________________
सम्यक
धैकदक्षौ ॥ ७॥ आकाश्मीरमरीणचारुधिषणान् वादीन्द्रवृन्दारकान् , माघद्वादविधौ विजित्य जगति प्राप्तप्रतिष्ठोदयाः। सूरीन्द्रा गुणशेखराः स्मयहराः शृङ्गारचन्द्रक्षमाधीशाभ्यर्च्यपदाम्बुजाः समभवंस्तत्पशृङ्गारिणः॥८॥ श्रीसङ्घतिलकाचार्यास्तत्पदाम्भोजरेणवः । सम्यक्त्वसप्ततेर्वृत्ति, विदधुस्तत्त्वकौमुदीम् ॥९॥ अस्मच्छिष्यवरस्य सोमतिलकाचार्यानुजस्साधुना, श्रीदेवेन्द्रमुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः ।। श्रीमद्विक्रमवत्सरे द्विनयनाम्भोधिक्षपाकृत(१४२२)प्रमे, श्रीसारखतपत्तने विरचिता दीपोत्सवे वृत्तिका ॥ १०॥ सा सोमकलशवाचकवरानुजैरत्र विहितसाहाय्यैः । प्रथमाऽऽदर्श लिखितोपाध्यायैः श्रीयशःकलशैः ॥११॥ मेधामान्ध्यात्प्रमादाच्च, यदवद्यमिहाजनि । तत्प्रसद्य || महाविद्याः, शोधयन्तु विशारदाः ॥१२॥ द्वादशात्मेव सवारैर्द्वादशात्मेव बोधकृत् । इयं सम्यक्त्वतत्त्वानां, कौमुदी द्योततां भुवि ॥१३॥
प्रशस्तिश्लोकाः ॥१४॥ प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं विनिश्चितम् । रुद्राब्धिमुनिसङ्ख्याङ्काः, श्लोकाः सचतुरक्षराः॥१॥ | आसीत्तत्र नवांगचंगविवृतिप्रासादवैज्ञानिकः, सूरींद्रोऽभयदेव इत्यभिधया ख्यातः क्षितौ ख्यातिमान् । तद्गच्छेऽभयदेवसूरिरपरोयस्यास्यपादांबुजे षट्तावमलेश्वरामृतभुज गीयितं चानिशम् ॥ २॥ ___ अस्य संशोधनसाहाय्यं पुस्तकद्वयेन लब्धम् तत्र प्रथमं न्यायाम्भोनिधितपागच्छाचार्यश्रीमद्विजयानन्दसूरि (श्रीमदात्मारामजी) पट्टावतंसश्रीमद्विजयकमलसूरिमहाराजानाम् । तच्च नूतनमशुद्धप्रायं चासीत् तथापि महतांशेन साहाय्यं प्रादात् । द्वितीयं पुनरस्मज्येष्ठसतीर्थ्यानामाचामाम्लवर्धमानतपःप्रकर्षकर्शितगात्राणां महावैराग्यभाग्यपात्राणां समधिकविराजमानविवेकविनयानां मुनिवरश्रीविवेकविजयानामासीत् । तदपि नवीनं परमस्मत्परमगुरुकरकमलशोधितमिति शुद्धतरमासीत् । अस्स संशोधने जनागमप्रवीणानां मुनिबर (पंन्यास) श्रीमदानंदसागरमहाशयानां साहाय्यमवाप्नवमिति, तेषां कृतज्ञतामावहन्नतीव धन्यवादान् वितरामि एवं यथामतिशोधिते
Jamn Educatan Interational
For Privale & Personal Use Only
www.jainelibrary.org