गुरुवि भणिउमाढत्तो-इत्थेव भारहे वासे नवगामनामे गामे अज्जुणनामओ कुलपुत्तओ आसि, तस्स य सुसावगो सुहंकराभिहो मित्तो जाओ । अन्नया तत्थ गामे मुणिणो समागया, तया सुह-16 करेण भणिओ अज्जुणो-बंधव ! वचामो मुणिपासं, सुणेमो जिणधम्म, तओ अज्जुणेणुत्तं-वयंस ! मए नायमेवागमरहस्सं-लोयभोलवणकए धुत्तेहिं कयाई कबाई कमेण सिद्धंतो संवुत्तो, एवं नियहिययाभिप्पायं पयासंतेण कुकम्ममजियं, कालकमेण मरिऊण अज्जुणो छगलओ जाओ, तओ तस्सव निमित्तदिणे अज्जुणनं-15 दणेण स छागो वावाइऊण माहणाण दिन्नो तप्पुण्णकए। तओ रासहो जाओ, बहुयरं ताडिजंतो भारंग वहेइ, खुहापिवासातरलिओ अणिट्ठविट्ठाइभक्खणेण कालं गमन्तो कयावि बहुभारपीडिओ पडिओ भण्डगाणमुवरि, तओ रुटेण कुम्भयारेण लउडएण तहा पहओ जहा मओ। तओ गडसूयरो जाओ, असुइमज्झे लुटुंतो भक्खं| तो आहेडियभसणेण सवणेण गहिय विरसमारसंतो मारिउ भक्खिओ। तत्तो चुत्तो करहो, सोऽवि महाभारवहणपरिस्संतगत्तो तडिणीदुत्तडिपडणपीडियसवंगो कडु रडंतो दुहसंतत्तो मरिय गुवरगामे धणनामगस्स वणिणो मूयगो । Jan Education a l For Private & Personal use only nelibrary.org Page #485 -------------------------------------------------------------------------- ________________ नंदणो हुत्था, सो लोएहिं पए पए हसिजंतो निविवेयजणहिं विनडिजंतो अमरिसवसेण कूचे पडिय मओ । नं-18 दिगामे ठकुरमंदिरे दासपुत्तो जाओ, एगया मजपाणपरवसेण नियठकुरो अक्कोसिओ बहुविहअसम्भवयणेहिं, तओ । तेण रुटेण तस्स छिन्ना जीहा, सो य महापीडाविहुरियंगो महीए पडिओ, तओ महुरगिराए मुणिणा भासिओभद्द ! किमत्थ संतावं वहसि ?, जं तए पुश्विं कुकम्मं निम्मियं तस्सेस विवागो, अज्जुणभवाओ आरब्म सबो पुत्वभववइयरो निवेइओ, तस्सवणेण सोऽवि जायजाइसरणो अप्पाणं निंदतो मुणिपासाओ लद्धं पंचपरमिट्ठिमंतं सुमरंतो पाणे चइऊण महाराय! तुमं जाओ । पुत्वभवन्भासाओ य नत्थियमयभावो तुम्ह संजाओ । रायावि इय गुरुमुहाओ सुणिय संजायजाइसरणो पच्चक्खीकयपुत्वभवो मुणिं पड़ जंपइ-भयवं ! सचं चेव तुम्हाण वयणं, तम्हा अस्थि चेव अप्पाऽणाइनिहणो पुण्णपावकरणपवणो तवेयणे पवीणो य, धुवं निवाणमवि अस्थि, न इत्थ कोवि संदेहो, ता भयवं! मह इद्दहमित्तो कालो निरत्थओ जाओ, संपइ पुण तुम्ह दंसणाओ पणटुं मह पावकम्म, ता पसिऊण संसार Mसागरतारिणिं अन्नाणतिमिरतरणिं निरवजं पवजं मे वियरेह । सूरिणावि अब्भणुनाओ परमसंवेगरसपोसियमणो नियं पुत्तं रज्जे ठविय चेइएसु अट्ठाहियामहिमं कारिय नरसुंदरराओ गुरूण पासे पक्वजं पडिवजइ । 'जयं चरे जयं चिट्टे, | जयमासे जयं सए । जयं भुजंतो भासंतो, पावं कम्मं न बंधइ ॥१॥' इचाइ परमरहस्सं हियए चिंतयंतो निरइयारं दाचरित्तं पालयंतो पठियसिद्धंतो गुरूहि सूरिपए ठविओ रायरिसी। तओ मिच्छत्ततिमिरनियरं सहस्सकिरणुब्ब संहर COACSCROMANACONNECOCOCALS Ham Education Bingonal lainelibrary.org Page #486 -------------------------------------------------------------------------- ________________ सम्य० ॥२३०॥ माणो पडिबोहियभवचको नरसुदरसूरी नियपए सव्वगुणोववेयं सीसं ठाविअपंचविहतुलणाए अप्पाणमेवं तोलेइ, सास० टी० चैवंविधाः-"तपसा सत्त्वसूत्राभ्यामेकत्वेन बलेने च। तुलना पंचधा प्रोक्ता,जिनकल्पं जिघृक्षतः॥१॥ प्रथमोपाश्रयस्यान्तो, द्वितीया तद्वहिः स्मृता । तृतीया चत्वरे ज्ञेया, चतुर्थी शन्यवेश्मनि ॥२॥ पञ्चमी पितृवने (श्मशाने पञ्चमी) भीमे, भयसम्भ्रमवर्जिता । विधेयेति महात्मानः, प्राहुः सिद्धान्तवेदिनः ॥३॥ तओ जिणकप्पं पडिवजिय नियदेहेऽवि अप्पडिबद्धो गामे एगराइयं नयरे वीहीकमेण पंचराइयं चिटुंतो पजंते पाययोपगमणमणसणं करिय समाहिणा नरसुन्दररायसूरी सबट्ठसिद्ध विमाणे सुरवरो समुप्पनो । तत्तो मणुस्तभवे अवयरिय सिद्धिसुहं पाविस्सइ-“एवं सयावि नरसुंदरभूमिरायदिटुंतमेयममयं वनिपीय भवा! जीवाइअस्थिवयणेसु कुणेसु बुद्धिं, सम्मत्तसुद्धिवसओ जह होइ सिद्धी ॥१॥ सम्यक्त्वपट्स्थानविषये नरसुन्दरकथा ॥ सम्प्रति सकलशास्त्रार्थ निगमयन्नाहइय सतसट्ठिपयाई उच्चिणिउं विउलआगमारामा । संगहिया इत्थ कार, मंदमईणं सरणहेउं ॥ ६६ ॥ । व्याख्या-'इतिः' परिसमाप्तौ श्रद्धानादिद्वादशमूलद्वाराणामुत्तरप्रकृतिरूपाणि सप्तपष्टि पदानि 'विपुलागमारामात्' विस्तीर्णसिद्धान्तोद्यानादर्थवशात्पुष्पाणीवोचित्य 'अत्र' सम्यक्त्वसप्ततिकायां महाशास्त्रे 'मन्दमतीनाम् ॥२३०॥ माअल्पबुद्धीनां 'स्मरणहेतवे' स्मृतिनिमित्तं मया 'संगृहीतानि' उपात्तानीति गाथार्थः ॥६६॥ एषां परिज्ञानात् किं फलं स्यादित्याह Jan Educatania For Private & Personal use only Page #487 -------------------------------------------------------------------------- ________________ एसिं दुविहपरिन्ना दंसणसुद्धिं करेइ भव्वाणं । सुद्धमि दंसणंमी, करपल्लवसंठिओ मुक्खो ॥ ६७ ॥ 5 व्याख्या-'एषां' सम्यक्त्वभेदानां द्विविधा-सामान्यविशेषात्मकतया परिज्ञा भव्यानां' मोक्षगमनार्हाणां 'दर्श नशुद्धिं' सम्यक्त्वनैर्मल्यं 'करोति'आपादयति, तसिंश्च 'दर्शने' सम्यक्त्वे 'शुद्धे' अकलुषे 'करपल्लवसंस्थितः' शयकिशलयगतो 'मोक्षो मुक्तिः, यदागमः-"संमत्तंमि उ लद्धे पलियाहुत्तेण सावओ हुजा। चरणोवसमखयाणं सायरसंखंतरा हुंति ॥१॥” इति गाथार्थः ॥ ६७॥ सा च सम्यक्त्वशुद्धिः कथं स्यादित्याहहसंघे तित्थयरम्मी, सूरिसु रिसीसु गुणमहग्घेसुं । अप्पच्चओ न जेसिं, तेसिं चिय दंसणं सुद्धं ॥ ६८॥ ___ व्याख्या-'सङ्के' साधुसाध्वीश्रावकश्राविकारूपे 'तीर्थकरे' श्रीमदर्हति 'सूरिषु' पञ्चविधाचारचारचक्षुरेषु ऋपिषु' साधुषु, एतेषु किंभूतेषु ?-'गुणमहार्येषु' खखानुरूपगुणपूज्येषु 'येषां' विवेकिनां 'नाप्रत्ययो' मनोवाकायै विश्वासस्तेषां चैव 'दर्शनं' सम्यक्त्वं 'शुद्धम् अवदातमिति गाथार्थः ॥ ६७ ॥ ये त्वेवंविधा न स्युस्तेषां । लक्षणमाहजे पुण इय विवरीया, पल्लवगाही सबोहसंतुट्ठा । सुबहुंपि उज्जमंता ते दंसणबाहिरा नेया ॥ ६८॥ व्याख्या-ये पुनः ‘इति' प्रागुक्तप्रकारेण 'विपरीताः' सङ्घादिषु प्रत्यनीकाः 'पल्लवग्राहिणः' कस्यापि कस्यापि Jan Educator Konal For Privale & Personal Use Only djainelibrary.org Page #488 -------------------------------------------------------------------------- ________________ सम्यक स.टी. ॥२३॥ SAROSAROSAROSAROORKERMCARR शास्त्रादेः किमप्युपादाय खात्मानं शंमन्यमानाः पुनः 'स्वबोधसंतुष्टा' अनन्तार्थानां शास्त्राणां रहस्यमजानानाः कुतो- |ऽपि किमपि शृङ्गग्राहिकतया ज्ञात्वैतावतापि मनसि परमोत्कर्ष टिभिवद्वहन्तो भवन्ति, यतः-"टिट्टिभः पादहामुत्क्षिप्य, शेते भङ्गभयादिव । स्वचित्तनिर्मितो गर्वः, कस्य न स्यात् सुखप्रदः? ॥१॥” तर्हि ते क्रियाशून्या भविष्य न्तीत्याह-'सुबहुंति' सुबह्वप्यनेकधापि तपःप्रभृतिकृत्येषु 'उद्यच्छन्तः' उद्यम कुर्वाणास्ते 'दर्शनबाह्याः' सम्यक्त्वविकला मिथ्यादृश एवावगन्तव्या इति गाथार्थः॥ ६९ ॥ ज्ञाततत्त्वैस्त्वेवंविधैर्न भाव्यं, किन्तु प्रागुक्तगाथाप्रतिपादितार्थे | सुन्दरवचेष्टितव्यं, तदृष्टान्तश्चायम् - जम्बूवृक्षाइकितो द्वीपो, यस्यास्ति त्रिदशाचलः । कीर्तिस्तम्भ इव प्रोचैर्वनराजिलसल्लिपिः ॥१॥ तत्रास्ति श्री|विदेहेषु, गेहेष्विव वृषश्रियाम् । पूर्वेष्यपूर्वरम्येषु, मणिवत्यां तु नीति ॥२॥ मणिप्राकारसम्भूतज्योतिरस्ततमोभरा। पुरी मणिवती नामाक्षामसजनराजिता ॥३॥ युग्मम् ॥ यां विश्वविश्वसम्भूतश्रीणां श्वशुरमन्दिरम् । विलोक्य कस्य नैव स्याद्विस्मयोत्तानितं मनः ?॥४॥ यस्यां जिनेशप्रासादाः, पद्मरागमणीमयाः । हरन्ति दीपवनणां, सबाह्याभ्यन्तरं तमः ॥५॥ तत्र सुस्थितनामाऽभूच्छ्रेष्ठी श्रेष्ठगुणोलणः । सम्यग्दृक्षु परां कोटिमुवाह श्रावकेषु यः॥६॥ तन्मन्दिरे कर्मकरो, विनयादिगुणाग्रणीः । सुन्दरः सुन्दराचारविचारचतुराशयः ॥७॥ सोऽन्यदा पुण्ययोगेन, मुनीनां सविधे ययौ । तत्र शुश्राव सिद्धान्तरहस्यमिति सुन्दरः ॥ ८॥ जिनपूजनं जनानां जनयत्येकमपि सम्पदो ॥२३॥ O Jan Education CEL a l H Dainelibrary.org Page #489 -------------------------------------------------------------------------- ________________ R DCRACROSECRECORRECAUSA विपुलाः । काले जलदविमुक्त जलमिव तस्य श्रियः सफलाः ॥९॥ एनमर्थ निधिमिव, सम्प्राप्य मुनिपुङ्गवात सुन्दरो मुदितखान्त, इत्यभिग्रहमग्रहीत् ॥ १० ॥ नार्चयामि जिनं यावद्गन्धाद्यष्टविधार्चया। सामग्र्या न गुरून वन्दे, तावन्नाश्नामि चाशनम् ॥ ११॥ एवं स भावनापूरकपूरैर्वासितान्तरः। नियम पालयामास, निधानमिव दुर्गतः ॥ १२ ॥ प्रकृत्याऽल्पकषायोऽयं, गुरौ देवे च भक्तिभाक् । स्मृतपञ्चनमस्कारो, व्यपद्यत समाधिना ॥ १३॥ पुर्यार तक्षशिलायां स, त्रिविक्रममहीपतेः । राज्ञीसुमङ्गलाकुक्षौ, गर्भत्वेन ह्यवातरत् ॥ १४॥ राज्या निजमुखाम्भोजे, स्वप्ने तद्गर्भयोगतः । प्रविशन् ददृशे पूर्णकलशो मुखसद्दलः ॥ १५॥ प्रतिबुध्य धराभर्तुः, पुरतः परया मुदा । न्यवेद्यत तया स्वप्नो, मनोज्ञसुखकारणम् ॥ १६ ॥ स्वप्नस्य तस्य तेनापि, व्याख्येति प्रतिपादिता । प्रिये ! भावी तनू-IN जस्ते, सम्राट् राष्ट्रौघपालनात् ॥ १७॥ कर्णग्राहं गाहमाने, वाक्ये तस्मिन् नृपप्रिया । जहर्ष समये तस्या, दौहृदः प्रादुरास च ॥ १८ ॥ परिम्लानमुखीं वीक्ष्य, सायमम्भोजिनीमिव । तामादरपरोऽप्राक्षीद्दौहृदं प्रेमतो नृपः ॥ १९॥ साऽप्यूचे नाथ ! भवता, धृतच्छत्रा करेणुगा । अभ्राम्यं पूरयन्त्यर्थैर्दानादीनां मनोरथान् ॥ २०॥ तथैव पूरिते राश्याः, तस्या राज्ञाऽथ दौहृदे। गर्भोऽवर्द्धत पित्रोच, मनोरथमहीरहः ॥२१॥ साऽसूत समये राज्ञी, पुत्रं सुत्रामसनिभम् । विदूरभूरिवाळूर, रत्नस्य द्युतिशालिनः ॥ २२ ॥ तजन्म जनकः श्रुत्वाऽऽनन्दमेदुरितान्तरः । सुत्रामेव |जयन्तेन, तेन पुत्रिषु धुर्यभूत् ॥ २३ ॥ स्थाने स्थाने ततो राजा, मञ्चानुच्चानरीरचत् । प्रशस्तानि खस्तिकान्यतीतन-18 KARNAKACANCIENCE Jain Education anal For Privale & Personal Use Only nelibrary.org Page #490 -------------------------------------------------------------------------- ________________ सम्यक स० टी० ॥२३२॥ - SACREACHECCORNER न्मौक्तिकालिभिः॥ २४ ॥ तोरणानि प्रतिगृहं, युञ्जि वन्दनमालया। अचीकरदगुर्वादि, धूपयत्राण्यतिष्ठिपत् ॥२६॥ पट्टांशुकै राजमार्गमरूरुचदरीरमत् । जनं नमोऽङ्गणस्पर्शिध्वजराजिमदीधरत् ॥ २६ ॥ अनीनृतन्नर्तकीनां, कुलं नृत्यकलाकुलम् । गान्धर्वधुयगन्धर्वैस्तूर्यत्रिकमवीवदत् ॥ २७ ॥ असिञ्चयन्महीपीठं, सुगन्धैश्चन्दनद्रवैः। अदीदपञ्च दानानि, पुत्रजन्मनि भूधनः ॥ २८ ॥ पञ्चभिः कुलकम् ॥ नालिकेरफलप्रोद्यदक्षतस्थालपाणयः। पौरस्त्रियः प्रविविशुस्तदा नृपनिकेतनम् ॥ २९ ॥ भोजनाच्छादनः स्फारताम्बूलभूषणैरपि । भूपः सत्कारयामास, पौरलोकं प्रहर्षलः ॥३०॥ यदस्मिन् गर्भगे माता, गृहानिर्गत्य कानने । अभ्राम्यत्तेन नामास्य, निर्गतसुख उच्यते ॥ ३१॥ अबालवृत्त्या बालत्वमतिवाह्याखिलाः कलाः। कलयित्वा च तारुण्यपुण्याङ्गो भूपभूरभूत् ॥ ३२ ॥ तं पतीयितुमायान्त्यो, भूरिशोऽपि नृपाङ्गजाः । नाग्रहीन्मेदिनीनाथोऽचिन्तयचेति चेतसि ॥ ३३॥ स्वयं परीक्ष्य रूपाद्यैर्गुणैरत्यद्भुतैर्युताः। कन्याः कुमारराजेन, परिणाययिताऽस्म्यहम् ॥ ३४ ॥ अद्रुमं वरमुद्यानमाकीर्ण न विषद्रुभिः । अनूढो हि वरं सूनुर्न कुदारपरिग्रही ॥३५॥ अथ तस्य कुमारस्य, निशम्य चरितं जनात् । नामश्रीभ्यां वासवस्य, वैशालीनगरीशितुः ॥३६॥ कामकीर्त्यभिधा कन्या, धन्या धाम्नामिवाकरः। सादरं पितरं स्माह, सा लक्ष्मीरिव सागरम् ॥ ३७॥ युग्मं ॥ |तात ! तक्षशिलापुर्या, मां निर्गतसुखेऽधिकम् । एकाग्रमनसां मच, प्रेषयख खयंवराम् ॥ ३८ ॥ पित्राऽपि हृष्टचि-1 तेनोचितज्ञेषेति जानता । संश्लाघ्य पुत्री सामग्र्या, भूयस्याऽप्रेष्यत द्रुतम् ॥ ३९ ॥ तयाऽपि पुरतः प्रेषि, वाडवः ॥२३२॥ Jain Education intamational For Privale & Personal use only Page #491 -------------------------------------------------------------------------- ________________ साम्भरायणः । सोऽपि त्रिविक्रमं भूपं, दत्ताशीरित्यभाषत ॥४०॥ राजन् ! वैशालिकाधीशो, वासवः क्षोणिहवासवः । प्राणेभ्योऽप्यधिका तस्य, कामकीर्त्यभिधाऽऽत्मजा ॥४१॥ धातुर्निर्माणकौशल्यरहस्य केलिवेश्मनः। यस्या विलोकनादेव, मुह्यन्ति त्रिदशा अपि ॥४२॥ सा कन्या त्वत्कुमारस्य, श्रावं श्रावं जनाद्गुणान् । तीव्रानुरागतोऽभ्येति, स्वयंवरकृते कृतिन् ! ॥४३॥ सरित्सरित्पतिं त्यक्त्वा, प्रयात्यन्यत्र किं कचित्? । लक्ष्मीश्चिन्तामणिं चेति, सा विमृश्य समेति हि ॥४४॥ साम्भरायणविप्रस्येति पीत्वा वचनामृतम्। उजगार धराधीशः, सम्बन्धो बन्धुरो हि नः॥१५॥ पितुर्वाचा कुमारोऽपि, परिणीय जहर्प ताम् । गुरूपदिष्टमिष्टं हि, प्राप्यार्थ को न हृष्यति ? ॥ ४६॥ परस्परं परा प्रीतिरजायत तयोभृशम् । उमेशयोरिव यथा, चन्द्रचन्द्रिकयोरिव ॥४७॥ अन्यदा रणसिंहाख्यः, सीमालक्षोणिवल्लभः। त्रिविक्रमाज्ञां नो मेने, मत्तद्विप इवाङ्कशम् ॥४८॥ तस्योपरि खयं राजा, प्रतिष्ठासुदारताडयत् । प्रयाणभेरी दुर्वारकृतान्तस्येव हुकृतिम् ॥४९॥ तच्छ्रुत्वा निर्गतसुखः, शौर्योत्कर्षादमर्षभृत् । समेत्य : पितरं स्माह, याताऽहं तात ! तं प्रति ॥५०॥ प्रस्थाय पितुरादेशात्सोऽन्वितः सबलैबलैः। सांयुगीनो रणं कृत्वा, हेलयैव जिगाय तम् ॥५१॥ पित्रा तेन जितं शत्रु, घनेनेव हुताशनम् । निरीक्ष्य राज्यभारस्य, धुर्यताऽस्य धृता हृदि ॥५२॥ कुमारमङ्कमारोप्य, कुमारमिव शङ्करः । सुधाकिरा गिरा राजा, सादरं व्याजहार तम् ॥५३॥ वत्साहं त्वयि सत्पुत्रे, सर्वकार्यधुरन्धरे । न्यस्य राज्यश्रियं सम्यक्, साधयामि परं पदम् ॥ ५४ ॥ अनिच्छतोऽपि पुत्रस्य, Hamn Education For Privale & Personal use only W anelibrary.org Page #492 -------------------------------------------------------------------------- ________________ सम्य० ॥