________________
यदाभ्यां विरहाद्दत्ता, झम्पा ज्वालाकुलेऽनले ॥ ३६० ॥ प्रमोदमेदुरान् दृष्ट्वा, खजनांस्तस्य सङ्गमात् । गतरोषे खचारिण्यावौचित्यादेत्य सन्निधौ ॥ ३६१॥ पुष्पकञ्चकमानाय्य, भृत्येभ्यः कमलावतीम् । पर्यधापयतां दिव्यामोदनन्दि-17 तनासिकम् ॥ ३६२॥ युग्मम् । वेतालखेचरीवर्ग-राजखजनसंयुतः । वनजो गजमारूढः, सोत्सवं खगृहेऽविशत् | ॥ ३६३ ॥ रत्नभूषणदानेन, सत्कृत्य पृथिवीपतिम् । देवदूष्योपमैर्वस्त्रैः, सन्तोष्य खपरिच्छदम् ॥ ३६४ ॥ योजिताअलिबन्धेन, खेचौं प्रणिपत्य ते । याचकान् पोषयित्वा च, वनसूनुर्व्यसर्जयत् ॥३६५ ॥ युग्मम् । वेतालादपि सौवर्ण-नरमानाय्य मन्दिरे । न्यासीकृत्य च भत्तया तं, विससर्ज वनात्मजः ॥ ३६६ ॥ स ततः स्वानमासूत्र्याईद्विम्बानि प्रपूज्य च । दानं दत्वा सुपात्रेभ्यो, बुभुजे खजनैः समम् ॥ ३६७ ॥ परीक्षितखपुण्योऽयं, दृष्टकान्तासतीव्रतः । उद्याननन्दनोऽकात्सिफलां गृहमेधिताम् ॥ ३६८ ॥ अथान्येद्यविरुद्याने, सच्चक्रप्रतिबोधकृत् । केवलज्ञानभृद् ज्ञान-भानुर्भानुरिवाऽऽययौ ॥ ३६९ ॥ श्रुत्वा तदागमं पद्मावतीयुक्तो वनात्मभूः । गत्वा केवलिनं भक्त्या, नत्वा चोपाविशत्पुरः ॥ ३७० ॥ सर्वजीवहितां धर्म-देशनां मुनिपुङ्गवः । प्रारेभे रभसा मुक्ति-प्रेयसीदूतिकामिव ॥ ३७१ ॥ सर्वेषां धर्मकृत्यानां, मूलं सम्यक्त्वमुच्यते । तच्च देवे गुरौ तत्त्वे, सम्यश्रद्धानतो भवेत् ॥३७२॥ देवोऽष्टादशदोषाणां, हर्ता कर्ता शिवश्रियाम् । निरवद्यक्रियाज्ञान-धरो गुरुरुदाहृतः॥ ३७३ ॥ तत्त्वं तद्येन जायेत, भूतेषु समतामतिः । इति सद्दर्शनं जीवा, लभन्ते कर्मलाघवात् ॥ ६७४ ॥ ततः श्राद्धस्य साधोश्च, धर्ममाराध्य
Jan Educatan ducation
a
nal
For Privale & Personal Use Only
MMiainelibrary.org