________________
Pाएगं पुरिसं जडाकडप्पिलं । भसमुद्भलियकायं, गलकंदलठवियसिरमालं ॥१९॥ भालयले चन्दकलं, कलयन्तं लोयणं चार
जलिरग्गं । वासुगिकंठयसुत्तं, गोरीसोहिल्लअद्धंगं ॥२०॥ खटुंगसूलपाणिं, उन्नयवरवसहवाहणारूढं । तणुकंतिधवलियदिसं, पुरओ पिच्छंति ते दोऽवि ॥२१॥ कुलयं । आगारचिट्ठिएहिं, हिट्ठमणा मुणिय तं महादेवं । भूमितलमिलियभाला, पणमंति थुणंति विप्पसुया॥२२॥अह साणंदो वजरइ, संकरो वच्छया! अहं तुहो। तुम्हाणं पुण जत्ता, इहेव सहलीकया होउ ॥२३॥ ज संसारियलाहं, मणंमि संकप्पिऊण इह पत्ता । तं भणह जेण सुरवरतरुव वियरेमि अहिलसियं ॥ २४ ॥ तो ते जोडियहत्था, भणंति सामिय! न अम्ह इत्थत्थे । अहिलासो किं पुण देहि झत्ति पसिऊण सिववासं ॥ २५ ॥ साहइ सिवोऽवि वच्छा!, इत्थत्थे नत्थि अम्ह सामत्थं । जं दुग्गओ परस्स य, ईसरियं । दाउमसमत्थो ॥ २६ ॥ जइ तुम्हाणं एसा, इच्छा तो इत्थ अस्थि पुरमज्झे । सिरिवद्धमाणजिणवरसासणमंडणसि-1 रोरयणं ॥ २७॥ सिरिवद्धमाणसूरी, दूरीकयसयलपावपन्भारो । धरणिंदपणयचरणो, चरणायरणंमि चउरमई ॥२८ ॥ जुयलं, । संपइ सिवजिणसासणमझमि न इत्थ एरिसो पुरिसो । जह तारतारएसुं, नहंतरे भासुरो सूरो ॥ २९ ॥ जइ महह सिवपुरसिरिं, हणिउं मणविन्भमं कुणह सययं । सूरिस्स तस्स वयणं, इय भणिय सिवो तिरोहूओ ॥ ३०॥ जाए पभायसमए, सहोयरा दोऽवि वड़माणपुरे । पविसिय पुच्छिय पोसहसालं सूरीण संपत्ता ॥३१॥ हातत्थ-तवचरणसोसियतणूहिं सज्झायझाणनिरएहिं । मुणिवरगणेहिं विहिणा, सेवियपयजुयलसरसिरुहो ॥ ३२॥
माणगे। विसिव पवियोसदनुालं सरीष संपता ॥ ३३
Jain Education
a
l
For Privale & Personal Use Only
A
nelibrary og
IN