२३३॥ | सामन्तामात्ययुग् नृपः । राजाऽस्य स्थापनां चक्रे, नाभेयस्येव वासवः ॥ ५५ ॥ त्रिविक्रमनृपो जैनशासनस्य प्रभा - वनाम् । कृत्वा दीक्षामुपादत्त, तरीमिव भवाम्बुधेः ॥ ५६ ॥ श्रीनिर्गतसुखो राजा, राज्यश्रीसमलङ्कृतः । नयेन पालयामास, स प्रजाः खप्रजा इव ॥ ५७ ॥ सुरराज इव खैरं, भुअन् भोगानभङ्गुरान् । विवेद न गतं कालमन्तःपुरकृतस्थितिः ॥ ५८ ॥ मदनाख्यो युवराजो, मत्री सुमतिसंज्ञकः । दूतः संवचनाह्वश्चासंस्तद्राज्यधुरन्धराः ॥ ५९ ॥ वयमेवेत्युपायज्ञाः, सांयुगीनाः कलापराः । आत्मोत्कर्ष प्रशंसन्तो, राज्ञः पुण्यं न मेनिरे ॥ ६० ॥ यदेष विषयासक्तो, | राज्यव्यापारशून्यधीः । अस्मद्बुद्धिबलेनैव, शशास क्षितिमण्डलम् ॥ ६१ ॥ इति तेषां परिज्ञायाखर्वगर्वमयं मनः । तन्मानध्वसनायोचे, वचनं क्षोणिनायकः ॥ ६२ ॥ यद्यप्येष द्विषद्वर्गो मत्प्रतापमहाग्निना । प्रतप्तः सित्थुवन्मङ्घ, जगाल समरं विना ॥ ६३ ॥ तथाप्यहं दिक्षायै, देशानां सेनयाऽन्वितः । प्रयास्यामि विधास्याभि, मनोऽभीष्टं च सम्प्रति ॥ ६४ ॥ चतुरङ्गचमूचक्रयुक्तः शक्र इवावनीम् । भ्रमन् स्वदेशसीमानं जगाम धरणीधवः ॥ ६५ ॥ युवराड्मत्रिदूतांस्तानूचेऽथ पृथिवीपतिः । निस्सहाया वयं पुण्यपरीक्षां स्वस्य कुर्महे ॥ ६६ ॥ निःशम्बलानामस्माकं, प्रत्येकं प्रतिवासरम् । भोजनादिक्रिया कार्या, प्रतिज्ञायेति तेऽचलन् ॥६७॥ क्रमेणोलङ्घयन्तस्ते, नानाश्चर्यधरां धराम् । श्रीकाशी नगरीं प्रापुस्ततो भूपोऽब्रवीदिति ॥ ६८ ॥ कोऽद्य भोजनसामग्री, कर्त्ता ? दूतस्ततो जगौ । अहं सर्वरसोपेतां दास्ये रसवतीं हि वः ॥ ६९ ॥ इत्युक्त्वा स पुरीमध्यं, प्रविश्यापश्यदेककम् । आपणं श्रेष्ठिनस्तत्रोपाविश स० टी० ॥२३३॥ Page #493 -------------------------------------------------------------------------- ________________ तिथिसङ्गमः " जग्मुः, श्राद्वेषिण्या मग त्तस्य सन्निधौ ॥७०॥ दिने तस्मिन् पुरे कोऽपि,प्रावर्त्तत महोत्सवः । तेन लोको वस्तुजातग्रहायागात्तदापणे ॥७१॥ एकाकिनस्तस्य दूतः, साहाय्यं पण्यविक्रये । ददावानन्दितः सोऽपि, तमभाषत नैगमः॥ ७२ ॥ भोजनावसरो वृत्तो, ६ वत्सोत्तिष्ठ गृहे मम । समागच्छ गृहाणाद्याऽऽतिथ्यं तथ्यगुणाकर! ॥७३॥ दूतस्तं प्राह नैकाकी, त्रयोऽन्ये सन्ति । पूर्वहिः । सुहृदस्तैर्विना नाहं, विदधामि भुजिक्रियाम् ॥ ७४ ॥ सोऽभाणि श्रेष्ठिना गत्वा, तानानय मदोकसि ।। धन्यानामेव पुण्येन, समयेऽतिथिसङ्गमः ॥ ७५ ॥ चत्वारोऽपि तदा श्रेष्ठिसदने भोजनं व्यधुः । वणिजस्तद्यये द्रम्मः, सपादः कर्मकृत्फलम् ॥ ७६ ॥ द्वितीये दिवसे जग्मुः, श्रीमद्रनपुरेऽथ ते । युवराड् भूभुजाऽऽदिष्टो, भोज-18 नादिककर्मणे ॥ ७७ ॥ पुरान्तः प्रविशन् सोऽपि, रूपतर्जितनिर्जरः । पुंद्वेषिण्या मगधया, वेश्यया ददृशेतराम् है।॥७८ ॥ मत्वा तस्मिन्नतितरामनुरागवतीं सुताम् । अका तमानयद्गह, देहवन्तमिव स्मरम् ॥ ७९ ॥ सोऽपि तां कुम्भिकुम्भाभवक्षोजां कमलाननाम् । तिलोत्तमापरिस्पर्द्धिरूपां वीक्ष्य विसिष्मिये ॥ ८० ॥ द्यूतक्रीडामसजात8 ब्रीडां कुर्वस्तयाऽथ सः। ऊचे प्राणेश ! कुर्वीथा, भोजनं स्नानपूर्वकम् ॥ ८१ ॥ सोऽप्यूचे मम मित्राणि, त्रयोऽन्ये सन्ति पूर्वहिः । ऋते तेभ्यो न कुर्वेऽहं, भोजनं चारुलोचने! ॥८२॥ तानप्यानय जीवेश!, तथैव विहितेऽमुना। सादरं कारयामास, सा तकान् सानभोजने ॥ ८३॥ रूपकानां पञ्चशती, लग्ना तद्भोजनव्यये । ततः प्रस्थाय ते जग्मुः, श्रीमत्यञ्चपुरे पुरे ॥ ८४ ॥ तृतीये दिवसे मत्री,प्रहितो भूभुजा पुरे। सोऽपि पौरश्रियं पश्यन्नगच्छद्राजसंसदि en E AIS For Private & Personal use only Page #494 -------------------------------------------------------------------------- ________________ सम्य ॥८५ ॥ तस्मिन्नवसरे तत्र, विवादः सुमहानभूत् । सपत्नीद्वितयस्यार्थनन्दनग्रहणात्मकः ॥८६॥ स चायम्-दूरदेशे-16 स० टी. ॥२३४॥ ऽभवत्कोऽपि, श्रेष्ठी तद्वल्लभाद्वयम् । लघीयस्याः सुते जाते, दैवयोगान्ममार सः ॥ ८७ ॥ ज्यायसी दुष्टबुया तं, तत्पुत्रं समपूपुषत् । कदाचित्त्वेतया साकं, विवादं विदधे कुधीः ॥ ८८॥ ममायमङ्गज इति, विवदाते उभे अपि । तत्रायाते नृपामात्यैर्न निश्चिक्ये च तत्कलिः ॥ ८९॥ सुमतिः स्माह भूपादीन् , विवादं वारयामि किम् ? । सादरं8 तैरपि प्रोचे, कुरु निर्णयमेतयोः ॥९॥ आहूय तेन ते पृष्टे, प्रोक्ते च विभवाङ्गजौ। द्विधा विधाय गृह्णीतं, ज्याय-3 स्याऽङ्गीकृतं हि तत् ॥ ९१॥ लघीयसी पुनः स्माह, क्षरदश्रुविलोचना। मैवं कार्य मत्रिवर्य !, चिरं जीवतु मेऽङ्गभूः ॥९२ ॥ पश्यन्त्या मम जीवन्तं, सुतं तुष्टिर्भविष्यति । ततश्चास्यै सुतं वित्तं, वितर न्यायसागर! ॥ ९३ ॥ तां सत्यमातरं मत्वा, तस्यै सर्वमदापयत् । शुनीमिव द्वितीयां च, नृपस्तां निरवासयत् ॥ ९४ ॥ तदुधा रञ्जितो राजा, भोजनाद्यैरतूतुषत् । चतुःसहरुया द्रम्माणां, व्ययेन चतुरोऽपि तान् ॥ ९५ ॥ ततः प्रस्थाय तुर्येऽह्नि, ययुस्ते हत्तिनापुरं । सुखं सुष्वाप भूमीभृदशोकस्य तरोस्तले ॥ ९६ ॥ दृष्ट्वा सुप्तं महीनाथमहसंस्ते परस्परम् । वारके कथ मद्यास्य, करिष्यामो भुजिक्रियाम् ? ॥ ९७ ॥ अस्मिन्नवसरे हस्तिपुराधीशे ह्यपुत्रके । खर्गते तदमात्याद्यैः, पञ्च नदिव्यानि चक्रिरे ॥ ९८ ॥ परिभ्रम्य पुरे तत्र, तैरुद्याने समेत्य च। अभिषिक्तः क्रमेणाथ, स निर्गतसुखो नृपः IN२३४॥ ॥ ९९ ॥ अहो पुण्यस्य माहात्म्यं, यत्सुप्तस्य तरोस्तले । राज्यप्राप्तिरभूद्राज्ञो, मित्राणां पश्यतामपि ॥१०॥ sutraamasaram Anal Jain Education ! For Privale & Personal use only nelibrary.org Page #495 -------------------------------------------------------------------------- ________________ राजा राजगजारूढोऽमात्यसामन्तयुक् पुरे। प्रविश्याशिश्रियत्सिंहासनं सिंहो गुहामिव ॥१.१॥ राजपुत्री रूपसत्रं, पात्रं सर्वकलाश्रियाम् । जयश्रियमिव क्षिप्रमुपायंस्त जयश्रियम् ॥१०२॥ तस्मिन् दिने जनेशस्य, संवृत्तं भोजनव्यये । लक्षमेकं सपादं च, द्रम्माणां पुण्ययोगतः ॥ १०३ ॥ नवोऽयमिति भूपालस्तदाज्ञालोपिनां नृणाम् । महीपतिनिराकृत्यै, प्रतिहारान् समादिशत् ॥ १०४ ॥ तेऽपि प्रत्युत भूपालं, बालवजहसुभृशम् । ईग्भिः क्वापि किं राज्यं, भुजिष्यैरिव भुज्यते ? ॥ १०५ ॥ ततः कोपात्सभाभित्तिचित्रितान् वेत्रिणो नृपः। समादिक्षनिहन्तुं तांस्तेऽपि तत्ताडनं व्यधुः॥ १०६ ॥ भयभ्रान्तास्ततस्तस्य, सर्वेऽपि शरणं ययुः। तावन्न वशतामेति, मूर्यो यावन्न हन्यते ॥१०७॥ निरीक्ष्य तस्य माहात्म्यं, दुर्द्धरा अपि भूधनाः ।आज्ञां शेषामिव क्षिप्रं, स्वशीर्षेऽस्थापयन् भिया ॥१०८॥ खपुण्योदयतो मानं, निजोत्कर्षप्रहर्षिणाम् । मत्र्यादीनां धराधीशो, भङ्क्त्वा राज्यमपालयत् ॥ १०९॥ अन्यदा नरयुग्मेन, विज्ञप्तः स क्षितेः पतिः । स्वामिन्नस्ति प्रशस्तश्रि, श्रीपुरं प्रवरं पुरम् ॥ ११० ॥ तत्रामात्रारिमातङ्गकेसरी नरकेसरी। नृपोऽस्ति यस्य शौण्डीये, वीक्ष्य शक्रोऽपि कम्पते ॥ १११॥ तस्य प्रिया महालक्ष्मीर्लक्ष्मीरपि यदग्रतः। ज-12 लाही भवत्यत्र, सौभाग्येनापि सङ्गता ॥ ११२॥ तत्कुक्षिशुक्तिमुक्ताभा, जयलक्ष्मीस्तनूभवा । निरूप्य यां श्रिय मपि, हरिः परिजिहीर्षति ॥ ११३॥ एकदा संसदासीनो, नरेन्द्रो नरकेसरी । निमित्तवेदिने कन्यां, जयलक्ष्मीमदसार्शयत् ॥ ११४ ॥ सोऽपि तलक्षणश्रेणिं, सम्यग निश्चित्य भभजे । अवदद्य इमां कन्यां, वरेण्यां परिणेष्यति ॥११५॥ HAINSAR ४० Jain Education till nal For Private &Personal use Only jainelibrary.org Page #496 -------------------------------------------------------------------------- ________________ सम्यक स० ॥२३५॥ ROMANACSCA वशगा प्रियभार्येव, समस्ता सागराम्बरा। भवित्री तस्य चक्रित्वपदव्यपि न संशयः ॥ ११६ ॥ युग्मम् । वाचा दैव टी. ज्ञकस्येति, श्रुत्वा राजा व्यचिन्तयत्। नान्यत्र दीयते कन्यारत्नमेतत् सुलक्षणम् ॥ ११७ ॥ हहा लोभो बनानां, मूलं 8 युक्तमुदाहृतः। तन्मूढो यत्पिताऽपीमां, कनी परिणिणीपति ॥११८॥ तद् ज्ञात्वा मत्रिभिः पापात्तस्माद्भपो निवारितः । तां विनाशयितुं भृत्यानादिदेश दुराशयः ॥ ११९ ॥ विचारचतुरैर्मत्रिमुख्यैः प्रच्छन्नवेश्मनि । सा स्थापिताऽपि केनापि, न्यगद्यत महीभुजे ॥१२०॥ तेषामुपरि साक्षेपं, चुकोप स कृतान्तवत् । अन्यायिनां कुतो बुद्धिः?, शुद्धा जागर्ति पुण्यिषु ॥ १२१॥ तदा पापात्मनस्तस्मादात्मानं राक्षसादिव । परित्रातुं भवत्पार्थमावां संप्रेषितौ प्रभो! ॥ ११२ ॥ प्राप्तमात्रं भवन्तं ते, न्यायिनं पुण्यसागरम् । चिन्तारत्नमिवाश्रित्य, तं त्यक्ष्यन्ति विपौधवत् ॥ १२३॥ एवं तयोर्वचः श्रुत्वा, स निर्गतसुखो नृपः। खं राज्यं मत्रिषु न्यस्याभिप्रायं चाप्रकाशयन् ॥ १२४ ॥ तावेकाकी पुरः कृत्वा, खड्गव्यग्रः स पार्थिवः । प्रस्थाय खपुरात्प्राप, सत्त्वरं श्रीपुरं पुरम् ॥ १२५ ॥ युग्मम् । मत्रिभिः खीकृतस्तत्र, जयलक्ष्मी समं श्रिया । पाणौ चक्रे नृपः पुण्यवतां स्याकिमु दुर्लभम् ? ॥ १२६ ॥ श्रीनिर्गतसुखस्याज्ञा, प्रावर्तत है पुरेऽखिले। नंष्ट्वा शृगालवद्भीतः, क्वाप्यगान्नरकेसरी ॥ १२७ ॥ पुण्यप्रभावतो राज्यं, पालयन् न्यायतत्परः । जय लक्ष्मी जनं चैष, खगुणैरन्वरञ्जयत् ॥ १२८ ॥ कियद्भिर्वासरैर्यातैः, श्रीमत्तक्षशिलापुरात् । समेत्यानत्य भूपालो, व्यज्ञा-10॥२३५॥ प्यत नरोत्तमैः ॥ १२९ ॥ खामिंस्तव पुरी सैन्यैः, सूरतेजोमहीभुजा । महासतीव दुर्वारपरपुंसा न्यरुध्यत ॥ १३०॥ Jain Education C o nal For Private &Personal use Only jainelibrary.org Page #497 -------------------------------------------------------------------------- ________________ Jain Education inte कर्णे वाणेष्विव गतेष्वेषां वाक्येषु भूपतिः । कोपात् सर्वाभिसारेण तं प्रति प्रास्थित द्रुतम् ॥ १३१ ॥ सुदारुणं रणं कृत्वा, जगदाश्चर्यकारणम् । बद्धः पाशेन भूपेन, सूरतेजाः प्रजापतिः ॥ १३२ ॥ दीनाननः पदोर, स शत्रुस्तेन पातितः । अब्रवीत्ते धरिष्यामि, वेलां बेलाधराद्रिवत् ॥ १३३ ॥ तं मोचयित्वा सच्चक्रे, भूशक्रः सकृपाशयः । सरणिमनवित्तानामयमेव विजृम्भते ॥ १३४ ॥ सोऽपि पीनस्तनाभोगां, स्मेरपङ्कजलोचनाम् । देवीमिव भुवं द्रष्टुमवतीर्णा कुतूहलात् ॥ १३५ ॥ निर्मालितरतिप्रीतिं, रूपनिर्जितरुक्मिणीम् । यशोमत्यभिधां पुत्रीं खां राज्ञा पर्यणाययत् ॥१३६॥ युग्मम् । तदाज्ञां मस्तके रक्षामिव धृत्वा खपत्तने । सूरतेजा ययौ का हि स्पर्द्धा शौण्डीर्यशालिषु ? ॥ १३७ ॥ उत्पताकां तक्षशिलां, स प्रविश्य निजां पुरीम् । एकच्छत्रं महीचक्रं, चक्रीव प्रत्यपालयत् ॥ १३८ ॥ प्रेयसीभिश्चतसृभिर्युसदामिव नायकः । महाभोगान् मुदाभोगानसेवत नृपोत्तमः ॥ १३९ ॥ प्रत्येकं तासु कान्तासु, राजा पुत्रानजीजनत् । सागरानिव गम्भीरान्, ससारान् भूधरानिव ॥ १४० ॥ चत्वारोऽपि हि चातुर्यवर्यशौर्यदयोल्बणाः । लावण्यपुण्याः संवृत्ता, माधवस्येव वासराः ॥ १४१ ॥ अथ तस्य महीशस्य, वैशद्ययुजि मानसे । विललास विवेकाख्यो, मरालो विश्वहर्षकृत् ॥ १४२ ॥ तस्मिंश्च जाते दध्यौ स राजा किं पूर्वजन्मनि । निरमायि मया पुण्यं ?, | राज्यान्येतानि यत्फलम् ॥ १४३ ॥ अत्रान्तरे रयादेव, समेत्योद्यानपालकः । नमन्मौलिः सभासंस्थं, राजहंसं व्यजिज्ञत् ॥ १४४ ॥ देवाद्य नन्दनोद्याने, धर्मघोषोऽभिधानतः । चतुर्ज्ञानघरः सूरिशेखरः समवासरत् ॥ १४५ ॥ ainelibrary.org Page #498 -------------------------------------------------------------------------- ________________ स. टी. सम्यक तस्मादाकर्ण्य वर्णानां, पतिरागमनं गुरोः । कर्णकोटरपीयूषपानप्रायं तुतोष सः॥ १४६ ॥ प्रीतिदानेन सन्मान्य, तं राजा पौरलोकयुक् । सूरीन् प्रणन्तुमुद्याने, जगाम निजधामतः ॥१४७॥ दत्त्वा प्रदक्षिणास्तिस्रो, नत्वोर्वीपाकशा॥२३६॥ सनः । गुरून् यथोचिते स्थानेऽकुण्ठभक्तिरुपाविशत् ॥ १४८ ॥ धर्मोपदेशमादेशमशेषानिमिपश्रियाम् । शुश्राव है श्रमणाधीशादमुं श्रवणसौख्यदम् ॥ १४९ ॥ गोसर्गे परमेष्ठिमन्त्रपठनं देवार्चनं वन्दनं, प्रत्याख्यानविधानमागमगिरामश्रान्तमाकर्णनम् । कालेऽर्हद्गुरुसंविभक्तमशनं न्यायेन वित्तार्जनं, शीलावश्यकशीलनेत्यनुदिनं कार्य शुभासेवनम् ॥ १५० ॥ व्याख्यामृतमिदं पीत्वा, स तृप्तीभूतमानसः । दक्षमुख्यस्तमप्राक्षीत् , क्षमानाथं क्षमापतिः ॥ १५१ ॥ भगवन् ! मयका पूर्वभवे किं कर्म निर्ममे । निर्ममेशोऽपि विज्ञाय, ज्ञप्त्यातं प्रत्यवोचत॥१५२॥ सुन्दरस्य भवे भूप,!| यत्वया विधिवत्कृतम् । अर्हतां च गुरूणां च, समाराधनमुत्तमम् ॥१५३॥ तेनैवागण्यपुण्येन, प्राप्तवान् सम्पदा पदम् । सुराणामपि दुष्प्रापं, राज्यानां हि चतुष्टयम् ॥ १५४ ॥ मूलप्रायमिदं पुण्यतरोः खस्य विदांकुरु । भोक्ता स्यतः परं पुष्पसदृशं त्रैदशं सुखम् ॥ १५५ ॥ भवे सप्तमके राजन्नाप्ताऽसि फलमुज्वलम्। सोत्कण्ठाकुण्ठसिद्धिश्रीपशरीरम्भणसम्भवम् ॥ १५६ ॥ श्रीधर्मघोषसूरीणामेवं मुखसरोरुहात् । वचोमरन्दमापीय, भृङ्गवन् मुदितो नृपः॥१५७॥ ततः सम्यक्त्वमूलां स, श्राद्धव्रतततिश्रियम् । अग्रहीद्गुरुपाथोधेरसुरारिरिवोन्मनाः ॥ १५८ ॥ भावशुद्धया गुरून्नत्वा, गत्वा च स गृहं नृपः । सादरं पालयामास, व्रतराज्ञीः प्रजा इव ॥ १५९ ॥ देवे गुरौ च सङ्केच, चैत्योद्धरणकर्मसु । ॥२३६॥ Hann Education intentional For Privale & Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ SACROSSACROREGAONG+ यतमानोऽधिकं राजा, पुण्यश्रियमपूपुषत् ॥ १६० ॥ श्रीनिर्गतसुखक्षोणीविडोजा बोधिबीजतः । पुण्यकल्पद्रुमारोप्य, चकृवान् फलशालिनम् ॥ १६१ ॥ क्रमेण दैवतश्रीणामुपभोगपरम्पराम् । भुक्त्वा भवे पश्चमे स, श्रयिष्यति शिवश्रियम् ॥ १६२॥ कर्णावतंसपदवीमिति सुन्दरस्य, चित्रं चरित्रमतिचारुगुणं प्रणीय । सङ्घ गुरौ जिनवरे परमादरेण, कार्या रतिः शिवरमापरिरम्भणाय ॥१६३॥ देवगुर्वादिभक्तिविषये सुन्दरकथा । ___ अथ सर्वशास्त्रार्थ निगमयन्नाह६ इय भाविऊण तत्तं, गुरुआणाराहणे कुणह जत्तं । जेणं सिवसुक्खबीयं, दंसणसुद्धिं धुवं लहह ॥७०॥ ___ व्याख्या-'इति' पूर्वोक्तं 'तत्त्वं' परमरहस्यं 'भावयित्वा' विचार्य 'गुर्वाज्ञाराधने' सद्गुरुवचनसेवायां 'यत्नम्' आदरं 'कुरुत' विधत्त, अर्थाद्भो भव्या इति, न हि गुर्वाज्ञाऽऽराधनमन्तरेण कदाचनाप्यभीष्टफलसिद्धिः । यदागमः-"महागमा आयरिया महेसी, समाहिजोगे सुयसीलबुद्धिए संपाविउकामेणऽणुत्तराई, आराहए तोसइ धम्मकामी ॥१॥" 'येन' हेतुना 'शिवसौख्यबीजां' मोक्षसुखबीजभूतां 'दर्शनशुद्धिं' सम्यक्त्वनिर्मलतां 'ध्रुवम्' अवश्यं 'लभध्वं' समश्रुत । अत्र शिवशब्दोपादानमासूत्रयता शास्त्रकृता शास्त्रप्रान्ते मङ्गलसूचा कृता, यतो मङ्गलादीनि मङ्गलमध्यानि मङ्गलावसानानि शास्त्राणि विदुषामुपादेयानि निःश्रेयससाधकानि च भवन्तीति गाथार्थः ॥ ७॥ | या श्रीजिनेशसमयाम्बुधितो गृहीत्वा, सम्यक्त्वतत्त्वमणिसप्ततिका व्यधायि । पूर्वैमुनीश्वरवरैरधुना मया तु, सो Jain Education For Private & Pasonal use ty hinelibrary.org Page #500 -------------------------------------------------------------------------- ________________ सम्यक ॥२३७॥ CARCICROREGA त्तेजिता विवृतिशाणकयत्रयोगात् ॥ १॥ जैनं वाक्यमनन्तार्थ, शेमुषी नः कृशा भृशम् । अत उक्तं यदुत्सूत्रं, त-11स. टी. न्मिथ्यादुष्कृतं मम ॥२॥ । इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्या सम्यक्त्वस्थानषदखरूपनिरूपणो नाम द्वादशोऽधिकारः समाप्तः ॥ ____ अथ प्रशस्तिः-श्रीवीरशासनमहोदधितः प्रसूतः, प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्याम् । माद्यन्महःप्रसरनाशिततामसोऽस्ति, श्रीचन्द्रगच्छ इति चन्द्र इवाद्भुतश्रीः ॥१॥ तत्रासीद्धरणेन्द्रवन्धचरणः श्रीवर्द्धमानो गुरुस्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरःशेखरः । तच्छिष्योऽभयदेवसूरिरभवद्रगन्नवाङ्गीमहावृत्तिस्तम्भनपार्श्वनाथजिनराइमूर्तिप्रकाशैककृत् ॥२॥ तत्पट्टपूर्वाचलचूलिकायां, भाखानिव श्रीजिनवल्भाख्यः । सचक्रसम्बोधनसावधानबुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥ ३॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणीस्तत्पादाम्बुजराजहंससदृशः श्रीपद्मचन्द्रप्रभुः । तत्पट्टाम्बुधिवर्द्धनः कुवलयप्रोद्यत्प्रबोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्चत्कलालङ्कृतः ॥४॥ पट्टे तदीयेऽभयदेवसूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छः । ॥५॥ तत्पादाम्भोजभृङ्गोऽजनि जिनसमयाम्भोधिपाथोधिजन्मा, सूरीन्द्रो देवभद्रोऽनुपमशमरमाराममेघोपमानः। ॥२३७॥ तस्यान्तेवासिमुख्यः कुमतमतितमश्चण्डमार्तण्डकल्पः, कल्पद्रुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥ ६ ॥ Jamn Educatan Interational For Privale & Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ *SCRECAMERASAC-%% ज्योतिःस्तोमैरमानैः प्रतिहतजगतीवर्तितेजखितेजःस्फूर्ती तत्पट्टपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिर्विमलशशिगुरुश्चाप्रमेयप्रभावी, जातौ श्रीराजहंसाविव भविकजनव्यूहबोधैकदक्षौ ॥ ७ ॥ आकाश्मीरमरीणचारुधिषणान् वादीन्द्रबृन्दारकान् , माद्यद्वादविधौ विजित्य जगति प्राप्तप्रतिष्ठोदयाः। सूरीन्द्रा गुणशेखराः स्मयहराः शृङ्गारचन्द्रक्षमाधीशाभ्यर्च्यपदाम्बुजाः समभवंस्तत्पदृशृङ्गारिणः ॥८॥ श्रीसङ्घतिलकाचार्यास्तत्पदाम्भोजरेजाणवः । सम्यक्त्वसप्ततेवृत्तिं, विदधुस्तत्त्वकौमुदीम् ॥ ९॥ अस्मच्छिष्यवरस्य सोमतिलकाचार्यानुजस्याधुना, श्रीदेवेन्द्र-1 मुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः । श्रीमद्विक्रमवत्सरे द्विनयनाम्भोधिक्षपाकृत(१४२२)प्रमे, श्रीसारखतपत्तने विरचिता दीपोत्सवे वृत्तिका ॥१०॥ सा सोमकलशवाचकवरानुजैरत्र विहितसाहाय्यैः । प्रथमाऽऽदर्श लिखितोपाध्यायः श्रीयशःकलशैः ॥ ११॥ मेधामान्ध्यात्प्रमादाच, यदवद्यमिहाजनि । तत्प्रसद्य महाविद्याः, शोधयन्तु विशारदाः ॥ १२॥ द्वादशात्मेव सवारैादशात्मेव बोधकृत् । इयं सम्यक्त्वतत्त्वानां, कौमुदी द्योततां भुवि ॥ १३॥ प्रश स्तिश्लोकाः ॥ १४ ॥ प्रत्यक्षरं निरूप्यास्या, ग्रन्धमानं विनिश्चितम् । रुद्राब्धिमुनिसङ्ख्याकाः, श्लोकाः सचतुरवृक्षराः॥१॥ ग्रन्थानम् ७७११ अ०४॥ श्रेष्टि-देवचन्द्रलालभाइजैनपुस्तकोद्धारे ग्रन्थाङ्कः ३५॥ ॥ इति श्रीसम्यक्त्वसप्ततिकावृत्तिः सम्पूर्णा ॥ Jam Education inc ial For Private & Personal use only Snelibrary.org Page #502 -------------------------------------------------------------------------- ________________ सम्य० ॥२३८॥ Jain Education अद्यावधिभाण्डागरातो मुद्रितग्रन्थवृन्दस्य सूचीपत्रम् अंकः नाम १ श्रीवीतरागस्तोत्रम् - श्रीमद्धेमचन्द्राचार्यकृतमूलम्, प्रभानन्दसूरिकृतविवरण - श्री विशालराजशिष्यकृतावचूरिसमेतम् * २ श्री श्रमणप्रति क्रमणसूत्रवृत्तिः पूर्वाचार्यकृता * ३ श्रीस्याद्वादभाषा - श्रीमच्छुभविजयगणिकृता ४ श्रीपाक्षिकसूत्रम् - श्रीयशोदेवसूरितविवृत्युपेतम् * ० ८ ० ० मूल्यम् * ० १ ६ १ ६ ६ • अंकः नाम ५ श्रीअध्यात्ममतपरीक्षा- न्यायाचार्यश्रीमद्यशोविजयप्रणीतखोपज्ञटीका * युक्ता ६ श्रीषोडशकप्रकरणम् - श्रीहरिभद्रसूरिकृतमूलम् टीकाद्वयोपेतम् ७ श्रीकल्पसूत्रसुबोधिकावृत्तिः -श्रीविनय विजयोपाध्यायकृता * ८ श्रीवन्दारुवृत्त्यपरनाम्नी श्राद्धप्रतिक्रमणसूत्रवृत्तिः, श्रीमद्देवेन्द्रसूरिविरचिता मूल्यम् * ० ६ ० १२ ० * ० ८ ? स० टी० ॥२३८ ॥ jainelibrary.org Page #503 -------------------------------------------------------------------------- ________________ Jain Education ९ श्रीदानकल्पद्रुमः वा धन्यचरितम् परमगुरु श्री सोमसुन्दरशिष्य श्रीजिनकीर्त्तिसूरिकृतः * १० धी योगफीलोसोफी ( अंग्रेजी ) By वीरचंदराघवजी गांधी ० ५ ११ श्रीजल्पकल्पलता - श्रीरत्नमण्डनकृता* ० ३ १२ श्रीयोगदृष्टिसमुच्चय :- श्रीहरिभद्रसूरिकृतः स्वोपज्ञवृत्तियुतः *० १३ धी कर्मफिलोसोफी-By वीरचंद राघवजी गांधी १४ श्रीआनन्दकाव्यमहोदधिमौक्तिकं प्रथमं पृथक् पृथक् साधुकृता रासाः ( गूजराती ) ० ६ ० ० ३ ५ ०१० ० ० ० ० ० १५ श्री धर्मपरीक्षाकथा - श्रीधर्मसागरो पाध्यायशिष्य पण्डित पद्मसागरगणिकृता १६ श्रीशास्त्रवार्त्तासमुच्चयः — उपाध्याय - श्रीयशोविजयविरचितविवरणसहि तः श्रीहरिभद्रसूरिकृतः * O ५ १७ श्रीकर्म्मप्रकृतिः वा कम्मपयडी -श्री मलयगिरिसूरिकृतटीकायुक्तः श्रीशिवशर्माचार्यविरचिता २ * १४ १८ श्रीपञ्चप्रतिक्रमणसूत्रम् * ० ४ १९ श्रीकल्पसूत्रम् कालिकाचार्यकथायुक्तम् ० ८ ० ० ० ainelibrary.org Page #504 -------------------------------------------------------------------------- ________________ सम्यक स.टी ॥२३९॥ २० आनन्दकाव्यमहोदधिमौक्तिकं द्वि । २६ श्रीधर्मसङ्ग्रहः (पूर्वार्द्धम्) श्रीमानतीयं विजयगच्छीयमुनिश्रीकेशरा विजयमहोपाध्यायप्रणीतः न्याया___ जकृतो रामरासः (गूजराती) . १० . चार्यटिप्पणीयुतः २१ श्रीउपदेशरत्नाकरः २७ श्रीसंग्रहणीसूत्रं वा लघुसंग्रहणी, श्री| श्रीमुनिसुन्दरसूरिकृतखोपज्ञटीकासमेतः १ ४ . चन्द्रसूरिकृतम् वृत्तिकारः मलधारग|२२ श्रीआनन्दकाव्यमहोदधिमौक्तिकं च्छीयश्रीदेवभद्रसूरिः . १२ . तृतीयं पृथक् पृथक् साधुकृता रासाः | २८ श्रीउपदेशशतकसम्यक्त्वपरीक्षे विम(गूजराती) लगच्छीयश्रीविबुधविमलसूरिकृते२३ श्रीचतुर्विंशतिजिनानन्दस्तुतिः-श्री (औपदेशिकग्रन्थौ)(मुद्रणमन्दिरे) | मेरुविजयमुनिवर्यविरचितटीकायुक्ता . २ . २९ श्रीललितविस्तराख्या चैत्यवन्दनासू २४ श्रीषट्पुरुषचरित्रम्-श्रीक्षेमङ्करकृतम् . २ . त्रवृत्तिः श्रीमुनिचन्द्रसूरिविरचितप8|२५ श्रीस्थूलिभद्रचरित्रम्-श्रीजयानन्दकृतम् २ . जिकायुता, श्रीहरिभद्रसूरिकृता GANA-NCRACKER A ॥२३९॥ Jain Education a l For Privale & Personal Use Only ainelibrary.org Page #505 -------------------------------------------------------------------------- ________________ ३१ |३० आनन्दकाव्यमहोदधिमौक्तिकं च ३३ श्रीउत्तराध्ययनानि (विभागः प्रतुर्थ-श्रीजिनहर्षवाचककृतः श्रीश थमः)शान्त्याचार्यविहितवृत्तियुक्तानि १ ५ त्रुञ्जयमहातीर्थरासः ३४ श्रीमलयसुन्दरीचरित्रम् श्रीजयतिलश्रीअनुयोगद्वारसूत्रम्-(प्रथमो वि कसूरिविरचितम् भागः ) मलधारगच्छीयाचार्यश्री मद्धेमचन्द्राचार्यविरचित वृत्तियक्तम .१०. ३५ अय ग्रन्थः ३२ आनन्दकाव्यमहोदधिमौक्तिकं पञ्चमं(मुद्रणमन्दिरे) * सम्प्रति विक्रीता प्राप्तिस्थानम् लायब्रेरीयन, शेठ देवचन्द्र लालभाई जैनपुस्तकोद्धारफण्ड, शेठ-देवचन्द्र लालभाई धर्मशाला, बडेखां चकलो, गोपीपुरा, सुरतसीटी Jan Educaton n al For Privale & Personal use only nelabrary 09 Page #506 -------------------------------------------------------------------------- ________________ RRRRRRRRRRRRRRRY श्रीमद्रुद्रपल्लीयश्रीसङ्घतिलकाऽऽचार्यकृता श्रीसम्यक्त्वसप्ततिटीका समाप्ता। इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 35. Jan Educatan Interational For Private &Personal use Only